वन्दे तां सुरभारतीम्

वन्दे तां सुरभारतीम्

नित्यं या परिशोभते बहुविधैर्भावैः परं रञ्जिता- नेकैर्नूतनशब्दसृष्टिकरणैर्मार्गैः सदा विस्तृता । रत्नानीव विभान्ति शास्त्रनिकरा यस्याः प्रशस्तोदरे वन्दे तां सुरभारतीं बहुगुणां भाषावलीजन्मदाम् ॥ १॥ ज्ञानाब्धिः स विभाति वेदनिचयो यामाश्रयन् सर्वदा प्रीणन्त्येव सुरा भवन्ति वरदा यस्या गभीरैः पदैः । यद्ग्रन्थाः सुगुणैश्च तत्त्वनिकरैर्विद्यादिभिः पूरिता वन्दे तां सुरभारतीं बहुगुणां भाषावलीजन्मदाम् ॥ २॥ यत्काव्यानि विमोहयन्ति नवभिः पीयूषतुल्यै रसै- श्छन्दोभिर्विविधैर्मनोहरतरैः कर्णामृतस्राविभिः । श्रोतॄन् वा परिवेषकान् गुणिजनान् विद्याधनग्राहकान् वन्दे तां सुरभारतीं बहुगुणां भाषावलीजन्मदाम् ॥ ३॥ आयुर्वेदपुराणदर्शनगणैः साहित्यनाट्यादिभि- र्ज्योतिःशास्त्रवरैः सदा विलसिता ज्ञानार्जने तात्त्विकम् । मार्गं या परम नयत्यविरलं विद्यार्थिभिः पूजिता वन्दे तां सुरभारतीं बहुगुणां भाषावलीजन्मदाम् ॥ ४॥ देशेऽस्मिन् बहुसम्प्रदायजनितान् भेदान्निवार्यैव हि सौहार्द्यं वितनोति हिन्दुयवनख्रिस्तीयधर्मादिषु । आर्यैः संस्कृतसारतत्त्वनिहिता या राष्ट्रभाषा मता वन्दे तां सुरभारतीं बहुगुणां भाषावलीजन्मदाम् ॥ ५॥ कवि - पण्डितः हरेकृष्णधूपालशर्मा Encoded and proofread by Mansi Sharma
% Text title            : Vande Tam Surabharatim
% File name             : vandetAMsurabhAratIm.itx
% itxtitle              : vande tAM surabhAratIm
% engtitle              : vande tAM surabhAratIm
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mansi Sharma
% Proofread by          : Mansi Sharma, NA
% Description/comments  : From Lokasanskritam 7.2, May 1991
% Indexextra            : (Scan)
% Latest update         : April 7, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org