स्वागतगीतं शुभवन्दनम्

स्वागतगीतं शुभवन्दनम्

प्रणतिभावैर्व्याहरामः स्वागतं शुभवन्दनम् । शब्दपुष्पैराचरामः श्रीमतामभिनन्दनम् ॥ ध्रुवपदम्॥ भवन्तो निरतः सदा सुरभारती समुपासने । अमृतकामारतावाङ्मय-पयः सागरमन्थने । दर्शनं भवताङ्किमपि पुण्योदयस्य निदर्शनम् ॥ १॥ अतिथि देवा वयं हृदयं सभाजनपात्रं विधाय । प्रीतिकुङ्कुममक्षतैर्भावैः समं तस्मिन्निधाय । नयनदीपैर्वयं कुर्मो मति मतां नीराजनम् ॥ २॥ यथाज्योतिष्मती जाता निशा शशिना शोभते । भवद्भिर्विहिता तथा धन्यासभेयं मोदते । उपकृता कुरुते सतां भवतां हि गुणगणकीर्तनम् ॥ ३॥ -- डाॅ हरिराम आचार्य
% Text title            : Svagatagitam Shubhavandanam
% File name             : svAgatagItamshubhavandanam.itx
% itxtitle              : svAgatagItam shubhavandanam
% engtitle              : svAgatagItam shubhavandanam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Dr. harirAma AchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Videos 1, 2, 3, 4, 5)
% Latest update         : April 22, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org