वदन्तु संस्कृतं सर्वे

वदन्तु संस्कृतं सर्वे

पठने पाठने वार्तालापे प्रश्ने तथोत्तरे । वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ॥ १॥ तर्के वितर्के संवादे विवादे गुप्तभाषणे । वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ॥ २॥ कोलाहले च कलहे मिलने मेलने तथा । वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ॥ ३॥ विचारे शास्त्रचर्चायां पूजायां यज्ञकर्मणि । वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ॥ ४॥ स्वागते चैव सत्कारे सहभोजन-पानयोः । वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ॥ ५॥ संबोधने तथाह्वाने निर्देशे स्वीकृतौ तथा । वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ॥ ६॥ आदाने च प्रदाने च पृच्छायां प्रतिबोधने । वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ॥ ७॥ अभ्यत्थानेस्नुगमने प्रणामे च तथाशिषि । वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ॥ ८॥ कथोपकथने रम्ये चटुले चाटुभाषिते । वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ॥ ९॥ अशिष्टवाक्प्रयोगेऽपि हास्ये व्यङ्गे च नर्मणि । वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ॥ १०॥ धन्यवादप्रदानेच प्रशंसायां विगर्हणे । वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ॥ ११॥ नास्त्र श्रमो न हानिर्वा न दोषो न च निन्दनम् । वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ॥ १२॥ गुरूणामथ शिष्याणां सर्वेषां पादपद्मयोः । वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ॥ १३॥ --- अनन्त पंढरीनाथ कुलकर्णी
% Text title            : Vadantu Samskritam Sarve
% File name             : vadantusaMskRRitaMsarve.itx
% itxtitle              : vadantu saMskRitaM sarve (ananta pa.nDharInAtha kulakarNIrachitam)
% engtitle              : vadantu saMskRRitaM sarve
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : ananta paNDharInAtha kulakarNI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Acknowledge-Permission: Ananta Pandharinatha Kulakarni
% Latest update         : August 11, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org