षट्पञ्चाशिका

षट्पञ्चाशिका

त्र्यात्मा सच्चित्सुखो दत्तो रक्तोष्णाकाशदीपवत् । मायाब्धिनौर्दृढाऽसङ्गा तद्भक्तिर्न तथा प्लवः ॥ १॥ भवाध्वतापश्रान्तस्य सीतारामः समाश्रयः । यथाध्वतापश्रान्तस्य शीतारामः समाश्रयः ॥ २॥ भवाम्बुधिनिमग्नस्य तारिणी भगवत्कथा ॥ यथाम्बुधिनिमग्नस्य तरणिर्विधिचोदिता ॥ ३॥ भवतापाभितप्तस्य शरणं न गुरोः परम् । दवतापाभितप्तस्य शरणं न धनात्परम् ॥ ४॥ रोचते सुविरक्तस्य न सांसारिकपुङ्कथा । यथा पित्तज्वरार्तस्य सुरसान्नादिसत्कथा ॥ ५॥ श‍ृणोति सर्वं सन्न्यस्य श्रुतिवार्तां स आदरात् । परव्यसनिनी नारी जारवार्तां यथाऽऽदरात् ॥ ६॥ कथञ्चन त्यजेन्नैव विवेकी शान्तिगेहिनीम् । यथा कामसन्तप्तोऽविवेकी कान्तगेहिनीम् ॥ ७॥ मुक्तिर्न सुलभाऽध्यासभातनानात्वदर्शिनः । आदर्शबिम्बितानेकद्वारदर्शिशिशोरिव ॥ ८॥ धीमाञ्छमादिसम्पन्नः सद्गुरूक्त्या लभेत्पदम् । चोरैस्त्यक्तो वने यद्वत्तदभिज्ञगिरा नरः ॥ ९॥ भवान्भूमेत्यकर्तात्मत्वं व्रजेत्सद्गुरोर्गिरा । भिल्लपालितराट्पुत्र आप्तोक्त्या राजतामिव ॥ १०॥ कूटस्थसच्चिदानन्दतनोर्बन्धविमोचने । पुत्रस्य जातिवन्ध्याया इव जन्मोत्सवात्ययौ ॥ ११॥ वाचारम्भणमात्रं चित्तनौ विश्वं न चापरम् ॥ वस्त्वन्तरं यथा ध्वान्ते रज्जौ सर्पविसर्पणम् ॥ १२॥ विषयग्रहणेच्छा तु स्वात्मविज्ञानतः पुरा । अज्ञस्य शुक्तिविज्ञानात्पुरेव रजसस्पृहा ॥ १३॥ भ्रममात्रमसद्विश्वं ज्ञातं चेत्तेन कः सुखी । को नाम शुक्तिरौप्येण जातो धनसमृद्धिमान् ॥ १४॥ जगदस्तित्ववादो न स्वात्मज्ञाने प्रकाशिते । ध्वान्ते स्थाणौ पिशाचादिभ्रान्तिर्दीप इवाहृते ॥ १५॥ आश्चर्यमेतद्विश्वं न पुराद्योर्ध्वं न भाति चेत् । भातु नामेन्द्रजालाभं चिदात्मनि तु मायया ॥ १६॥ असच्चेज्ज्ञस्य नेतोऽपि व्यवहारः क्षणं कुतः । नायं दोषोऽपि जानन्सन्निन्द्रजालं हि वीक्षते ॥ १७॥ एकोऽपि सन्नयं भूमा मायया भात्यनेकवत् । पुंसो यथाक्षिदोषेण चन्द्र एको द्वितीयवत् ॥ १८॥ आत्मोपाधिवशाद्भाति निश्चलोऽपि हि चञ्चलः । विकारी निर्विकारोऽपि जलोपाधिगतार्कवत् ॥ १९॥ नित्यं भ्रमादिवाभाति मायाभ्रमविजृम्भितम् । जगच्चक्रं यथाऽलातचक्रं भ्रान्तदृशेरिह ॥ २०॥ विद्योतते नात्मविद्या यावत्तावच्चिदम्बरे । विविधं भाति विश्वं खे गन्धर्वनगरं यथा ॥ २१॥ आरोपितजगद्बाध आत्मैकः परिशिष्यते । शत्रून्हत्वाखिलान्युद्धे महावीरो यथैककः ॥ २२॥ विक्षेपः शिष्यते मायावरणेऽपि विघातिते । उपादाने विनष्टेऽपि कार्यं तिष्ठति हि क्षणम् ॥ २३॥ समे प्रारब्धभोगेऽपि ज्ञानी क्लिश्यति नाज्ञवत् । समेऽप्यध्वश्रमेऽध्वज्ञो दैन्यं नैति यथाज्ञवत् ॥ २४॥ पतत्वद्य युगान्ते वा वपुर्मुक्तस्य चित्तनोः । कुम्भे भग्ने स्थिते वा द्योर्हानिलाभौ कुतस्ततः ॥ २५॥ सङ्कल्पमात्रं विश्वं सद्भाति मन्दमतेर्यथा । सङ्कल्पमात्रभाता स्त्री सत्या विरहिणो भ्रमात् ॥ २६॥ स्वस्वरूपस्थितौ सत्यां दुःखं नैव सुखात्मनि । यथा वास्यादिके त्यक्ते कष्टं त्वष्टरि नैव तत् ॥ २७॥ नाध्यात्मिकादिछन्नोऽपिजात्वेकरसतां विभुः । त्यजत्यात्मा यथा लोके पटतां चित्रितः पटः ॥ २८॥ कामं सृजतु कूटस्थे माया विश्वं चिदम्बरे । नास्य लाभो न वा हानिर्वर्षत्याब्दे यथा दिवः ॥ २९॥ करणव्यवहारैस्तु कूटस्थात्मा न लिप्यते । न लिप्यते यथा कूटो लोहानामपि ताडनैः ॥ ३०॥ तत्तन्मय इवाभातोऽप्यात्मा कोशेभ्य उत्तरः । तेभ्यो विवेचितः शुद्धः स्फटिको रङ्गतो यथा ॥ ३१॥ मुक्तात्मा व्यवहारेऽपि स्थितस्तेन न लिप्यते । असङ्गत्वात्ततोऽन्यत्वात्पद्मपत्रमिवाम्भसा ॥ ३२॥ देहादितापतप्तोऽहमिति धीरविवेकिनः । पुत्रदारेषु तप्यत्सु तपमीति मतिर्यथा ॥ ३३॥ सच्चिदानन्दरूपोऽहमेवं निश्चयवानपि । मर्त्योऽस्मीति कदाचिद्दिग्भ्रमवन्मनुते क्षणम् ॥ ३४॥ निराकृत्य त्यजेद्विश्वं सारमास्वाद्य नीरसम् । यथा त्यजति निःसारं फलं स्वादु रसं पिबन् ॥ ३५॥ नात्यन्तासन्नमात्मानं मूढः पश्यति दुष्टदृक् । यथा दिवान्ध उदितमर्कं लोकप्रकाशकम् ॥ ३६॥ विभाव्याज्ञोऽन्यं प्रपञ्चं सुखं चापि बिभेति यः । दीपादिता दृश्यमानां स्वच्छायामिव बालकः ॥ ३७॥ माया खादिविकारैर्न ब्रह्मान्यथयितुं क्षमा । विमलं खं यथाऽध्यस्तधर्मा मलिनतादयः ॥ ३८॥ व्यभिचारिसुषुप्त्यादिदशा बुद्धिगुणोदिताः । बुधे स्वीया न निर्मोका यथा सर्पगुणोदिता ॥ ३९॥ व्यवहारोऽङ्गसापेक्षः प्नो(?ज्ञो) जाग्रदितीक्षितुः । गृहिणो गेहसापेक्षबाह्यान्तर्व्यवहारवत् ॥ ४०॥ यस्य निद्रा समाधिर्वा सुखा सर्वोपसंहृतिः । व्यापारकुलितस्येव सुखा सर्वोपसंहृतिः ॥ ४१॥ कामं करोतु विधितो मुक्तः कर्तास्य तेन किम् । स्तोकाभ्रच्छादितोऽर्को यो राहुग्रस्तो भवेत्स किम् ॥ ४२॥ मिथ्याजगत्समुल्लासात्प्रबुद्धस्य कथं भयम् । व्याघ्रादीन्पश्यतः स्वप्नात्प्रबुद्धस्य कथं भयम् ॥ ४३॥ आदेयात्मनिरीक्षार्थमनात्मधियमुज्वलाम् । यथाऽऽस्यहीनमुकरो मुखसौन्दर्यवीक्षणे ॥ ४४॥ क्रमेण वर्धमानेऽन्तर्बोधे हार्दतमःक्षयः । कलाभिर्वर्धमानेऽब्जे यथा नैशतमःक्षयः ॥ ४५॥ प्राज्ञोऽपि बोधितोऽन्तर्दृग्जानात्यन्यन्न किञ्चन । ग्रासे ग्रासे बोधितोऽपि निद्राण इव बालकः ॥ ४६॥ स्वानुभूतिरसास्वादे विषया विरसा विदः । यथाऽऽरनालं विरसं परमामृतपायिनः ॥ ४७॥ पूर्वाभ्याससमाधिं ज्ञो वाञ्छत्याप्ताखिलात्मनः । कालात्ययाय राजेव सुसमृद्धोऽपि देवनम् ॥ ४८॥ नाऽऽनन्दयति विध्यादि निस्त्रैगुण्याध्वचारिणम् । निर्व्यापारालसनरं देशिका देशिनं यथा ॥ ४९॥ चिन्तयानोऽपि तत्त्वं स्वं स्वच्छन्दो न नियम्यते । साम्राज्यगं स्वतन्त्रं च प्रजाभिरिव राट्सुतः ॥ ५०॥ परमार्थदृशः क्वापि नेष्टानिष्टे शुभाशुभे । वृष्ट्याऽवृष्ट्याऽप्पूरस्थसस्यवृद्धिक्षयाविव ॥ ५१॥ श्रुत्याद्यावृत्तियोगाग्न्युज्वलितः पूर्वरूपभाक् । जीव आत्मैव चागन्तुमलदाहे सुवर्णवत् ॥ ५२॥ कीटभ्रमरदृष्ट्या न चित्रं स्वध्यानतः स्वता । नामरूपोपाध्यपाये सत्यैक्यं सरिदब्धिवत् ॥ ५३॥ चित्रप्रापञ्चिकैश्वर्यं तत्त्वज्ञं रञ्जयेत्कथम् । हावैः स्त्रीवेषधृक्स्वज्ञहृदुन्मथयतीह किम् ॥ ५४॥ ज्ञानी क्षीणान्यकर्मापि प्रारब्धं सहतेऽवशी । व्यालग्राही गृहीताहिर्यथा तत्कृतपीडनम् ॥ ५५॥ प्राप्तकामं स्थितप्रज्ञं स्वयं कामा विशन्ति तैः । शान्तो नोत्सर्पति यथा पूर्णाब्धिरचलाम्बुभिः ॥ ५६॥ या षट्पञ्चाशिका वासुदेवानन्दीयमुद्गता । वानवासीपुरि तया प्रीयतामत्रिनन्दनः ॥ ५७॥ श्री परमपूजनीय श्रीवासुदेवानन्दसरस्वतीविरचिता षट्पञ्चाशिका सम्पूर्णा ॥ Proofread by Sunder Hattangadi
% Text title            : ShaTpanchAshikA
% File name             : ShaTpanchAshikAVS.itx
% itxtitle              : ShaTpanchAshikA (vAsudevAnandasarasvatIvirachitA)
% engtitle              : ShaTpanchAshikA
% Category              : major_works, vAsudevAnanda-sarasvatI, vedanta
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : December 31, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org