सुरभारत्याष्टकम्

सुरभारत्याष्टकम्

नित्यं स्वतन्त्रं प्रथमं च सत्य- मार्य्येषु गेयं परमं पवित्रम् । वेदादिभूतं सुरभाषितञ्च लीलाकरं संस्कृतमर्चयामि ॥ १॥ आब्रह्मस्तम्भाय चराचराय भूगोलमालाधरकोमलाय । नमोनमो भारतभूषणाय श्रीसंस्कृताय प्रवराय तस्मै ॥ २॥ भाषानिर्जितहेमकुङ्कुमरसा वासान्विता कोमला विख्याता सुरभारती सुरुचिरा काव्येषु वेदेषु च । धर्मे व्याकरणे पुराणसकले षड्दर्शने ज्योतिषे विश्वे संस्कृतनामिता सुललिता भूयात्सतां श्रेयसे ॥ ३॥ सुरमुखरसभोक्त्रे भोगमोक्ष्यैकदात्रे नवनिधिमखधात्रे स्वात्मविज्ञानगोप्त्रे । सरलमधुरवक्त्रे लोककल्याणकर्त्रे विपुलसुखविधात्रे संस्कृताय प्रणामः ॥ ४॥ अम्लानपुष्पमकरन्दसुमिष्टसारं सारं सुभोग्यपरमार्थनितान्तमुग्धम् । स्निग्धं प्रसन्नसृजनात्मकवेदमूलं शीलं हि संस्कृतकुलं भुवि भावयामि ॥ ५॥ शास्त्रसंस्कृतिपरं सुविचारं मोक्षमन्दिरसुरेश्वरगौरम् । शीतलं चरमधामसुगीतं संस्कृतं मम महाधनमस्तु ॥ ६॥ संस्कृताय सरलाय सुखाय सर्वशब्दललनारसिकाय । गौरवाय परमाय पराय हे नमः परमसुन्दरि वाचे ॥ ७॥ पर्वमण्डिततरे सुरवाणि देहि मे सकलसंस्कृतदानम् । नास्ति चेत्प्रियसखे मयि दातुं स्वागतं ललितकोमलभाषे ॥ ८॥ इति प्रदीप्तनन्दशर्मविरचितं सुरभारत्याष्टकं सम्पूर्णम् । Composed, encoded, and proofread by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : SurabharatI Ashtakam
% File name             : surabhAratyAShTakam.itx
% itxtitle              : surabhAratyAShTakam
% engtitle              : Surabharati Ashtakam
% Category              : misc, aShTaka, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : September 19, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org