स्वातन्त्र्यगीतम्

स्वातन्त्र्यगीतम्

गायामो वयमुच्चैरुच्चैः स्वातन्त्र्यस्य सुगीतम् । वहाम नूनं जन्मधरित्र्याः त्रिवर्णपताकामेवम् ॥ भारतमेकमेकं भवति एका भारताजनता ॥ एको धर्मः एका माता समानरक्तम् एकं कुलमस्माकम् । सत्यं धर्मः सैहेदर्यम् अस्मज्जीवनमन्त्रम् स्नेहं सहनं सर्वसमत्वम् अस्मद्मोचनतनतन्त्रम् असम्द्वसुरपि स्वर्गं सर्वम् जन्मधरा हि सदापि एतद्देशसुरक्षायै वयम् पङ्क्तिषु झचिति मिलामः ॥ कविता रचना प्रदीपकुमार, बेल्ल्जुर्, कासर्गोद
% Text title            : Svatantrya Gitam
% File name             : svAtantryagItam.itx
% itxtitle              : svAtantryagItam
% engtitle              : svAtantryagItam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : pradIpakumAra, belljur, kAsargoda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Acknowledge-Permission: Pradeepkumar
% Latest update         : August 11, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org