श्रावणगीतम्

श्रावणगीतम्

आधयो व्याधयो नासन् देशे बालमरणानि श्रोतुं नैव । दुष्टजनान् द्रष्टुं नैव साध्यं शिष्टजना एव सर्वतोपि ॥ १॥ नानृतमल्पं न चौर्यमेवं नास्ति दुराचारवञ्चनञ्च । नाधर्मचिन्ता कदापि गेहे आपणे ग्राम वा पत्तनेपि ॥ २॥ कुत्रापि दुर्जना नैव देशे कुत्रापि दुःखिता नैव केचित् । सर्वतो भद्रं सुभिक्षमासीत् सर्वस्वमेवं सदाश्रितञ्च ॥ ३॥ कृषयोपि सर्वाश्च सम्यगासन् शतगुणमासीत् कृषिफलञ्च । कोशस्सम्पूर्णाश्च संस्थिताः पर्याप्तधान्यधनैश्च नित्यम् ॥ ४॥ सुष्ठु सुवर्णविरचितानि धृत्वा विविधानि भूषणानि । नारीजनाश्च ते बालकाश्च अन्ये तथावसन् नीतिपुष्टाः ॥ ५॥ माबालिशासनकाले देशे मानवास्सर्वे समाना एव । आवसन् सामोदेमेव सर्वे आपदो नासन् कदापि केषाम् ॥ ६॥ मलयालम गीतम् - Maveli Nadu Vaneedum Kalam संस्कृतानुवादः - मुत्तलपुरं मोहनदासः केरलानां परम्परागतं ग्रामीणगीतमिदं महाबलिचक्रवर्तिनः शासनकाले राज्यस्य सामूहिकां सुवर्णदशां वर्तयति । This extremely popular traditional ballad of Kerala Maveli Nadu Vaneedum Kalam narrates a glorious past period when the country was gloriously prosperous under the eminent king Maveli (Mahabali). Translated in Sanskrit by Muthalapuram Mohandas Encoded and proofread by Sumedh Sathaye
% Text title            : Shravanagitam
% File name             : shrAvaNagItam.itx
% itxtitle              : shrAvaNagItam (anuvAdakaH \- muthalapuraM mohanadAsaH)
% engtitle              : shrAvaNagItam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Traditional, Sanskrit Muthalapuram Mohandas
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sumedh Sathaye
% Proofread by          : Sumedh Sathaye
% Description/comments  : Original popular traditional Malayalam song.  Sanskrit through Songs Series Song 9
% Indexextra            : (Video)
% Acknowledge-Permission: Muthalapuram Mohanadasa muthalapurammohandas@gmail.com
% Latest update         : September 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org