उद्धव! स्मारय प्रेमविधानम्

उद्धव! स्मारय प्रेमविधानम्

उद्धव! स्मारय प्रेमविधानम् ॥ प्रेमपथिक इह प्रियसुखजनकं तनुते प्रीतिवितानम् । उद्धव! स्मारय प्रेमविधानम् ॥ असिधारासंचलनं कठिनं तस्मात् कठिनतरम् । प्रेममार्गमनुसरन् तपस्वी तपति तपः प्रखरम् । उद्धव! स्मारय प्रेमविधानम् ॥ विहसति शिशौ यथा तज्जननी विहसति क्रन्दति क्रन्दति । स्वपिति शयाने क्रीडति गायति पिबति पयः संजीवति । खादति खदति चलति संचरते तेन यथा संप्रवदति । प्रेमपथिकहृदयं तथैव सन्ततमनुभवति च कलयति । उद्धव! स्मारय प्रेमविधानम् ॥ प्रेमास्पदसुखतः सुखित्वमिति प्रेमलक्षणं कुरुते । विस्मारं विस्मारं स्वसुखं स्वयं च सुसुखं लभते । उद्धव! स्मारय प्रेमविधानम् ॥ अणिममहिमलघिमादिकसिद्धिं भक्तिमुक्तिसमवेताम् । तिरस्कृत्य मनुते प्रियसेवानीतिं लक्ष्यविशुद्धाम् । उद्धव! स्मारय प्रेमविधानम् ॥ व्रजवल्लभ एवं जानीते कुरुते ललति च लीलाम् । स्मरति तथापि स्मारयन् श्रावय लीलापुरुषं लीलाम् । उद्धव! स्मारय प्रेमविधानम् । उद्धव! स्मारय प्रेमविधानम् ॥ -- आचार्य डाॅ जयमन्त मिश्र Encoded and proofread by samskrit.samvadah at gmail.com
% Text title            : Uddhava! Smaraya Premavidhanam
% File name             : uddhavasmArayapremavidhAnam.itx
% itxtitle              : uddhava! smAraya premavidhAnam
% engtitle              : uddhava! smAraya premavidhAnam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : AchArya Dr. Jayamanta Mishra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : samskrit.samvadah at gmail.com
% Proofread by          : samskrit.samvadah at gmail.com
% Indexextra            : (Scan)
% Latest update         : March 31, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org