तस्मै श्री गुरवे नमः

तस्मै श्री गुरवे नमः

गुरुः ब्रह्मेति सङ्कल्पो भारतेषु प्रवर्धते । पुरुषस्यास्य संसृष्टौ गुरुरेव हि शक्तिमान् ॥ अध्येता ध्यानशीलश्च परिष्कर्ता तथा पुनः । कथाप्राणसमत्वाच्च सो.अध्यापक इहोच्यते ॥ हितानुभवदाता स छात्रेभ्यो मार्गदर्शकः । दोषाणां परिहर्ता च समदर्शी सत्यवागपि ॥ मनसा कर्मणा वाचा छात्राणामुन्नतिं बहु । सततं काङ्क्षते योगी निस्पृहः सत्यपालकः ॥ आचार्यो भावनायुक्तः कलाकारश्च सात्विकः । आशयग्रहणे दक्षो वाग्मी च क्षमायुतः ॥ हारकः छात्रचित्तानां वर्धको मूल्यसंस्कृतेः । चोदकः साधुवृत्तीनां नाशको दुष्टकर्मणः ॥ पाठ्यांशान् सम्यगासूत्र्य यथाकालं सविस्तरं । छात्रस्तरानुसारञ्च पाठ्यते तेन धीमता ॥ पठनानुभवांस्तूर्णं मधुरैरनुभवैः समं । समायोज्य यथाकालं सन्ददाति स पण्डितः ॥ कालिकासु च वृत्तिषु यथाशक्ति यथोचितं । छात्रशक्तिं समायोज्य लोकानुद्धरते गुरुः ॥ छात्राणां प्रियमित्राणां चित्तपद्मेषु संश्रयन् । कल्पान्तं जीवति प्राज्ञः पितृकल्पो नराग्रणीः ॥ किं कर्म किमकर्मेति साधुबोधप्रदायिने । उपदेशकवर्याय तस्मै श्री गुरवे नमः ॥ --- विजयन् वि. पट्टाम्बि
% Text title            : Tasmai Shri Gurave Namah
% File name             : tasmaishrIguravenamaH.itx
% itxtitle              : tasmai shrI gurave namaH (vijayan paTTAmbI rachitam)
% engtitle              : tasmai shrI gurave namaH
% Category              : misc, sanskritgeet, gurudev
% Location              : doc_z_misc_general
% Sublocation           : misc
% SubDeity              : gurudev
% Author                : vijayan vi. paTTAmbI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Acknowledge-Permission: Vijayan V. Pattambi
% Latest update         : August 11, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org