तीर्थमाहात्म्यं कूर्मपुराणे अध्यायाः ३४-४२

तीर्थमाहात्म्यं कूर्मपुराणे अध्यायाः ३४-४२

३४

कूर्मपुराणे उत्तरभागे चतुस्त्रिंशत्तमोऽध्यायः व्यास उवाच । मनुष्याणां तु हरणं कृत्वा स्त्रीणां गृहस्य च । वापीकूपजलानां च शुध्येच्चान्द्रायणेन तु ॥ ३४.१॥ द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मनः । चरेत् सान्तपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥ ३४.२॥ धान्यान्नधनचौर्यं तु कृत्वा कामाद्द्विजोत्तमः । स्वजातीयगृहादेव कृच्छ्रार्द्धेन विशुद्ध्यति ॥ ३४.३॥ भक्ष्यभोज्योपहरणे यानशय्यासनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ ३४.४॥ तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च । चैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ ३४.५॥ मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च । अयःकान्तोपलानां च द्वादशाहं काणाशनम् ॥ ३४.६॥ कार्पासकीटजीर्णानां द्विशफैकशफस्य च । पुष्पगन्धौषधीनां च पिबेच्चैव त्र्यहं पयः ॥ ३४.७॥ नरमांसाशनं कृत्वा चान्द्रायणमथाचरेत् । काकं चैव तथा श्वानं जग्ध्वा हस्तिनमेव च ॥ ३४.८॥ वराहं कुक्कुटं चाथ तप्तकृच्छ्रेण शुध्यति । क्रव्यादानां च मांसानि पुरीषं मूत्रमेव च ॥ ३४.९॥ गोगोमायुकपीनां च तदेव व्रतमाचरेत् । शिशुमारं तथाचाषं मत्स्यमांसं तथैव च ॥ ३४.१०॥ उपोष्य द्वादशाहं तु कूष्माण्डैर्जुहुयाद्घृतम् । नकुलोलूकमार्जारं जग्ध्वा सान्तपनं चरेत् ॥ ३४.११॥ श्वापदोष्ट्रखराञ्जग्ध्वा तप्तकृच्छ्रेण शुद्ध्यति । व्रतवच्चैव संस्कारं पूर्वेण विधिनैव तु ॥ ३४.१२॥ बकं चैव बलाकाञ्च हंसं कारण्डवं तथा । चक्रवाकपलं जग्घ्वा द्वादशाहमभोजनम् ॥ ३४.१३॥ कपोतं टिट्टिभाञ्चैव शुकं सारसमेव च । उलूकं जालपादं च जग्ध्वाऽप्येतद्व्रतं चरेत् ॥ ३४.१४॥ शिशुमारं तथा चाषं मत्स्यमांसं तथैव च । जग्ध्वा चैव कटाहारमेतदेव चरेद्व्रतम् ॥ ३४.१५॥ कोकिलं चैव मत्स्यांश्च मण्डूकं भुजगं तथा । गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥ ३४.१६॥ जलेचरांश्च जलजान् प्रणुदानथविष्किरान् । रक्तपादांस्तथा जग्ध्वा सप्ताहं चैतदाचरेत् ॥ ३४.१७॥ शुनो मांसं शुष्कमांसमात्मार्थं च तथा कृतम् । भुक्त्वा मासं चरेदेतत् तत्पापस्यापनुत्तये ॥ ३४.१८॥ वृन्ताकं भुस्तृणं शिग्रुं कुभाण्डं करकं तथा । प्राजापत्यं चरेज्जग्ध्वा खड्गं कुम्भीकमेव च ॥ ३४.१९॥ पलाण्डुं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् । नालिकां तण्डुलीयं च प्राजापत्येन शुद्ध्यति ॥ ३४.२०॥ अश्मान्तकं तथा पोतं तप्तकृच्छ्रेण शुद्ध्यति । प्राजापत्येन शुद्धिः स्यात् कुसुम्भस्य च भक्षणे ॥ ३४.२१॥ अलाबु किंशुकं चैव भुक्त्वा चैतद्व्रतं चरेत् । उदुम्बरं च कामेन तप्तकृच्छ्रेण शुद्ध्यति ॥ वृथा कृसरसंयावं पायसापूपसङ्कुलम् । भुक्त्वा चैवं विधं त्वन्नं त्रिरात्रेण विशुद्ध्यति ॥ पीत्वा क्षीराण्यपेयानि ब्रह्मचारी समाहितः । गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥ अनिर्दशाहं गोक्षीरं माहिषं चाजमेव च । सन्धिन्याश्च विवत्सायाः पिबन् क्षीरमिदं चरेत् । एतेषां च विकाराणि पीत्वा मोहेन वा पुनः ॥ ३४.२२॥ गोमूत्रयावकाहारः सप्तरात्रेण शुद्ध्यति । भुक्त्वा चैव नवश्राद्धे मृतके सूतके तथा ॥ ३४.२३॥ चान्द्रायणेन शुद्ध्येत ब्राह्मणस्तु समाहितः । यस्याग्नौ हूयते नित्यमन्नस्याग्रं न दीयते ॥ ३४.२४॥ चान्द्रायणं चरेत् सम्यक् तस्यान्नप्राशने द्विजः । अभोज्यानां तु सर्वेषां भुक्त्वा चान्नमुपस्कृतम् ॥ ३४.२५॥ अन्तावसायिनां चैव तप्तकृच्छ्रेण शुद्ध्यति ॥ चाण्डालान्नं द्विजो भुक्त्वा सम्यक् चान्द्रायणं चरेत् ॥ ३४.२६॥ बुद्धिपूर्वं तु कृच्छ्राब्दं पुनः संस्कारमेव च । असुरामद्यपानेन कुर्याच्चान्द्रायणव्रतम् ॥ ३४.२७॥ अभोज्यान्नं तु भुक्त्वा च प्राजापत्येन शुद्ध्यति । विण्मूत्रप्राशनं कृत्वा रेतसश्चैतदाचरेत् ॥ ३४.२८॥ अनादिष्टेषु चैकाहं सर्वत्र तु यथार्थतः । विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ॥ ३४.२९॥ प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् । अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ॥ ३४.३०॥ पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः । क्रव्यादां पक्षिणां चैव प्राश्य मूत्रपुरीषकम् ॥ ३४.३१॥ महासान्तपनं मोहात् तथा कुर्याद्द्विजोत्तमः । भासमण्डूककुररे विष्किरे कृच्छ्रमाचरेत् ॥ ३४.३२॥ प्राजापत्येन शुद्ध्येत ब्राह्मणोच्छिष्टभोजने । क्षत्रिये तप्तकृच्छ्रं स्याद्वैश्ये चैवातिकृच्छ्रकम् ॥ ३४.३३॥ शूद्रोच्छिष्टं द्विजो भुक्त्वा कुर्याच्चान्द्रायणव्रतम् । सुराभाण्डोदरे वारि पीत्वा चान्द्रायणं चरेत् ॥ ३४.३४॥ समुच्छिष्टं द्विजो भुक्त्वा त्रिरात्रेण विशुद्ध्यति । गोमूत्रयावकाहारः पीतशेषं च वा गवाम् ॥ ३४.३५॥ अपो मूत्रपुरीषाद्यैर्दूषिताः प्राशयेद्यदा । तदा सान्तपनं प्रोक्तं व्रतं पापविशोधनम् ॥ ३४.३६॥ चाण्डालकूपभाण्डेषु यदि ज्ञानात् पिबेज्जलम् । चरेत् सान्तपनं कृच्छ्रं ब्राह्मणः पापशोधनम् ॥ ३४.३७॥ चाण्डालेन तु संस्पृष्टं पीत्वा वारि द्विजोत्तमः । त्रिरात्रेण विशुद्ध्येत पञ्चगव्येन चैव हि ॥ ३४.३८॥ महापातकिसंस्पर्शे भुक्त्वा स्नात्वा द्विजो यदि । बुद्धिपूर्वं तु मूढात्मा तप्तकृच्छ्रं समाचरेत् ॥ ३४.३९॥ स्पृष्ट्वा महापातकिनं चाण्डालं वा रजस्वलाम् । प्रमादाद्भोजनं कृत्वा त्रिरात्रेण विशुद्ध्यति ॥ ३४.४०॥ स्नानार्हो यदि भुञ्जीत अहोरात्रेण शुद्ध्यति । बुद्धिपूर्वं तु कृच्छ्रेण भगवानाह पद्मजः ॥ ३४.४१॥ शुष्कपर्युषितादीनि गवादिप्रतिदूषिताः । भुक्त्वोपवासं कुर्वीत कृच्छ्रपादमथापि वा ॥ ३४.४२॥ संवत्सरान्ते कृच्छ्रं तु चरेद्विप्रः पुनः पुनः । अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ ३४.४३॥ व्रात्यानां यजनं कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥ ३४.४४॥ ब्राह्मणादिहतानां तु कृत्वा दाहादिकाः क्रियाः । गोमूत्रयावकाहारः प्राजापत्येन शुद्ध्यति ॥ ३४.४५॥ तैलाभ्यक्तोऽथवा कुर्याद्यदि मूत्रपुरीषके । अहोरात्रेण शुद्ध्येत श्मश्रुकर्माणि मैथुने ॥ ३४.४६॥ एकाहेन विहायाग्निं परिहार्य द्विजोत्तमः । त्रिरात्रेण विशद्ध्येत त्रिरात्रात् षडहं पुनः ॥ ३४.४७॥ दशाहं द्वादशाहं वा परिहार्य प्रमादतः । कृच्छ्रं चान्द्रायणं कुर्यात् तत्पापस्यापनुत्तये ॥ ३४.४८॥ पतिताद्द्रव्यमादाय तदुत्सर्गेण शुद्ध्यति । चरेत् सान्तपनं कृच्छ्रमित्याह भगवान् मनुः ॥ ३४.४९॥ अनाशकान्निवृत्तास्तु प्रव्रज्यावसितास्तथा । चरेयुस्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ॥ ३४.५०॥ पुनश्च जातकर्मादिसंस्कारैः संस्कृता द्विजाः । शुद्ध्येयुस्तद्व्रतं सम्यक् चरेयुर्धर्मवर्द्धनाः ॥ ३४.५१॥ अनुपासितसन्ध्यस्तु तदहर्यावके वसेत् । अनश्नन् संयतमना रात्रौ चेद्रात्रिमेव हि ॥ ३४.५२॥ अकृत्वा समिदाधानं शुचिः स्नात्वा समाहितः । गायत्र्यष्टसहस्रस्य जप्यं कुर्याद्विशुद्धये ॥ ३४.५३॥ उपवासी चरेत् सन्ध्यां गृहस्थोऽपि प्रमादतः । स्नात्वा विशुद्ध्यते सद्यः परिश्रान्तस्तु संयमात् ॥ ३४.५४॥ वेदोदितानि नित्यानि कर्माणि च विलोप्य तु । स्नातकव्रतलोपं तु कृत्वा चोपवसेद्दिनम् ॥ ३४.५५॥ संवत्सरं चरेत् कृच्छ्रमन्योत्सादी द्विजोत्तमः । चान्द्रायणं चरेद्व्रात्यो गोप्रदानेन शुद्ध्यति ॥ ३४.५६॥ नास्तिक्यं यदि कुर्वीत प्राजापत्यं चरेद्द्विजः । देवद्रोहं गुरुद्रोहं तप्तकृच्छ्रेण शुद्ध्यति ॥ ३४.५७॥ उष्ट्रयानं समारुह्य खरयानं च कामतः । त्रिरात्रेण विशुद्ध्येत् तु नग्नो वा प्रविशेज्जलम् ॥ ३४.५८॥ षष्ठान्नकालता मासं संहिताजप एव च । होमाश्च शाकला नित्यमपाङ्क्तानां विशोधनम् ॥ ३४.५९॥ नीलं रक्तं वसित्वा च ब्राह्मणो वस्त्रमेव हि । अहोरात्रोषितः स्नातः पञ्चगव्येन शुद्ध्यति ॥ ३४.६०॥ वेदधर्मपुराणानां चण्डालस्य तु भाषणे । चान्द्रायणेन शुद्धिः स्यान्न ह्यन्या तस्य निष्कृतिः ॥ ३४.६१॥ उद्बन्धनादिनिहतं संस्पृश्य ब्राह्मणः क्वचित् । चान्द्रायणेन शुद्धिः स्यात् प्राजापत्येन वा पुनः ॥ ३४.६२॥ उच्छिष्टो यद्यनाचान्तश्चाण्डालादीन् स्पृशेद्द्विजः । प्रमादाद्वै जपेत् स्नात्वा गायत्र्यष्टसहस्रकम् ॥ ३४.६३॥ द्रुपदानां शतं वापि ब्रह्मचारी समाहितः । त्रिरात्रोपोषितः सम्यक् पञ्चगव्येन शुद्ध्यति ॥ ३४.६४॥ चण्डालपतितादींस्तु कामाद्यः संस्पृशेद्द्विजः । उच्छिष्टस्तत्र कुर्वीत प्राजापत्यं विशुद्धये ॥ ३४.६५॥ चाण्डालसूतकिशवांस्तथा नारीं रजस्वलाम् । स्पृष्ट्वा स्नायाद्विशुद्ध्यर्थं तत्स्पृष्टपतितास्तथा ॥ ३४.६६॥ चाण्डालसूतिकशवैः संस्पृष्टं संस्पृशेद्यदि । प्रमादात् तत आचम्य जपं कुर्यात् समाहितः ॥ ३४.६७॥ तत् स्पृष्टस्पर्शिनं स्पृष्ट्वा बुद्धिपूर्वं द्विजोत्तमः । आचमेत् तद्विशुद्ध्यर्थं प्राह देवः पितामहः ॥ ३४.६८॥ भुञ्जानस्य तु विप्रस्य कदाचित् संस्पृशेत् यदि । कृत्वा शौचं ततः स्नायादुपोष्य जुहुयाद्व्रतम् ॥ ३४.६९॥ चाण्डालान्त्यशवं स्पृष्ट्वा कृच्छ्रं कुर्याद्विशुद्धये । स्पृष्ट्वाऽभ्यक्तस्त्वसंस्पृश्यमहोरात्रेण शुद्ध्यति ॥ ३४.७०॥ सुरां स्पृष्ट्वा द्विजः कुर्यात् प्राणायामत्रयं शुचिः । पलाण्डुं लशुनं चैव घृतं प्राश्य ततः शुचिः ॥ ३४.७१॥ ब्राह्मणस्तु शुना दष्टस्त्र्यहं सायं पयः पिबेत् । नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ॥ ३४.७२॥ स्यादेतत् त्रिगुणं बाह्वोर्मूर्ध्नि च स्याच्चतुर्गुणम् । स्नात्वा जपेद्वा सावित्रीं श्वभिर्दष्टो द्विजोत्तमः ॥ ३४.७३॥ अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते तु द्विजोत्तमः । अनातुरः सति धने कृच्छ्रार्द्धेन स शुद्ध्यति ॥ ३४.७४॥ आहिताग्निरुपस्थानं न कुर्याद्यस्तु पर्वणि । ऋतौ न गच्छेद्भार्यां वा सोऽपि कृच्छ्रार्द्धमाचरेत् ॥ ३४.७५॥ विनाऽद्भिरप्सु नाप्यार्त्तः शरीरं सन्निवेश्य च । सचैलो जलमाप्लुत्य गामालभ्य विशुद्ध्यति ॥ ३४.७६॥ बुद्धिपूर्वं त्वभ्युदितो जपेदन्तर्जले द्विजः । गायत्र्यष्टसहस्रं तु त्र्यहं चोपवसेद्व्रती ॥ ३४.७७॥ अनुगम्येच्छया शूद्रं प्रेतीभूतं द्विजोत्तमः । गायत्र्यष्टसहस्रं च जप्यं कुर्यान्नदीषु च ॥ ३४.७८॥ कृत्वा तु शपथं विप्रो विप्रस्य वधसंयुतम् । सचैव यावकान्नेन कुर्याच्चान्द्रायणं व्रतम् ॥ ३४.७९॥ पङ्क्त्यां विषमदानं तु कृत्वा कृच्छ्रेण शुद्ध्यति । छायां श्वपाकस्यारुह्य स्नात्वा सम्प्राशयेद्घृतम् ॥ ३४.८०॥ ईक्षेदादित्यमशुचिर्दृष्ट्वाग्निं चन्द्रमेव वा । मानुषं चास्थि संस्पृश्य स्नानं कृत्वा विशुद्ध्यति ॥ ३४.८१॥ कृत्वा तु मिथ्याध्ययनं चरेद्भैक्षं तु वत्सरम् । कृतघ्नो ब्राह्मणगृहे पञ्चसंवत्सरं व्रती ॥ ३४.८२॥ हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः । स्नात्वाऽनश्नन्नहः शेषं प्रणिपत्य प्रसादयेत् ॥ ३४.८३॥ ताडयित्वा तृणेनापि कण्ठं बद्ध्वापि वाससा । विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥ ३४.८४॥ अवगूर्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ ३४.८५॥ गुरोराक्रोशमनृतं कृत्वा कुर्याद्विशोधनम् । एकरात्रं त्रिरात्रं वा तत्पापस्यापनुत्तये ॥ ३४.८६॥ देवर्षीणामभिमुखं ष्ठीवनाक्रोशने कृते । उल्मुकेन दहेज्जिह्वां दातव्यं च हिरण्यकम् ॥ ३४.८७॥ देवोद्याने तु यः कुर्यान्मूत्रोच्चारं सकृद्द्विजः । छिन्द्याच्छिश्नं तु शुद्ध्यर्थं चरेच्चान्द्रायणं तु वा ॥ ३४.८८॥ देवतायतने मूत्रं कृत्वा मोहाद्द्विजोत्तमः । शिश्नस्योत्कर्त्तनं कृत्वा चान्द्रायणमथाचरेत् ॥ ३४.८९॥ देवतानामृषीणां च देवानां चैव कुत्सनम् । कृत्वा सम्यक् प्रकुर्वीत प्राजापत्यं द्विजोत्तमः ॥ ३४.९०॥ तैस्तु सम्भाषणं कृत्वा स्नात्वा देवान् समर्चयेत् । दृष्ट्वा वीक्षेत भास्वन्तं स्मृत्वा विशेश्वरं स्मरेत् ॥ ३४.९१॥ यः सर्वभूताधिपतिं विश्वेशानं विनिन्दति । न तस्य निष्कृतिः शक्या कर्त्तुं वर्षशतैरपि ॥ ३४.९२॥ चान्द्रायणं चरेत् पूर्वं कृच्छ्रं चैवातिकृच्छ्रकम् । प्रपन्नः शरणं देवं तस्मात् पापाद्विमुच्यते ॥ ३४.९३॥ सर्वस्वदानं विधिवत् सर्वपापविशोधनम् । चान्द्रायणं च विधिना कृच्छ्रं चैवातिकृच्छ्रकम् ॥ ३४.९४॥ पुण्यक्षेत्राभिगमनं सर्वपापविनाशनम् । अमावस्यां तिथिं प्राप्य यः समाराधयेच्छिवम् ॥ ३४.९५॥ ब्राह्मणान् पूजयित्वा तु सर्वपापैः प्रमुच्यते ॥ ३४.९६॥ कृष्णाष्टम्यां महादेवं तथा कृष्णचतुर्दशीम् । सम्पूज्य ब्राह्मणमुखे सर्वपापैः प्रमुच्यते ॥ ३४.९७॥ त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् । दृष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः ॥ ३४.९८॥ उपोषितश्चतुर्दश्यां कृष्णपक्षे समाहितः । यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ ३४.९९॥ वैवस्वताय कालाय सर्वप्रहरणाय च । प्रत्येकं तिलसंयुक्तान् दद्यात् सप्तोदकाञ्जलीन् ॥ ३४.१००॥ स्नात्वा दद्याच्च पूर्वाह्णे मुच्यते सर्वपातकैः । ब्रह्मचर्यमधःशय्यामुपवासं द्विजार्चनम् ॥ ३४.१०१॥ व्रतेष्वेतेषु कुर्वीत शान्तः संयतमानसः । अमावस्यायां ब्रह्माणं समुद्दिश्य पितामहम् ॥ ३४.१०२॥ ब्राह्मणांस्त्रीन् समभ्यर्च्य मुच्यते सर्वपातकैः । षष्ठ्यामुपोषितो देवं शुक्लपक्षे समाहितः ॥ ३४.१०३॥ सप्तम्यामर्चयेद्भानुं मुच्यते सर्वपातकैः । भरण्यां च चतुर्थ्यां च शनैश्चरदिने यमम् ॥ ३४.१०४॥ पूजयेत् सप्तजन्मोत्थैर्मुच्यते पातकैर्नरः ॥ एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ॥ ३४.१०५॥ द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते । तपो जपस्तीर्थसेवा देवब्राह्मणपूजनम् ॥ ३४.१०६॥ ग्रहणादिषु कालेषु महापातकशोधनम् । यः सर्वपापयुक्तोऽपि पुण्यतीर्थेषु मानवः ॥ ३४.१०७॥ नियमेन त्यजेत् प्राणान् स मुच्येत् सर्वपातकैः । ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् ॥ ३४.१०८॥ भर्त्तारमुद्धरेन्नारी प्रविष्टा सह पावकम् । एतदेव परं स्त्रीणां प्रायश्चित्तं विदुर्बुधाः ॥ ३४.१०९॥ सर्वपापसमुद्भूतौ नात्र कार्या विचारणा । पतिव्रता तु या नारी भर्तृशुश्रूषणोत्सुका । न तस्या विद्यते पापमिह लोके परत्र च ॥ ३४.११०॥ पतिव्रता धर्मरता भद्राण्येव सभेत् सदा । नास्याः पराभवं कर्त्तुं शक्नोतीह जनः क्वचित् ॥ ३४.१११॥ यथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता । पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम् ॥ ३४.११२॥ रामस्य भार्यां विमलां रावणो राक्षसेश्वरः । सीतां विशालनयनां चकमे कालचोदितः ॥ ३४.११३॥ गृहीत्वा मायया वेषं चरन्तीं विजने वने । समाहर्त्तुं मतिं चक्रे तापसः किल कामिनीम् ॥ ३४.११४॥ विज्ञाय सा च तद्भावं स्मृत्वा दाशरथिं पतिम् । जगाम शरणं वह्निमावसथ्यं शुचिस्मिता ॥ ३४.११५॥ उपतस्थे महायोगं सर्वदोषविनाशनम् । कृताञ्जली रामपत्नी साक्षात् पतिमिवाच्युतम् ॥ ३४.११६॥ नमस्यामि महायोगं कृतान्तं गहनं परम् । दाहकं सर्वभूतानामीशानं कालरूपिणम् ॥ ३४.११७॥ नमस्ये पावकं देवं शाश्वतं विश्वतोमुखम् । योगनं कृत्तिवसनं भूतेशं परमम्पदम् ॥ ३४.११८॥ आत्मानं दीप्तवपुषं सर्वभूतहृदि स्थितम् । तं प्रपद्ये जगन्मूर्त्तिं प्रभवं सर्वतेजसाम् । महायोगेश्वरं वह्निमादित्यं परमेष्ठिनम् ॥ ३४.११९॥ प्रपद्ये शरणं रुद्रं महाग्रासं त्रिशूलिनम् । कालाग्निं योगिनामीशं भोगमोक्षफलप्रदम् ॥ ३४.१२०॥ प्रपद्ये त्वां विरूपाक्षं भूर्भुवः स्वः स्वरूपिणम् । हिरण्मये गृहे गुप्तं महान्तममितौजसम् ॥ ३४.१२१॥ वैश्वानरं प्रपद्येऽहं सर्वभूतेष्ववस्थितम् । हव्यकव्यवहं देवं प्रपद्ये वह्निमीश्वरम् ॥ ३४.१२२॥ प्रपद्ये तत्परं तत्त्वं वरेण्यं सवितुः शिवम् । भार्गवाग्निः परं ज्योतिः रक्ष मां हव्यवाहन ॥ ३४.१२३॥ इति वह्न्यष्टकं जप्त्वा रामपत्नी यशस्विनी । ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा ॥ ३४.१२४॥ अथावसथ्याद्भगवान् हव्यवाहो महेश्वरः । आविरासीत् सुदीप्तात्मा तेजसा निर्दहन्निव ॥ ३४.१२५॥ सृष्ट्वा मायामयीं सीतां स रावणवधेप्सया । सीतामादाय धर्मिष्ठां पावकोऽन्तरधीयत ॥ ३४.१२६॥ तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः । समादाय ययौ लङ्कां सागरान्तरसंस्थिताम् ॥ ३४.१२७॥ कृत्वाऽथ रावणवधं रामो लक्ष्मणसंयुतः । समादायाभवत् सीतां शङ्काकुलितमानसः ॥ ३४.१२८॥ सा प्रत्ययाय भूतानां सीता मायामयी पुनः । विवेश पावकं दीप्तं ददाह ज्वलनोऽपि ताम् ॥ ३४.१२९॥ दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः । रामायादर्शयत् सीतां पावकोऽभूत् सुरप्रियः ॥ ३४.१३०॥ प्रगृह्य भर्त्तुश्चरणौ कराभ्यां सा सुमध्यमा । चकार प्रणतिं भूमौ रामाय जनकात्मजा ॥ ३४.१३१॥ दृष्ट्वा हृष्टमना रामो विस्मयाकुललोचनः । ननाम वह्निं सिरसा तोषयामास राघवः ॥ ३४.१३२॥ उवाच वह्निर्भगवान् किमेषा वरवर्णिनी । दग्धा भगवता पूर्वं दृष्टा मत्पार्श्वमागता ॥ ३४.१३३॥ तमाह देवो लोकानां दाहको हव्यवाहनः । यथावृत्तं दाशरथिं भूतानामेव सन्निधौ ॥ ३४.१३४॥ इयं सा मिथिलेशेन पार्वतीं रुद्रवल्लभाम् । आराध्य लब्ध्वा तपसा देव्याश्चात्यन्तवल्लभा ॥ ३४.१३५॥ भर्त्तुः शुश्रूषणोपेता सुशीलेयं पतिव्रता । भवानीपार्श्वमानीता मया रावणकामिता ॥ ३४.१३६॥ या नीता राक्षसेशेन सीता सा भस्मतां गता । मया मायामयी सृष्टा रावणस्य वधाय सा ॥ ३४.१३७॥ तदर्थं भवता दुष्टो रावणो राक्षसेश्वरः । मयोपसंहृता चैव हतो लोकविनाशनः ॥ ३४.१३८॥ गृहाण विमलामेनां जानकीं वचनान्मम । पश्य नारायणं देवं स्वात्मानं प्रभवाव्ययम् ॥ ३४.१३९॥ इत्युक्त्वा भगवांश्चण्डो विश्वार्चिर्विश्वतोमुखः । मानितो राघवेणाग्निर्भूतैश्चान्तरधीयत ॥ ३४.१४०॥ एतत् पतिव्रतानां वै माहात्म्यं कथितं मया । स्त्रीणां सर्वाघशमनं प्रायश्चित्तमिदं स्मृतम् ॥ ३४.१४१॥ अशेषपापयुक्तस्तु पुरुषोऽपि सुसंयतः । स्वदेहं पुण्यतीर्थेषु त्यक्त्वा मुच्येत किल्बिषात् ॥ ३४.१४२॥ पृथिव्यां सर्वतीर्थेषु स्नात्वा पुण्येषु वा द्विजः । मुच्यते पातकैः सर्वैः समस्तैरपि पूरुषः ॥ ३४.१४३॥ व्यास उवाच । इत्येष मानवो धर्मो युष्माकं कथितो मया । महेशाराधनार्थाय ज्ञानयोगं च शाश्वतम् ॥ ३४.१४४॥ योऽनेन विधिना युक्तो ज्ञानयोगं समाचरेत् । स पश्यति महादेवं नान्यः कल्पशतैरपि ॥ ३४.१४५॥ स्थापयेद्यः परं धर्मं ज्ञानं तत्पारमेश्वरम् । न तस्मादधिको लोके स योगी परमो मतः ॥ ३४.१४६॥ यः संस्थापयितुं शक्तो न कुर्यान्मोहितो जनः । स योगयुक्तोऽपि मुनिर्नात्यर्थं भगवत्प्रियः ॥ ३४.१४७॥ तस्मात् सदैव दातव्यं ब्राह्मणेषु विशेषतः । धर्मयुक्तेषु शान्तेषु श्रद्धया चान्वितेषु वै ॥ ३४.१४८॥ यः पठेद्भवतां नित्यं संवादं मम चैव हि । सर्वपापविनिर्मुक्तो गच्छेत परमां गतिम् ॥ ३४.१४९॥ श्राद्धे वा दैविके कार्ये ब्राह्मणानां च सन्निधौ । पठेत नित्यं सुमनाः श्रोतव्यं च द्विजातिभिः ॥ ३४.१५०॥ योऽर्थं विचार्य युक्तात्मा श्रावयेद्ब्राह्मणान् शुचीन् । स दोषकञ्चुकं त्यक्त्वा याति देवं महेश्वरम् ॥ ३४.१५१॥ एतावदुक्त्वा भगवान् व्यासः सत्यवतीसुतः । समाश्वास्य मुनीन् सूतं जगाम च यथागतम् ॥ ३४.१५२॥ इती श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे त्रयस्त्रिशोऽध्यायः ॥ ३४॥

३५

कूर्मपुराणे उत्तरभागे पञ्चत्रिंशत्तमोऽध्यायः ऋषय ऊचुः । तीर्थानि यानि लोकेऽस्मिन् विश्रुतानि माहन्ति च । तानि त्वं कथयास्माकं रोमहर्षण साम्प्रतम् ॥ ३५.१॥ रोमहर्षण उवाच । श‍ृणुध्वं कथयिष्येऽहं तीर्थानि विविधानि च । कथितानि पुराणेषु मुनिभिर्ब्रह्मवादिभिः ॥ ३५.२॥ यत्र स्नानं जपो होमः श्राद्धदानादिकं कृतम् । एकैकशो मुनिश्रेष्ठाः पुनात्यासप्तमं कुलम् ॥ ३५.३॥ पञ्चयोजनविस्तीर्णं ब्रह्मणः परमेष्ठिनः । प्रयागं प्रथितं तीर्थं तस्य माहात्म्यमीरितम् ॥ ३५.४॥ अन्यच्च तीर्थप्रवरं कुरूणां देववन्दितम् । ऋषीणामाश्रमैर्जुष्टं सर्वपापविशोधनम् ॥ ३५.५॥ तत्र स्नात्वा विशुद्धात्मा दम्भमात्सर्यवर्जितः । ददाति यत्किञ्चिदपि पुनात्युभयतः कुलम् ॥ ३५.६॥ गयातीर्थं परं गुह्यं पितॄणां चाति दुर्ल्लभम् । कृत्वा पिण्डप्रदानं तु न भूयो जायते नरः ॥ ३५.७॥ सकृद्गयाभिगमनं कृत्वा पिण्डं ददाति यः । तारिताः पितरस्तेन यास्यन्ति परमां गतिम् ॥ ३५.८॥ तत्र लोकहितार्थाय रुद्रेण परमात्मना । शिलातले पदं न्यस्तं तत्र पितॄन् प्रसादयेत् ॥ ३५.९॥ गयाऽभिगमनं कर्त्तुं यः शक्तो नाभिगच्छति । शोचन्ति पितरस्तं वै वृथा तस्य परिश्रमः ॥ ३५.१०॥ गायन्ति पितरो गाथाः कीर्त्तयन्ति महर्षयः । गयां यास्यति यः कश्चित् सोऽस्मान् सन्तारयिष्यति ॥ ३५.११॥ यदि स्यात् पातकोपेतः स्वधर्मपरिवर्जितः । गयां यास्यति वंश्यो यः सोऽस्मान् सन्तारयिष्यति ॥ ३५.१२॥ एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः । तेषां तु समवेतानां यद्येकोऽपि गयां व्रजेत् ॥ ३५.१३॥ तस्मात् सर्वप्रयत्नेन ब्राह्मणस्तु विशेषतः । प्रदद्याद्विधिवत् पिण्डान् गयां गत्वा समाहितः ॥ ३५.१४॥ धन्यास्तु खलु ते मर्त्या गयायां पिण्डदायिनः । कुलान्युभयतः सप्त समुद्धृत्याप्नुयुः परम् ॥ ३५.१५॥ अन्यच्च तीर्थप्रवरं सिद्धावासमुदाहृतम् । प्रभासमिति विख्यातं यत्रास्ते भगवान् भवः ॥ ३५.१६॥ तत्र स्नानं तपः श्राद्धं ब्राह्मणानां च पूजनम् । कृत्वा लोकमवाप्नोति ब्रह्मणोऽक्षय्यमुत्तमम् ॥ ३५.१७॥ तीर्थं त्रैयम्बकं नाम सर्वदेवनमस्कृतम् । पूजयित्वा तत्र रुद्रं ज्योतिष्टोमफलं लभेत् ॥ ३५.१८॥ सुवर्णाक्षं महादेवं समभ्यर्च्य कपर्दिनम् । ब्राह्मणान् पूजयित्वा तु गाणपत्यं लभेद्ध्रुवम् ॥ ३५.१९॥ सोमेश्वरं तीर्थवरं रुद्रस्य परमेष्ठिनः । सर्वव्याधिहरं पुण्यं रुद्रसालोक्यकारणम् ॥ ३५.२०॥ तीर्थानां परमं तीर्थं विजयं नाम शोभनम् । तत्र लिङ्गं महेशस्य विजयं नाम विश्रुतम् ॥ ३५.२१॥ षण्मासनियताहारो ब्रह्मचारी समाहितः । उषित्वा तत्र विप्रेन्द्रा यास्यन्ति परमं पदम् ॥ ३५.२२॥ अन्यच्च तीर्थप्रवरं पूर्वदेशेषु शोभनम् । एकान्तं देवदेवस्य गाणपत्यफलप्रदम् ॥ ३५.२३॥ दत्त्वात्र शिवभक्तानां किञ्चिच्छश्वन्महीं शुभाम् । सार्वभौमो भवेद्राजा मुमुक्षुर्मोक्षमाप्नुयात् ॥ ३५.२४॥ महानदीजलं पुण्यं सर्वपापविनाशनम् । ग्रहणे समुपस्पृश्य मुच्यते सर्वपातकैः ॥ ३५.२५॥ अन्या च विरजा नाम नदी त्रैलोक्यविश्रुता । तस्यां स्नात्वा नरो विप्रा ब्रह्मलोके महीयते ॥ ३५.२६॥ तीर्थं नारायणस्यान्यन्नाम्ना तु पुरुषोत्तमम् । तत्र नारायणः श्रीमानास्ते परमपूरुषः ॥ ३५.२७॥ पूजयित्वा परं विष्णुं स्नात्वा तत्र द्विजोत्तमः । ब्राह्मणान् पूजयित्वा तु विष्णुलोकमवाप्नुयात् ॥ ३५.२८॥ तीर्थानां परमं तीर्थं गोकर्णं नाम विश्रुतम् । सर्वपापहरं शम्भोर्निवासः परमेष्ठिनः ॥ ३५.२९॥ दृष्ट्वा लिङ्गं तु देवस्य गोकर्णेश्वरमुत्तमम् । ईप्सिताँल्लभते कामान् रुद्रस्य दयितो भवेत् ॥ ३५.३०॥ उत्तरं चापि गोकर्णं लिङ्गं देवस्य शूलिनः । महादेवं अर्चयित्वा शिवसायुज्यमाप्नुयात् ॥ ३५.३१॥ तत्र देवो महादेवः स्थाणुरित्यभिविश्रुतः । तं दृष्ट्वा सर्वपापेभ्यो मुच्यते तत्क्षणान्नरः ॥ ३५.३२॥ अन्यत् कुब्जाम्रमतुलं स्थानं विष्णोर्महात्मनः । सम्पूज्य पुरुषं विष्णुं श्वेतद्वीपे महीयते ॥ ३५.३३॥ यत्र नारायणो देवो रुद्रेण त्रिपुरारिणा । कृत्वा यज्ञस्य मथनं दक्षस्य तु विसर्जितः ॥ ३५.३४॥ समन्ताद्योजनं क्षेत्रं सिद्धर्षिगणवन्दितम् । पुण्यमायतनं विष्णोस्तत्रास्ते पुरुषोत्तमः ॥ ३५.३५॥ अन्यत् कोकामुखे विष्णोस्तीर्थमद्भुतकर्मणः । मृतोऽत्र पातकैर्मुक्तो विष्णुसारूप्यमाप्नुयात् ॥ ३५.३६॥ शालग्रामं महातीर्थं विष्णोः प्रीतिविवर्धनम् । प्राणांस्तत्र नरस्त्यक्त्वा हृषीकेषं प्रपश्यति ॥ ३५.३७॥ अश्वतीर्थमिति ख्यातं सिद्धावासं सुपावनम् । आस्ते हयशिरा नित्यं तत्र नारायणः स्वयम् ॥ ३५.३८॥ तीर्थं त्रैलोक्यविख्यातं सिद्धवासं सुशोभनम् । तत्रास्ति पुण्यदं तीर्थं ब्रह्मणः परमेष्टिनः ॥ ३५.३९॥ पुष्करं सर्वपापघ्नं मृतानां ब्रह्मलोकदम् । मनसा संस्मरेद्यस्तु पुष्करं वै द्विजोत्तमः ॥ ३५.४०॥ पूयते पातकैः सर्वैः शक्रेण सह मोदते । तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ॥ ३५.४१॥ उपासते सिद्धसङ्घा ब्रह्माणं पद्मसम्भवम् । तत्र स्नात्वा भवेच्छुद्धो ब्रह्माणं परमेष्ठिनम् ॥ ३५.४२॥ पूजयित्वा द्विजवरं ब्रह्माणं सम्प्रपश्यति । तत्राभिगम्य देवेशं पुरुहूतमनिन्दितम् ॥ ३५.४३॥ सुरूपो जायते मर्त्यः सर्वान् कामानवाप्नुयात् । सप्तसारस्वतं तीर्थं ब्रह्माद्यैः सेवितं परम् ॥ ३५.४४॥ पूजयित्वा तत्र रुद्रमश्वमेधफलं लभेत् । यत्र मङ्कणको रुद्रं प्रपन्नः परमेश्वरम् ॥ ३५.४५॥ आराधयामास शिवं तपसा गोवृषध्वजम् । प्रजज्वालाथ तपसा मुनिर्मङ्कणकस्तदा ॥ ३५.४६॥ ननर्त्त हर्षवेगेन ज्ञात्वा रुद्रं समागतम् । तं प्राह भगवान् रुद्रः किमर्थं नर्तितं त्वया ॥ ३५.४७॥ दृष्ट्वाऽपि देवमीशानं नृत्यति स्म पुनः पुनः । सोऽन्वीक्ष्य भगवानीशः सगर्वं गर्वशान्तये ॥ ३५.४८॥ स्वकं देहं विदार्यास्मै भस्मराशिमदर्शयत् । पश्येमं मच्छरीरोत्थं भस्मराशिं द्विजोत्तम ॥ ३५.४९॥ माहात्म्यमेतत् तपसस्त्वादृशोऽन्योऽपि विद्यते । यत् सगर्वं हि भवता नर्तितं मुनिपुङ्गव ॥ ३५.५०॥ न युक्तं तापसस्यैतत् त्वत्तोऽप्यत्राधिको ह्यहम् । इत्याभाष्य मुनिश्रेष्ठं स रुद्रः किल विश्वदृक् ॥ ३५.५१॥ आस्थाय परमं भावं ननर्त्त जगतो हरः । सहस्रशीर्षा भूत्वा स सहस्राक्षः सहस्रपात् ॥ ३५.५२॥ दंष्ट्राकरालवदनो ज्वालामाली भयङ्करः । सोऽन्वपश्यदथेशस्य पार्श्वे तस्य त्रिशूलिनः ॥ ३५.५३॥ विशाललोचनामेकां देवीं चारुविलासिनीम् । सूर्यायुतसमप्रख्यां प्रसन्नवदनां शिवाम् ॥ ३५.५४॥ सस्मितं प्रेक्ष्य विश्वेशं तिष्ठन्तममितद्युतिम् । दृष्ट्वा सन्त्रस्तहृदयो वेपमानो मुनीश्वरः ॥ ३५.५५॥ ननाम शिरसा रुद्रं रुद्राध्यायं जपन् वशी । प्रसन्नो भगवानीशस्त्र्यम्बको भक्तवत्सलः ॥ ३५.५६॥ पूर्ववेषं स जग्राह देवी चान्तर्हिताऽभवत् । आलिङ्ग्य भक्तं प्रणतं देवदेवः स्वयं शिवः ॥ ३५.५७॥ न भेतव्यं त्वया वत्स प्राह किं ते ददाम्यहम् । प्रणम्य मूर्ध्ना गिरिशं हरं त्रिपुरसूदनम् ॥ ३५.५८॥ विज्ञापयामास तदा हृष्टः प्रष्टुमना मुनिः । नमोऽस्तु ते महादेव महेश्वर नमोऽस्तु ते ॥ ३५.५९॥ किमेतद्भगवद्रूपं सुघोरं विश्वतोमुखम् । का च सा भगवत्पार्श्वे राजमाना व्यवस्थिता ॥ ३५.६०॥ अन्तर्हितेव च सहसा सर्वमिच्छामि वेदितुम् । इत्युक्ते व्याजहारेशस्तदा मङ्कणकं हरः ॥ ३५.६१॥ महेशः स्वात्मनो योगं देवीं च त्रिपुरानलः । अहं सहस्रनयनः सर्वात्मा सर्वतोमुखः ॥ ३५.६२॥ दाहकः सर्वपापानां कालः कालकरो हरः । मयैव प्रेर्यते कृत्स्नं चेतनाचेतनात्मकम् ॥ ३५.६३॥ सोऽन्तर्यामी स पुरुषो ह्यहं वै पुरुषोत्तमः । तस्य सा परमा माया प्रकृतिस्त्रिगुणात्मिका ॥ ३५.६४॥ प्रोच्यते मुनिर्भिशक्तिर्जगद्योनिः सनातनी । स एष मायया विश्वं व्यामोहयति विश्ववित् ॥ ३५.६५॥ नारायणः परोऽव्यक्तो मायारूप इति श्रुतिः । एवमेतज्जगत् सर्वं सर्वदा स्थापयाम्यहम् ॥ ३५.६६॥ योजयामि प्रकृत्याऽहं पुरुषं पञ्चविंशकम् । तथा वै सङ्गतो देवः कूटस्थः सर्वगोऽमलः ॥ ३५.६७॥ सृजत्यशेषमेवेदं स्वमूर्त्तेः प्रकृतेरजः ॥ स देवो भगवान् ब्रह्मा विश्वरूपः पितामहः ॥ ३५.६८॥ तवैतत् कथितं सम्यक् स्रष्टृत्वं परमात्मनः । एकोऽहं भगवान् कलो ह्यनादिश्चान्तकृद्विभुः ॥ ३५.६९॥ समास्थाय परं भावं प्रोक्तो रुद्रो मनीषिभिः । मम वै साऽपरा शक्तिर्देवी विद्येति विश्रुता ॥ ३५.७०॥ दृष्टा हि भवता नूनं विद्यादेहस्त्वहं ततः । एवमेतानि तत्त्वानि प्रधानपुरुषेश्वराः ॥ ३५.७१॥ विष्णुर्ब्रह्मा च भगवान् रुद्रः काल इति श्रुतिः । त्रयमेतदनाद्यन्तं ब्रह्मण्येव व्यवस्थितम् ॥ ३५.७२॥ तदात्मकं तदव्यक्तं तदक्षरमिति श्रुतिः । आत्मानन्दपरं तत्त्वं चिन्मात्रं परमं पदम् ॥ ३५.७३॥ आकाशं निष्कलं ब्रह्म तस्मादन्यन्न विद्यते । एवं विज्ञाय भवता भक्तियोगाश्रयेण तु ॥ ३५.७४॥ सम्पूज्यो वन्दनीयोऽहं ततस्तं पश्यसीश्वरम् । एतावदुक्त्वा भगवाञ्जगामादर्शनं हरः ॥ ३५.७५॥ तत्रैव भक्तियोगेन रुद्रामाराधयन्मुनिः । एतत् पवित्रमतुलं तीर्थं ब्रह्मर्षिसेवितम् । संसेव्य ब्राह्मणो विद्वान् मुच्यते सर्वपातकैः ॥ ३५.७६॥ इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे पञ्चत्रिंशोऽध्यायः ॥ ३५॥

३६

कूर्मपुराणे उत्तरभागे षड्त्रिंशत्तमोऽध्यायः सूत उवाच । अन्यत् पवित्रं विपुलं तीर्थं त्रैलोक्यविश्रुतम् । रुद्रकोटिरिति ख्यातं रुद्रस्य परमेष्ठिनः ॥ ३६.१॥ पुरा पुण्यतमे काले देवदर्शनतत्पराः । कोटिब्रह्मर्षयो दान्तास्तं देशमगमन् परम् ॥ ३६.२॥ अहं द्रक्ष्यामि गिरिशं पूर्वमेव पिनाकिनम् । अन्योऽन्यं भक्तियुक्तानां व्याघातो जायते किल ॥ ३६.३॥ तेषां भक्तिं तदा दृष्ट्वा गिरिशो योगिनां गुरुः । कोटिरूपोऽभवद्रुद्रो रुद्रकोटिस्ततः स्मृतः ॥ ३६.४॥ ते स्म सर्वे महादेवं हरं गिरिगुहाशयम् । पश्यन्तः पार्वतीनाथं हृष्टपुष्टधियोऽभवन् ॥ ३६.५॥ अनाद्यन्तं महादेवं पूर्वमेवाहमीश्वरम् । दृष्टवानिति भक्त्या ते रुद्रन्यस्तधियोऽभवन् ॥ ३६.६॥ अथान्तरिक्षे विमलं पश्यन्ति स्म महत्तरम् । ज्योतिस्तत्रैव ते सर्वेऽभिलषन्तः परं पदम् ॥ ३६.७॥ एतत् स्वदेशाध्युषितं तीर्थं पुण्यतमं शुभम् । दृष्ट्वा रुद्रं समभ्यर्च्य रुद्रसामीप्यमाप्नुयात् ॥ ३६.८॥ अन्यच्च तीर्थप्रवरं नाम्ना मधुवनं स्मृतम् । तत्र गत्वा नियमवानिन्द्रस्यार्द्धासनं लभेत् ॥ ३६.९॥ अथान्या पुष्पनगरी देशः पुण्यतमः शुभः । तत्र गत्वा पितॄन् पूज्य कुलानां तारयेच्छतम् ॥ ३६.१०॥ कालञ्जरं महातीर्थं रुद्रलोके महेश्वरः । कालं जरितवान्देवो यत्र भक्तप्रियो हरः ॥ ३६.११॥ श्वेतो नाम शिवे भक्तो राजर्षिप्रवरः पुरा । तदाशीस्तन्नमस्कारैः पूजयामास शूलिनम् ॥ ३६.१२॥ संस्थाप्य विधिना लिङ्गं भक्तियोगपुरःसरः । जजाप रुद्रमनिशं तत्र संन्यस्तमानसः ॥ ३६.१३॥ सितं कालोऽथ दीप्तात्मा शूलमादाय भीषणम् । नेतुमभ्यागतो देशं स राजा यत्र तिष्ठति ॥ ३६.१४॥ वीक्ष्य राजा भयाविष्टः शूलहस्तं समागतम् । कालं कालकरं घोरं भीषणं चण्डदीपितम् ॥ ३६.१५॥ उभाभ्यामथ हस्ताभ्यां स्पृट्वाऽसौ लिङ्गमैश्वरम् । ननाम शिरसा रुद्रं जजाप शतरुद्रियम् ॥ ३६.१६॥ जपन्तमाह राजानं नमन्तं मनसा भवम् । एह्येहीति पुरः स्थित्वा कृतान्तः प्रहसन्निव ॥ ३६.१७॥ तमुवाच भयाविष्टो राजा रुद्रपरायणः । एकमीशार्चनरतं विहायान्यान्निषूदय ॥ ३६.१८॥ इत्युक्तवन्तं भगवानब्रवीद्भीतमानसम् । रुद्रार्चनरतो वाऽन्यो मद्वशे को न तिष्ठति ॥ ३६.१९॥ एवमुक्त्वा स राजानं कालो लोकप्रकालनः । बबन्ध पाशै राजाऽपि जजाप शतरुद्रियम् ॥ ३६.२०॥ अथान्तरिक्षे विमलं दीप्यमानं तेजोराशिं भूतभर्त्तुः पुराणम् । ज्वालामालासंवृतं व्याप्य विश्वं प्रादुर्भूतं संस्थितं सन्ददर्श ॥ ३६.२१॥ तन्मध्येऽसौ पुरुषं रुक्मवर्णं देव्या देवं चन्द्रलेखोज्ज्वलाङ्गम् । तेजोरूपं पश्यति स्मातिहृष्टो मेने चास्मन्नाथ आगच्छतीति ॥ ३६.२२॥ आगच्छन्तं नातिदूरेऽथ दृष्ट्वा कालो रुद्रं देवदेव्या महेशम् । व्यपेतभीरखिलेशैकनाथं राजर्षिस्तं नेतुमभ्याजगाम ॥ ३६.२३॥ आलोक्यासौ भगवानुग्रकर्मा देवो रुद्रो भूतभर्त्ता पुराणः । एवं भक्तं सत्वरं मां स्मरन्तं देहीतीमं कालरूपं ममेति ॥ ३६.२४॥ श्रुत्वा वाख्यं गोपतेरुग्रभावः कालात्माऽसौ मन्यमानः स्वभावम् । बद्ध्वा भक्तं पुनरेवाऽथ पाशैः रुद्रो रौद्रमभिदुद्राव वेगात् ॥ ३६.२५॥ प्रेक्ष्यायान्तं शैलपुत्रीमथेशः सोऽन्वीक्ष्यान्ते विश्वमायाविधिज्ञः । सावज्ञं वै वामपादेन कालं राज्ञश्चैनं पश्यतो व्याजघान ॥ ३६.२६॥ ममार सोऽतिभीषणो महेशपादघातितः । रराज देवतापतिः सहोमया पिनाकधृक् ॥ ३६.२७॥ निरीक्ष्य देवमीश्वरं प्रहृष्टमानसो हरम् । ननाम साम्बमव्ययं स राजपुङ्गवस्तदा ॥ ३६.२८॥ नमो भवाय हेतवे हराय विश्वसम्भवे । नमः शिवाय धीमते नमोऽपवर्गदायिने ॥ ३६.२९॥ नमो नमो नमो नमो महाविभूतये नमः । विभागहीनरूपिणे नमो नराधिपाय ते ॥ ३६.३०॥ नमोऽस्तु ते गणेश्वर प्रपन्नदुःखनाशन । अनादिनित्यभूतये वराहश‍ृङ्गधारिणे ॥ ३६.३१॥ नमो वृषध्वजाय ते कपालमालिने नमः । नमो महानटाय ते शिवाय शङ्कराय ते ॥ ३६.३२॥ अथानुगृह्य शङ्करः प्रणामतत्परं नृपम् । स्वगाणपत्यमव्ययं सरूपतामथो ददौ ॥ ३६.३३॥ सहोमया सपार्षदः सराजपुङ्गवो हरः । मुनीशसिद्धवन्दितः क्षणाददृश्यतामगात् ॥ ३६.३४॥ काले महेशाभिहते लोकनाथः पितामहः । अयाचत वरं रुद्रं सजीवोऽयं भवत्विति ॥ ३६.३५॥ नास्ति कश्चिदपीशान दोषलेशो वृषध्वज । कृतान्तस्यैव भवता तत्कार्ये विनियोजितः ॥ ३६.३६॥ स देवदेववचनाद्देवदेवेश्वरो हरः । तथास्त्वित्याह विश्वात्मा सोऽपि तादृग्विधोऽभवत् ॥ ३६.३७॥ इत्येतत् परमं तीर्थं कालञ्जरमिति श्रुतम् । गत्वाऽभ्यर्च्य महादेवं गाणपत्यं स विन्दति ॥ ३६.३८॥ इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे षट्त्रिंशोऽध्यायः ॥ ३६॥

३७

कूर्मपुराणे उत्तरभागे सप्तत्रिंशत्तमोऽध्यायः सूत उवाच । इदमन्यत् परं स्थानं गुह्याद्गुह्यतमं महत् । महादेवस्य देवस्य महालयमिति श्रुतम् ॥ ३७.१॥ तत्र देवादिदेवेन रुद्रेण त्रिपुरारिणा । शिलातले पदं न्यस्तं नास्तिकानां निदर्शनम् ॥ ३७.२॥ तत्र पाशुपताः शान्ता भस्मोद्धूलितविग्रहाः । उपासते महादेवं वेदाध्ययनतत्पराः ॥ ३७.३॥ स्नात्वा तत्र पदं शार्वं दृष्ट्वा भक्तिपुरःसरम् । नमस्कृत्वाऽथ शिरसा रुद्रसामीप्यमाप्नुयात् ॥ ३७.४॥ अन्यच्च देवदेवस्य स्थानं शम्भोर्महात्मनः । केदारमिति विख्यातं सिद्धानामालयं शुभम् ॥ ३७.५॥ तत्र स्नात्वा महादेवमभ्यर्च्य वृषकेतनम् । पीत्वा चैवोदकं शुद्धं गाणपत्यमवाप्नुयात् ॥ ३७.६॥ श्राद्धदानादिकं कृत्वा ह्यक्षयं लभते फलम् । द्विजातिप्रवरैर्जुष्टं योगिभिर्ज्जितमानसैः ॥ ३७.७॥ तीर्थं प्लक्षावतरणं सर्वपापविनाशनम् । तत्राभ्यर्च्य श्रीनिवासं विष्णुलोके महीयते ॥ ३७.८॥ अन्यच्च मगधारण्यं सर्वलोकगतिप्रदम् । अक्षयं विन्दते स्वर्गं तत्र गत्वा द्विजोत्तमः ॥ ३७.९॥ तीर्थं कनखलं पुण्यं महापातकनाशनम् । यत्र देवेन रुद्रेण यज्ञो दक्षस्य नाशितः ॥ ३७.१०॥ तत्र गङ्गामुपस्पृश्य शुचिर्भावसमन्वितः । मुच्यते सर्वपापैस्तु ब्रह्मलोकं लभेन्मृतः ॥ ३७.११॥ महातीर्थमिति ख्यातं पुण्यं नारायणप्रियम् । तत्राभ्यर्च्य हृषीकेशं श्वेतद्वीपं स गच्छति ॥ ३७.१२॥ अन्यच्च तीर्थप्रवरं नाम्ना श्रीपर्वतं शुभम् । तत्र प्राणान् परित्यज्य रुद्रस्य दयितो भवेत् ॥ ३७.१३॥ तत्र सन्निहितो रुद्रो देव्या सह महेश्वरः । स्नानपिण्डादिकं तत्र कृतमक्षय्यमुत्तमम् ॥ ३७.१४॥ गोदावरी नदी पुण्या सर्वपापविनाशनी । तत्र स्नात्वा पितॄन् देवांस्तर्पयित्वा यथाविधि ॥ ३७.१५॥ सर्वपापविशुद्धात्मा गोसहस्रफलं लभेत् । पवित्रसलिला पुण्या कावेरी विपुला नदी ॥ ३७.१६॥ तस्यां स्नात्वोदकं कृत्वा मुच्यते सर्वपातकैः । त्रिरात्रोपोषितेनाथ एकरात्रोषितेन वा ॥ ३७.१७॥ द्विजातीनां तु कथितं तीर्थानामिह सेवनम् । यस्य वाङ्मनसी शुद्धे हस्तपादौ च संस्थितौ ॥ ३७.१८॥ अलोलुपो ब्रह्मचारी तीर्थानां फलमाप्नुयात् । स्वामितीर्थं महातीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ३७.१९॥ तत्र सन्निहितो नित्यं स्कन्दोऽमरनमस्कृतः । स्नात्वा कुमारधारायां कृत्वा देवादितर्पणम् ॥ ३७.२०॥ आराध्य षण्मुखं देवं स्कन्देन सह मोदते । नदी त्रैलोक्यविख्याता ताम्रपर्णोति नामतः ॥ ३७.२१॥ तत्र स्नात्वा पितॄन् भक्त्या तर्पयित्वा यथाविधि । पापकर्तॄनपि पितॄंस्तारयेन्नात्र संशयः ॥ ३७.२२॥ चन्द्रतीर्थमिति ख्यातं कावेर्याः प्रभवेऽक्षयम् । तीर्थे तत्रभवेद्दत्तं मृतानां स्वर्गतिर्ध्रुवा ॥ ३७.२३॥ विन्ध्यपादे प्रपश्यन्ति देवदेवं सदाशिवम् । भक्त्या ये ते न पश्यन्ति यमस्य सदनं द्विजाः ॥ ३७.२४॥ देविकायां वृषो नाम तीर्थं सिद्धनिषेवितम् । तत्र स्नात्वोदकं दत्वा योगसिद्धिं च विन्दति ॥ ३७.२५॥ दशाश्वमेधिकं तीर्थं सर्वपापविनाशकम् । दशानामश्वमेधानां तत्राप्नोति फलं नरः ॥ ३७.२६॥ पुण्डरीकं महातीर्थं ब्राह्मणैरुपसेवितम् । तत्राभिगम्य युक्तात्मा पुण्डरीकफलं लभेत् ॥ ३७.२७॥ तीर्थेभ्यः परमं तीर्थं ब्रह्मतीर्थमिति श्रुतम् । ब्रह्माणमर्चयित्वा तु ब्रह्मलोके महीयते ॥ ३३.२८॥ सरस्वत्या विनशनं प्लक्षप्रस्रवणं शुभम् । व्यासतीर्थं परं तीर्थं मैनाकं च नगोत्तमम् ॥ ३७.२९॥ यमुनाप्रभवं चैव सर्वपापविनाशनम् । पितॄणां दुहिता देवी गन्धकालीति विश्रुता ॥ ३७.३०॥ तस्यां स्नात्वा दिवं याति मृतो जातिस्मरो भवेत् । कुबेरतुङ्गं पापघ्नं सिद्धचारणसेवितम् ॥ ३७.३१॥ प्राणांस्तत्र परित्यज्य कुबेरानुचरो भवेत् । उमातुङ्गमिति ख्यातं यत्र सा रुद्रवल्लभा ॥ ३७.३२॥ तत्राभ्यर्च्य महादेवीं गोसहस्रफलं लभेत् । भृगुतुङ्गे तपस्तप्तं श्राद्धं दानं तथा कृतम् ॥ ३७.३३॥ कुलान्युभयतः सप्त पुनातीति मतिर्मम । काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम् ॥ ३७.३४॥ तत्र श्राद्धानि देयानि नित्यं पापक्षयेच्छया । दशार्णायां तथा दानं श्राद्धं होमस्तपो जपः ॥ ३७.३५॥ अक्षयं चाव्ययं चैव कृतं भवति सर्वदा । तीर्थं द्विजातिभिर्जुष्टं नाम्ना वै कुरुजाङ्गलम् ॥ ३७.३६॥ दत्त्वा तु दानं विधिवद्ब्रह्मलोके महीयते । वैतरण्यां महातीर्थे स्वर्णवेद्यां तथैव च ॥ ३७.३७॥ धर्मपृष्ठे च सरसि ब्रह्मणः परमे शुभे । भरतस्याश्रमे पुण्ये पुण्ये श्राद्धवटे शुभे ॥ ३७.३८॥ महाह्रदे च कौशिक्यां दत्तं भवति चाक्षयम् । मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ॥ ३७.३९॥ हिताय सर्वभूतानां नास्तिकानां निदर्शनम् । अल्पेनापि तु कालेन नरो धर्मपरायणः ॥ ३७.४०॥ पाप्मानमुत्सृजत्याशु जीर्णां त्वचमिवोरगः । नाम्ना कनकनन्देति तीर्थं त्रैलोक्यविश्रुतम् ॥ ३७.४१॥ उदीच्यां मुञ्जपृष्ठस्य ब्रह्मर्षिगणसेवितम् । तत्र स्नात्वा दिवं यान्ति सशरीरा द्विजातयः ॥ ३७.४२॥ दत्तं चापि सदा श्राद्धमक्षयं समुदाहृतम् । ऋणैस्त्रिभिर्नरः स्नात्वा मुच्यते क्षीणकल्मषः ॥ ३७.४३॥ मानसे सरसि स्नात्वा शक्रस्यार्द्धासनं लभेत् । उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ॥ ३७.४४॥ तस्मान्निर्वर्त्तयेच्छ्राद्धं यथाशक्ति यथाबलम् । कामान् स लभते दिव्यान् मोक्षोपायं च विन्दति ॥ ३७.४५॥ पर्वतो हिमवान्नाम नानाधातुविभूषितः । योजनानां सहस्राणि साशीतिस्त्वायतो गिरिः ॥ ३७.४६॥ सिद्धचारणसङ्कीर्णो देवर्षिगणसेवितः । तत्र पुष्करिणी रम्या सुषुम्ना नाम नामतः ॥ ३७.४७॥ तत्र गत्वा द्विजो विद्वान् ब्रह्महत्यां विमुञ्चति । श्राद्धं भवति चाक्षय्यं तत्र दत्तं महोदयम् ॥ ३७.४८॥ तारयेच्च पितॄन् सम्यग् दश पूर्वान् दशापरान् । सर्वत्र हिमवान् पुण्यो गङ्गा पुण्या समन्ततः ॥ ३७.४९॥ नद्यः समुद्रगाः पुण्याः समुद्रश्च विशेषतः । बदर्याश्रममासाद्य मुच्यते कलिकिल्बिषात् ॥ ३७.५०॥ तत्र नारायणो देवो नरेणास्ते सनातनः । अक्षयं तत्र दानं स्यात् जप्यं वाऽपि तथाविधम् ॥ ३७.५१॥ महादेवप्रियं तीर्थं पावनं तद्विशेषतः । तारयेच्च पितॄन् सर्वान् दत्त्वा श्राद्धं समाहितः ॥ ३७.५२॥ देवदारुवनं पुण्यं सिद्धगन्धर्वसेवितम् । महादेवेन देवेन तत्र दत्तं महद्वरम् ॥ ३७.५३॥ मोहयित्वा मुनीन् सर्वान् समस्तैः सम्प्रपूजितः । प्रसन्नो भगवानीशो मुनीन्द्रान् प्राह भावितान् ॥ ३७.५४॥ इहाश्रमवरे रम्ये निवसिष्यथ सर्वदा । मद्भावनासमायुक्तास्ततः सिद्धिमवाप्स्यथ ॥ ३७.५५॥ येऽत्र मामर्चयन्तीह लोके धर्मपरा जनाः । तेषां ददामि परमं गाणपत्यं हि शाश्वतम् ॥ ३७.५६॥ अत्र नित्यं वसिष्यामि सह नारायणेन च । प्राणानिह नरस्त्यक्त्वा न भूयो जन्म विन्दति ॥ ३७.५७॥ संस्मरन्ति च ये तीर्थं देशान्तरगता जनाः । तेषां च सर्वपापानि नाशयामि द्विजोत्तमाः ॥ ३७.५८॥ श्राद्धं दानं तपो होमः पिण्डनिर्वपणं तथा । ध्यानं जपश्च नियमः सर्वमत्राक्षयं कृतम् ॥ ३७.५९॥ तस्मात् सर्वप्रयत्नेन द्रष्टव्यं हि द्विजातिभिः ॥ देवदारुवनं पुण्यं महादेवनिषेवितम् ॥ ३७.६०॥ यत्रेश्वरो महादेवो विष्णुर्वा पुरुषोत्तमः । तत्र सन्निहिता गङ्गा तीर्थान्यायतनानि च ॥ ३७.६१॥ इती श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे सप्तत्रिंशोऽध्यायः ॥ ३७॥

३८

कूर्मपुराणे उत्तरभागे अष्टात्रिंशत्तमोऽध्यायः ऋषय ऊचुः । कथं दारुवनं प्राप्तो भगवान् गोवृषध्वजः । मोहयामास विप्रेन्द्रान् सूत तद्वक्तुमिहार्हसि ॥ ३८.१॥ सूत उवाच । पुरा दारुवने रम्ये देवसिद्धनिषेविते । सपुत्रदारतनयास्तपश्चेरुः सहस्रशः ॥ ३८.२॥ प्रवृत्तं विविधं कर्म प्रकुर्वाणा यथाविधि । यजन्ति विविधैर्यज्ञैस्तपन्ति च महर्षयः ॥ ३८.३॥ तेषां प्रवृत्तिविन्यस्तचेतसामथ शूलधृक् । व्याख्यापयन् स महादोषं ययौ दारुवनं हरः ॥ ३८.४॥ कृत्वा विश्वगुरुं विष्णुं पार्श्वे देवो महेश्वरः । ययौ निवृत्तविज्ञानस्थापनार्थं च शङ्करः ॥ ३८.५॥ आस्थाय विपुलञ्चैष जनं विंशतिवत्सरम् । लीलालसो महाबाहुः पीनाङ्गश्चारुलोचनः ॥ ३८.६॥ चामीकरवपुः श्रीमान् पूर्णचन्द्रनिभाननः । मत्तमातङ्गगामनो दिग्वासा जगदीश्वरः ॥ ३८.७॥ कुशेशयमयीं मालां सर्वरत्नैरलङ्कृताम् । दधानो भगवानीशः समागच्छति सस्मितः ॥ ३८.८॥ योऽनन्तः पुरुषो योनिर्लोकानामव्ययो हरिः । स्त्रीवेषं विष्णुरास्थाय सोऽनुगच्छति शूलिनम् ॥ ३८.९॥ सम्पूर्णचन्द्रवदनं पीनोन्नतपयोधरम् । शुचिस्मितं सुप्रसन्नं रणन्नुपुरकद्वयम् ॥ ३८.१०॥ सुपीतवसनं दिव्यं श्यामलं चारुलोचनम् । उदारहंसचलनं विलासि सुमनोहरम् ॥ ३८.११॥ एवं स भगवानीशो देवदारुवने हरः । चचार हरिणा सार्द्धं मायया मोहयन् जगत् ॥ ३८.१२॥ दृष्ट्वा चरन्तं विश्वेशं तत्र तत्र पिनाकिनम् । मायया मोहिता नार्यो देवदेवं समन्वयुः ॥ ३८.१३॥ विस्रस्तवस्त्राभरणास्त्यक्त्वा लज्जां पतिव्रताः । सहैव तेन कामार्त्ता विलासिन्यश्चरन्तिहि ॥ ३८.१४॥ ऋषीणां पुत्रका ये स्युर्युवानो जितमानसाः । अन्वगच्छन् हृषीकेशं सर्वे कामप्रपीडिताः ॥ ३८.१५॥ गायन्ति नृत्यन्ति विलासयुक्ता नारीगणा नायकमेकमीशम् । दृष्ट्वा सपत्नीकमतीवकान्त- मिच्छन्त्यथालिङ्गनमाचरन्ति ॥ ३८.१६॥ पार्श्वे निपेतुः स्मितमाचरन्ति गायन्ति गीतानि मुनीशपुत्राः । आलोक्य पद्मापतिमादिदेवं भ्रूभङ्गमन्ये विचरन्ति तेन ॥ ३८.१७॥ आसामथैषामपि वासुदेवो मायी मुरारिर्मनसि प्रविष्टः । करोति भोगान् मनसि प्रवृत्तिं मायानुभूतान्स इतीव सम्यक् ॥ ३८.१८॥ विभाति विश्वामरभूतभर्त्ता स माधवः स्त्रीगणमध्यविष्टः । अशेषशक्त्यासनसन्निविष्टो यथैकशक्त्या सह देवदेवः ॥ ३८.१९॥ करोति नृत्यं परमं प्रधानं तदा विरूढः पुनरेव भूयः । ययौ समारुह्य हरिः स्वभावं तदीशवृत्तामृतमादिदेवः ॥ ३८.२०॥ दृष्ट्वा नारीकुलं रुद्रं पुत्रानपि च केशवम् । मोहयन्तं मुनिश्रेष्ठाः कोपं सन्दधिरे भृशम् ॥ ३८.२१॥ अतीव परुषं वाक्यं प्रोचुर्देवं कपर्दिनम् । शेपुश्च र्विविधैर्वाक्यैर्मायया तस्य मोहिताः ॥ ३८.२२॥ तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे । यथादित्यप्रकाशेन तारका नभसि स्थिताः ॥ ३८.२३॥ ते भग्नतपसो विप्राः समेत्य वृषभध्वजम् । को भवानिति देवेशं पृच्छन्ति स्म विमोहिताः ॥ ३८.२४॥ सोऽब्रवीद्भगवानीशस्तपश्चर्तुमिहागतः । इदानीं भार्यया देशे भवद्भिरिह सुव्रताः ॥ ३८.२५॥ तस्य ते वाक्यमाकर्ण्य भृग्वाद्या मुनिपुङ्गवाः । ऊचुर्गृहीत्वा वसनं त्यक्त्वा भार्यां तपश्चर ॥ ३८.२६॥ अथोवाच विहस्येशः पिनाकी नीललोहितः । सम्प्रेक्ष्य जगतां योनिं पार्श्वस्थं च जनार्दनम् ॥ ३८.२७॥ कथं भवद्भिरुदितं स्वभार्यापोषणोत्सुकैः । त्यक्तव्या मम भार्येति धर्मज्ञैः शान्तमानसैः ॥ ३८.२८॥ ऋषय ऊचुः । व्यभिचाररता भार्याः सन्त्याज्याः पतिनेरिताः । अस्माभिरेषा सुभगा तादृशी त्यागमर्हति ॥ ३८.२९॥ महादेव उवाच । न कदाचिदियं विप्रा मनसाप्यन्यमिच्छति । नाहमेनामपि तथा विमुञ्चामि कदाचन ॥ ३८.३०॥ ऋषय ऊचुः । दृष्ट्वा व्यभिचरन्तीह ह्यस्माभिः पुरुषाधम । उक्तं ह्यसत्यं भवता गम्यतां क्षिप्रमेव हि ॥ ३८.३१॥ एवमुक्ते महादेवः सत्यमेव मयेरितम् । भवतां प्रतिभात्येषेत्युक्त्वासौ विचचार ह ॥ ३८.३२॥ सोऽगच्छद्धरिणा सार्द्धं मुनीन्द्रस्य महात्मनः । वसिष्ठस्याश्रमं पुण्यं भिक्षार्थी परमेश्वरः ॥ ३८.३३॥ दृष्ट्वा समागतं देवं भिक्षमाणमरुन्धती । वसिष्ठस्य प्रिया भार्या प्रत्युद्गम्य ननाम नम् ॥ ३८.३४॥ प्रक्षाल्य पादौ विमलं दत्त्वा चासनमुत्तमम् । सम्प्रेक्ष्य शिथिलं गात्रमभिघातहतं द्विजैः । सन्धयामास भैषज्यैर्विषण्णवदना सती ॥ ३८.३५॥ चकार महतीं पूजां प्रार्थयामास भार्यया । को भवान् कुत आयातः किमाचारो भवानिति । उवाच तां महादेवः सिद्धानां प्रवरोऽस्म्यहम् ॥ ३८.३६॥ यदेतन्मण्डलं शुद्धं भाति ब्रह्ममयं सदा । एषैव देवता मह्यं धारयामि सदैव तत् ॥ ३८.३७॥ हत्युक्त्वा प्रययौ श्रीमाननुगृह्य पतिव्रताम् । ताडयाञ्चक्रिरे दण्डैर्लोष्टिभिर्मुष्टिभिद्विजाः ॥ ३८.३८॥ दृष्ट्वा चरन्तं गिरिशं नग्नं विकृतलक्षणम् । प्रोचुरेतद्भवाँल्लिङ्गमुत्पाटयतु दुर्मते ॥ ३८.३९॥ तानब्रवीन्महायोगी करिष्यामीति शङ्करः । युष्माकं मामके लिङ्गे यदि द्वेषोऽभिजायते ॥ ३८.४०॥ इत्युक्त्वोत्पाटयामास भगवान् भगनेत्रहा । नापश्यंस्तत्क्षणेनेशं केशवं लिङ्गमेव च ॥ ३८.४१॥ तदोत्पाता बभूवुर्हि लोकानां भयशंसिनः । न राजते सहस्रांशुश्चचाल पृथिवी पुनः । निष्प्रभाश्च ग्रहाः सर्वे चुक्षुभे च महोदधिः ॥ ३८.४२॥ अपश्यच्चानुसूयात्रेः स्वप्नं भार्या पतिव्रता । कथयामास विप्राणां भयादाकुलितेक्षणा ॥ ३८.४३॥ तेजसा भासयन् कृत्स्नं नारायणसहायवान् । भिक्षमाणः शिवो नूनं दृष्टोऽस्माकं गृहेष्विति ॥ ३८.४४॥ तस्या वचनमाकर्ण्य शङ्कमाना महर्षयः । सर्वे जग्मुर्महायोगं ब्रह्माणं विश्वसम्भवम् ॥ ३८.४५॥ उपास्यमानममलैर्योगिभिर्ब्रह्मवित्तमैः । चतुर्वेदैर्मूर्तिमद्भिः सावित्र्या सहितं प्रभुम् ॥ ३८.४६॥ आसीनमासने रम्ये नानाश्चर्यसमन्विते । प्रभासहस्रकलिले ज्ञानैश्वर्यादिसंयुते ॥ ३८.४७॥ विभ्राजमानं वपुषा सस्मितं शुभ्रलोचनम् । चतुर्मुखं महाबाहुं छन्दोमयमजं परम् ॥ ३८.४८॥ विलोक्य देवपुरुषं प्रसन्नवदनं शुभम् । शिरोभिर्धरणीं गत्वा तोषयामासुरीश्वरम् ॥ ३८.४९॥ तान् प्रसन्नमना देवश्चतुर्मूर्त्तिश्चतुर्मुखः । व्याजहार मुनिश्रेष्ठाः किमागमनकारणम् ॥ ३८.५०॥ तस्य ते वृत्तमखिलं ब्रह्मणः परमात्मनः । ज्ञापयाञ्चक्रिरे सर्वे कृत्वा शिरसि चाञ्जलिम् ॥ ३८.५१॥ ऋषय ऊचुः । कश्चिद्दारुवनं पुण्यं पुरुषोऽतीवशोभनः । भार्यया चारुसर्वाङ्ग्या प्रविष्टो नग्न एव हि ॥ ३८.५२॥ मोहयामास वपुषा नारीणां कुलमीश्वरः । कन्यकानां प्रिया चास्य दूषयामास पुत्रकान् ॥ ३८.५३॥ अस्माभिर्विविधाः शापाः प्रदत्ताश्च पराहताः । ताडितोऽस्माभिरत्यर्थं लिङ्गं तु विनिपातितम् ॥ ३८.५४॥ अन्तर्हितश्च भगवान् सभार्यो लिङ्गमेव च । उत्पाताश्चाभवन् घोराः सर्वभूतभयङ्कराः ॥ ३८.५५॥ क एष पुरुषो देव भीताः स्म पुरुषोत्तम । भवन्तमेव शरणं प्रपन्ना वयमच्युत ॥ ३८.५६॥ त्वं हि वेत्सि जगत्यस्मिन् यत्किञ्चिदपि चेष्टितम् । अनुग्रहेण विश्वेश तदस्माननुपालय ॥ ३८.५७॥ विज्ञापितो मुनिगणैर्विश्वात्मा कमलोद्भवः । ध्यात्वा देवं त्रिशूलाङ्कं कृताञ्जलिरभाषत ॥ ३८.५८॥ ब्रह्मोवाच । हा कष्टं भवतामद्य जातं सर्वार्थनाशनम् । धिग्बलं धिक् तपश्चर्या मिथ्यैव भवतामिह ॥ ३८.५९॥ सम्प्राप्य पुण्यसंस्कारान्निधीनां परमं निधिम् । उपेक्षितं वृथाऽऽचारैर्भवद्भिरिह मोहितैः ॥ ३८.६०॥ काङ्क्षन्ते योगिनो नित्यं यतन्तो यतयो निधिम् । यमेव तं समासाद्य हा भवद्भिरुपेक्षितम् ॥ ३८.६१॥ यजन्ति यज्ञैर्विविधैर्यत्प्राप्त्यै वेदवादिनः । महानिधिं समासाद्य हा भवद्भिरुपेक्षितम् ॥ ३८.६२॥ यं समासाद्य देवानामैश्वर्यमखिलं जगत् । तमासाद्याक्षयनिधिं हा भवद्भिरुपेक्षितम् । यत्समापत्तिजनितं विश्वेशत्वमिदं मम । तदेवोपेक्षितं दृष्ट्वा निधानं भाग्यवर्जितैः ॥ ३८.६३॥ यस्मिन् समाहितं दिव्यमैश्वर्यं यत् तदव्ययम् । तमासाद्य निधिं ब्राह्म हा भवद्भिर्वृथाकृतम् ॥ ३८.६४॥ एष देवो महादेवो विज्ञेयस्तु महेश्वरः । न तस्य परमं किञ्चित् पदं समधिगम्यते ॥ ३८.६५॥ देवतानामृषीणां च पितॄणां चापि शाश्वतः । सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनाम् ॥ ३८.६६॥ संहरत्येष भगवान् कालो भूत्वा महेश्वरः । एष चैव प्रजाः सर्वाः सृजत्येषः स्वतेजसा ॥ ३८.६७॥ एष चक्री चक्रवर्ती श्रीवत्सकृतलक्षणः । योगी कृतयुगे देवस्त्रेतायां यज्ञ उच्यते । द्वापरे भगवान् कालो धर्मकेतुः कलौ युगे ॥ ३८.६८॥ रुद्रस्य मूर्त्तयस्तिस्त्रो याभिर्विश्वमिदं ततम् । तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुरिति प्रभुः ॥ ३८.६९॥ मूर्त्तिरन्या स्मृता चास्य दिग्वासा वै शिवा ध्रुवा । यत्र तिष्ठति तद्ब्रह्म योगेन तु समन्वितम् ॥ ३८.७०॥ या चास्य पार्श्वगा भार्या भवद्भिरभिवीक्षिता । सा हि नारायणो देवः परमात्मा सनातनः ॥ ३८.७१॥ तस्मात् सर्वमिदं जातं तत्रैव च लयं व्रजेत् । स एष मोचयेत् कृत्स्नं स एष परमा गतिः ॥ ३८.७२॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । एकश‍ृङ्गो महानात्मा पुराणोऽष्टाक्षरो हरिः ॥ ३८.७३॥ चतुर्वेदश्चतुर्मूर्त्तिस्त्रिमूर्त्तिस्त्रिगुणः परः । एकमूर्त्तिरमेयात्मा नारायण इति श्रुतिः । रेतोऽस्य गर्भो भगवानापो मायातनुः प्रभुः । स्तूयते विविधैर्मन्त्रैर्ब्राह्मणैर्मोक्षकाङ्क्षिभिः ॥ ३८.७४॥ संहृत्य सकलं विश्वं कल्पान्ते पुरुषोत्तमः । शेते योगामृतं पीत्वा यत् तद्विष्णोः परं पदम् ॥ ३८.७५॥ न जायते न म्रियते वर्द्धते न च विश्वसृक् । मूलप्रकृतिरव्यक्ता गीयते वैदिकैरजः ॥ ३८.७६॥ ततो निशायां वृत्तायां सिसृक्षुरखिलञ्जगत् । अजस्य नाभौ तद्बीजं क्षिपत्येष महेश्वरः ॥ ३८.७७॥ तं मां वित्त महात्मानं ब्रह्माणं विश्वतो मुखम् । महान्तं पुरुषं विश्वमपां गर्भमनुत्तमम् ॥ ३८.७८॥ न तं जानीथ जनकं मोहितास्तस्य मायया । देवदेवं महादेवं भूतानामीश्वरं हरम् ॥ ३८.७९॥ एष देवो महादेवो ह्यनादिर्भगवान् हरः । विष्णुना सह संयुक्तः करोति विकरोति च ॥ ३८.८०॥ न तस्य विद्यते कार्यं न तस्माद्विद्यते परम् । स वेदान् प्रददौ पूर्वं योगमायातनुर्मम ॥ ३८.८१॥ स मायी मायया सर्वं करोति विकरोति च । तमेव मुक्तये ज्ञात्वा व्रजेत शरणं भवम् ॥ ३८.८२॥ इतीरिता भगवता मरीचिप्रमुखा विभुम् । प्रणम्य देवं ब्रह्माणं पृच्छन्ति स्म सुदुःखिताः ॥ ३८.८३॥ इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे अष्टाचत्वारिंशोऽध्यायः ॥ ३८॥

३९

कूर्मपुराणे उत्तरभागे नवत्रिंशत्तमोऽध्यायः मुनय ऊचुः । कथं पश्येम तं देवं पुनरेव पिनाकिनम् । ब्रूहि विश्वामरेशान त्राता त्वं शरणैषिणाम् ॥ ३९.१॥ पितामह उवाच । यद्दृष्टं भवता तस्य लिङ्गं भुवि निपातितम् । तल्लिङ्गानुकृतीशस्य कृत्वा लिङ्गमनुत्तमम् ॥ ३९.२॥ पूजयध्वं सपत्नीकाः सादरं पुत्रसंयुताः । वैदिकैरेव नियमैर्विविधैर्ब्रह्मचारिणः ॥ ३९.३॥ संस्थाप्य शाङ्करैर्मन्त्रैरृग्यजुः सामसम्भवैः । तपः परं समास्थाय गृणन्तः शतरुद्रियम् ॥ ३९.४॥ समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः । सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यथ ॥ ३९.५॥ ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः । यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति ॥ ३९.६॥ ततः प्रणम्य वरदं ब्रह्माणममितौजसम् । जग्मुः संहृष्टमनसो देवदारुवनं पुनः ॥ ३९.७॥ आराधयितुमारब्धा ब्रह्मणा कथितं यथा । अजानन्तः परं देवं वीतरागा विमत्सराः ॥ ३९.८॥ स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च । नदीनां च विविक्तेषु पुलिनेषु शुभेषु च ॥ ३९.९॥ शैवालभोजनाः केचित् केचिदन्तर्जलेशयाः । केचिदभ्रावकाशास्तु पादाङ्गुष्ठे ह्यधिष्ठिताः ॥ ३९.१०॥ दन्तोऽलूखलिनस्त्वन्ये ह्यश्मकुट्टास्तथा परे । शाकपर्णाशनाः केचित् सम्प्रक्षाला मरीचिपाः ॥ ३९.११॥ वृक्षमूलनिकेताश्च शिलाशय्यास्तथापरे । कालं नयन्ति तपसा पूजयन्तो महेश्वरम् ॥ ३९.१२॥ ततस्तेषां प्रसादार्थं प्रपन्नार्त्तिहरो हरः । चकार भगवान् बुद्धिं प्रबोधाय वृषध्वजः ॥ ३९.१३॥ देवः कृतयुगे ह्यस्मिन् श‍ृङ्गे हिमवतः शुभे । देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः ॥ ३९.१४॥ भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः । उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः ॥ ३९.१५॥ क्वचिच्च हसते रौद्रं क्वचिद्गायति विस्मितः । क्वचिन्नृत्यति श‍ृङ्गारी क्वचिद्रौति मुहुर्मुहुः ॥ ३९.१६॥ आश्रमे ह्यटते भिक्षुः याचते च पुनः पुनः । मायां कृत्वाऽऽत्मनो रूपं देवस्तद्वनमागतः ॥ ३९.१७॥ कृत्वा गिरिसुतां गौरीं पार्श्वे देवः पिनाकधृक् । सा च पूर्ववद्देवेशी देवदारुवनं गता ॥ ३९.१८॥ दृष्ट्वा समागतं देवं देव्या सह कपर्दिनम् । प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम् ॥ ३९.१९॥ वैदिकैर्विविधैर्मन्त्रैः सूक्तैर्माहेश्वरैः शुभैः । अथर्वशिरसा चान्ये रुद्राद्यैरर्च्चयन्भवम् ॥ ३९.२०॥ नमो देवादिदेवाय महादेवाय ते नमः । त्र्यम्बकाय नमस्तुभ्यं त्रिशूलवरधारिणे ॥ ३९.२१॥ नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने । सर्वप्रणतदेवाय स्वयमप्रणतात्मने ॥ ३९.२२॥ अन्तकान्तकृते तुभ्यं सर्वसंहरणाय च । नमोऽस्तु नृत्यशीलाय नमो भैरवरूपिणे ॥ ३९.२३॥ नरनारीशरीराय योगिनां गुरवे नमः । नमो दान्ताय शान्ताय तापसाय हराय च ॥ ३९.२४॥ विभीषणाय रुद्राय नमस्ते कृत्तिवाससे । नमस्ते लेलिहानाय शितिकण्ठाय ते नमः ॥ ३९.२५॥ अघोरघोररूपाय वामदेवाय वै नमः । नमः कनकमालाय देव्याः प्रियकराय च ॥ ३९.२६॥ गङ्गासलिलधाराय शम्भवे परमेष्ठिने । नमो योगाधिपतये ब्रह्माधिपतये नमः ॥ ३९.२७॥ प्राणाय च नमस्तुभ्यं नमो भस्माङ्गधारिणे । नमस्ते हव्यवाहाय दंष्ट्रिणे हव्यरेतसे ॥ ३९.२८॥ ब्रह्मणश्च शिरो हर्त्रे नमस्ते कालरूपिणे । आगतिं ते न जनीमो गतिं नैव च नैव च ॥ ३९.२९॥ विश्वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते । नमः प्रमथनाथाय दात्रे च शुभसम्पदाम् ॥ ३९.३०॥ कपालपाणये तुभ्यं नमो मीढुष्टमाय ते । नमः कनकलिङ्गाय वारिलिङ्गाय ते नमः ॥ ३९.३१॥ नमो वह्न्यर्कलिङ्गाय ज्ञानलिङ्गाय ते नमः । नमो भुजङ्गहाराय कर्णिकारप्रियाय च । किरीटिने कुण्डलिने कालकालाय ते नमः ॥ ३९.३२॥ वामदेव महेशान देवदेव त्रिलोचन । क्षम्यतां यत्कृतं मोहात् त्वमेव शरणं हि नः ॥ ३९.३३॥ चरितानि विचित्राणि गुह्यानि गहनानि च । ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयोऽसि शङ्कर ॥ ३९.३४॥ अज्ञानाद्यदि वा ज्ञानाद्यत्किञ्चित्कुरुते नरः । तत्सर्वं भगवानेन कुरुते योगमायया ॥ ३९.३५॥ एवं स्तुत्वा महादेवं प्रहृष्टेनान्तरात्मना । ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा ॥ ३९.३६॥ तेषां संस्तवमाकर्ण्य सोमः सोमविभूषणः । स्वमेव परमं रूपं दर्शयामास शङ्करः ॥ ३९.३७॥ तं ते दृष्ट्वाऽथ गिरिशं देव्या सह पिनाकिनम् । यथा पूर्वं स्थिता विप्राः प्रणेमुर्हृष्टमानसाः ॥ ३९.३८॥ ततस्ते मुनयः सर्वे संस्तूय च महेश्वरम् । भृग्वङ्गिरोवसिष्ठास्तु विश्वामित्रस्तथैव च ॥ ३९.३९॥ गौतमोऽत्रिः सुकेशश्च पुलस्त्यः पुलहः क्रतुः । मरीचिः कश्यपश्चापि संवर्त्तकमहातपाः । प्रणम्य देवदेवेशमिदं वचनमब्रुवन् ॥ ३९.४०॥ कथं त्वां देवदेवेश कर्मयोगेन वा प्रभो । ज्ञानेन वाऽथ योगेन पूजयामः सदैव हि ॥ ३९.४१॥ केन वा देवमार्गेण सम्पूज्यो भगवानिह । किं तत् सेव्यमसेव्यं वा सर्वमेतद्ब्रवीहि नः ॥ ३९.४२॥ देवदेव उवाच । एतद्वः सम्प्रवक्ष्यामि गूढं गहनमुत्तमम् । ब्रह्मणे कथितं पूर्वमादावेव महर्षयः ॥ ३९.४३॥ साङ्ख्ययोगो द्विधा ज्ञेयः पुरुषाणां हि साधनम् । योगेन सहितं साङ्ख्यं पुरुषाणां विमुक्तिदम् ॥ ३९.४४॥ न केवलेन योगेन दृश्यते पुरुषः परः । ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम् ॥ ३९.४५॥ भवन्तः केवलं योगं समाश्रित्य विमुक्तये । विहाय साङ्ख्यं विमलमकुर्वत परिश्रमम् ॥ ३९.४६॥ एतस्मात् कारणाद्विप्रा नृणां केवलधर्मिणाम् । आगतोऽहमिमं देशं ज्ञापयन् मोहसम्भवम् ॥ ३९.४७॥ तस्माद्भवद्भिर्विमलं ज्ञानं कैवल्यसाधनम् । ज्ञातव्यं हि प्रयत्नेन श्रोतव्यं दृश्यमेव च ॥ ३९.४८॥ एकः सर्वत्रगो ह्यात्मा केवलश्चितिमात्रकः । आनन्दो निर्मलो नित्यं स्यादेतत् साङ्ख्यदर्शनम् ॥ ३९.४९॥ एतदेव परं ज्ञानमेष मोक्षोऽत्र गीयते । एतत् कैवल्यममलं ब्रह्मभावश्च वर्णितः ॥ ३९.५०॥ आश्रित्य चैतत् परमं तन्निष्ठास्तत्परायणाः । पश्यन्ति मां महात्मानो यतयो विश्वमीश्वरम् ॥ ३९.५१॥ एतत् तत् परमं ज्ञानं केवलं सन्निरञ्जनम् । अहं हि वेद्यो भगवान् मम मूर्त्तिरियं शिवा ॥ ३९.५२॥ बहूनि साधनानीह सिद्धये कथितानि तु । तेषामभ्यधिकं ज्ञानं मामकं द्विजपुङ्गवाः ॥ ३९.५३॥ ज्ञानयोगरताः शान्ता मामेव शरणं गताः । ये हि मां भस्मनिरता ध्यायन्ति सततं हृदि ॥ ३९.५४॥ मद्भक्तिपरमा नित्यं यतयः क्षीणकल्मषाः । नाशयाम्यचिरात् तेषां घोरं संसारसागरम् ॥ ३९.५५॥ प्रशान्तः संयतमना भस्मोद्धूलितविग्रहः । ब्रह्मचर्यरतो नग्नो व्रतं पाशुपतं चरेत् ॥ ३९.५६॥ निर्मितं हि मया पूर्वं व्रतं पाशुपतं परम् । गुह्याद्गुह्यतमं सूक्ष्मं वेदसारं विमुक्तये ॥ ३९.५७॥ यद्वा कौपीनवसनः स्याद्वा दिग्वसनो मुनिः । वेदाभ्यासरतो विद्वान् ध्यायेत् पशुपतिं शिवम् ॥ ३९.५८॥ एष पाशुपतो योगः सेवनीयो मुमुक्षुभिः । भस्मच्छन्नैर्हि सततं निष्कामैरिति हि श्रुतम् ॥ ३९.५९॥ वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवोऽनेन योगेन पूता मद्भावमागताः ॥ ३९.६०॥ अन्यानि चैव शास्त्राणि लोकेऽस्मिन् मोहनानि तु । वेदवादविरुद्धानि मयैव कथितानि तु ॥ ३९.६१॥ वामं पाशुपतं सोमं लाकुलं चैव भैरवम् । असेव्यमेतत् कथितं वेदबाह्यं तथेतरम् ॥ ३९.६२॥ वेदमुर्त्तिरहं विप्रा नान्यशास्त्रार्थवेदिभिः । ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदं सनातनम् ॥ ३९.६३॥ स्थापयध्वमिदं मार्गं पूजयध्वं महेश्वरम् । अचिरादैश्वरं ज्ञानमुत्पत्स्यति न संशयः ॥ ३९.६४॥ मयि भक्तिश्च विपुला भवतामस्तु सत्तमाः । ध्यातमात्रो हि सान्निध्यं दास्यामि मुनिसत्तमाः ॥ ३९.६५॥ इत्युक्त्वा भगवान् सोमस्तत्रैवान्तरधीयत । तेऽपि दारुवने तस्मिन् पूजयन्ति स्म शङ्करम् ॥ ३९.६६॥ ब्रह्मचर्यरताः शान्ता ज्ञानयोगपरायणाः । समेत्य ते महात्मानो मुनयो ब्रह्मवादिनः ॥ ३९.६७॥ विचक्रिरे बहून् वादान्स्वात्मज्ञानसमाश्रयान् । किमस्य जगतो मूलमात्मा चास्माकमेव हि ॥ ३९.६८॥ कोऽपि स्यात् सर्वभावानां हेतुरीश्वर एव च । इत्येवं मन्यमानानां ध्यानमार्गावलम्बिनाम् । आविरासीन्महादेवी देवी गिरिवरात्मजा ॥ ३९.६९॥ कोटिसूर्यप्रतीकाशा ज्वालामालासमावृता । स्वभाभिर्विमलाभिस्तु पूरयन्ती नभस्तलम् ॥ ३९.७०॥ तामन्वपश्यन् गिरिजाममेयां ज्वालासहस्रान्तरसन्निविष्टाम् । प्रणेमुरेतामखिलेशपत्नीं जानन्ति चैतत् परमस्य बीजम् ॥ ३९.७१॥ अस्माकमेषा परमेशपत्नी गतिस्तथाऽऽत्मा गगनाभिधाना । पश्यन्त्यथात्मानमिदं च कृत्स्नं तस्यामथैते मुनयश्च विप्राः ॥ ३९.७२॥ निरीक्षितास्ते निरीक्षितास्ते परमेशपत्न्या तदन्तरे देवमशेषहेतुम् । पश्यन्ति शम्भुं कविमीशितारं रुद्रं बृहन्तं पुरुषं पुराणम् ॥ ३९.७३॥ आलोक्य देवीमथ देवमीशं प्रणेमुरानन्दमवापुरग्र्यम् । ज्ञानं तदीशं भगवत्प्रसादादाविर्बभौ जन्मविनाशहेतुः ॥ ३९.७४॥ इयं हि सा जगतो योनिरेका सर्वात्मिका सर्वनियामिका च । माहेश्वरी शक्तिरनादिसिद्धा व्योमाभिधाना दिवि राजतीव ॥ ३९.७५॥ अस्यां महत्परमेष्ठी परस्तान्महेश्वरः शिव एकः स रुद्रः । चकार विश्वं परशक्तिनिष्ठं मायामथारुह्य च देवदेवः ॥ ३९.७६॥ एको देवः सर्वभूतेषु गूढो मायी रुद्रः सकलो निष्कलश्च । स एव देवी न च तद्विभिन्नमेतज्ज्ञात्वा ह्यमृतत्वं व्रजन्ति ॥ ३९.७७॥ अन्तर्हितोऽभूद्भगवान्महेशो देव्या तया सह देवादिदेवः । आराधयन्ति स्म तमादिदेवं वनौकसस्ते पुनरेव रुद्रम् ॥ ३९.७८॥ एतद्वः कथितं सर्वं देवदेवस्य चेष्टितम् । देवदारुवने पूर्वं पुराणे यन्मया श्रुतम् ॥ ३९.७९॥ यः पठेच्छृणुयान्नित्यं मुच्यते सर्वपातकैः । श्रावयेद्वा द्विजान् शान्तान् स याति परमां गतिम् ॥ ३९.८०॥ इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे नवत्रिंशोऽध्यायः ॥ ३९॥

४०

कूर्मपुराणे उत्तरभागे चत्वारिंशत्तमोऽध्यायः । सूत उवाच । एषा पुण्यतमा देवी देवगन्धर्वसेविता । नर्मदा लोकविख्याता तीर्थानामुत्तमा नदी ॥ ४०.१॥ तस्याः श‍ृणुध्वं माहात्म्यं मार्कण्डेयेन भाषितम् । युधिष्ठिराय तु शुभं सर्वपापप्रणाशनम् ॥ ४०.२॥ युधिष्ठिर उवाच । श्रुतास्ते विविधा धर्मास्त्वत्प्रसादान्महामुने । माहात्म्यं च प्रयागस्य तीर्थानि विविधानि च ॥ ४०.३॥ नर्मदा सर्वतीर्थानां मुख्या हि भवतेरिता । तस्यास्त्विदानीं माहात्म्यं वक्तुमर्हसि सत्तम ॥ ४०.४॥ मार्कण्डेय उवाच नर्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिःसृता । तारयेत् सर्वभूतानि स्थावराणि चराणि च ॥ ४०.५॥ नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम् । इदानीं तत्प्रवक्ष्यामि श‍ृणुष्वैकमनाः शुभम् ॥ ४०.६॥ पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती । ग्रामे वा यदि वाऽरण्ये पुण्या सर्वत्र नर्मदा ॥ ४०.७॥ त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् । सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ ४०.८॥ कलिङ्गदेशपश्चार्द्धे पर्वतेऽमरकण्टके । पुण्या च त्रिषु लोकेषु रमणीया मनोरमा ॥ ४०.९॥ सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः । तपस्तप्त्वा तु राजेन्द्र सिद्धिं तु परमां गताः ॥ ४०.१०॥ तत्र स्नात्वा नरो राजन् नियमस्थो जितेन्द्रियः । उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥ ४४०.११॥ योजनानां शतं साग्रं श्रूयते सरिदुत्तमा । विस्तारेण तु राजेन्द्र योजनद्वयमायता ॥ ४०.१२॥ षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च । पर्वतस्य समन्तात् तु तिष्ठन्त्यमरकण्टके ॥ ४०.१३॥ ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः । सर्वहिंसानिवृत्तस्तु सर्वभूतहिते रतः ॥ ४०.१४॥ एवं शुद्धसमाचारो यस्तु प्राणान् समुत्सृजेत् । तस्य पुण्यफलं राजन् श‍ृणुष्वावहितो नृप ॥ ४०.१५॥ शतवर्षसहस्राणि स्वर्गे मोदति पाण्डव । अप्सरोगणसङ्कीर्णो दिव्यस्त्रीपरिवारितः ॥ ४०.१६॥ दिव्यगन्धानुलिप्तश्च दिव्यपुष्पोपशोभितः । क्रीडते देवलोके तु दैवतैः सह मोदते ॥ ४०.१७॥ ततः स्वर्गात् परिभ्रष्टो राजा भवति धार्मिकः । गृहं तु लभतेऽसौ वै नानारत्नसमन्वितम् ॥ ४०.१८॥ स्तम्भैर्मणिमयैर्दिव्यैर्वज्रवैदूर्यभूषितम् । आलेख्यवाहनैः शुभ्रैर्दासीदाससमन्वितम् ॥ ४०.१९॥ राजराजेश्वरः श्रीमान् सर्वस्त्रीजनवल्लभः । जीवेद्वर्षशतं साग्रं तत्र भोगसमन्वितः ॥ ४०.२०॥ अग्निप्रवेशेऽथ जले अथवाऽनशने कृते । अनिवर्त्तिका गतिस्तस्य पवनस्याम्बरे यथा ॥ ४०.२१॥ पश्चिमे पर्वततटे सर्वपापविनाशनः । ह्रदो जलेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ ४०.२२॥ तत्र पिण्डप्रदानेन सन्ध्योपासनकर्मणा । दशवर्षसहस्राणि तर्पिताः स्युर्न संशयः ॥ ४०.२३॥ दक्षिणे नर्मदाकूले कपिलाख्या महानदी । सरलार्जुनसञ्च्छन्ना नातिदूरे व्यवस्थिता ॥ ४०.२४॥ सा तु पुण्या महाभागा त्रिषु लोकेषु विश्रुता । तत्र कोटिशतं साग्रं तीर्थानां तु युधिष्ठिर ॥ ४०.२५॥ तस्मिंस्तीर्थे तु ये वृक्षाः पतिताः कालपर्ययात् । नर्मदातोयसंस्पृष्टास्ते यान्ति परमां गतिम् ॥ ४०.२६॥ द्वितीया तु महाभागा विशल्यकरणी शुभा । तत्र तीर्थे नरः स्नात्वा विशल्यो भवति क्षणात् ॥ ४०.२७॥ कपिला च विशल्या च श्रूयते राजसत्तम । ईश्वरेण पुरा प्रोक्ता लोकानां हितकाम्यया ॥ ४०.२८॥ अनाशकं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप । सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ ४०.२९॥ तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् । ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते ॥ ४०.३०॥ सरस्वत्यां च गङ्गायां नर्मदायां युधिष्ठिर । समं स्नानं च दानं च यथा मे शङ्करोऽब्रवीत् ॥ ४०.३१॥ परित्यजति यः प्रणान् पर्वतेऽमरकण्टके । वर्षकोटिशतं साग्रं रुद्रलोके महीयते ॥ ४०.३२॥ नर्मदायां जलं पुण्यं फेनोर्मिसमलङ्कृतम् । पवित्रं शिरसा धृत्वा सर्वपापैः प्रमुच्यते ॥ ४०.३३॥ नर्मदा सर्वतः पुण्या ब्रह्महत्यापहारिणी । अहोरात्रोपवासेन मुच्यते ब्रह्महत्यया ॥ ४०.३४॥ जालेश्वरं तीर्थवरं सर्वपापविनाशनम् । तत्र गत्वा नियमवान् सर्वकामांल्लभेन्नरः ॥ ४०.३५॥ चन्द्रसूर्योपरागे तु गत्वा ह्यमरकण्टकम् । अश्वमेधाद्दशगुणं पुण्यमाप्नोति मानवः ॥ ४०.३६॥ एष पुण्यो गिरिवरो देवगन्धर्वसेवितः । नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः ॥ ४०.३७॥ तत्र सन्निहितो राजन् देव्या सह महेश्वरः । ब्रह्मा विष्णुस्तथा चेन्द्रो विद्याधरगणैः सह ॥ ४०.३८॥ प्रदक्षिणं तु यः कुर्यात् पर्वतं ह्यमरकण्टकम् । पौण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ४०.३९॥ कावेरी नाम विपुला नदी कल्मषनाशिनी । तत्र स्नात्वा महादेवमर्चयेद्वृषभध्वजम् । सङ्गमे नर्मदायास्तु रुद्रलोके महीयते ॥ ४०.४०॥ इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे चत्वारिंशोऽध्यायः ॥ ४०॥

४१

कूर्मपुराणे उत्तरभागे एकचत्वारिंशत्तमोऽध्यायः । मार्कण्डेय उवाच नर्मदा सरितां श्रेष्ठा सर्वपापविनाशिनी । मुनिभिः कथिता पूर्वमीश्वरेण स्वयम्भुवा ॥ ४१.१॥ मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी । रुद्रगात्राद्विनिष्क्रान्ता लोकानां हितकाम्यया ॥ ४१.२॥ सर्वपापहरा नित्यं सर्वदेवनमस्कृता । संस्तुता देवगन्धर्वैरप्यरोभिस्तथैव च ॥ ४१.३॥ उत्तरे चैव तत्कूले तीर्थं त्रैलोक्यविश्रुते । नाम्ना भद्रेश्वरं पुण्यं सर्वपापहरं शुभम् ॥ ४१.४॥ तत्र स्नात्वा नरो राजन् दैवतैः सह मोदते । ततो गच्छेत राजेन्द्र तीर्थमाम्रातकेश्वरम् ॥ ४१.५॥ तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् । ततोऽङ्गारकेश्वरं गच्छेन्नियतो नियतायनः ॥ ४१.६॥ सर्वपापविशुद्धात्मा रुद्रलोके महीयते । ततो गच्छेत राजेन्द्र केदारं नाम पुण्यदम् ॥ ४१.७॥ तत्र स्नात्वोदकं कृत्वा सर्वान् कामानवाप्नुयात् । निष्फलेशं ततो गच्छेत् सर्वपापविनाशनम् ॥ ४१.८॥ तत्र स्नात्वा महाराज रुद्रलोके महीयते । ततो गच्छेत राजेन्द्र बाणतीर्थमनुत्तमम् ॥ ४१.९॥ तत्र प्राणान् परित्यज्य रुद्रलोकमवाप्नुयात् । ततः पुष्करिणीं गच्छेत् स्नानं तत्र समाचरेत् ॥ ४१.१०॥ तत्र स्नात्वा नरो राजन् सिंहासनपतिर्भवेत् । शक्रतीर्थं ततो गच्छेत्कूले चैव तु दक्षिणे ॥ ४१.११॥ स्नातमात्रो नरस्तत्र इन्द्रस्यार्द्धासनं लभेत् । ततो गच्छेत राजेन्द्र शूलभेदमिति श्रुतम् ॥ ४१.१२॥ तत्र स्नात्वार्चयेद्देवं गोसहस्रफलं लभेत् । उपोष्य रजनीमेकां स्नानं कृत्वा यथाविधि ॥ ४१.१३॥ आराधयेन्महायोगं देवं नारायणं हरिम् । गोसहस्रफलं प्राप्य विष्णुलोकं स गच्छति ॥ ४१.१४॥ ऋषितीर्थं ततो गत्वा सर्वपापहरं नृणाम् । स्नातमात्रो नरस्तत्र शिवलोके महीयते ॥ ४१.१५॥ नारदस्य तु तत्रैव तीर्थं परमशोभनम् । स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ ४१.१६॥ यत्र तप्तं तपः पूर्वं नारदेन सुरर्षिणा । प्रतीस्तस्य ददौ योगं देवदेवो महेश्वरः ॥ ४१.१७॥ ब्रह्मणा निर्मितं लिङ्गं ब्रह्मेश्वरमिति श्रुतम् । यत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ ४१.१८॥ ऋणतीर्थं ततो गच्छेत् स ऋणान्मुच्यते ध्रुवम् । वटेश्वरं ततो गच्छेत् पर्याप्तं जन्मनः फलम् ॥ ४१.१९॥ भीमेश्वरं ततो गच्छेत् सर्वव्याधिविनाशनम् । स्नातमात्रो नरस्तत्र सर्वदुःखैः प्रमुच्यते ॥ ४१.२०॥ ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् । अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ॥ ४१.२१॥ तस्मिंस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति । यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ॥ ४१.२२॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ यस्तु प्राणपरित्यागं कुर्यात् तत्र नराधिप ॥ ४१.२३॥ अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ । नर्मदातटमाश्रित्य ये च तिष्ठन्ति मानवाः ॥ ४१.२४॥ ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा । ततो दीप्तेश्वरं गच्छेद्व्यासतीर्थं तपोवनम् ॥ ४१.२५॥ निवर्त्तिता पुरा तत्र व्यासभीता महानदी । हुङ्कारिता तु व्यासेन दक्षिणेन ततो गता ॥ ४१.२६॥ प्रदक्षिणं तु यः कुर्यात् तस्मिंस्तीर्थे युधिष्ठिर । प्रीतस्तस्य भवेद्व्यासो वाञ्छितं लभते फलम् ॥ ४१.२७॥ ततो गच्छेत राजेन्द्र इक्षुनद्यास्तु सङ्गमम् । त्रैलोक्यविश्रुतं पुण्यं तत्र सन्निहितः शिवः ॥ ४१.२८॥ तत्र स्नात्वा नरो राजन् गाणपत्यमवाप्नुयात् । स्कन्दतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥ ४१.२९॥ आजन्मनः कृतं पापं स्नातस्तत्र व्यपोहति । तत्र देवाः सगन्धर्वा भर्गात्मजमनुत्तमम् ॥ ४१.३०॥ उपासते महात्मानं स्कन्दं शक्तिधिरं प्रभुम् । ततो गच्छेदाङ्गिरसं स्नानं तत्र समाचरेत् ॥ ४१.३१॥ गोसहस्रफलं प्राप्य रुद्रलोकं स गच्छति । अङ्गिरा यत्र देवेशं ब्रह्मपुत्रो वृषध्वजम् ॥ ४१.३२॥ तपसाऽऽराध्य विश्वेशं लब्धवान् योगमुत्तमम् । कुशतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥ ४१.३३॥ स्नानं तत्र प्रकुर्वीत अश्वमेधफलं लभेत् । कोटितीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥ ४१.३४॥ आजन्मनः कृतं पापं स्नातस्तत्र व्यपोहति । चन्द्रभागां ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ ४१.३५॥ स्नातमात्रो नरस्तत्र सोमलोके महीयते । नर्मदादक्षिणे कूले सङ्गमेश्वरमुत्तमम् ॥ ४१.३६॥ तत्र स्नात्वा नरो राजन् सर्वयज्ञफलं लभेत् । नर्मदायोत्तरे कूले तीर्थं परमशोभनम् ॥ ४१.३७॥ आदित्यायतनं रम्यमीश्वरेण तु भाषितम् । तत्र स्नात्वा तु राजेन्द्र दत्त्वा दानं तु शक्तितः ॥ ४१.३८॥ तस्य तीर्थप्रभावेण लभते चाक्षयं फलम् । दरिद्रा व्याधिता ये तु ये च दुष्कृतकर्मिणः ॥ ४१.३९॥ मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च । मातृतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ ४१.४०॥ स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् । ततः पश्चिमतो गच्छेन्मरुदालयमुत्तमम् ॥ ४१.४१॥ तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा समाहितः । काञ्चनं तु द्विजो दद्याद्यथाविभवविस्तरम् ॥ ४१.४२॥ पुष्पकेण विमानेन वायुलोकं स गच्छति । ततो गच्छेत राजेन्द्र अहल्यातीर्थमुत्तमम् । स्नानमात्रादप्सरोभिर्मोदते कालमक्षयम् ॥ ४१.४३॥ चैत्रमासे तु सम्प्राप्ते शुक्लपक्षे त्रयोदशी । कामदेवदिने तस्मिन्नहल्यां यस्तु पूजयेत् ॥ ४१.४४॥ यत्र तत्र समुत्पन्नो वरस्तत्र प्रियो भवेत् । स्त्रीवल्लभो भवेच्छ्रीमान् कामदेव इवापरः ॥ ४१.४५॥ अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् । स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ ४१.४६॥ सोमतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ॥ ४१.४७॥ सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत् । त्रैलोक्यविश्रुतं राजन् सोमतीर्थं महाफलम् ॥ ४१.४८॥ यस्तु चान्द्रायणं कुर्यात् तत्र तीर्थे समाहितः । सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ॥ ४१.४९॥ अग्निप्रवेशं यः कुर्यात् सोमतीर्थे नराधिप । जले चानशनं वापि नासौ मर्त्योऽभिजायते ॥ ४१.५०॥ स्तम्भतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ ४१.५१॥ ततो गच्छेत राजेन्द्र विष्णुतीर्थमनुत्तमम् । योधनीपुरमाख्यातं विष्णोः स्थानमनुत्तमम् ॥ ४१.५२॥ असुरा योधितास्तत्र वासुदेवेन कोटिशः । तत्र तीर्थं समुत्पन्नं विष्णुश्रीको भवेदिह ॥ ४१.५३॥ अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति । नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ॥ ४१.५४॥ कामतीर्थमिति ख्यातं यत्र कामोऽर्चयद्धरिम् । तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ॥ ४१.५५॥ कुसुमायुधरूपेण रुद्रोलोके महीयते । ततो गच्छेत राजेन्द्र ब्रह्मतीर्थमनुत्तमम् ॥ ४१.५६॥ उमाहकमिति ख्यातं तत्र सन्तर्पयेत् पितॄन् । पौर्णमास्याममावास्यां श्राद्धं कुर्याद्यथाविधि ॥ ४१.५७॥ गजरूपा शिला तत्र तोयमध्ये व्यवस्थिता । तस्मिंस्तु दापयेत् पिण्डान् वैशाख्यान्तु विशेषतः ॥ ४१.५८॥ स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः । तृप्यन्ति पितरस्तस्य यावत् तिष्ठति मेदिनी ॥ ४१.५९॥ विश्वेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र गाणपत्यपदं लभेत् ॥ ४१.६०॥ ततो गच्छेत राजेन्द्र लिङ्गो यत्र जनार्दनः । तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते ॥ ४१.६१॥ यत्र नारायणो देवो मुनीनां भावितात्मनाम् । स्वात्मानं दर्शयामास लिङ्गं तत् परमं पदम् ॥ ४१.६२॥ अकोल्लन्तु ततो गच्छेत् सर्वपापविनाशनम् । स्नानं दानं च तत्रैव ब्राह्मणानां च भोजनम् ॥ ४१.६३॥ पिण्डप्रदानं च कृतं प्रेत्यानन्तफलप्रदम् । त्रियम्बकेन तोयेन यश्चरुं श्रपयेत् ततः ॥ ४१.६४॥ अकोल्लमूले दद्याच्च पिण्डांश्चैव यथाविधि । तारिताः पितरस्तेन तृप्यन्त्याचन्द्रतारकम् ॥ ४१.६५॥ ततो गच्छेत राजेन्द्र तापसेश्वरमुत्तमम् । तत्र स्नात्वा तु राजेन्द्र प्राप्नुयात् तपसः फलम् ॥ ४१.६६॥ शुक्लतीर्थं ततो गच्छेत् सर्वपापविनाशनम् । नास्ति तेन समन्तीर्थं नर्मदायां युधिष्ठिर ॥ ४१.६७॥ दर्शनात् स्पर्शनात् तस्य स्नानदानतपोजपात् । होमाच्चैवोपवासाच्च शुक्लतीर्थे महत्फलम् ॥ ४१.६८॥ योजनं तत् स्मृतं क्षेत्रं देवगन्धर्वसेवितम् । शुक्लतीर्थमिति ख्यातं सर्वपापविनाशनम् ॥ ४१.६९॥ पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति । देव्या सह सदा भर्गस्तत्र तिष्ठति शङ्करः ॥ ४१.७०॥ कृष्णपक्षे चतुर्दश्यां वैशाखे मासि सुव्रत । कैलासाच्चाभिनिष्क्रम्य तत्र सन्निहितो हरः ॥ ४१.७१॥ देवदानवगन्धर्वाः सिद्धविद्याधरास्तथा । गणाश्चाप्सरसो नागास्तत्र तिष्ठन्ति पुङ्गवाः ॥ ४१.७२॥ रञ्जितं हि यथा वस्त्रं शुक्लं भवति वारिणा । आजन्मनि कृतं पापं शुक्लतीर्थे व्यपोहति ॥ ४१.७३॥ स्नानं दानं तपः श्राद्धमनन्तं तत्र दृश्यते ॥ शुक्लतीर्थात् परं तीर्थं न भविष्यति पावनम् ॥ ४१.७४॥ पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः । अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति ॥ ४१.७५॥ कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी । घृतेन स्नापयेद्देवमुपोष्य परमेश्वरम् ॥ ४१.७६॥ एकविंशत्कुलोपेतो न च्यवेदीश्वरालयात् । तपसा ब्रह्मचर्येण यज्ञदानेन वा पुनः ॥ ४१.७७॥ न तां गतिमवाप्नोति शुक्लतीर्थे तु यां लभेत् । शुक्लतीर्थं महातीर्थमृषिसिद्धनिषेवितम् ॥ ४१.७८॥ तत्र स्नात्वा नरो राजन् पुनर्जन्म न विन्दति । अयने वा चतुर्दश्यां सङ्क्रान्तौ विषुवे तथा ॥ ४१.७९॥ स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः । दानं दद्याद्यथाशक्ति प्रीयेतां हरिशङ्करौ ॥ ४१.८०॥ एतत् तीर्थप्रभावेण सर्वं भवति चाक्षयम् । अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा ॥ ४१.८१॥ उद्वादयति यस्तीर्थे तस्य पुण्यफलं श‍ृणु । यावत् तद्रोमसङ्ख्या तु तत्प्रसूतिकुलेषु च ॥ ४१.८२॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते । ततो गच्छेत राजेन्द्र यमतीर्थमनुत्तमम् ॥ ४१.८३॥ कृष्णपक्षे चतुर्दश्यां माघमासे युधिष्ठिर । स्नानं कृत्वा नक्तभोजी न पश्येद्योनिसङ्कटम् ॥ ४१.८४॥ ततो गच्छेत राजेन्द्र एरण्डीतीर्थमुत्तमम् । सङ्गमे तु नरः स्नायादुपवासपरायणः ॥ ४१.८५॥ ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिताः । एरण्डीसङ्गमे स्नात्वा भक्तिभावात्तु रञ्जितः ॥ ४१.८६॥ मृत्तिकां शिरसि स्थाप्य अवगाह्य च तज्जलम् । नर्मदोदकसम्मिश्रं मुच्यते सर्वकिल्बिषैः ॥ ४१.८७॥ ततो गच्छेत राजेन्द्र तीर्थं कल्लोलकेश्वरम् । गङ्गावतरते तत्र दिने पुण्ये न संशयः ॥ ४१.८८॥ तत्र स्नात्वा च पीत्वा च दत्त्वा चैव यथाविधि । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ४१.८९॥ नन्दितीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् । प्रीयते तस्य नन्दीशः सोमलोके महीयते ॥ ४१.९०॥ ततो गच्छेत राजेन्द्र तीर्थं त्वनरकं शुभम् । तत्र स्नात्वा नरो राजन् नरकं नैव पश्यति ॥ ४१.९१॥ तस्मिंस्तीर्थे तु राजेन्द्र स्वान्यस्थीनि विनिक्षिपेत् । रूपवान् जायते लोके धनभोगसमन्वितः ॥ ४१.९२॥ ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥ ४१.९३॥ ज्येष्ठमासे तु सम्प्राप्ते चतुर्दश्यां विशेषतः । तत्रोपोष्य नरो भक्त्या दद्याद्दीपं घृतेन तु ॥ ४१.९४॥ घृतेन स्नापयेद्रुद्रं सघृतं श्रीफलं दहेत् । घण्टाभरणसंयुक्तां कपिलां वै प्रदापयेत् ॥ ४१.९५॥ सर्वाभरणसंयुक्तः सर्वदेवनमस्कृतः । शिवतुल्यबलो भूत्वा शिववत् क्रीडते चिरम् ॥ ४१.९६॥ अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः । स्नापयित्वा शिवं दद्याद्ब्राह्मणेभ्यस्तु भोजनम् ॥ ४१.९७॥ सर्वभोगसमायुक्तो विमाने सर्वकामिके । गत्वा शक्रस्य भवनं शक्रेण सह मोदते ॥ ४१.९८॥ ततः स्वर्गात् परिभ्रष्टो धनवान् भोगवान् भवेत् । अङ्गारकनवम्यां तु अमावास्यां तथैव च ॥ ४१.९९॥ स्नापयेत् तत्र यत्नेन रूपवान् सुभगो भवेत् । ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम् ॥ ४१.१००॥ श्रावणे मासी सम्प्राप्ते कृष्णपक्षे चतुर्दशी । स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ॥ ४१.१०१॥ पितॄणां तर्पणं कृत्वा मुच्यते स ऋणत्रयात् । गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम् ॥ ४१.१०२॥ अकामो वा सकामो वा तत्र स्नात्वा तु मानवः । आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ॥ ४१.१०३॥ तस्य वै पश्चिमे देशे समीपे नातिदूरतः । दशाश्वमेधिकं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ४१.१०४॥ उपोष्य रजनीमेकां मासि भाद्रपदे शुभे । अमावस्यां नरः स्नात्वा पूजयेद्वृषभध्वजम् ॥ ४१.१०५॥ काञ्चनेन विमानेन किङ्किणीजालमालिना । गत्वा रुद्रपुरं रम्यं रुद्रेण सह मोदते ॥ ४१.१०६॥ सर्वत्र सर्वदिवसे स्नानं तत्र समाचरेत् । पितॄणां तर्पणं कुर्यादश्वमेधफलं लभेत् ॥ ४१.१०७॥ इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे एकचत्वारिशोऽध्यायः ॥ ४१॥

४२

कूर्मपुराणे उत्तरभागे द्विचत्वारिंशत्तमोऽध्यायः । मार्कण्डेय उवाच ततो गच्छेत राजेन्द्र भृगुतीर्थमनुत्तमम् । तत्र देवो भृगुः पुर्वं रुद्रमाराधयत् पुरा ॥ ४२.१॥ दर्शनात् तस्य देवस्य सद्यः पापात् प्रमुच्यते । एतत् क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ॥ ४२.२॥ तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः । उपानहोस्तथा युग्मं देयमन्नं सकाञ्चनम् ॥ ४२.३॥ भोजनं च यथाशक्ति तदस्याक्षयमुच्यते । क्षरन्ति सर्वदानानि यज्ञदानं तपः क्रिया ॥ ४२.४॥ अक्षयं तत् तपस्तप्तं भृगुतीर्थे युधिष्ठिर । तस्यैव तपसोग्रेण तुष्टेन त्रिपुरारिणा ॥ ४२.५॥ सान्निध्यं तत्र कथितं भृगुतीर्थे युधिष्ठिर । ततो गच्छेत राजेन्द्र गौतमेश्वरमुत्तमम् ॥ ४२.६॥ यत्राराध्य त्रिशूलाङ्कं गौतमः सिद्धिमाप्तवान् । तत्र स्नात्वा नरो राजन् उपवासपरायणः ॥ ४२.७॥ काञ्चनेन विमानेन ब्रह्मलोके महीयते । वृषोत्सर्गं ततो गच्छेच्छाश्वतं पदमाप्नुयात् ॥ ४२.८॥ न जानन्ति नरा मूढा विष्णोर्मायाविमोहिताः । धौतपापं ततो गच्छेद्धौतं यत्र वृषेण तु ॥ ४२.९॥ नर्मदायां स्थितं राजन् सर्वपातकनाशनम् । तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ॥ ४२.१०॥ तत्र तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः । चतुर्भुजस्त्रिनेत्रश्च हरतुल्यबलो भवेत् ॥ ४२.११॥ वसेत् कल्पायुतं साग्रं शिवतुल्यपराक्रमः । कालेन महता जातः पृथिव्यामेकराड् भवेत् ॥ ४२.१२॥ ततो गच्छेत राजेन्द्र हंसतीर्थमनुत्तमम् । तत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ ४२.१३॥ ततो गच्छेत राजेन्द्र सिद्धो यत्र जनार्दनः । वराहतीर्थमाख्यातं विष्णुलोकगतिप्रदम् ॥ ४२.१४॥ ततो गच्छेत राजेन्द्र चन्द्रतीर्थमनुत्तमम् । पौर्णमास्यां विशेषेण स्नानं तत्र समाचरेत् ॥ ४२.१५॥ स्नातमात्रो नरस्तत्र पृथिव्यामेकराड् भवेत् । देवतीर्थ ततो गच्छेत् सर्वदेवनमस्कृतम् ॥ ४२.१६॥ तत्र स्नात्वा च राजेन्द्र दैवतैः सह मोदते । ततो गच्छेत राजेन्द्र शङ्कितीर्थमनुत्तमम् ॥ ४२.१७॥ यत् तत्र दीयते दानं सर्वं कोटिगुणं भवेत् । ततो गच्छेत राजेन्द्र तीर्थं पैतामहं शुभम् ॥ ४२.१८॥ यत्तत्र क्रियते श्राद्धं सर्वं तदक्षयं भवेत् । सावित्रीतीर्थमासाद्य यस्तु प्राणान् परित्यजेत् ॥ ४२.१९॥ विधूय सर्वपापानि ब्रह्मलोके महीयते । मनोहरं तु तत्रैव तीर्थं परमशोभनम् ॥ ४२.२०॥ स्नात्वा तत्र नरो राजन् रुद्रलोके महीयते । ततो गच्छेत राजेन्द्र कन्यातीर्थमनुत्तमम् ॥ ४२.२१॥ स्नात्वा तत्र नरो राजन्सर्वपापैः प्रमुच्यते । शुक्लपक्षे तृतीयायां स्नानमात्रं समाचरेत् ॥ ४२.२२॥ स्नातमात्रो नरस्तत्र पृथिव्यामेकराड् भवेत् । स्वर्गबिन्दुं ततो गच्छेत्तीर्थं देवनमस्कृतम् ॥ ४२.२३॥ तत्र स्नात्वा नरो राजन् दुर्गतिं नैव गच्छति । अप्सरेशं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ ४२.२४॥ क्रीडते नाकलोकस्थो ह्यप्सरोभिः स मोदते । ततो गच्छेत राजेन्द्र भारभूतिमनुत्तमम् ॥ ४२.२५॥ उपोषितोऽर्चयेदीशं रुद्रलोके महीयते । अस्मिंस्तीर्थे मृतो राजन् गाणपत्यमवाप्नुयात् ॥ ४२.२६॥ कार्त्तिके मासि देवेशमर्चयेत् पार्वतीपतिम् । अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः ॥ ४२.२७॥ वृषभं यः प्रयच्छेत तत्र कुन्देन्दुसप्रभम् । वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ॥ ४२.२८॥ एतत् तीर्थं समासाद्य यस्तु प्राणान् परित्यजेत् । सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ ४२.२९॥ जलप्रवेशं यः कुर्यात् तस्मिंस्तीर्थे नराधिप । हंसयुक्तेन यानेन स्वर्गलोकं स गच्छति ॥ ४२.३०॥ एरण्ड्या नर्मदायास्तु सङ्गमं लोकविश्रुतम् । तच्च तीर्थं महापुण्यं सर्वपापप्रणाशनम् ॥ ४२.३१॥ उपवासकृतो भूत्वा नित्यं व्रतपरायणः । तत्र स्नात्वा तु राजेन्द्र मुच्यते ब्रह्महत्यया ॥ ४२.३२॥ ततो गच्छेत राजेन्द्र नर्मदोदधिसङ्गमम् । जमदग्निरिति ख्यातः सिद्धो यत्र जनार्दनः ॥ ४२.३३॥ तत्र स्नात्वा नरो राजन् नर्मदोदधिसङ्गमे । त्रिगुणं चाश्वमेधस्य फलं प्राप्नोति मानवः ॥ ४२.३४॥ ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन् रुद्रलोके महीयते ॥ ४२.३५॥ तत्रोपवासं यः कृत्वा पश्येत विमलेश्वरम् । सप्तजन्मकृतं पापं हित्वा याति शिवालयम् ॥ ४२.३६॥ ततो गच्छेत राजेन्द्र अलिकातीर्थमुत्तमम् । उपोष्य रजनीमेकां नियतो नियताशनः ॥ ४२.३७॥ अस्य तीर्थस्य माहात्म्यान्मुच्यते ब्रह्महत्यया । एतानि तव सङ्क्षेपात् प्राधान्यात् कथितानि तु ॥ ४२.३८॥ न शक्या विस्तराद्वक्तुं सङ्ख्या तीर्थेषु पाण्डव । एषा पवित्रा विमला नदी त्रैलोक्यविश्रुता ॥ ४२.३९॥ नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा । मनसा संस्मरेद्यस्तु नर्मदां वै युधिष्ठिर ॥ ४२.४०॥ चान्द्रायणशतं साग्रं लभते नात्र संशयः । अश्रद्दधानाः पुरुषा नास्तिक्यं घोरमाश्रिताः ॥ ४२.४१॥ पतन्ति नरके घोरे इत्याह परमेश्वरः । नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः । तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ॥ ४२.४२॥ इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे द्विचत्वारिंशोऽध्यायः ॥ ४२॥ इति तीर्थमाहात्म्यं समाप्तम् । Proofread by PSA Easwaran
% Text title            : tIrthamAhAtmyaM Kurmapurana 34-42 Importance of Places of Pilgrimage
% File name             : tIrthamAhAtmyamkUrmapurANe.itx
% itxtitle              : tIrthamAhAtmyam (kUrmapurANAntargataM adhyAyAH 34-42)
% engtitle              : tIrthamAhAtmyam Kurmapurana 34-42
% Category              : misc
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : sa.wikisource.org
% Proofread by          : PSA Easwaran
% Description-comments  : kUrmapurANa uttarabhAga adhyAya 34-42
% Indexextra            : (Scans 1 Hindi, 2 English, 3)
% Latest update         : August 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org