त्यागिवर्यः

त्यागिवर्यः

(गान्धीमहाभागः) जीवन्नस्ति सदा चित्ते महात्मा जननायकः । अहिंसावादिने तस्मै त्यागिवर्याय मे नमः ॥ १॥ अहिंसा परमो धर्म इत्येवं येन दर्शितम् । महात्ममे नृवर्याय गान्धिने मे नुतिस्सदा ॥ २॥ आदरं काङ्क्षते नैव स्थानमानादिकं पुनः । सत्यं दानं तथा त्यागः सर्वं तेन सुकाङ्क्षितम् ॥ ३॥ एकं वस्त्रं शरीरे तु मुखे तदुपलोचनम् । ललितं जीवनं तस्य कोफ़्स्ति लोकेषु तत्समः ॥ ४॥ मनसा वचसा चापि कर्मणा विपुलेन च । जीवनं नीतवान् लोके सर्वेभ्यो हितमाचरन् ॥ ५॥ जपन्तं राम रामेति सर्वलोकहिताय तम् । गुरुश्रेष्ठं सदा वन्दे देवतासमयोगिनम् ॥ ६॥ जीजीवेत्स महात्यागी जनानां चित्तसद्मनि । वासं क्वान्यत्र सः कुर्यादासूर्यचन्द्रतारकम् ॥ ७॥ -- विजयन् वि. पट्टाम्बि
% Text title            : Tyagivaryah
% File name             : tyAgivaryaH.itx
% itxtitle              : tyAgivaryaH gAndhImahAbhAgaH (vijayan paTTAmbI rachitaH)
% engtitle              : tyAgivaryaH
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : vijayan vi. paTTAmbI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Acknowledge-Permission: Vijayan V. Pattambi
% Latest update         : August 11, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org