पाणिनीयधातुपाठस्य सूचिः सस्वरा

पाणिनीयधातुपाठस्य सूचिः सस्वरा

॥ अथ॑ धातुपाठसू॒ची ॥ अंस (अंस्) । चु० सेट् उ० (१.३.७४) । अंसँ समाघा॒ते १०.४६० ॥ अंह् । भ्वा० सेट् आ० । अहिँ॒ गतौ॑ १.७२२ ॥ अंह् । चु० सेट् उ० (१.३.७४) । अहिँऽ [[भा॒षार्थः॑] च] १०.३२८ ॥ अक् । भ्वा० सेट् प० । अकँ(म्)ऽ [कुटि॒लायां॒ गतौ॑] १.९०१ ॥ अक्ष् । भ्वा० सेट् प० । अक्षूँ व्याप्तौ॑ १.७४२ ॥ अग् । भ्वा० सेट् प० । अगँ(म्) कुटि॒लायां॒ गतौ॑ १.९०२ ॥ अङ्क (अङ्क्) । चु० सेट् उ० (१.३.७४) । अङ्कँ प॒दे लक्ष॑णे च १०.४७३ ॥ अङ्क् । भ्वा० सेट् आ० । अकिँ॒ लक्ष॑णे १.९२ ॥ अङ्ग (अङ्ग्) । चु० सेट् उ० (१.३.७४) । अङ्गँ [प॒दे लक्ष॑णे] च १०.४७४ ॥ अङ्ग् । भ्वा० सेट् प० । अगिँऽ [गत्य॑र्थः] १.१५५ ॥ अङ्घ् । भ्वा० सेट् आ० । अघिँ॒ऽ [गत्याक्षे॒पे । गतौ॑ गत्यार॒म्भे चेत्यप॑रे] १.११५ ॥ अच् । भ्वा० सेट् उ० । अचुँ॑ [गतौ॒ याच॑ने च] इत्येके॑ १.९९९ ॥ अज् । भ्वा० सेट् प० । अजँ गतिक्षप॒नयोः॑ १.२६२ ॥ अञ्च् । भ्वा० सेट् उ० । अचिँ [गतौ॒ याच॑ने च] इत्येप॑रे १.१००० ॥ अञ्च् । भ्वा० सेट् उ० । अञ्चुँ॑ गतौ॒ याच॑ने च १.९९८ ॥ अञ्च् । भ्वा० सेट् प० । अञ्चुँ गतिपूज॒नयोः॑ १.२१५ ॥ अञ्च् । चु० सेट् उ० (१.३.७४) । अञ्चुँ वि॒शेष॑णे १०.२६६ ॥ अञ्ज् । चु० सेट् उ० (१.३.७४) । अजिँऽ [[भा॒षार्थः॑] च] १०.३१६ ॥ अञ्ज् । रु० सेट् प० । अञ्जूँ व्यक्तिम्रक्षणकान्तिग॒तिषु॑ (व्यक्तिमर्षणकान्तिग॒तिषु॑) ७.२१ ॥ अट् । भ्वा० सेट् प० । अटँऽ [गतौ॑] १.३३२ ॥ अट्ट् । भ्वा० सेट् आ० । अट्टँ॒ अतिक्रमणहिंस॒नयोः॑ (अतिक्रमहिं॒सयोः॑) १.२८७ ॥ अट्ट् । चु० सेट् उ० (१.३.७४) । अट्टँऽ [अना॑दरे] १०.३७ ॥ अड् । भ्वा० सेट् प० । अडँ उद्य॒मे १.४१४ ॥ अड्ड् । भ्वा० सेट् प० । अड्डँ (अद्डँ) अभियो॒गे १.४०३ ॥ अण् । भ्वा० सेट् प० । अणँऽ [शब्दा॑र्थः] १.५१२ ॥ अण् । दि० सेट् आ० । अणँ॒ प्राण॑ने ४.७१ ॥ अण्ठ् । भ्वा० सेट् आ० । अठिँ॒ गतौ॑ १.२९४ ॥ अत् । भ्वा० सेट् प० । अतँ सात॑त्यगमने १.३८ ॥ अद् । अ० अनिट् प० । अ॒दँ भक्ष॑णे २.१ ॥ अद्ड् । भ्वा० सेट् प० । अड्डँ (अद्डँ) अभियो॒गे १.४०३ ॥ अधी । अधि॑ऽइ । अ० अनिट् प० । इ॒ङ् अ॒ध्यय॑ने (नित्य॒मधि॑पूर्वः) २.४१ ॥ अधी । अधि॑ऽइ । अ० अनिट् प० । इ॒क् स्मर॑णे (अ॒यमप्यधि॑पूर्वः) २.४२ ॥ अनुरुध् । अनु॑ऽरुध् । दि० अनिट् आ० । अनोरु॒धँ॒ कामे॑ ४.७० ॥ अन् । अ० सेट् प० । अनँ च [प्राण॑ने] २.६५ ॥ अन् । दि० सेट् आ० । अनँ॒ [प्राण॑ने] इत्येके॑ ४.७२ ॥ अन्त् । भ्वा० सेट् प० । अतिँऽ [बन्ध॑ने] १.६३ ॥ अन्द् । भ्वा० सेट् प० । अदिँ बन्ध॑ने १.६४ ॥ अन्ध (अन्ध्) । चु० सेट् उ० (१.३.७४) । अन्धँ दृष्ट्युपघा॒ते । उपसंहा॒र इत्य॒न्ये १०.४७१ ॥ अभ्र् । भ्वा० सेट् प० । अभ्रँऽ [गत्य॑र्थः] १.६३७ ॥ अम् । [न] अमिऽ [मित्] १.९५० ॥ अम् । भ्वा० सेट् प० । अमँ गत्या॑दिषु (गतौ॒ शब्दे॑ सम्भ॑क्तौ॑ च) १.५३६ ॥ अम् । चु० सेट् उ० (१.३.७४) । अमँ रोगे॑ १०.२४५ ॥ अम्ब् । भ्वा० सेट् आ० । अबिँ॒ शब्दे॑ १.४३८ ॥ अम्भ् । भ्वा० सेट् आ० । अभिँ॒ऽ [[शब्दे॑] क्व॑चित्पठ्यते] १.४४८ ॥ अय् । भ्वा० सेट् आ० । अयँ॒ऽ [गतौ॑] १.५४६ ॥ अय् । भ्वा० सेट् उ० । (अयँ॑ गतौ॑) १.१०३१ ॥ अर्क् । चु० सेट् उ० (१.३.७४) । अर्कँ स्तव॑ने १०.१४५ ॥ अर्घ् । भ्वा० सेट् प० । (अर्घँ मूल्ये॑) १.१८५ ॥ अर्च् । भ्वा० सेट् प० । अर्चँ पू॒जाया॑म् १.२३२ ॥ अर्च् । चु० सेट् उ० (१.३.७४) । अर्चँ पू॒जाया॑म् १०.३४० ॥ अर्ज् । भ्वा० सेट् प० । अर्जँऽ [अर्ज॑ने] १.२५६ ॥ अर्ज् । चु० सेट् उ० (१.३.७४) । अर्जँ प्रतिय॒त्ने (स॒म्पाद॑ने च) १०.२५० ॥ अर्थ (अर्थ्) । चु० सेट् आ० । अर्थँ॒ उपया॒च्ञाया॑म् १०.४४७ ॥ अर्द् । भ्वा० सेट् प० । अर्दँ गतौ॒ याच॑ने च १.५७ ॥ अर्द् । चु० सेट् उ० (१.३.७४) । अर्दँ (अर्दँ॑) हिं॒साया॑म् १०.३६५ ॥ अर्ब् । भ्वा० सेट् प० । अर्बँऽ [गतौ॑] १.४८१ ॥ अर्व् । भ्वा० सेट् प० । अर्वँऽ [हिं॒साया॑म्] १.६६७ ॥ अर्ह् । भ्वा० सेट् प० । अर्हँ पू॒जाया॑म् १.८४१ ॥ अर्ह् । चु० सेट् उ० (१.३.७४) । अर्हँ पू॒जाया॑म् १०.२५७ ॥ अर्ह् । चु० सेट् उ० (१.३.७४) । अर्हँ पू॒जाया॑म् १०.३६७ ॥ अल् । भ्वा० सेट् प० (उ०) । अलँ (अलँ॑) भूषणपर्याप्तिवा॒रणेषु॑ १.५९३ ॥ अव् । भ्वा० सेट् प० । अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेश- श्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसा- दानभागवृ॒द्धिषु॑ १.६८४ ॥ अश् । स्वा० सेट् आ० । अशूँ॒ व्या॑प्तौ सङ्घा॒ते च॑ ५.२० ॥ अश् । क्र्या० सेट् प० । अशँ भोज॑ने ९.५९ ॥ अष् । भ्वा० सेट् उ० । अषँ॑ [गतिदीप्त्यादा॒नेषु॑] इत्येके॑ १.१०३० ॥ अस् । भ्वा० सेट् उ० । असँ॑ गतिदीप्त्यादा॒नेषु॑ १.१०२९ ॥ अस् । अ० सेट् प० । असँ भु॒वि २.६० ॥ अस् । दि० सेट् प० । असुँ क्षेप॑ने ४.१०६ ॥ अह् । स्वा० सेट् प० । अहँ व्या॑प्तौ ५.२९ ॥ आक्रन्द् । आङ्ऽक्रन्द् । चु० सेट् उ० (१.३.७४) । आङः॑ क्रन्दँ सात॑त्ये १०.२५२ ॥ आञ्छ् । भ्वा० सेट् प० । आछिँ आया॒मे १.२३७ ॥ आप् । चु० सेट् उ० (१.३.७४) । आपॢँ (आपॢँ॑) लम्भ॑ने १०.३७६ ॥ आप् । स्वा० अनिट् प० । आ॒पॢँ व्या॑प्तौ ५.१६ ॥ आशंस् । आङ्ऽशंस् । भ्वा० सेट् आ० । आङः॒ शसिँ॒ इ॒च्छाया॑म् १.७१६ ॥ आशास् । आङ्ऽशास् । अ० सेट् आ० । आङः॒ शासुँ॒ इ॒च्छाया॑म् २.१२ ॥ आसद् । आङ्ऽसद् । चु० सेट् उ० (१.३.७४) । आ॒ङः षदँ पद्य॒र्थे १०.३६८ ॥ आस् । अ० सेट् आ० । आसँ॒ उप॒वेश॑ने २.११ ॥ इ । अ० अनिट् आ० । इ॒ङ् अ॒ध्यय॑ने । नित्य॒मधि॑पूर्वः २.४१ ॥ इ । अ० अनिट् प० । इ॒क् स्मर॑णे । अ॒यमप्यधि॑पूर्वः २.४२ ॥ इ । अ० अनिट् प० । इ॒ण् गतौ॑ २.४० ॥ इख् । भ्वा० सेट् प० । इखँऽ [गत्य॑र्थः] १.१४८ ॥ इङ्ख् । भ्वा० सेट् प० । इखिँऽ [गत्य॑र्थः] १.१४९ ॥ इङ्ग् । भ्वा० सेट् प० । इगिँऽ [गत्य॑र्थः] १.१६३ ॥ इट् । भ्वा० सेट् प० । इटँऽ [गतौ॑] १.३५७ ॥ इन्द् । भ्वा० सेट् प० । इदिँ परमैश्व॒र्ये १.६५ ॥ इन्ध् । रु० सेट् आ० । ञिऽइ॒न्धीँ दीप्तौ॑ ७.११ ॥ इन्व् । भ्वा० सेट् प० । इविँ व्याप्तौ॑ १.६७० ॥ इल् । चु० सेट् उ० (१.३.७४) । इलँ प्रेर॑णे १०.१६७ ॥ इल् । तु० सेट् प० । इलँ स्वप्नक्षेप॒नयोः॑ ६.८४ ॥ इष् । दि० सेट् प० । इषँ [ईषँ] गतौ॑ ४.२२ ॥ इष् । तु० सेट् प० । इषँ (इषुँ) इ॒च्छाया॑म् ६.७८ ॥ इष् । क्र्या० सेट् प० । इषँ आभी॑क्ष्ण्ये ९.६१ ॥ ई । दि० अनिट् आ० । ई॒ङ् गतौ॑ ४.३८ ॥ ईक्ष् । भ्वा० सेट् आ० । ईक्षँ॒ दर्श॑ने १.६९४ ॥ ईख् । भ्वा० सेट् प० । ईखिँऽ [गत्य॑र्थः] १.१५० ॥ ईङ्ख् । भ्वा० सेट् प० । ईखिँऽ [गत्य॑र्थः] १.१५१ ॥ ईज् । भ्वा० सेट् आ० । ईज॒ गतिकुत्स॒नयोः॑ १.२०७ ॥ ईञ्ज् । भ्वा० सेट् आ० । ईजिँ॒ [गतिकुत्स॒नयोः॑] इत्येके॑ १.२०८ ॥ ईड् । चु० सेट् उ० (१.३.७४) । ईडँ स्तुतौ॑ १०.१८३ ॥ ईड् । अ० सेट् आ० । ईडँ॒ स्तुतौ॑ २.९ ॥ ईर् । चु० सेट् उ० (१.३.७४) । ईरँ क्षेपे॑ १०.३४२ ॥ ईर् । अ० सेट् आ० । ईरँ॒ गतौ कम्प॑ने च २.८ ॥ ईर्क्ष्य् । भ्वा० सेट् प० । ईर्क्ष्यँऽ [ई॒र्ष्यार्थः॑] १.५८७ ॥ ईर्ष्य् । भ्वा० सेट् प० । ईर्ष्यँ ई॒र्ष्यार्थाः॑ १.५८८ ॥ ईश् । अ० सेट् आ० । ईशँ॒ ऐश्व॑र्ये २.१० ॥ ईष् । भ्वा० सेट् आ० । ईषँ॒ गतिहिंसादर्श॒नेषु॑ १.६९५ ॥ ईष् । भ्वा० सेट् प० । ईषँ उ॒ञ्छे १.७८० ॥ ईह् । भ्वा० सेट् आ० । ईहँ॒ चे॒ष्टाया॑म् १.७१९ ॥ उ । भ्वा० अनिट् आ० । उ॒ङ्ऽ [शब्दे॑] १.११०२ ॥ उक्ष् । भ्वा० सेट् प० । उक्षँ सेच॑ने १.७४५ ॥ उख् । भ्वा० सेट् प० । उखँऽ [गत्य॑र्थः] १.१३६ ॥ उङ्ख् । भ्वा० सेट् प० । उखिँऽ [गत्य॑र्थः] १.१३७ ॥ उच् । दि० सेट् प० । उचँ समवा॒ये ४.१३५ ॥ उछ् । भ्वा० सेट् प० । उछीँ विवा॒से १.२४४ ॥ उछ् । तु० सेट् प० । उछीँ विवा॒से ६.१५ ॥ उज्झ् । तु० सेट् प० । उज्झँऽ (उद्झँ) उत्स॒र्गे ६.२४ ॥ उञ्छ् । भ्वा० सेट् प० । उछिँ उ॒ञ्छे १.२४३ ॥ उञ्छ् । तु० सेट् प० । उछिँ उ॒ञ्छे ६.१४ ॥ उठ् । भ्वा० सेट् आ० । उठँ॒ उपघा॒ते (प्रतिघा॒ते) १.८५२ ॥ उठ् । भ्वा० सेट् प० । उठँ [उपघा॒ते] इत्येके॑ १.३९२ ॥ उत्कण्ठ् । चु० सेट् उ० (१.३.७४) । कठिँ शोके॑ । प्राये॒णोत्पू॑र्व उत्क॒ण्ठाव॑चनः १०.३८५ ॥ उद्झ् । तु० सेट् प० । उज्झँऽ (उद्झँ) उत्स॒र्गे ६.२४ ॥ उध्रस् । चु० सेट् उ० (१.३.७४) । उघ्रसँ [उ॒ञ्छे] इत्येके॑ १०.२७१ ॥ उन्द् । रु० सेट् प० । उन्दीँ क्लेद॑ने ७.२० ॥ उब्ज् । तु० सेट् प० । उब्जँ आर्ज॒वे ६.२३ ॥ उभ् । तु० सेट् प० । उभँऽ [पूर॑णे] ६.४४ ॥ उम्भ् । तु० सेट् प० । उम्भँ पूर॑णे ६.४५ ॥ उर्द् । भ्वा० सेट् आ० । उर्दँ॒ माने॑ क्री॒डायां॑ च १.२० ॥ उर्व् । भ्वा० सेट् प० । उर्वीँऽ [हिं॒सार्थः॑] १.६५० ॥ उष् । भ्वा० सेट् प० । उषँ दाहे॒ १.७९२ ॥ उह् । भ्वा० सेट् प० । उहिँर् अर्द॑ने १.८४० ॥ ऊठ् । भ्वा० सेट् प० । ऊठँ उपघा॒ते १.३९१ ॥ ऊन (ऊन्) । चु० सेट् उ० (१.३.७४) । ऊनँ परिहा॒णे १०.४३० ॥ ऊय् । भ्वा० सेट् आ० । ऊयीँ॒ तन्तुसन्ता॒ने १.५५६ ॥ ऊर्ज् । चु० सेट् उ० (१.३.७४) । ऊर्जँ बलप्राण॒नयोः॑ १०.२३ ॥ ऊर्णु । अ० सेट् उ० । ऊर्णुञ् आ॒च्छाद॑ने २.३४ ॥ ऊष् । भ्वा० सेट् प० । ऊषँ रु॒जाया॑म् १.७७९ ॥ ऊह् । भ्वा० सेट् आ० । ऊहँ॒ वित॒र्के १.७३५ ॥ ऋ । भ्वा० अनिट् प० । ऋ॒ गतिप्राप॒णयोः॑ १.१०८६ ॥ ऋ । जु० अनिट् प० । ऋ॒ऽ [गतौ॑] ३.१७ ॥ ऋ । स्वा० सेट् प० । ऋ [हिं॒साया॑म्] [इत्येके॑] ५.३८ ॥ ऋच् । तु० सेट् प० । ऋचँ स्तुतौ॑ ६.२२ ॥ ऋछ् । तु० सेट् प० । ऋछँ गतीन्द्रियप्रलयमूर्तिभा॒वेषु॑ ६.१६ ॥ ऋज् । भ्वा० सेट् आ० । ऋजँ॒ गतिस्थानार्जनोपार्ज॒नेषु॑ १.२०० ॥ ऋञ्ज् । भ्वा० सेट् आ० । ऋजिँ॒ऽ [भर्ज॑ने] १.२०१ ॥ ऋण् । त० सेट् उ० । ऋणुँ॑ गतौ॑ ८.५ ॥ ऋध् । दि० सेट् प० । ऋधुँ वृद्धौ॑ ४.१६० ॥ ऋध् । स्वा० सेट् प० । ऋधुँ वृद्धौ॑ ५.२७ ॥ ऋफ् । तु० सेट् प० । ऋफँऽ [हिं॒साया॑म्] ६.४० ॥ ऋम्फ् । तु० सेट् प० । ऋम्फँ हिं॒साया॑म् ६.४१ ॥ ऋष् । तु० सेट् प० । ऋषीँ गतौ॑ ६.७ ॥ ॠ । क्र्या० सेट् प० । ॠ गतौ॑ ९.३२ ॥ एज् । भ्वा० सेट् आ० । एजृँ॒ऽ [दीप्तौ॑] १.२०३ ॥ एज् । भ्वा० सेट् प० । एजृँ कम्प॑ने १.२६७ ॥ एठ् । भ्वा० सेट् आ० । एठँ॒ च [विबा॒धायां॑] १.३०० ॥ एध् । भ्वा० सेट् आ० । एधँ॒ वृद्धौ॑ १.२ ॥ एष् । भ्वा० सेट् आ० । एषृँ॒ [प्रय॒त्ने] इत्येके॑ १.७०१ ॥ एष् । भ्वा० सेट् आ० । एषृँ॒ऽ [गतौ॑] १.७०५ ॥ ओख् । भ्वा० सेट् प० । ओखृँऽ [शोषणालम॒र्थ्योः] १.१२९ ॥ ओण् । भ्वा० सेट् प० । ओणृँ अप॒नय॑ने १.५२३ ॥ ओलण्ड् । चु० सेट् उ० (१.३.७४) । ओँलडिँ [उ॒त्क्षेप॑ने] इत्येके॑ १०.१४ ॥ कंस् । अ० सेट् आ० । कसिँ॒ गतिशास॒नयोः॑ २.१४ ॥ कक् । भ्वा० सेट् आ० । ककँ॒ लौल्ये॑ १.९५ ॥ कख् । भ्वा० सेट् प० । कखँ हस॑ने १.१२८ ॥ कख् । भ्वा० सेट् प० । कखेँ(म्) हस॑ने १.८९३ ॥ कग् । भ्वा० सेट् प० । कगेँ(म्) नोच्य॑ते । क्रियासामान्यार्थ॒त्वात् । अनेकार्थ॒त्वादित्य॒न्ये १.९०० ॥ कङ्क् । भ्वा० सेट् आ० । ककिँ॒ऽ [गत्य॑र्थः] १.९९ ॥ कच् । भ्वा० सेट् आ० । कचँ॒ बन्ध॑ने १.१९२ ॥ कज् । भ्वा० सेट् प० । कजँ मदे॑ इत्येके॑ १.२६५ ॥ कञ्च् । भ्वा० सेट् आ० । कचिँ॒ऽ [दीप्तिबन्ध॒नयोः॑] १.१९३ ॥ कट् । भ्वा० सेट् प० । कटीँ गतौ॑ १.३५९ ॥ कट् । भ्वा० सेट् प० । कटेँ वर्षावर॒णयोः॑ १.३३० ॥ कठ् । भ्वा० सेट् प० । कठँ कृच्छ्रजीव॒ने १.३८५ ॥ कड् । भ्वा० सेट् प० । कडँ मदे॑ १.४१७ ॥ कड् । तु० सेट् प० । कडँ मदे॑ ६.१०८ ॥ कड्ड् । भ्वा० सेट् प० । कड्डँ (कद्डँ) कार्क॑श्ये १.४०४ ॥ कण् । भ्वा० सेट् प० । कणँ(म्)ऽ [गतौ॑] १.९०३ ॥ कण् । भ्वा० सेट् प० । कणँऽ [शब्दा॑र्थः] १.५१७ ॥ कण् । चु० सेट् उ० (१.३.७४) । कणँ नि॒मील॑ने १०.२४० ॥ कण्ठ् । भ्वा० सेट् आ० । कठिँ॒ शोके॑ १.२९७ ॥ कण्ठ् । चु० सेट् उ० (१.३.७४) । कठिँ शोके॑ । प्राये॒णोत्पू॑र्व उत्क॒ण्ठाव॑चनः १०.३८५ ॥ कण्ड् । भ्वा० सेट् आ० । कडिँ॒ मदे॑ १.३१६ ॥ कण्ड् । भ्वा० सेट् प० । कडिँ [मदे॑] इत्येके॑ १.४१८ ॥ कण्ड् । चु० सेट् उ० (१.३.७४) । कडिँ खण्ड॑ने (भेद॑ने) १०.६७ ॥ कत्त्र (कत्त्र्) । चु० सेट् उ० (१.३.७४) । कत्रँ (कत्त्रँ) शैथि॑ल्ये १०.४५६ ॥ कत्थ् । भ्वा० सेट् आ० । कत्थँ॒ श्ला॒घाया॑म् १.३७ ॥ कत्र (कत्र्) । चु० सेट् उ० (१.३.७४) । कत्रँ (कत्त्रँ) शैथि॑ल्ये १०.४५६ ॥ कथ (कथ्) । चु० सेट् उ० (१.३.७४) । कथँ वाक्यप्रब॒न्धे (वाक्यप्रबन्ध॒ने) १०.३८९ ॥ कद् । भ्वा० सेट् आ० । कदँ॒(म्)ऽ [[वैक्ल॑व्ये । वैक॑ल्य इत्येके॑] इत्य॒न्ये] १.८८१ ॥ कद्ड् । भ्वा० सेट् प० । कड्डँ (कद्डँ) कार्क॑श्ये १.४०४ ॥ कन् । भ्वा० सेट् प० । कनीँ दीप्तिकान्तिग॒तिषु॑ १.५३१ ॥ कन्द् । भ्वा० सेट् आ० । कदिँ॒(म्)ऽ [वैक्ल॑व्ये । वैक॑ल्य इत्येके॑] १.८७८ ॥ कन्द् । भ्वा० सेट् प० । कदिँऽ [आः॒वाने॒ रोद॑ने च] १.७३ ॥ कप् । भ्वा० सेट् आ० । कपँ॒(म्) [कृ॒पायां॒ गतौ॑ च] इत्य॒न्ये १.८७७ ॥ कब् । भ्वा० सेट् आ० । कबृँ॒ वर्णे॑ १.४४० ॥ कम् । भ्वा० सेट् आ० । कमुँ॒ कान्तौ॑ १.५११ ॥ कम् । न कमिऽ [मित्] १.९४९ ॥ कम्प् । भ्वा० सेट् आ० । कपिँ॒ चल॑ने १.४३५ ॥ कर्ज् । भ्वा० सेट् प० । कर्जँ व्यथ॑ने १.२६० ॥ कर्ण (कर्ण्) । चु० सेट् उ० (१.३.७४) । कर्णँ भेद॑ने (इति धात्वन्त॒रमित्यप॑रे) १०.४७० ॥ कर्त (कर्त्) । चु० सेट् उ० (१.३.७४) । कर्तँ इत्यप्येके॑ १०.४५७ ॥ कर्द् । भ्वा० सेट् प० । कर्दँ कुत्सि॒ते शब्दे॑ १.६१ ॥ कर्ब् । भ्वा० सेट् प० । कर्बँऽ [गतौ॑] १.४८६ ॥ कर्व् । भ्वा० सेट् प० । कर्वँऽ [दर्पे॑] १.६६४ ॥ कल (कल्) । चु० सेट् उ० (१.३.७४) । कलँ गतौ॑ स॒ङ्ख्याने॑ च १०.४०४ ॥ कल् । भ्वा० सेट् आ० । कलँ॒ शब्दसङ्ख्या॒नयोः॑ १.५७० ॥ कल् । चु० सेट् उ० (१.३.७४) । कलँऽ [क्षेपे॑] १०.९३ ॥ कल्ल् । भ्वा० सेट् आ० । कल्लँ॒ अव्य॑क्ते॒ शब्दे॑ । अश॑ब्द॒ इत्येके॑ १.५७१ ॥ कश् । अ० सेट् आ० । कशँ॒ [गतिशास॒नयोः॑] इत्य॒न्ये (इत्यपि॑) २.१६ ॥ कष् । भ्वा० सेट् प० । कषँऽ [हिं॒सार्थः॑] १.७८१ ॥ कस् । भ्वा० सेट् प० । कसँ गतौ॑ १.९९६ ॥ कस् । अ० सेट् आ० । कसँ॒ [गतिशास॒नयोः॑] इत्येके॑ २.१५ ॥ काङ्क्ष् । भ्वा० सेट् प० । काक्षिँऽ [का॒ङ्क्षाया॑म्] १.७६० ॥ काञ्च् । भ्वा० सेट् आ० । काचिँ॒ दीप्तिबन्ध॒नयोः॑ १.१९४ ॥ काल (काल्) । चु० सेट् उ० (१.३.७४) । कालँ [कालोपदे॒शे] च । इति॒ पृथ॒ग्धातु॒रित्येके॑ १०.४२२ ॥ काश् । भ्वा० सेट् आ० । काश‍ृँ॒ दीप्तौ॑ १.७३४ ॥ काश् । दि० सेट् आ० । काश‍ृँ॒ दीप्तौ॑ ४.५८ ॥ कास् । भ्वा० सेट् आ० । कासृँ॒ शब्दकु॒त्साया॑म् १.७१० ॥ कि । जु० अनिट् प० । कि॒ ज्ञाने॑ ३.२० ॥ किट् । भ्वा० सेट् प० । किटँऽ [गतौ॑] १.३५८ ॥ किट् । भ्वा० सेट् प० । किटँऽ [त्रा॒से] १.३३८ ॥ कित् । भ्वा० सेट् प० । कितँ निवा॒से रो॑गापनय॒ने च॑ १.११४८ ॥ कित् । जु० सेट् प० । (कितँ [ज्ञाने॑] च) ३.२१ ॥ किल् । तु० सेट् प० । किलँ श्वैत्यक्रीड॒नयोः॑ (श्वैत्ये॑) ६.८० ॥ कीट् । चु० सेट् उ० (१.३.७४) । कीटँ वर्णे॑ (वर॑णे) १०.१४२ ॥ कील् । भ्वा० सेट् प० । कीलँ बन्ध॑ने १.६०२ ॥ कुंश् । चु० सेट् उ० (१.३.७४) । कुशिँऽ [भा॒षार्थः॑] १०.२९६ ॥ कुंश् । दि० सेट् प० । कुंशँ [सं॒श्लेष॑णे (श्लेष॑णे)] इत्यप॑रे ४.१२८ ॥ कुंस् । चु० सेट् उ० (१.३.७४) । कुसिँऽ [भा॒षार्थः॑] १०.२९४ ॥ कुंस् । दि० सेट् प० । कुंसँ [सं॒श्लेष॑णे (श्लेष॑णे)] इत्य॒न्ये ४.१२७ ॥ कु । भ्वा० अनिट् आ० । कु॒ङ्ऽ [शब्दे॑] १.११०३ ॥ कु । अ० अनिट् प० । कु॒ शब्दे॑ २.३७ ॥ कु । तु० सेट् आ० । कुङ् शब्दे॑ ६.१३६ ॥ कुक् । भ्वा० सेट् आ० । कुकँ॒ऽ [आदा॒ने] १.९६ ॥ कुच् । भ्वा० सेट् प० । कुचँ शब्दे॑ ता॒रे १.२११ ॥ कुच् । भ्वा० सेट् प० । कुचँ सम्पर्चनकौटिल्यप्रतिष्टम्भविलेख॒नेषु॑ १.९९३ ॥ कुच् । तु० सेट् प० । कुचँ स॒ङ्कोच॑ने ६.९५ ॥ कुज् । भ्वा० सेट् प० । कुजुँऽ स्तेयकर॒णे १.२२६ ॥ कुञ्च् । भ्वा० सेट् प० । कुञ्चँऽ [कौटिल्याल्पीभा॒वयोः॑] १.२१२ ॥ कुञ्ज् । भ्वा० सेट् प० । कुजिँ अव्य॑क्ते॒ शब्दे॑ १.२५५ ॥ कुट् । चु० सेट् आ० । कुटँ॒ [छेद॑ने] इत्येके॑ १०.२२२ ॥ कुट् । तु० सेट् प० । कुटँ कौटि॑ल्ये ६.९३ ॥ कुट्ट् । चु० सेट् आ० । कुट्टँ॒ प्र॒ताप॑ने १०.२२६ ॥ कुट्ट् । चु० सेट् उ० (१.३.७४) । कुट्टँ छेदनभर्त्स॒नयोः॑ १०.३४ ॥ कुड् । तु० सेट् प० । कुडँ बाल्ये॑ ६.११३ ॥ कुण (कुण्) । चु० सेट् उ० (१.३.७४) । कुणँऽ [आ॒मन्त्र॑णे] १०.४३५ ॥ कुण् । तु० सेट् प० । कुणँ शब्दोपकर॒णयोः॑ (शब्दोपता॒पयोः॑) ६.६१ ॥ कुण्ट् । भ्वा० सेट् प० । कुटिँ [वैक॑ल्ये] इत्येके॑ १.३६३ ॥ कुण्ठ् । भ्वा० सेट् प० । कुठिँ च [गतिप्रतिघा॒ते (प्रतिघा॒ते) इत्येके॑] १.३९७ ॥ कुण्ठ् । चु० सेट् उ० (१.३.७४) । कुठिँ [[रक्ष॑णे] वेष्ट॑ने (च) । रक्ष॑ण॒ इत्येके॑] इत्य॒न्ये १०.७० ॥ कुण्ड् । भ्वा० सेट् आ० । कुडिँ॒ दाहे॒ १.३०३ ॥ कुण्ड् । भ्वा० सेट् प० । कुडिँ वैक॑ल्ये १.३६२ ॥ कुण्ड् । चु० सेट् उ० (१.३.७४) । कुडिँ [अनृतभाष॒णे] इत्यप॑रे १०.९ ॥ कुण्ड् । चु० सेट् उ० (१.३.७४) । कुडिँ रक्ष॑णे १०.६८ ॥ कुत्स् । चु० सेट् आ० । कुत्सँ॒ अव॒क्षेप॑ने १०.२२० ॥ कुथ् । दि० सेट् प० । कुथँ पूतीभा॒वे ४.१२ ॥ कुद् । चु० सेट् उ० (१.३.७४) । कुदृँ [अनृतभाष॒णे] इत्येके॑ १०.८ ॥ कुन्थ् । भ्वा० सेट् प० । कुथिँऽ [हिंसासङ्क्लेश॒नयोः॑] १.४५ ॥ कुन्थ् । क्र्या० सेट् प० । कुन्थँ सं॒श्लेष॑णे ९.५० ॥ कुन्द्र् । चु० सेट् उ० (१.३.७४) । कुद्रिँ अनृतभाष॒णे १०.७ ॥ कुप् । चु० सेट् उ० (१.३.७४) । कुपँऽ (कृपँऽ) [भा॒षार्थः॑] १०.३१० ॥ कुप् । दि० सेट् प० । कुपँ क्रोधे॑ ४.१४६ ॥ कुमार (कुमार्) । चु० सेट् उ० (१.३.७४) । कुमारँ क्री॒डाया॑म् १०.४१८ ॥ कुम्ब् । भ्वा० सेट् प० । कुबिँ आच्छाद॑ने (छाद॑ने) १.४९२ ॥ कुम्ब् । चु० सेट् उ० (१.३.७४) । कुबिँ आ॒च्छाद॑ने (छाद॑ने) १०.१५७ ॥ कुम्भ् । चु० सेट् उ० (१.३.७४) । कुभिँ [आ॒च्छाद॑ने (छाद॑ने)] इत्येके॑ १०.१५८ ॥ कुर् । तु० सेट् प० । कुरँ शब्दे॑ ६.६७ ॥ कुर्द् । भ्वा० सेट् आ० । कुर्दँ॒ऽ [क्री॒डाया॑मे॒व] १.२१ ॥ कुल् । भ्वा० सेट् प० । कुलँ संस्त्या॒ने बन्धु॑षु च १.९७६ ॥ कुश् । दि० सेट् प० । कुशँ [सं॒श्लेष॑णे (श्लेष॑णे)] इत्येके॑ ४.१२६ ॥ कुष् । क्र्या० सेट् प० । कुषँ निष्क॒र्षे ९.५४ ॥ कुस् । दि० सेट् प० । कुसँ सं॒श्लेष॑णे (श्लेष॑णे) ४.१२५ ॥ कुस्म् । चु० सेट् आ० । कुस्मँ॒ नाम्नो॑ वा । कुत्सिस्मय॒ने १०.२३६ ॥ कुह (कुह्) । चु० सेट् आ० । कुहँ॒ वि॒स्माप॑ने १०.४४३ ॥ कू । तु० सेट् आ० । कूङ् [शब्दे॑] इत्येके॑ ६.१३७ ॥ कूज् । भ्वा० सेट् प० । कूजँऽ [अव्य॑क्ते॒ शब्दे॑] १.२५४ ॥ कूट (कूट्) । चु० सेट् उ० (१.३.७४) । कूटँ परिता॒पे । परिदाह॒ इत्य॒न्ये १०.४३२ ॥ कूट् । चु० सेट् आ० । कूटँ॒ अप्र॑दाने । अव॒साद॑न॒ इत्येके॑ १०.२२५ ॥ कूण (कूण्) । चु० सेट् उ० (१.३.७४) । कूणँ [श्राव॑णे नि॒मन्त्र॑णे च] स॒ङ्कोच॒नेऽपि॑ १०.४३८ ॥ कूण् । चु० सेट् आ० । कूणँ॒ स॒ङ्कोच॑ने १०.२११ ॥ कूल् । भ्वा० सेट् प० । कूलँ आ॒वर॑णे १.६०३ ॥ कृ । भ्वा० अनिट् उ० । (कृ॒ञ् कर॑णे) १.१०४८ ॥ कृ । स्वा० अनिट् उ० । कृ॒ञ् हिं॒साया॑म् ५.७ ॥ कृ । त० अनिट् उ० । डुकृ॒ञ् कर॑णे ८.१० ॥ कृड् । तु० सेट् प० । कृडँ घन॒त्वे ६.११२ ॥ कृण्व् । भ्वा० सेट् प० । कृविँ हिंसाकर॒णयो॑श्च १.६८२ ॥ कृत् । तु० सेट् प० । कृतीँ छेद॑ने ६.१७१ ॥ कृत् । रु० सेट् प० । कृतीँ वेष्ट॑ने ७.१० ॥ कृप (कृप्) । चु० सेट् उ० (१.३.७४) । कृपँऽ [दौर्ब॑ल्ये] १०.४०८ ॥ कृप् । भ्वा० सेट् आ० । कृपँ॒(म्) [क्रपँ॒(म्) कपँ॒(म्)] कृ॒पायां॒ गतौ॑ च १.८७५ ॥ कृप् । भ्वा० सेट् आ० । कृपूँ॒ साम॑र्थ्ये १.८६६ ॥ कृप् । चु० सेट् उ० (१.३.७४) । कृ॒पेश्च॑ [अव॒कल्क॑ने । मिश्री॒कर॑ण॒ इत्येके॑ । चिन्त॑न॒ इत्य॒न्ये] १०.२७८ ॥ कृश् । दि० सेट् प० । कृशँ तनू॒कर॑णे ४.१४० ॥ कृष् । भ्वा० अनिट् प० । कृ॒षँ वि॒लेख॑ने १.११४५ ॥ कृष् । तु० अनिट् उ० । कृ॒षँ॑ वि॒लेख॑ने ६.६ ॥ कॄ । तु० सेट् प० । कॄ विक्षे॒पे (निक्षे॒पे) ६.१४५ ॥ कॄ । क्र्या० सेट् उ० । कॄञ् हिं॒साया॑म् ९.१८ ॥ कॄ । क्र्या० सेट् प० । कॄ हिं॒साया॑म् ९.३१ ॥ कॄत् । चु० सेट् उ० (१.३.७४) । कॄतँ सं॒शब्द॑ने १०.१५५ ॥ कॢप् । भ्वा० सेट् आ० । कृपूँ॒ साम॑र्थ्ये १.८६६ ॥ केत (केत्) । चु० सेट् उ० (१.३.७४) । केतँ श्राव॑णे नि॒मन्त्र॑णे च १०.४३७ ॥ केप् । भ्वा० सेट् आ० । केपृँ॒ऽ [[कम्प॑ने] च] १.४२६ ॥ केल् । भ्वा० सेट् प० । केलृँऽ [चल॑ने] १.६१६ ॥ केव् । भ्वा० सेट् आ० । केवृँ॒ [सेव॑ने] इत्यप्येके॑ १.५८३ ॥ कै । भ्वा० अनिट् प० । कै॒ऽ [शब्दे॑] १.१०६४ ॥ क्नथ् । भ्वा० सेट् प० । क्नथँ(म्)ऽ [हिं॒सार्थः॑] १.९११ ॥ क्नस् । दि० सेट् प० । क्नसुँ ह्वरणदी॒प्त्योः ४.७ ॥ क्नस् । क्नसुँऽ [मित्] १.९३९ ॥ क्नू । क्र्या० सेट् उ० । क्नूञ् शब्दे॑ ९.१२ ॥ क्नूय् । भ्वा० सेट् आ० । क्नूयीँ॒ शब्द॒ उन्दे॑ च १.५५८ ॥ क्मर् । भ्वा० सेट् प० । क्मरँ हूर्छ॑ने १.६३६ ॥ क्रथ् । भ्वा० सेट् प० । क्रथँ(म्)ऽ [हिं॒सार्थः॑] १.९१२ ॥ क्रद् । भ्वा० सेट् आ० । क्रदँ॒(म्)ऽ [[वैक्ल॑व्ये । वैक॑ल्य इत्येके॑] इत्य॒न्ये] १.८८२ ॥ क्रन्द् । भ्वा० सेट् आ० । क्रदिँ॒(म्)ऽ [वैक्ल॑व्ये । वैक॑ल्य इत्येके॑] १.८७९ ॥ क्रन्द् । भ्वा० सेट् प० । क्रदिँऽ [आह्वा॒ने॒ रोद॑ने च] १.७४ ॥ क्रप् । भ्वा० सेट् आ० । क्रपँ॒(म्) [कृ॒पायां॒ गतौ॑ च] इत्येके॑ १.८७६ ॥ क्रम् । भ्वा० सेट् प० । क्रमुँ पादविक्षे॒पे १.५४५ ॥ क्री । क्र्या० अनिट् उ० । डुक्री॒ञ् द्रव्यविनिम॒ये ९.१ ॥ क्रीड् । भ्वा० सेट् प० । क्रीडृँ विहा॒रे १.४०५ ॥ क्रुञ्च् । भ्वा० सेट् प० । क्रुञ्चँ कौटिल्याल्पीभा॒वयोः॑ १.२१३ ॥ क्रुड् । तु० सेट् प० । क्रुडँऽ [नि॒मज्ज॑ने इत्येके॑] ६.१२८ ॥ क्रुध् । दि० अनिट् प० । क्रु॒धँ क्रोधे॑ (कोपे॑) ४.८६ ॥ क्रुश् । भ्वा० अनिट् प० । क्रु॒शँ आह्वा॒ने॒ रोद॑ने च १.९९२ ॥ क्लथ् । भ्वा० सेट् प० । क्लथँ(म्) हिं॒सार्थाः॑ १.९१३ ॥ क्लद् । भ्वा० सेट् आ० । क्लदँ॒(म्) [वैक्ल॑व्ये । वैक॑ल्य इत्येके॑] इत्य॒न्ये १.८८३ ॥ क्लन्द् । भ्वा० सेट् आ० । क्लदिँ॒(म्) वैक्ल॑व्ये । वैक॑ल्य इत्येके॑ इत्य॒न्ये १.८८० ॥ क्लन्द् । भ्वा० सेट् प० । क्लदिँ आह्वा॒ने॒ रोद॑ने च १.७५ ॥ क्लप् । चु० सेट् उ० (१.३.७४) । क्लपँ [व्य॑क्तायां वा॒चि] इत्येके॑ १०.१६२ ॥ क्लम् । दि० सेट् प० । क्लमुँ ग्लानौ॑ ४.१०४ ॥ क्लिद् । दि० सेट् प० । क्लिदूँ आद्रीभा॒वे ४.१५७ ॥ क्लिन्द् । भ्वा० सेट् आ० । क्लिदिँ॒ परि॒देव॑ने १.१५ ॥ क्लिन्द् । भ्वा० सेट् प० । क्लिदिँ परि॒देव॑ने १.७६ ॥ क्लिश् । दि० सेट् आ० । क्लिशँ॒ उपता॒पे ४.५७ ॥ क्लिश् । क्र्या० सेट् वेट् प० । क्लिशूँ वि॒बाध॑ने ९.५८ ॥ क्लीब् । भ्वा० सेट् आ० । क्लीबृँ॒ अधा॑र्ष्ठ्ये १.४४१ ॥ क्लु । भ्वा० अनिट् आ० । क्लु॒ङ् [गतौ॑] इत्येके॑ १.१११३ ॥ क्लेश् । भ्वा० सेट् आ० । क्लेशँ॒ अव्य॑क्तायां वा॒चि । बाध॑न॒ इत्य॒न्ये (इति॑ दु॒र्गः) १.६९१ ॥ क्वण् । भ्वा० सेट् प० । क्वणँऽ [शब्दा॑र्थः] १.५१८ ॥ क्वथ् । भ्वा० सेट् प० । क्वथेँ निष्पा॒के १.९८१ ॥ क्षञ्ज् । भ्वा० सेट् आ० । क्षजिँ॒(म्) गतिदा॒नयोः॑ १.८७३ ॥ क्षञ्ज् । चु० सेट् उ० (१.३.७४) । क्षजिँ कृच्छ्रजीव॒ने १०.११३ ॥ क्षण् । त० सेट् उ० । क्षणुँ॑ हिं॒साया॑म् ८.३ ॥ क्षप (क्षप्) । चु० सेट् उ० (१.३.७४) । क्षपँ प्रेर॑णे १०.४८७ ॥ क्षप् । भ्वा० सेट् प० । ऽक्ष॒पय॑श्च [मित्] [इति भोजः॑] १.९३५ ॥ क्षम् । भ्वा० सेट् आ० । क्षमूँ॒ष् सह॑ने १.५१० ॥ क्षम् । दि० सेट् वेट् प० । क्षमूँ सह॑ने ४.१०३ ॥ क्षम्प् । चु० सेट् उ० (१.३.७४) । क्षपिँ क्षान्त्या॑म् १०.११२ ॥ क्षर् । भ्वा० सेट् प० । क्षरँ स॒ञ्चल॑ने १.९८६ ॥ क्षल् । चु० सेट् उ० (१.३.७४) । क्षलँ शौचक॒र्मणि॑ १०.८६ ॥ क्षि । भ्वा० अनिट् प० । क्षि॒ क्ष॒ये १.२६९ ॥ क्षि । स्वा० सेट् प० । क्षिऽ [क्षीऽ] [हिं॒साया॑म्] । क्षिर्भा॒षाया॒मित्येके॑ ५.३३ ॥ क्षि । तु० अनिट् प० । क्षि॒ निवासग॒त्योः ६.१४३ ॥ क्षिण् । त० सेट् उ० । क्षिणुँ॑ [हिं॒साया॑म्] च ८.४ ॥ क्षिप् । दि० अनिट् प० । क्षि॒पँ प्रेर॑ने ४.१५ ॥ क्षिप् । तु० अनिट् उ० । क्षि॒पँ॑ प्रेर॑णे ६.५ ॥ क्षिव् । भ्वा० सेट् प० । क्षिवुँऽ (क्षीवुँऽ) [नि॒रस॑ने] १.६४८ ॥ क्षी । स्वा० सेट् प० । क्षी [हिं॒साया॑म्] इत्येके॑ । क्षिर्भा॒षाया॒मित्येके॑ ५.३९ ॥ क्षीज् । भ्वा० सेट् प० । क्षीजँ अव्य॑क्ते॒ शब्दे॑ १.२७० ॥ क्षीब् । भ्वा० सेट् आ० । क्षीबृँ॒ मदे॑ १.४४२ ॥ क्षीव् । भ्वा० सेट् आ० । क्षीवृँ॒ [मदे॑] इत्येके॑ १.४४३ ॥ क्षीष् । क्र्या० अनिट् प० । क्षी॒ष् हिं॒साया॑म् ९.४२ ॥ क्षु । अ० सेट् प० । टुक्षु शब्दे॑ २.३१ ॥ क्षुद् । रु० अनिट् उ० । क्षु॒दिँ॑र् स॒म्प्रेष॑णे ७.६ ॥ क्षुध् । दि० अनिट् प० । क्षु॒धँ बुभु॒क्षाया॑म् ४.८७ ॥ क्षुभ् । भ्वा० सेट् आ० । क्षुभँ॒ स॒ञ्चल॑ने १.८५४ ॥ क्षुभ् । दि० सेट् प० । क्षुभँ स॒ञ्चल॑ने ४.१५४ ॥ क्षुभ् । क्र्या० सेट् प० । क्षुभँ स॒ञ्चल॑ने ९.५५ ॥ क्षुर् । भ्वा० सेट् प० । क्षुरँ सञ्च॒ये १.९८७ ॥ क्षुर् । तु० सेट् प० । क्षुरँ वि॒लेख॑ने ६.७० ॥ क्षेव् । भ्वा० सेट् प० । क्षेवुँ नि॒रस॑ने १.६४९ ॥ क्षै । भ्वा० अनिट् प० । क्षै॒ऽ [क्ष॒ये] १.१०६१ ॥ क्षोट (क्षोट्) । चु० सेट् उ० (१.३.७४) । क्षोटँ क्षेपे॑ १०.४१६ ॥ क्ष्णु । अ० सेट् प० । क्ष्णु तेज॑ने २.३२ ॥ क्ष्माय् । भ्वा० सेट् आ० । क्ष्मायीँ॒ वि॒धून॑ने १.५५९ ॥ क्ष्मील् । भ्वा० सेट् प० । क्ष्मीलँ नि॒मेष॑णे १.५९८ ॥ क्ष्विद् । भ्वा० सेट् आ० । ञिक्ष्विदाँ [स्नेहनमोच॒नयोः॑ (गात्रप्र॒स्रव॑णे) । स्नेहनमोह॒नयो॒रित्येके॑] चेत्येके॑ १.८४६ ॥ क्ष्विद् । भ्वा० सेट् प० । ञिक्ष्विदाँ अव्य॑क्ते॒ शब्दे॑ १.११३३ ॥ क्ष्विद् । दि० सेट् प० । ञिक्ष्विदाँ स्नेहनमोच॒नयोः॑ ४.१५९ ॥ क्ष्वेल् । भ्वा० सेट् प० । क्ष्वेलृँऽ [चल॑ने] १.६१८ ॥ खच् । क्र्या० सेट् प० । खचँ भूतप्रादुर्भा॒वे ९.६७ ॥ खज् । भ्वा० सेट् प० । खजँ म॒न्थे १.२६४ ॥ खञ्ज् । भ्वा० सेट् प० । खजिँ गतिवैक॒ल्ये १.२६६ ॥ खट् । भ्वा० सेट् प० । खटँ का॒ङ्क्षाया॑म् १.३४६ ॥ खट्ट् । चु० सेट् उ० (१.३.७४) । खट्टँ सं॒वर॑णे १०.१२७ ॥ खड् । चु० सेट् उ० (१.३.७४) । खडँऽ [खण्ड॑ने (भेद॑ने)] १०.६५ ॥ खण्ड् । भ्वा० सेट् आ० । खडिँ॒ म॒न्थे १.३१७ ॥ खण्ड् । चु० सेट् उ० (१.३.७४) । खडिँऽ [खण्ड॑ने (भेद॑ने)] १०.६६ ॥ खद् । भ्वा० सेट् प० । खदँ स्थैर्ये॑ हिं॒सायां॑ च १.५२ ॥ खन् । भ्वा० सेट् उ० । खनुँ॑ अव॒दार॑णे १.१०२० ॥ खर्ज् । भ्वा० सेट् प० । खर्जँ [व्यथ॑ने] पूज॑ने च १.२६१ ॥ खर्द् । भ्वा० सेट् प० । खर्दँ दन्द॒शूके॑ १.६२ ॥ खर्ब् । भ्वा० सेट् प० । खर्बँऽ [गतौ॑] १.४८७ ॥ खर्व् । भ्वा० सेट् प० । खर्वँऽ [दर्पे॑] १.६६५ ॥ खल् । भ्वा० सेट् प० । खलँ [स॒ञ्चल॑ने] सञ्च॒ये (च) १.६२६ ॥ खव् । क्र्या० सेट् प० । खवँ [भूतप्रादुर्भा॒वे] इत्येके॑ ९.६८ ॥ खष् । भ्वा० सेट् प० । खषँऽ [हिं॒सार्थः॑] १.७८२ ॥ खाद् । भ्वा० सेट् प० । खादृँ भक्ष॑णे १.५१ ॥ खिट् । भ्वा० सेट् प० । खिटँ त्रा॒से १.३३९ ॥ खिद् । दि० अनिट् आ० । खि॒दँ॒ दैन्ये॑ ४.६६ ॥ खिद् । तु० अनिट् प० । खि॒दँ परिघा॒ते (परि॒घात॑ने) ६.१७२ ॥ खिद् । रु० अनिट् आ० । खि॒दँ॒ दैन्ये॑ ७.१२ ॥ खु । भ्वा० अनिट् आ० । खु॒ङ्ऽ [शब्दे॑] १.११०४ ॥ खुज् । भ्वा० सेट् प० । खुजुँ स्तेयकर॒णे १.२२७ ॥ खुड् । तु० सेट् प० । खुडँऽ [[सं॒वर॑णे] इत्येके॑] ६.११९ ॥ खुण्ड् । चु० सेट् उ० (१.३.७४) । खुडिँ खण्ड॑ने १०.७२ ॥ खुर् । तु० सेट् प० । खुरँ छेद॑ने ६.६८ ॥ खुर्द् । भ्वा० सेट् आ० । खुर्दँ॒ऽ [क्री॒डाया॑मे॒व] १.२२ ॥ खेट (खेट्) । चु० सेट् उ० (१.३.७४) । खेटँ भक्ष॑णे १०.४१३ ॥ खेड (खेड्) । चु० सेट् उ० (१.३.७४) । खेडँ [भक्ष॑णे] इत्येके॑ १०.४१४ ॥ खेल् । भ्वा० सेट् प० । खेलृँऽ [चल॑ने] १.६१७ ॥ खेव् । भ्वा० सेट् आ० । खेवृँ॒ऽ [[सेव॑ने] इत्यप्येके॑] १.५८१ ॥ खै । भ्वा० अनिट् प० । खै॒ खद॑ने १.१०६० ॥ खोट (खोट्) । चु० सेट् उ० (१.३.७४) । खोटँ [भक्ष॑णे] इत्य॒न्ये १०.४१५ ॥ खोर् । भ्वा० सेट् प० । खोरृँ गतिप्रतिघा॒ते १.६३३ ॥ खोल् । भ्वा० सेट् प० । खोलृँऽ [गतिप्रतिघा॒ते] १.६३२ ॥ ख्या । अ० अनिट् प० । ख्या॒ प्र॒कथ॑ने २.५५ ॥ गज् । भ्वा० सेट् प० । गजँऽ [शब्दा॑र्थः] १.२७९ ॥ गज् । चु० सेट् उ० (१.३.७४) । गजँऽ [शब्दा॑र्थः] १०.१४९ ॥ गञ्ज् । भ्वा० सेट् प० । गजिँऽ [शब्दा॑र्थः] १.२८० ॥ गड् । भ्वा० सेट् प० । गडँ(म्) सेच॑ने १.८८६ ॥ गण (गण्) । चु० सेट् उ० (१.३.७४) । गणँ स॒ङ्ख्याने॑ १०.३९१ ॥ गण्ड् । भ्वा० सेट् प० । गडिँ वदनैकदे॒शे १.४१९ ॥ गण्ड् । भ्वा० सेट् प० । गडिँ वदनैकदे॒शे १.६८ ॥ गद (गद्) । चु० सेट् उ० (१.३.७४) । गदीँ देवश॒ब्दे १०.३९९ ॥ गद् । भ्वा० सेट् प० । गदँ व्य॑क्तायां वा॒चि १.५४ ॥ गन्ध् । चु० सेट् आ० । गन्धँ॒ अर्द॑ने १०.२०४ ॥ गम् । भ्वा० अनिट् प० । ग॒मॢँऽ [गतौ॑] १.११३७ ॥ गर्ज् । भ्वा० सेट् प० । गर्जँ शब्दे॑ १.२५८ ॥ गर्ज् । चु० सेट् उ० (१.३.७४) । गर्जँऽ [शब्दे॑] १०.१७७ ॥ गर्द् । भ्वा० सेट् प० । गर्दँ शब्दे॑ १.५९ ॥ गर्द् । चु० सेट् उ० (१.३.७४) । गर्दँ शब्दे॑ १०.१७८ ॥ गर्ध् । चु० सेट् उ० (१.३.७४) । गर्धँ अभिका॒ङ्क्षायाम् १०.१७९ ॥ गर्ब् । भ्वा० सेट् प० । गर्बँऽ [गतौ॑] १.४८८ ॥ गर्व (गर्व्) । चु० सेट् आ० । गर्वँ॒ माने॑ १०.४४९ ॥ गर्व् । भ्वा० सेट् प० । गर्वँ दर्पे॑ १.६६६ ॥ गर्ह् । भ्वा० सेट् आ० । गर्हँ॒ऽ [कु॒त्साया॑म्] १.७२३ ॥ गर्ह् । चु० सेट् उ० (१.३.७४) । गर्हँ वि॒निन्द॑ने १०.३८३ ॥ गल् । भ्वा० सेट् प० । गलँ अद॑ने (भक्ष॑णे स्रा॒वे च॑) १.६२७ ॥ गल् । चु० सेट् आ० । गलँ॒ स्रव॑णे १०.२२३ ॥ गल्भ् । भ्वा० सेट् आ० । गल्भँ॒ धार्ष्ट्ये॑ १.४५७ ॥ गल्ह् । भ्वा० सेट् आ० । गल्हँ॒ कु॒त्साया॑म् १.७२४ ॥ गवेष (गवेष्) । चु० सेट् उ० (१.३.७४) । गवेषँ मार्ग॑णे १०.४२५ ॥ गा । भ्वा० अनिट् आ० । गा॒ङ् गतौ॑ १.११०१ ॥ गा । जु० अनिट् प० । गा॒ स्तुतौ॑ ३.२६ ॥ गाध् । भ्वा० सेट् आ० । गाधृँ॒ प्रतिष्ठालि॒प्सयो॑र्ग्र॒न्थे च॑ १.४ ॥ गाह् । भ्वा० सेट् आ० । गाहूँ॒ वि॒लोड॑ने १.७३६ ॥ गु । भ्वा० अनिट् आ० । गु॒ङ् अव्य॑क्ते॒ शब्दे॑ १.११०० ॥ गु । भ्वा० अनिट् आ० । गु॒ङ्ऽ [शब्दे॑] १.११०५ ॥ गु । तु० अनिट् प० । गु॒ पुरीषोत्स॒र्गे ६.१३४ ॥ गुज् । भ्वा० सेट् प० । गुजँऽ [अव्य॑क्ते॒ शब्दे॑] १.२३० ॥ गुज् । तु० सेट् प० । गुजँ शब्दे॑ ६.९६ ॥ गुञ्ज् । भ्वा० सेट् प० । गुजिँ अव्य॑क्ते॒ शब्दे॑ १.२३१ ॥ गुड् । तु० सेट् प० । गुडँ र॒क्षाया॑म् ६.९७ ॥ गुण (गुण्) । चु० सेट् उ० (१.३.७४) । गुणँ चा॒मन्त्र॑णे १०.४३६ ॥ गुण्ठ् । चु० सेट् उ० (१.३.७४) । गुठिँ [[रक्ष॑णे] वेष्ट॑ने (च) । रक्ष॑ण॒ इत्येके॑] इत्यप॑रे १०.७१ ॥ गुण्ड् । चु० सेट् उ० (१.३.७४) । गुडिँ [रक्ष॑णे] वेष्ट॑ने (च) । रक्ष॑ण॒ इत्येके॑ १०.६९ ॥ गुद् । भ्वा० सेट् आ० । गुदँ॒ क्री॒डाया॑मे॒व १.२४ ॥ गुध् । दि० सेट् प० । गुधँ परि॒वेष्ट॑ने ४.१४ ॥ गुध् । क्र्या० सेट् प० । गुधँ रोषे॑ ९.५३ ॥ गुप् । भ्वा० सेट् आ० । गुपँ॒ गोप॑ने १.११२५ ॥ गुप् । भ्वा० सेट् प० । गुपूँ रक्ष॑णे १.४६१ ॥ गुप् । चु० सेट् उ० (१.३.७४) । गुपँऽ [भा॒षार्थः॑] १०.३०२ ॥ गुप् । दि० सेट् प० । गुपँ व्याकुल॒त्वे ४.१४७ ॥ गुफ् । तु० सेट् प० । गुफँऽ [ग्र॒न्थे] ६.४२ ॥ गुम्फ् । तु० सेट् प० । गुम्फँ ग्र॒न्थे ६.४३ ॥ गुर् । तु० सेट् आ० । गुरीँ॒ उ॒द्यम॑ने ६.१३१ ॥ गुर्द् । भ्वा० सेट् आ० । गुर्दँ॒ऽ [क्री॒डाया॑मे॒व (गुडक्री॒डाया॑मे॒व)] १.२३ ॥ गुर्द् । चु० सेट् उ० (१.३.७४) । गुर्दँ पूर्वनिकेत॒ने । नि॒केत॑ने इत्यन्ये १०.१८० ॥ गुर्व् । भ्वा० सेट् प० । गुर्वीँ उ॒द्यम॑ने १.६५५ ॥ गुह् । भ्वा० सेट् उ० । गुहूँ॑ सं॒वर॑णे १.१०४३ ॥ गूर् । चु० सेट् आ० । गूरँ॒ उ॒द्यम॑ने १०.२१७ ॥ गूर् । दि० सेट् आ० । गूरीँ॒ हिंसाग॒त्योः ४.४९ ॥ गूह् । भ्वा० सेट् आ० । गृहूँ॒ ग्रह॑णे १.७३७ ॥ गृ । भ्वा० अनिट् प० । गृ॒ऽ [सेच॑ने] १.१०८७ ॥ गृज् । भ्वा० सेट् प० । गृजँऽ [शब्दा॑र्थः] । गजँ मद॑ने च १.२८१ ॥ गृञ्ज् । भ्वा० सेट् प० । गृजिँऽ [शब्दा॑र्थः] १.२८२ ॥ गृध् । दि० सेट् प० । गृधुँ अभिका॒ङ्क्षाया॑म् ४.१६१ ॥ गृह (गृह्) । चु० सेट् आ० । गृहँ॒ ग्रह॑णे १०.४४१ ॥ गॄ । चु० सेट् आ० । गॄ वि॒ज्ञाने॑ १०.२३१ ॥ गॄ । तु० सेट् प० । गॄ नि॒गर॑णे ६.१४६ ॥ गॄ । क्र्या० सेट् प० । गॄ शब्दे॑ ९.३३ ॥ गेप । भ्वा० सेट् आ० । गेपृँ॒ऽ [[कम्प॑ने] च] १.४२७ ॥ गेव् । भ्वा० सेट् आ० । गेवृँ॒ऽ [सेव॑ने] १.५७५ ॥ गेष् । भ्वा० सेट् आ० । गेषृँ॒ अन्वि॒च्छाया॑म् १.६९८ ॥ गै । भ्वा० अनिट् प० । गै॒ शब्दे॑ १.१०६५ ॥ गोम (गोम्) । चु० सेट् उ० (१.३.७४) । गोमँ उप॒लेप॑ने १०.४१७ ॥ गोष्ट् । भ्वा० सेट् आ० । गोष्टँ॒ऽ [सङ्घा॒ते] १.२९० ॥ ग्रन्थ् । भ्वा० सेट् आ० । ग्रथिँ॒ कौटि॑ल्ये १.३६ ॥ ग्रन्थ् । चु० सेट् उ० (१.३.७४) । ग्रन्थँ बन्ध॑ने १०.३६२ ॥ ग्रन्थ् । चु० सेट् उ० (१.३.७४) । ग्रन्थँ सन्द॒र्भे १०.३७५ ॥ ग्रन्थ् । क्र्या० सेट् प० । ग्रन्थँ सन्द॒र्भे ९.४९ ॥ ग्रस् । भ्वा० सेट् आ० । ग्रसुँ॒ऽ [अद॑ने] १.७१७ ॥ ग्रस् । चु० सेट् उ० (१.३.७४) । ग्रसँ ग्रह॑णे १०.२७९ ॥ ग्रह् । क्र्या० सेट्० उ० । ग्रहँ॑ उपादा॒ने ९.७१ ॥ ग्राम (ग्राम्) । चु० सेट् उ० (१.३.७४) । ग्रामँऽ [आ॒मन्त्र॑णे] १०.४३४ ॥ ग्रुच् । भ्वा० सेट् प० । ग्रुचुँऽ स्तेयकर॒णे १.२२४ ॥ ग्लस् । भ्वा० सेट् आ० । ग्लसुँ॒ अद॑ने १.७१८ ॥ ग्लह् । भ्वा० सेट् आ० । ग्लहँ॒ [ग्रह॑णे] च (अपादा॒ने) १.७३८ ॥ ग्ला । ग्लाऽ [[अनु॑पसर्गाद्वा] च] [मित्] १.९४५ ॥ ग्लुच् । भ्वा० सेट् प० । ग्लुचुँऽ स्तेयकर॒णे १.२२५ ॥ ग्लुञ्च् । भ्वा० सेट् प० । ग्लुञ्चँऽ [गतौ॑] १.२२८ ॥ ग्लेप् । भ्वा० सेट् आ० । ग्लेपृँ॒ च [कम्प॑ने] १.४२८ ॥ ग्लेप् । भ्वा० सेट् आ० । ग्लेपृँ॒ दैन्ये॑ १.४२४ ॥ ग्लेव् । भ्वा० सेट् आ० । ग्लेवृँ॒ऽ [सेव॑ने] १.५७६ ॥ ग्लेष् । भ्वा० सेट् आ० । ग्लेषृँ [अन्वि॒च्छाया॑म्] इत्येके॑ १.६९९ ॥ ग्लै । भ्वा० अनिट् प० । ग्लै॒ऽ [हर्षक्ष॒ये] १.१०५१ ॥ ग्लै । भ्वा० सेट् प० । ग्लाऽ [[अनु॑पसर्गाद्वा] च] [मित्] १.९४५ ॥ घग्घ् । भ्वा० सेट् प० । घग्घँ [हस॑ने] इत्येके॑ १.१८० ॥ घघ् । भ्वा० सेट् प० । घघँ हस॑ने १.१७९ ॥ घट् । भ्वा० सेट् आ० । घटँ॒(म्) चे॒ष्टाया॑म् १.८६७ ॥ घट् । चु० सेट् उ० (१.३.७४) । घटँ सङ्घा॒ते । हन्त्य॑र्थाश्च १०.२४८ ॥ घट् । चु० सेट् उ० (१.३.७४) । घटँऽ [भा॒षार्थः॑] १०.२९७ ॥ घट्ट् । भ्वा० सेट् आ० । घट्टँ॒ चल॑ने १.२९२ ॥ घट्ट् । चु० सेट् उ० (१.३.७४) । घट्टँ चल॑ने १०.१२५ ॥ घण्ट् । चु० सेट् उ० (१.३.७४) । घटिँऽ [भा॒षार्थः॑] १०.२९८ ॥ घष् । भ्वा० सेट् आ० । घषँ॒ [कान्तिकर॒णे] इति॒ केचि॑त् १.७४० ॥ घस् । भ्वा० सेट् प० । घसॢँ अद॑ने १.८१२ ॥ घिण्ण् । भ्वा० सेट् आ० । घिणिँ॒ऽ [ग्रह॑णे] १.५०२ ॥ घुंष् । भ्वा० सेट् आ० । घुषिँ॒ कान्तिकर॒णे १.७३९ ॥ घु । भ्वा० अनिट् आ० । घु॒ङ्ऽ [शब्दे॑] १.११०६ ॥ घुट् । भ्वा० सेट् आ० । घुटँ॒ परि॒वर्त॑ने १.८४८ ॥ घुट् । तु० सेट् प० । घुटँ प्रतिघा॒ते ६.११५ ॥ घुण् । भ्वा० सेट् आ० । घुणँ॒ऽ [भ्रम॑णे] १.५०५ ॥ घुण् । तु० सेट् प० । घुणँऽ [भ्रम॑णे] ६.६४ ॥ घुण्ण् । भ्वा० सेट् आ० । घुणिँ॒ऽ [ग्रह॑णे] १.५०३ ॥ घुर् । तु० सेट् प० । घुरँ भीमार्थश॒ब्दयोः॑ ६.७१ ॥ घुष् । भ्वा० सेट् प० । घुषिँर् अवि॑शब्दने । शब्द॒ इत्य॒न्ये पे॑ठुः १.७४१ ॥ घुष् । चु० सेट् उ० (१.३.७४) । घुषिँर् वि॒शब्द॑ने १०.२५१ ॥ घूर् । दि० सेट् आ० । घूरी॒ऽ [हिंसावयोह॒न्योः] ४.५० ॥ घूर्ण् । भ्वा० सेट् आ० । घूर्णँ॒ भ्रम॑णे १.५०६ ॥ घूर्ण् । तु० सेट् प० । घूर्णँ भ्रम॑णे ६.६५ ॥ घृ । भ्वा० अनिट् प० । घृ॒ सेच॑ने १.१०८८ ॥ घृ । चु० सेट् उ० (१.३.७४) । घृ प्र॒स्रव॑णे । स्राव॑ण॒ इत्येके॑ १०.१५२ ॥ घृ । जु० अनिट् प० । घृ॒ क्षरणदी॒प्त्योः ३.१५ ॥ घृण् । त० सेट् उ० । घृणुँ॑ दीप्तौ॑ ८.७ ॥ घृण्ण् । भ्वा० सेट् आ० । घृणिँ॒ ग्रह॑णे १.५०४ ॥ घृष् । भ्वा० सेट् प० । घृषुँ सङ्घ॒र्षे १.८०५ ॥ घ्रा । भ्वा० अनिट् प० । घ्रा॒ गन्धोपादाने (घ्रा॒णे) १.१०७५ ॥ घ्राघ् । भ्वा० सेट् आ० । ध्राघृँ॒ [साम॑र्थ्ये] इत्यपि॑ केचित् १.१२१ ॥ ङु । भ्वा० अनिट् आ० । ङुङ् शब्दे॑ १.११०७ ॥ चकास् । अ० सेट् प० । चकासृँ दीप्तौ॑ २.६९ ॥ चक् । भ्वा० सेट् आ० । चकँ॒ तृप्तौ॑ प्रतिघा॒ते च॑ १.९८ ॥ चक् । भ्वा० सेट् प० । चकँ(म्) तृप्तौ॑ १.८९२ ॥ चक्क् । चु० सेट् उ० (१.३.७४) । चक्कँऽ [व्यथ॑ने] १०.८४ ॥ चक्ष् । अ० अनिट् आ० । च॒क्षिँ॒ङ् व्य॑क्तायां वा॒चि । अ॒यं दर्श॒नेऽपि॑ २.७ ॥ चञ्च् । भ्वा० सेट् प० । चञ्चुँऽ [गत्य॑र्थः] १.२१७ ॥ चट् । भ्वा० सेट् प० । चटेँ [वर्षावर॒णयोः॑] इत्येके॑ १.३३१ ॥ चट् । चु० सेट् उ० (१.३.७४) । चटँऽ [भेद॑ने] १०.२४६ ॥ चण् । भ्वा० सेट् प० । चणँ(म्)ऽ [[गतौ॑] दा॒ने च॑] १.९०५ ॥ चण्ड् । भ्वा० सेट् आ० । चडिँ॒ कोपे॑ १.३१२ ॥ चण्ड् । चु० सेट् उ० (१.३.७४) । चडिँ कोपे॑ । चण्ड॒ इत्य॒न्ये १०.७५ ॥ चत् । भ्वा० सेट् उ० । चतेँ॑ऽ [[परि॒भाष॑णे] याच॑ने (च)] १.१००३ ॥ चद् । भ्वा० सेट् उ० । चदेँ॑ [परि॒भाष॑णे] याच॑ने (च) १.१००४ ॥ चन् । भ्वा० सेट् प० । चनँ(म्) च [हिं॒सार्थः॑] १.९१४ ॥ चन् । चु० सेट् उ० (१.३.७४) । चनँ श्रद्धोपहन॒नयो॒रित्येके॑ १०.३७८ ॥ चन्द् । भ्वा० सेट् प० । चदिँ आह्ला॒दे दीप्तौ॑ च १.७१ ॥ चप् । भ्वा० सेट् प० । चपँ सान्त्व॑ने १.४६५ ॥ चप् । चु० सेट् उ० (१.३.७४) । चपँ(म्) [परि॒कल्प॑ने] इत्येके॑ १०.१२१ ॥ चम् । [न] ऽचमा॑म् [मित्] १.९५१ ॥ चम् । भ्वा० सेट् प० । चमुँऽ [अद॑ने] १.५४० ॥ चम् । स्वा० सेट् प० । चमुँ भक्ष॑णे ५.३१ ॥ चम्प् । चु० सेट् उ० (१.३.७४) । चपिँ गत्या॑म् १०.१११ ॥ चय् । भ्वा० सेट् आ० । चयँ॒ऽ [गतौ॑] १.५५० ॥ चर् । भ्वा० सेट् प० । चरँ गत्य॑र्थाः । चर॑ति॒र्भक्ष॑ण॒र्थोऽपिँ॑ (चरँ भक्ष॑णे च) (चर॑ति॒र्भक्ष॒णेऽपि॑) १.६४० ॥ चर् । चु० सेट् उ० (१.३.७४) । चरँ संश॒ये १०.२७४ ॥ चर्च् । भ्वा० सेट् प० । चर्चँऽ [परिभाषणहिंसातर्ज॒नेषु॑] १.८१४ ॥ चर्च् । चु० सेट् उ० (१.३.७४) । चर्चँ अ॒ध्यय॑ने १०.२३७ ॥ चर्च् । तु० सेट् प० । चर्चँऽ [परिभाषणभर्त्स॒नयोः॑] ६.१९ ॥ चर्ब् । भ्वा० सेट् प० । चर्बँ गतौ॑ । चर्बँ अद॑ने च १.४९१ ॥ चर्व् । भ्वा० सेट् प० । चर्वँ अद॑ने १.६६० ॥ चल् । भ्वा० सेट् प० । चलँ कम्प॑ने १.९६६ ॥ चल् । चु० सेट् उ० (१.३.७४) । चलँ भृतौ॑ १०.९७ ॥ चल् । तु० सेट् प० । चलँ वि॒लस॑ने ६.८३ ॥ चल् । कम्प॑ने चलिः [मित्] १.९२४ ॥ चष् । भ्वा० सेट् उ० । चषँ॑ भक्ष॑णे १.१०३४ ॥ चह (चह्) । चु० सेट् उ० (१.३.७४) । चहँ परि॒कल्क॑ने १०.४०५ ॥ चह् । भ्वा० सेट् प० । चहँ परि॒कल्क॑ने १.८३० ॥ चह् । चु० सेट् उ० (१.३.७४) । चहँ(म्) परि॒कल्प॑ने १०.१२० ॥ चाय् । भ्वा० सेट् उ० । चायृँ॑ पूजानिशाम॒नयोः॑ १.१०२३ ॥ चि । चु० सेट् उ० (१.३.७४) । चिऽ (जुचिँ जिविँ) [[भा॒षार्थः॑] च] १०.३२५ ॥ चि । चु० सेट् उ० (१.३.७४) । चिञ्(म्) चय॑ने १०.१२४ ॥ चि । स्वा० अनिट् उ० । चि॒ञ् चय॑ने ५.५ ॥ चिट् । भ्वा० सेट् प० । चिटँ परप्रै॒ष्ये (परप्रे॒ष्ये) १.३५३ ॥ चित् । भ्वा० सेट् प० । चितीँ स॒ञ्ज्ञाने॑ १.३९ ॥ चित् । चु० सेट् आ० । चितँ॒ स॒ञ्चेत॑ने १०.१९२ ॥ चित्र (चित्र्) । चु० सेट् उ० (१.३.७४) । चित्रँ चित्री॒कर॑णे । क॒दाचि॒द्दर्श॑ने १०.४५९ ॥ चिन्त् । चु० सेट् उ० (१.३.७४) । चितिँ स्मृत्या॑म् १०.२ ॥ चिरि । स्वा० सेट् प० । चिरिऽ [हिं॒साया॑म्] ५.३४ ॥ चिल् । तु० सेट् प० । चिलँ वस॑ने ६.८२ ॥ चिल्ल् । भ्वा० सेट् प० । चिल्लँ शैथि॑ल्ये भावकर॒णे च॑ १.६११ ॥ चीक् । चु० सेट् उ० (१.३.७४) । चीकँ [आ॒मर्ष॑णे] च १०.३६४ ॥ चीब् । भ्वा० सेट् उ० । चीबृँ॑ [आदानसंवर॒णयोः॑] इत्येके १.१०२२ ॥ चीब् । चु० सेट् उ० (१.३.७४) । चीवँऽ (चीबँऽ) [भा॒षार्थः॑] १०.३०५ ॥ चीभ् । भ्वा० सेट् आ० । चीभृँ॒ च [कत्थ॑ने] १.४४६ ॥ चीव् । भ्वा० सेट् उ० । चीवृँ॑ आदानसंवर॒णयोः॑ १.१०२१ ॥ चीव् । चु० सेट् उ० (१.३.७४) । चीवँऽ (चीबँऽ) [भा॒षार्थः॑] १०.३०५ ॥ चुक्क् । चु० सेट् उ० (१.३.७४) । चुक्कँ व्यथ॑ने १०.८५ ॥ चुच्य् । भ्वा० सेट् प० । चुच्यँ [अभिष॒वे] इत्येके॑ १.५९१ ॥ चुट् । चु० सेट् उ० (१.३.७४) । चुटँ छेद॑ने १०.१०३ ॥ चुट् । तु० सेट् प० । चुटँऽ [छेद॑ने] ६.१०४ ॥ चुट्ट् । चु० सेट् उ० (१.३.७४) । चुट्टँ अल्पीभा॒वे १०.३६ ॥ चुड् । तु० सेट् प० । चुडँऽ [सं॒वर॑णे] ६.१२६ ॥ चुड्ड् । भ्वा० सेट् प० । चुड्डँ (चुद्डँ) भावकर॒णे १.४०२ ॥ चुण्ट् । चु० सेट् उ० (१.३.७४) । चुटिँ छेद॑ने १०.१६४ ॥ चुण्ड् । भ्वा० सेट् प० । चुडिँ अल्पीभा॒वे १.३६८ ॥ चुद् । चु० सेट् उ० (१.३.७४) । चुदँ स॒ञ्चोद॑ने १०.८१ ॥ चुद्ड् । भ्वा० सेट् प० । चुड्डँ (चुद्डँ) भावकर॒णे १.४०२ ॥ चुप् । भ्वा० सेट् प० । चुपँ म॒न्दायां॒ गतौ॑ १.४६९ ॥ चुम्ब् । भ्वा० सेट् प० । चुबिँ वक्त्रसंयो॒गे १.४९५ ॥ चुम्ब् । चु० सेट् उ० (१.३.७४) । चुबिँ हिं॒साया॑म् १०.१३० ॥ चुर् । चु० सेट् उ० (१.३.७४) । चुरँ स्तेये॑ १०.१ ॥ चुल् । चु० सेट् उ० (१.३.७४) । चुलँ समुच्छ्रा॒ये १०.९१ ॥ चुल्ल् । भ्वा० सेट् प० । चुल्लँ भावकर॒णे १.६०९ ॥ चूर् । दि० सेट् आ० । चूरीँ॒ दाहे॒ ४.५३ ॥ चूर्ण् । चु० सेट् उ० (१.३.७४) । चूर्णँ प्रेर॑णे १०.२६ ॥ चूर्ण् । चु० सेट् उ० (१.३.७४) । चूर्णँ स॒ङ्कोच॑ने १०.१४३ ॥ चूष् । भ्वा० सेट् प० । चूषँ पाने॑ १.७६७ ॥ चृत् । तु० सेट् प० । चृतीँ हिंसाग्रन्थ॒नयोः॑ ६.४९ ॥ चृप् । चु० सेट् उ० (१.३.७४) । चृपँऽ [स॒न्दीप॑ने (इत्येके॑)] १०.३५३ ॥ चेल् । भ्वा० सेट् प० । चेलृँऽ [चल॑ने] १.६१५ ॥ चेष्ट् । भ्वा० सेट् आ० । चेष्टँ॒ चे॒ष्टाया॑म् १.२८९ ॥ च्यु । चु० सेट् उ० (१.३.७४) । च्यु हस॑ने॒ । सह॑ने॒ चेत्येके॑ १०.२७५ ॥ च्युत् । भ्वा० सेट् प० । च्युतिँर् आ॒सेच॑ने १.४० ॥ छञ्ज् । चु० सेट् उ० (१.३.७४) । छजिँ [कृच्छ्रजीव॒ने] इत्येके॑ १०.११४ ॥ छद (छद्) । चु० सेट् उ० (१.३.७४) । छदँ अप॒वार॑णे १०.४८१ ॥ छद् । चु० सेट् उ० (१.३.७४) । छदँ अप॒वार॑णे १०.३७० ॥ छद् । चु० सेट् उ० (१.३.७४) । छदँ सं॒वर॑णे १०.३५९ ॥ छद् । छदिर् ऊर्ज॑ने [मित्] १.९२५ ॥ छन्द् । चु० सेट् उ० (१.३.७४) । छदिँ सं॒वर॑णे १०.६२ ॥ छम् । भ्वा० सेट् प० । छमुँऽ [अद॑ने] १.५४१ ॥ छर्द् । चु० सेट् उ० (१.३.७४) । छर्द (छृदँ) वम॑ने १०.७८ ॥ छष् । भ्वा० सेट् उ० । छषँ॑ हिं॒साया॑म् १.१०३५ ॥ छिद् । रु० अनिट् उ० । छि॒दिँ॑र् द्वैधी॒कर॑णे ७.३ ॥ छिद्र (छिद्र्) । चु० सेट् उ० (१.३.७४) । छिद्रँ कर्णभेद॒ने । करणभेद॒न इत्येके॑ १०.४६९ ॥ छुट् । तु० सेट् प० । छुटँ छेद॑ने ६.१०५ ॥ छुड् । तु० सेट् प० । छुडँ [सं॒वर॑णे] इत्येके॑ ६.१२० ॥ छुप् । तु० अनिट् प० । छु॒पँ स्प॒र्शे ६.१५४ ॥ छुर् । तु० सेट् प० । छुरँ छेद॑ने ६.९९ ॥ छृद् । चु० सेट् उ० (१.३.७४) । छृदीँ स॒न्दीप॑ने १०.३५२ ॥ छृद् । रु० सेट् उ० । उँछृदिँ॑र् दीप्तिदेव॒नयोः॑ ७.८ ॥ छृप् । चु० सेट् उ० (१.३.७४) । छृपँऽ [स॒न्दीप॑ने (इत्येके॑)] १०.३५४ ॥ छेद (छेद्) । चु० सेट् उ० (१.३.७४) । छेदँ द्वैधी॒कर॑णे १०.४८० ॥ छो । दि० अनिट् प० । छो॒ छेद॑ने ४.४१ ॥ जंस् । चु० सेट् उ० (१.३.७४) । जसिँ रक्ष॑णे । मोक्ष॑ण॒ इत्येके॑ १०.१८२ ॥ जक्ष् । अ० सेट् प० । जक्षँ भक्ष्यहस॒नयोः॑ २.६६ ॥ जज् । भ्वा० सेट् प० । जजँऽ [यु॒द्धे] १.२७५ ॥ जञ्ज् । भ्वा० सेट् प० । जजिँ यु॒द्धे १.२७६ ॥ जट् । भ्वा० सेट् प० । जटँऽ [सङ्घा॒ते] १.३४२ ॥ जन् । जु० सेट् प० । जनँ जन॑ने ३.२५ ॥ जन् । दि० सेट् आ० । जनीँ॒ प्रादुर्भा॒वे ४.४४ ॥ जन् । जनीँऽ [मित्] १.९३७ ॥ जप् । भ्वा० सेट् प० । जपँऽ [व्य॑क्तायां वा॒चि] । जपँ मान॒से च॑ १.४६३ ॥ जभ् । भ्वा० सेट् आ० । जभीँ॒ऽ [गात्रविना॒मे] १.४५३ ॥ जम् । भ्वा० सेट् प० । जमुँऽ [अद॑ने] १.५४२ ॥ जम्भ् । चु० सेट् उ० (१.३.७४) । जभिँ नाश॑ने १०.२४१ ॥ जर्च् । भ्वा० सेट् प० । जर्त्सँऽ (जर्जँऽ जर्चँऽ) [परिभाषणहिंसातर्ज॒नेषु॑] १.८१३ ॥ जर्ज् । भ्वा० सेट् प० । जर्त्सँऽ (जर्जँऽ जर्चँऽ) [परिभाषणहिंसातर्ज॒नेषु॑] १.८१३ ॥ जर्ज् । तु० सेट् प० । जर्जँऽ [परिभाषणभर्त्स॒नयोः॑] ६.१८ ॥ जर्त्स् । भ्वा० सेट् प० । जर्त्सँऽ (जर्जँऽ जर्चँऽ) [परिभाषणहिंसातर्ज॒नेषु॑] १.८१३ ॥ जल् । भ्वा० सेट् प० । जलँ घात॑ने १.९६७ ॥ जल् । चु० सेट् उ० (१.३.७४) । जलँ अप॒वार॑णे १०.१५ ॥ जल्प् । भ्वा० सेट् प० । जल्पँ व्य॑क्तायां वा॒चि १.४६४ ॥ जष् । भ्वा० सेट् प० । जषँऽ [हिं॒सार्थः॑] १.७८४ ॥ जस् । चु० सेट् उ० (१.३.७४) । जसुँ ताड॑ने १०.२४३ ॥ जस् । चु० सेट् उ० (१.३.७४) । जसुँ हिं॒साया॑म् १०.१८४ ॥ जस् । दि० सेट् प० । जसुँ मोक्ष॑ने ४.१०८ ॥ जागृ । अ० सेट् प० । जागृ निद्राक्ष॒ये २.६७ ॥ जि । भ्वा० अनिट् प० । जिँ॒ ज॒ये १.६४२ ॥ जि । भ्वा० अनिट् प० । जि॒ऽ [अभिभ॒वे] १.१०९६ ॥ जि । चु० सेट् उ० (१.३.७४) । जिऽ [[भा॒षार्थः॑] च] १०.३२४ ॥ जिन्व् । भ्वा० सेट् प० । जिविँ प्रीण॑नार्थाः १.६७८ ॥ जिन्व् । चु० सेट् उ० (१.३.७४) । चिऽ (जुचिँ जिविँ) [[भा॒षार्थः॑] च] १०.३२५ ॥ जिम् । भ्वा० सेट् प० । जिमुँ [अद॑ने] इति॒ केचि॑त् १.५४४ ॥ जिरि । स्वा० सेट् प० । जिरिऽ [हिं॒साया॑म्] ५.३५ ॥ जिष् । भ्वा० सेट् प० । जिषुँऽ [सेच॑ने] १.७९३ ॥ जीव् । भ्वा० सेट् प० । जीवँ प्राणधार॒णे १.६४३ ॥ जु । भ्वा० अनिट् आ० । जु॒ङ्ऽ [गतौ॑] १.१११० ॥ जु । भ्वा० अनिट् प० । जु॒ इति॑ सौ॒त्रो धातुः॒ गत्य॑र्थः १.१०९८ ॥ जुङ्ग्? । भ्वा० सेट् प० । जुगिँऽ [वर्ज॑ने] १.१७६ ॥ जुञ्च् । चु० सेट् उ० (१.३.७४) । चिऽ (जुचिँ जिविँ) [[भा॒षार्थः॑] च] १०.३२५ ॥ जुट् । तु० सेट् प० । जुटँ [बन्ध॑ने] इत्येके॑ ६.१०७ ॥ जुड् । चु० सेट् उ० (१.३.७४) । जुडँ प्रेर॑णे १०.१४८ ॥ जुड् । तु० सेट् प० । जुडँ गतौ॑ ६.५१ ॥ जुड् । तु० सेट् प० । जुडँ बन्ध॑ने ६.१०६ ॥ जुत् । भ्वा० सेट् आ० । जुतृँ॒ भास॑ने १.३२ ॥ जुन् । तु० सेट् प० । जुनँ [गतौ॑] इत्येके॑ ६.५२ ॥ जुष् । चु० सेट् उ० (१.३.७४) । जुषँ परि॒तर्क॑ने । परि॒तर्प॑ण॒ इत्य॒न्ये १०.३७१ ॥ जुष् । तु० सेट् आ० । जुषीँ॒ प्रीतिसेव॒नयोः॑ ६.८ ॥ जूर् । दि० सेट् आ० । जूरीँ॒ हिंसावयोह॒न्योः ४.५१ ॥ जूष् । भ्वा० सेट् प० । जूषँ च [हिं॒साया॑म्] १.७७६ ॥ जृम्भ् । भ्वा० सेट् आ० । जृभिँ॒ गात्रविना॒मे १.४५४ ॥ जॄ । चु० सेट् उ० (१.३.७४) । जॄ वयोहा॒नौ १०.३४६ ॥ जॄ । दि० सेट् प० । जॄष्ऽ [वयोहा॒नौ] ४.२५ ॥ जॄ । क्र्या० सेट् प० । जॄ वयोहा॒नौ ९.२७ ॥ जॄ । जॄष्ऽ [मित्] १.९३८ ॥ जेष् । भ्वा० सेट् आ० । जेषृँ॒ऽ [गतौ॑] १.७०३ ॥ जेह् । भ्वा० सेट् आ० । जेहृँ॒ऽ [प्रय॒त्ने] जेहृँ॒ गता॑वपि १.७३१ ॥ जै । भ्वा० अनिट् प० । जै॒ऽ [क्ष॒ये] १.१०६२ ॥ ज्ञप् । चु० सेट् उ० (१.३.७४) । ज्ञपँ(म्) [ज्ञपँ] ज्ञानज्ञापनमारणतोषणनिशाननिशाम॒नेषु॑ १०.११८ ॥ ज्ञा । चु० सेट् उ० (१.३.७४) । ज्ञा नियो॒गे १०.२५८ ॥ ज्ञा । क्र्या० अनिट् प० । ज्ञा॒ अव॒बोध॑ने ९.४३ ॥ ज्ञा । मारणतोषणनिशाम॒नेषु॑ ज्ञा [मित्] । मारणतोषणनिशा॒नेष्विति॑ पाठान्त॒रम् १.९२३ ॥ ज्या । क्र्या० अनिट् प० । ज्या॒ वयोहा॒नौ ९.३४ ॥ ज्यु । भ्वा० अनिट् आ० । ज्यु॒ङ्ऽ [गतौ॑] १.११०९ ॥ ज्युत् । भ्वा० सेट् प० । ज्युतिँर् भास॑ने १.४३ ॥ ज्रि । भ्वा० अनिट् प० । ज्रि॒ अभिभ॒वे १.१०९७ ॥ ज्रि । चु० सेट् उ० (१.३.७४) । ज्रि [वयोहा॒नौ] च १०.३४७ ॥ ज्वर् । भ्वा० सेट् प० । ज्वरँ(म्) रोगे॑ १.८८५ ॥ ज्वल् । भ्वा० सेट् प० । ज्वलँ दीप्तौ॑ १.९६५ ॥ ज्वल् । भ्वा० सेट् प० । ज्वलँ(म्) दीप्तौ॑ १.९१६ ॥ ज्वल् । ज्वलँऽ [अनु॑पसर्गाद्वा] [मित्] १.९४१ ॥ झट् । भ्वा० सेट् प० । झटँ सङ्घा॒ते १.३४३ ॥ झम् । भ्वा० सेट् प० । झमुँ अद॑ने १.५४३ ॥ झर्ज् । भ्वा० सेट् प० । झर्त्सँ (झर्झँ झर्जँ) परिभाषणहिंसातर्ज॒नेषु॑ १.८१५ ॥ झर्झ् । भ्वा० सेट् प० । झर्त्सँ (झर्झँ झर्जँ) परिभाषणहिंसातर्ज॒नेषु॑ १.८१५ ॥ झर्झ् । तु० सेट् प० । झर्झँ परिभाषणभर्त्स॒नयोः॑ ६.२० ॥ झर्त्स् । भ्वा० सेट् प० । झर्त्सँ (झर्झँ झर्जँ) परिभाषणहिंसातर्ज॒नेषु॑ १.८१५ ॥ झष् । भ्वा० सेट् उ० । झषँ॑ आदानसंवर॒णयोः॑ १.१०३६ ॥ झष् । भ्वा० सेट् प० । झषँऽ [हिं॒सार्थः॑] १.७८५ ॥ झॄ । दि० सेट् प० । झॄष् वयोहा॒नौ ४.२६ ॥ झॄ । क्र्या० सेट् प० । झॄ [वयोहा॒नौ] इत्येके॑ ९.२८ ॥ टङ्क् । चु० सेट् उ० (१.३.७४) । टकिँ बन्ध॑ने १०.१३५ ॥ टल् । भ्वा० सेट् प० । टलँऽ [वैक॑ल्ये] १.९६८ ॥ टिक् । भ्वा० सेट् आ० । टिकृँ॒ऽ [गत्य॑र्थः] १.१०८ ॥ टीक् । भ्वा० सेट् आ० । टीकृँ॒ऽ [गत्य॑र्थः] १.१०९ ॥ ट्वल् । भ्वा० सेट् प० । ट्वलँ वैक॑ल्ये १.९६९ ॥ डप् । चु० सेट् आ० । डपँ॒ऽ [सङ्घा॒ते] १०.१९६ ॥ डिप् । चु० सेट् आ० । डिपँ॒ सङ्घा॒ते १०.१९७ ॥ डिप् । चु० सेट् उ० (१.३.७४) । डिपँ क्षेपे॑ १०.१८९ ॥ डिप् । दि० सेट् प० । डिपँ क्षेपे॑ ४.१४५ ॥ डिप् । तु० सेट् प० । डिपँ क्षेपे॑ ६.९८ ॥ डी । भ्वा० सेट् आ० । डीङ् विहा॑यसा॒ गतौ॑ १.११२३ ॥ डी । दि० अनिट् आ० । (ओँ)डी॒ङ् विहा॑यसा॒ गतौ॑ ४.३० ॥ ढौक् । भ्वा० सेट् आ० । ढौकृँ॒ऽ [गत्य॑र्थः] १.१०३ ॥ तंस् । भ्वा० सेट् प० । तसिँ अलङ्का॒रे १.७७८ ॥ तंस् । चु० सेट् उ० (१.३.७४) । तसिँऽ [अलङ्का॒रे] १०.२५४ ॥ तक् । भ्वा० सेट् प० । तकँ हस॑ने १.१२४ ॥ तक्ष् । भ्वा० सेट् प० । तक्षँ त्वच॑ने १.७५६ ॥ तक्ष् । भ्वा० सेट् प० । तक्षूँऽ [तनू॒कर॑णे] १.७४३ ॥ तङ्क् । भ्वा० सेट् प० । तकिँ कृच्छ्रजीव॒ने १.१२५ ॥ तङ्ग् । भ्वा० सेट् प० । तगिँऽ [गत्य॑र्थः] १.१५८ ॥ तञ्च् । भ्वा० सेट् प० । तञ्चुँऽ [गत्य॑र्थः] १.२१८ ॥ तञ्च् । रु० सेट् प० । तञ्चूँ स॒ङ्कोच॑ने ७.२२ ॥ तट् । भ्वा० सेट् प० । तटँ उच्छ्रा॒ये १.३४५ ॥ तड् । चु० सेट् उ० (१.३.७४) । तडँ आघा॒ते १०.६४ ॥ तण्ड् । भ्वा० सेट् आ० । तडिँ॒ ताड॑ने १.३१४ ॥ तण्ड् । चु० सेट् उ० (१.३.७४) । तडँऽ [[भा॒षार्थः॑] च] १०.३३२ ॥ तन् । चु० सेट् उ० (१.३.७४) । तनुँ श्रद्धोपकर॒णयोः । उपस॒र्गाच्च॒ दैर्घ्ये॑ १०.३७७ ॥ तन् । त० सेट् उ० । तनुँ॑ विस्ता॒रे ८.१ ॥ तन्त्र् । चु० सेट् आ० । तत्रिँ॒ कुटुम्बधार॒णे १०.१९८ ॥ तप् । भ्वा० अनिट् प० । त॒पँ सन्ता॒पे १.११४० ॥ तप् । चु० सेट् उ० (१.३.७४) । तपँ दाहे॒ १०.३५० ॥ तप् । दि० अनिट् आ० । त॒पँ॒ [दाहे॒] ऐश्वे॑र्ये वा ४.५४ ॥ तम् । दि० सेट् प० । तमुँ का॒ङ्क्षाया॑म् ४.९९ ॥ तय् । भ्वा० सेट् आ० । तयँ॒ऽ [गतौ॑] १.५५१ ॥ तर्क् । चु० सेट् उ० (१.३.७४) । तर्कँऽ [भा॒षार्थः॑] १०.३११ ॥ तर्ज् । भ्वा० सेट् प० । तर्जँ भर्त्स॑ने १.२५९ ॥ तर्ज् । चु० सेट् आ० । तर्जँ॒ऽ [स॒न्तर्ज॑ने (तर्ज॑ने)] १०.२०१ ॥ तर्द् । भ्वा० सेट् प० । तर्दँ हिं॒साया॑म् १.६० ॥ तल् । चु० सेट् उ० (१.३.७४) । तलँ प्रति॒ष्ठाया॑म् १०.८७ ॥ तस् । दि० सेट् प० । तसुँ उपक्ष॒ये ४.१०९ ॥ ताय् । भ्वा० सेट् आ० । तायृँ॒ सन्तानपाल॒नयोः॑ १.५६२ ॥ तिक् । भ्वा० सेट् आ० । तिकृँ॒ऽ [गत्य॑र्थः] १.११० ॥ तिक् । स्वा० सेट् प० । तिकँऽ [[आ॒स्कन्द॑ने] गतौ॑ च] ५.२२ ॥ तिग् । स्वा० सेट् प० । तिगँ [आ॒स्कन्द॑ने] गतौ॑ च ५.२३ ॥ तिज् । भ्वा० सेट् आ० । तिजँ॒ नि॒शाने॑ १.११२६ ॥ तिज् । चु० सेट् उ० (१.३.७४) । तिजँ नि॒शाने॑ (नि॒शात॑ने) १०.१५४ ॥ तिप् । भ्वा० अनिट् आ० । ति॒पृँ॒ऽ [क्षर॑णार्थः] १.४२० ॥ तिम् । दि० सेट् प० । तिमँऽ [आर्द्रीभा॒वे] ४.१७ ॥ तिल् । भ्वा० सेट् प० । तिलँ गतौ॑ १.६१२ ॥ तिल् । चु० सेट् उ० (१.३.७४) । तिलँ स्नेह॑ने १०.९६ ॥ तिल् । तु० सेट् प० । तिलँ स्नेह॑ने (स्नेहे॑) ६.८१ ॥ तिल्ल् । भ्वा० सेट् प० । तिल्लँ [गतौ॑] इत्येके॑ १.६१३ ॥ तीक् । भ्वा० सेट् आ० । तीकृँ॒ऽ [गत्य॑र्थः] १.१११ ॥ तीम् । दि० सेट् प० । तीमँऽ [आर्द्रीभा॒वे] ४.१८ ॥ तीर (तीर्) । चु० सेट् उ० (१.३.७४) । तीरँ कर्मसमा॒प्तौ १०.४५४ ॥ तीव् । भ्वा० सेट् प० । तीवँऽ [स्थौल्ये॑] १.६४६ ॥ तु । अ० सेट् (अनिट्) प० । तु (तु॒) गतिवृद्धिहिं॒सासु॑ (वृद्ध्य॑र्थः) । इति॑ सौ॒त्रो धातुः॑ २.२९ ॥ तुज् । भ्वा० सेट् प० । तुजँ हिं॒साया॑म् १.२७७ ॥ तुज् । चु० सेट् उ० (१.३.७४) । तुजँऽ [हिंसाबलादाननिकेत॒नेषु॑] १०.४४ ॥ तुञ्ज् । भ्वा० सेट् प० । तुजिँ पाल॑ने १.२७८ ॥ तुञ्ज् । चु० सेट् उ० (१.३.७४) । तुजिँऽ [भा॒षार्थः॑] १०.२८५ ॥ तुञ्ज् । चु० सेट् उ० (१.३.७४) । तुजिँऽ [हिंसाबलादाननिकेत॒नेषु॑] १०.४५ ॥ तुट् । तु० सेट् प० । तुटँ कलहक॒र्मणि॑ ६.१०३ ॥ तुड् । भ्वा० सेट् प० । तुडृँ तोड॑ने १.४०६ ॥ तुड् । तु० सेट् प० । तुडँ तोड॑ने ६.११६ ॥ तुण् । तु० सेट् प० । तुणँ कौटि॑ल्ये ६.५८ ॥ तुण्ड् । भ्वा० सेट् आ० । तुडिँ॒ तोड॑ने १.३०९ ॥ तुण्ड् । चु० सेट् उ० (१.३.७४) । (तुडिँऽ [प्रेर॑णे]) १०.१६६ ॥ तुत्थ (तुत्थ्) । चु० सेट् उ० (१.३.७४) । तुत्थँ आ॒वर॑णे १०.४८९ ॥ तुद् । तु० अनिट् उ० । तु॒दँ॑ व्यथ॑ने ६.१ ॥ तुप् । भ्वा० सेट् प० । तुपँऽ [हिं॒सार्थः॑] १.४७० ॥ तुप् । तु० सेट् प० । तुपँऽ [हिं॒साया॑म्] ६.३२ ॥ तुफ् । भ्वा० सेट् प० । तुफँऽ [हिं॒सार्थः॑] १.४७४ ॥ तुफ् । तु० सेट् प० । तुफँऽ [हिं॒साया॑म्] ६.३४ ॥ तुभ् । भ्वा० सेट् आ० । तुभँ॒ हिं॒साया॑म् १.८५६ ॥ तुभ् । दि० सेट् प० । तुभँ हिं॒साया॑म् ४.१५६ ॥ तुभ् । क्र्या० सेट् प० । तुभँ हिं॒साया॑म् ९.५७ ॥ तुम्प् । भ्वा० सेट् प० । तुम्पँऽ [हिं॒सार्थः॑] १.४७१ ॥ तुम्प् । तु० सेट् प० । तुम्पँऽ [हिं॒साया॑म्] ६.३३ ॥ तुम्फ् । भ्वा० सेट् प० । तुम्फँऽ [हिं॒सार्थः॑] १.४७५ ॥ तुम्फ् । तु० सेट् प० । तुम्फँ हिं॒साया॑म् ६.३५ ॥ तुम्ब् । भ्वा० सेट् प० । तुबिँ अर्द॑ने १.४९४ ॥ तुम्ब् । चु० सेट् उ० (१.३.७४) । तुबिँ अद॑र्शने । अर्द॑न॒ इत्येके॑ १०.१६० ॥ तुर् । जु० सेट् प० । तुरँ त्वर॑णे ३.२२ ॥ तुर्व् । भ्वा० सेट् प० । तुर्वीऽ [हिं॒सार्थः॑] १.६५१ ॥ तुल् । चु० सेट् उ० (१.३.७४) । तुलँ उ॒न्माने॑ १०.८८ ॥ तुष् । दि० अनिट् प० । तु॒षँ प्रीतौ॑ ४.८१ ॥ तुस् । भ्वा० सेट् प० । तुसँऽ [शब्दे॑] १.८०७ ॥ तुह् । भ्वा० सेट् प० । तुहिँर्ऽ [अर्द॑ने] १.८३८ ॥ तूड् । भ्वा० सेट् प० । तूडृँ [तोड॑ने] इत्येके॑ १.४०७ ॥ तूण् । चु० सेट् आ० । तूणँ॒ पूर॑णे १०.२१२ ॥ तूर् । दि० सेट् आ० । तूरीँ॒ गतित्वरणहिंस॒नयोः॑ ४.४७ ॥ तूल् । भ्वा० सेट् प० । तूलँ निष्क॒र्षे १.६०५ ॥ तूष् । भ्वा० सेट् प० । तूषँ तुष्टौ॑ १.७६८ ॥ तृंह् । तु० सेट् प० । तृंहूँ हिं॒सार्थाः॑ ६.७७ ॥ तृक्ष् । भ्वा० सेट् प० । तृक्षँऽ [गतौ॑] १.७५० ॥ तृण् । त० सेट् उ० । तृणुँ॑ अद॑ने ८.६ ॥ तृद् । रु० सेट् उ० । उँतृदिँ॑र् हिंसानाद॒रयोः॑ ७.९ ॥ तृप् । चु० सेट् उ० (१.३.७४) । तृपँ तृप्तौ॑ । स॒न्दीप॑न॒ इत्येके॑ १०.३५१ ॥ तृप् । चु० सेट् उ० (१.३.७४) । तृपँऽ [स॒न्दीप॑ने (इत्येके॑)] १०.३५५ ॥ तृप् । दि० अनिट् वेट् (७.२.४५ । रधा॑दि०) प० । तृ॒पँ प्रीण॑ने ४.९२ ॥ तृप् । स्वा० सेट् प० । तृपँ प्रीण॑न इत्येके॑ ५.२८ ॥ तृप् । तु० सेट् प० । तृपँऽ [तृप्तौ॑] ६.२८ ॥ तृफ् । तु० सेट् प० । तृफँऽ [[तृप्तौ॑] इत्येके॑] ६.३० ॥ तृम्प् । तु० सेट् प० । तृम्पँऽ तृप्तौ॑ ६.२९ ॥ तृम्फ् । तु० सेट् प० । तृम्फँ [तृप्तौ॑] इत्येके॑ ६.३१ ॥ तृष् । दि० सेट् प० । ञितृषँ (ञितृषाँ) पिपा॒साया॑म् ४.१४१ ॥ तृह् । तु० सेट् प० । तृहूँऽ [हिं॒सार्थः॑] ६.७५ ॥ तृह् । रु० सेट् प० । तृहँ हिं॒साया॑म् ७.१८ ॥ तॄ । भ्वा० सेट् प० । तॄ प्लवनतर॒णयोः॑ १.११२४ ॥ तेज् । भ्वा० सेट् प० । तेजँ पाल॑ने १.२६३ ॥ तेप् । भ्वा० सेट् आ० । तेपृँ॒ऽ [क्षर॑णार्थः] । तेपृँ॒ कम्प॑ने च १.४२१ ॥ तेव् । भ्वा० सेट् आ० । तेवृँ॒ऽ [देव॑ने] १.५७२ ॥ त्यज् । भ्वा० अनिट् प० । त्य॒जँ हानौ॑ १.११४१ ॥ त्रंस् । चु० सेट् उ० (१.३.७४) । त्रसिँऽ [भा॒षार्थः॑] १०.२९२ ॥ त्रक्ष् । भ्वा० सेट् प० । त्रक्षँऽ [गतौ॑] १.७४८ ॥ त्रख् । भ्वा० सेट् प० । त्रखँऽ [गत्य॑र्थः [इत्यपि॒ केचि॑त्]] १.१७२ ॥ त्रङ्क् । भ्वा० सेट् आ० । त्रकिँ॒ऽ [गत्य॑र्थः] १.१०२ ॥ त्रङ्ग् । भ्वा० सेट् प० । त्रगिँऽ [गत्य॑र्थः] १.१६० ॥ त्रन्द् । भ्वा० सेट् प० । त्रदिँ चे॒ष्टाया॑म् १.७२ ॥ त्रप् । भ्वा० सेट् आ० । त्रपूँ॒ष् ल॒ज्जाया॑म् १.४३४ ॥ त्रप् । भ्वा० सेट् प० । त्रपिऽ [मित्] [इति भोजः॑] १.९३४ ॥ त्रस् । चु० सेट् उ० (१.३.७४) । त्रसँ धार॑णे । ग्रह॑ण॒ इत्येके॑ । वार॑ण॒ इत्य॒न्ये (धारणग्रहणवार॒णेषु॑) १०.२६९ ॥ त्रस् । दि० सेट् प० । त्रसीँ उद्वे॒गे ४.११ ॥ त्रिङ्ख् । भ्वा० सेट् प० । त्रिखिँऽ [गत्य॑र्थः [इत्यपि॒ केचि॑त्]] १.१७३ ॥ त्रुट् । चु० सेट् आ० । त्रुटँ॒ छेद॑ने १०.२२१ ॥ त्रुट् । तु० सेट् प० । त्रुटँ छेद॑ने ६.१०२ ॥ त्रुप् । भ्वा० सेट् प० । त्रुपँऽ [हिं॒सार्थः॑] १.४७२ ॥ त्रुफ् । भ्वा० सेट् प० । त्रुफँऽ [हिं॒सार्थः॑] १.४७६ ॥ त्रुम्प् । भ्वा० सेट् प० । त्रुम्पँऽ [हिं॒सार्थः॑] १.४७३ ॥ त्रुम्फ् । भ्वा० सेट् प० । त्रुम्फँ हिं॒सार्थाः॑ १.४७७ ॥ त्रै । भ्वा० अनिट् आ० । त्रै॒ङ् पाल॑ने १.११२० ॥ त्रौक् । भ्वा० सेट् आ० । त्रौकृँ॒ऽ [गत्य॑र्थः] १.१०४ ॥ त्वक्ष् । भ्वा० सेट् प० । त्वक्षूँ तनू॒कर॑णे १.७४४ ॥ त्वङ्ग् । भ्वा० सेट् प० । त्वगिँऽ [गत्य॑र्थः] । त्वगिँ कम्प॑ने च १.१५९ ॥ त्वच् । तु० सेट् प० । त्वचँ सं॒वर॑णे ६.२१ ॥ त्वञ्च् । भ्वा० सेट् प० । त्वञ्चुँऽ [गत्य॑र्थः] १.२१९ ॥ त्वर् । भ्वा० सेट् आ० । ञित्वराँ॒(म्) सम्भ्र॒मे १.८८४ ॥ त्विष् । भ्वा० अनिट् उ० । त्वि॒षँ॑ दीप्तौ॑ १.११५६ ॥ त्सर् । भ्वा० सेट् प० । त्सरँ छद्मग॒तौ १.६३५ ॥ थङ्क् । भ्वा० सेट् प० । (थकिँऽ) [गत्य॑र्थः [इत्यपि॒ केचि॑त्]] १.१६७ ॥ थुड् । तु० सेट् प० । थुडँऽ [सं॒वर॑णे] ६.११७ ॥ थुर्व् । भ्वा० सेट् प० । थुर्वीऽ [हिं॒सार्थः॑] १.६५२ ॥ दंश् । भ्वा० अनिट् प० । दं॒शँ दश॑ने १.११४४ ॥ दंश् । चु० सेट् आ० । दशिँ॒ दंश॑ने (दर्शनदंश॒नयोः॑) १०.१९३ ॥ दंश् । चु० सेट् उ० (१.३.७४) । दशिँऽ [भा॒षार्थः॑] १०.२९५ ॥ दंस् । चु० सेट् आ० । दसिँ॒ दर्शनदंश॒नयोः॑ १०.१९४ ॥ दंस् । चु० सेट् उ० (१.३.७४) । दसिँऽ [[भा॒षार्थः॑] च] १०.३१७ ॥ दक्ष् । भ्वा० सेट् आ० । दक्षँ॒ वृद्धौ॑ शी॒घ्रार्थे॑ च १.६९२ ॥ दक्ष् । भ्वा० सेट् आ० । दक्षँ॒(म्) गतिहिंस॒नयोः॑ (गतिशास॒नयोः॑) (वृद्धौ॑ शीघ्रा॒र्थे च॑) १.८७४ ॥ दघ् । स्वा० सेट् प० । दघँ घात॑ने॒ पाल॑ने च ५.३० ॥ दङ्घ् । भ्वा० सेट् प० । दघिँ पाल॑ने १.१८१ ॥ दण्ड (दण्ड्) । चु० सेट् उ० (१.३.७४) । दण्डँ दण्डनिपा॒ते १०.४७२ ॥ दद् । भ्वा० सेट् आ० । ददँ॒ दा॒ने १.१७ ॥ दध् । भ्वा० सेट् आ० । दधँ॒ धार॑णे १.८ ॥ दम् । दि० सेट् प० । दमुँ उपश॒मे ४.१०० ॥ दम्भ् । स्वा० सेट् प० । दम्भुँ दम्भ॑ने (द॒म्भे) ५.२६ ॥ दय् । भ्वा० सेट् आ० । दयँ॒ दानगतिरक्षणहिंसादा॒नेषु॑ १.५५३ ॥ दरिद्रा । अ० सेट् प० । दरिद्रा दु॒र्गतौ॑ २.६८ ॥ दल् । भ्वा० सेट् प० । दलँ वि॒शर॑णे १.६२९ ॥ दल् । भ्वा० सेट् प० । दलिऽ [मित्] [इति भोजः॑] १.९२९ ॥ दल् । चु० सेट् उ० (१.३.७४) । दलँ वि॒दार॑णे १०.२८१ ॥ दश् । स्वा० सेट् प० । दाशँऽ [हिं॒साया॑म्] ५.३६ ॥ दस् । चु० सेट् आ० । दसँ॒ [दर्शनदंश॒नयोः॑] इत्यप्येके॑ १०.१९५ ॥ दस् । दि० सेट् प० । दसुँ च [उपक्ष॒ये] ४.११० ॥ दह् । भ्वा० अनिट् प० । दः॒अँ भस्मी॒कर॑णे १.११४६ ॥ दा । भ्वा० अनिट् प० । दा॒ण् दा॒ने १.१०७९ ॥ दा । अ० अनिट् प० । दा॒प् लव॑ने २.५४ ॥ दा । जु० अनिट् उ० । डुदा॒ञ् दा॒ने ३.१० ॥ दान् । भ्वा० सेट् उ० । दानँ॑ खण्ड॑ने (अव॒खण्ड॑ने) १.११४९ ॥ दाश् । भ्वा० सेट् उ० । दाश‍ृँ॑ दा॒ने १.१०२५ ॥ दास् । भ्वा० सेट् उ० । दासृँ॑ दा॒ने १.१०४१ ॥ दिन्व् । भ्वा० सेट् प० । दिविँऽ [प्रीण॑नार्थः] १.६७६ ॥ दिव् । चु० सेट् आ० । दिवुँ॒ परि॒कूज॑ने १०.२३० ॥ दिव् । चु० सेट् उ० (१.३.७४) । दिवुँ मर्द॑ने १०.२४९ ॥ दिव् । दि० सेट् प० । दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिग॒तिषु॑ ४.१ ॥ दिश् । तु० अनिट् उ० । दि॒शँ॑ अति॒सर्ज॑ने ६.३ ॥ दिह् । अ० अनिट् उ० । दिः॒अँ॑ उपच॒ये २.५ ॥ दी । दि० सेट् आ० । (ओँ)दीङ् क्ष॒ये ४.२९ ॥ दीक्ष् । भ्वा० सेट् आ० । दीक्षँ॒ मौण्ड्येज्योपनयननियमव्रतादे॒शेषु॑ १.६९३ ॥ दीधी । अ० सेट् आ० । दीधीङ् दीप्तिदेव॒नयोः॑ २.७१ ॥ दीप् । दि० सेट् आ० । दीपीँ॒ दीप्तौ॑ ४.४५ ॥ दुःख (दुःख्) । चु० सेट् उ० (१.३.७४) । दुःखँ तत्क्रि॒याया॑म् १०.४७६ ॥ दु । भ्वा० अनिट् प० । दु॒ऽ [गतौ॑] १.१०९४ ॥ दु । स्वा० अनिट् प० । टुदु॒ उपता॒पे ५.११ ॥ दुर्व् । भ्वा० सेट् प० । दुर्वीँऽ [हिं॒सार्थः॑] १.६५३ ॥ दुल् । चु० सेट् उ० (१.३.७४) । दुलँ उत्क्षे॒पे १०.८९ ॥ दुष् । दि० अनिट् प० । दु॒षँ वैकृ॑त्ये ४.८२ ॥ दुह् । भ्वा० सेट् प० । दुहिँर्ऽ [अर्द॑ने] १.८३९ ॥ दुह् । अ० अनिट् उ० । दुः॒अँ॑ प्र॒पूर॑णे २.४ ॥ दू । दि० सेट् आ० । (ओँ)दूङ् परिता॒पे ४.२८ ॥ दृंह् । भ्वा० सेट् प० । दृहिँऽ [वृद्धौ॑] १.८३५ ॥ दृ । तु० अनिट् आ० । दृ॒ङ् आद॒रे ६.१४७ ॥ दृप् । चु० सेट् उ० (१.३.७४) । दृपँ स॒न्दीप॑ने [इत्येके॑] १०.३५६ ॥ दृप् । दि० अनिट् वेट् (७.२.४५ । रधा॑दि०) प० । दृ॒पँ हर्षमोह॒नयोः॑ ४.९३ ॥ दृप् । तु० सेट् प० । दृपँऽ [उ॒त्क्लेशे॑] ६.३६ ॥ दृफ् । तु० सेट् प० । दृफँऽ [[उ॒त्क्लेशे॑] इत्येके॑] ६.३८ ॥ दृभ् । चु० सेट् उ० (१.३.७४) । दृभँ सन्द॒र्भे १०.३५८ ॥ दृभ् । चु० सेट् उ० (१.३.७४) । दृभीँ भ॒ये (ग्र॒न्थे) १०.३५७ ॥ दृभ् । तु० सेट् प० । दृभीँ ग्र॒न्थे ६.४८ ॥ दृम्प् । तु० सेट् प० । दृम्पँ उ॒त्क्लेशे॑ ६.३७ ॥ दृम्फ् । तु० सेट् प० । दृम्फँ [उ॒त्क्लेशे॑] इत्येके॑ ६.३९ ॥ दृश् । भ्वा० अनिट् प० । दृ॒शिँर् प्रेक्ष॑णे १.११४३ ॥ दृह् । भ्वा० सेट् प० । दृहँऽ [वृद्धौ॑] १.८३४ ॥ दॄ । भ्वा० सेट् प० । दॄ(म्) भ॒ये १.९२० ॥ दॄ । स्वा० सेट् प० । दॄ हिं॒साया॑म् ५.३७ ॥ दॄ । क्र्या० सेट् प० । दॄ वि॒दार॑णे ९.२६ ॥ दे । भ्वा० अनिट् आ० । दे॒ङ् रक्ष॑णे १.१११७ ॥ देव् । भ्वा० सेट् आ० । देवृँ॒ देव॑ने १.५७३ ॥ दै । भ्वा० अनिट् प० । दै॒प् शोध॑ने १.१०७३ ॥ दो । दि० अनिट् प० । दो॒ अव॒खण्ड॑ने ४.४३ ॥ द्यु । अ० अनिट् प० । द्यु॒ अभि॒गम॑ने २.३५ ॥ द्युत् । भ्वा० सेट् आ० । द्युतँ॒ दीप्तौ॑ १.८४२ ॥ द्यै । भ्वा० अनिट् प० । द्यै॒ न्य॒क्कर॑णे १.१०५३ ॥ द्रम् । भ्वा० सेट् प० । द्रमँऽ [गतौ॑] १.५३७ ॥ द्रा । अ० अनिट् प० । द्रा॒ कु॒त्सायां॒ गतौ॑ २.४९ ॥ द्राख् । भ्वा० सेट् प० । द्राखृँऽ [शोषणालम॒र्थ्योः] १.१३२ ॥ द्राघ् । भ्वा० सेट् आ० । द्राघृँ॒ साम॑र्थ्ये । [द्राघृँ॒ आया॒मे च॑] १.१२० ॥ द्राङ्क्ष् । भ्वा० सेट् प० । द्राक्षिँऽ [[का॒ङ्क्षाया॑म्] घोरवासि॒ते च॑] १.७६३ ॥ द्राड् । भ्वा० सेट् आ० । द्राडृँ॒ऽ [वि॒शरे॑णे] १.३२२ ॥ द्राह् । भ्वा० सेट् आ० । द्राहृँ॒ निद्राक्ष॒ये । निक्षे॒प इत्येके॑ १.७३३ ॥ द्रु । भ्वा० अनिट् प० । द्रु॒ गतौ॑ १.१०९५ ॥ द्रुण् । तु० सेट् प० । द्रुणँ हिंसागतिकौटि॒ल्येषु॑ ६.६३ ॥ द्रुह् । दि० अनिट् वेट् (७.२.४५ । रधा॑दि०) प० । द्रुः॒अँ जिघां॒साया॑म् ४.९४ ॥ द्रू । क्र्या० सेट् उ० । द्रूञ् हिं॒साया॑म् ९.१३ ॥ द्रेक् । भ्वा० सेट् आ० । द्रेकृँ॒ऽ [शब्दोत्साः॒अयोः॑] १.८३ ॥ द्रै । भ्वा० अनिट् प० । द्रै॒ स्वप्ने॑ १.१०५४ ॥ द्विष् । अ० अनिट् उ० । द्वि॒षँ॑ अप्री॑तौ २.३ ॥ द्वृ । भ्वा० अनिट् प० । द्वृ॒ सं॒वर॑णे (वर॑णे) १.१०८३ ॥ धक्क् । चु० सेट् उ० (१.३.७४) । धक्कँ नाश॑ने १०.८३ ॥ धण् । भ्वा० सेट् प० । धणँ [शब्दा॑र्थः] इत्यपि॒ केचि॑त् १.५२२ ॥ धन् । जु० सेट् प० । धनँ धान्ये॑ ३.२४ ॥ धन्व् । भ्वा० सेट् प० । धविँ गत्य॑र्थाः १.६८१ ॥ धा । जु० अनिट् उ० । डुधा॒ञ् धारणपोष॒णयोः॑ । दा॒न इत्यप्येके॑ ३.११ ॥ धाव् । भ्वा० सेट् उ० । धावुँ॑ गतिशु॒द्ध्योः १.६८५ ॥ धि । तु० अनिट् प० । धि॒ धार॑णे ६.१४२ ॥ धिक्ष् । भ्वा० सेट् आ० । धिक्षँ॒ सन्दीपनक्लेशनजीव॒नेषु॑ १.६८७ ॥ धिन्व् । भ्वा० सेट् प० । धिविँऽ [प्रीण॑नार्थः] १.६७७ ॥ धिष् । जु० सेट् प० । धिषँ शब्दे॑ ३.२३ ॥ धी । दि० अनिट् आ० । (ओँ)धी॒ङ् आधा॒रे ४.३१ ॥ धु । स्वा० अनिट् उ० । धु॒ञ् कम्प॑ने ५.९ ॥ धु । तु० सेट् प० । धू (धु) वि॒धून॑ने ६.१३३ ॥ धुक्ष् । भ्वा० सेट् आ० । धुक्षँ॒ऽ [सन्दीपनक्लेशनजीव॒नेषु॑] १.६८६ ॥ धुप् । चु० सेट् उ० (१.३.७४) । धूपँऽ [धुपँऽ] [भा॒षार्थः॑] १०.३०३ ॥ धुर्व् । भ्वा० सेट् प० । धुर्वीँ हिं॒सार्थाः॑ १.६५४ ॥ धू । चु० सेट् उ० (१.३.७४) । धूञ् कम्प॑ने १०.३७२ ॥ धू । स्वा० अनिट् उ० । धूञ् [कम्प॑ने] इत्येके॑ ५.१० ॥ धू । तु० सेट् प० । धू (धु) वि॒धून॑ने ६.१३३ ॥ धू । क्र्या० सेट् उ० । धूञ् कम्प॑ने ९.२० ॥ धूप् । भ्वा० सेट् प० । धूपँ सन्ता॒पे १.४६२ ॥ धूप् । चु० सेट् उ० (१.३.७४) । धूपँऽ (धुपँऽ) [भा॒षार्थः॑] १०.३०३ ॥ धूर् । दि० सेट् आ० । धूरी॒ऽ [हिंसाग॒त्योः] ४.४८ ॥ धूश् । चु० सेट् उ० (१.३.७४) । धूशँ [कान्तिकर॒णे] इत्यप॑रे १०.१४१ ॥ धूष् । चु० सेट् उ० (१.३.७४) । धूषँ [कान्तिकर॒णे] इत्येके॑ १०.१४० ॥ धूस् । चु० सेट् उ० (१.३.७४) । धूसँ कान्तिकर॒णे १०.१३९ ॥ धृ । भ्वा० अनिट् आ० । धृ॒ङ् अव॒ध्वंस॑ने १.१११५ ॥ धृ । भ्वा० अनिट् उ० । धृ॒ञ् धार॑णे १.१०४७ ॥ धृ । तु० अनिट् आ० । धृ॒ङ् अव॒स्थाने॑ ६.१४८ ॥ धृज् । भ्वा० सेट् प० । धृजँऽ [गतौ॑] १.२४९ ॥ धृञ्ज् । भ्वा० सेट् प० । धृजिँऽ [गतौ॑] १.२५० ॥ धृष् । चु० सेट् उ० (१.३.७४) । धृषँ प्र॒सह॑ने १०.३८८ ॥ धृष् । स्वा० सेट् प० । ञिधृषाँ प्राग॑ल्भ्ये ५.२५ ॥ धॄ । क्र्या० सेट् प० । धॄ [वयोहा॒नौ] इत्य॒न्ये ९.२९ ॥ धे । भ्वा० अनिट् प० । धे॒ट् पाने॑ १.१०५० ॥ धेप् । भ्वा० सेट् आ० । धेपृँ॒ च [गतौ॑] १.४३३ ॥ धोर् । भ्वा० सेट् प० । धोरृँ गतिचातु॒र्ये १.६३४ ॥ ध्मा । भ्वा० अनिट् प० । ध्मा॒ शब्दाग्निसंयो॒गयोः॑ १.१०७६ ॥ ध्माङ्क्ष् । भ्वा० सेट् प० । ध्माक्षिँ [[का॒ङ्क्षाया॑म्] घोरवासि॒ते च॑] इत्येके॑ १.७६६ ॥ ध्यै । भ्वा० अनिट् प० । ध्यै॒ चि॒न्ताया॑म् १.१०५६ ॥ ध्रज् । भ्वा० सेट् प० । ध्रजँऽ [गतौ॑] १.२४५ ॥ ध्रञ्ज् । भ्वा० सेट् प० । ध्रजिँऽ [गतौ॑] १.२४६ ॥ ध्रण् । भ्वा० सेट् प० । ध्रणँऽ शब्दे॑ १.५२९ ॥ ध्रस् । चु० सेट् उ० (१.३.७४) । उँध्रसँ [उघ्रसँ] उ॒ञ्छे १०.२७० ॥ ध्रस् । क्र्या० सेट् प० । उँध्र॒सँ उ॒ञ्छे ९.६० ॥ ध्राख् । भ्वा० सेट् प० । ध्राखृँ शोषणालम॒र्थ्योः १.१३३ ॥ ध्राङ्क्ष् । भ्वा० सेट् प० । ध्राक्षिँऽ [[का॒ङ्क्षाया॑म्] घोरवासि॒ते च॑] १.७६४ ॥ ध्राड् । भ्वा० सेट् आ० । ध्राडृँ॒ वि॒शरे॑णे १.३२३ ॥ ध्रिज् । भ्वा० सेट् प० । (ध्रिजँ [गतौ॑] च) १.२५३ ॥ ध्रु । भ्वा० अनिट् प० । ध्रु॒ स्थैर्ये॑ १.१०९३ ॥ ध्रु । तु० अनिट् प० । ध्रु॒ गतिस्थै॒र्ययोः॑ । ध्रु॒व इत्येके॑ ६.१३५ ॥ ध्रेक् । भ्वा० सेट् आ० । ध्रेकृँ॒ शब्दोत्साः॒अयोः॑ १.८४ ॥ ध्रै । भ्वा० अनिट् प० । ध्रै॒ तृप्तौ॑ १.१०५५ ॥ ध्वंस् । भ्वा० सेट् आ० । ध्वंसुँ॒ऽ [अव॒स्रंस॑ने] । ध्वंसुँ॒ गतौ॑ च १.८५८ ॥ ध्वज् । भ्वा० सेट् प० । ध्वजँऽ [गतौ॑] १.२५१ ॥ ध्वञ्ज् । भ्वा० सेट् प० । ध्वजिँ गतौ॑ १.२५२ ॥ ध्वण् । भ्वा० सेट् प० । ध्वणँ शब्दा॑र्थाः १.५२१ ॥ ध्वन (ध्वन्) । चु० सेट् उ० (१.३.७४) । ध्वनँ शब्दे॑ १०.४३१ ॥ ध्वन् । भ्वा० सेट् प० । ध्वनँ शब्दे॑ [मित्] १.९२८ ॥ ध्वन् । भ्वा० सेट् प० । ध्वनँ शब्दे॑ १.९६२ ॥ ध्वन् । भ्वा० सेट् प० । ध्वनिऽ [मित्] [इति भोजः॑] १.९३३ ॥ ध्वाङ्क्ष् । भ्वा० सेट् प० । ध्वाक्षिँ [ध्माक्षिँ] [का॒ङ्क्षाया॑म्] घोरवासि॒ते च॑ १.७६५ ॥ ध्वृ । भ्वा० अनिट् प० । ध्वृ॒ हूर्छ॑ने १.१०८९ ॥ नक्क् । चु० सेट् उ० (१.३.७४) । नक्कँऽ [नाश॑ने] १०.८२ ॥ नक्ष् । भ्वा० सेट् प० । णक्षँ गतौ॑ १.७५२ ॥ नख् । भ्वा० सेट् प० । णखँऽ [गत्य॑र्थः] १.१४२ ॥ नङ्ख् । भ्वा० सेट् प० । णखिँऽ [गत्य॑र्थः] १.१४३ ॥ नट् । भ्वा० सेट् प० । णटँ (नटँ) नृतौ॑ १.३४७ ॥ नट् । भ्वा० सेट् प० । णटँ(म्) नृत्तौ॑ । नता॒वित्येके॑ । गता॒वित्य॒न्ये १.८९० ॥ नट् । चु० सेट् उ० (१.३.७४) । नटँ अव॒स्यन्द॑ने १०.१८ ॥ नट् । चु० सेट् उ० (१.३.७४) । नटँऽ [[भा॒षार्थः॑] च] १०.३२२ ॥ नड् । चु० सेट् उ० (१.३.७४) । णडँऽ [भा॒षार्थः॑] १०.३०९ ॥ नद् । भ्वा० सेट् प० । णदँ अव्य॑क्ते॒ शब्दे॑ १.५६ ॥ नन्द् । भ्वा० सेट् प० । टुनदिँ समृ॑द्धौ १.७० ॥ नभ् । भ्वा० सेट् आ० । णभँ॒ऽ हिं॒साया॑म् [अभा॒वेऽपि॑] १.८५५ ॥ नभ् । दि० सेट् प० । णभँऽ [हिं॒साया॑म्] ४.१५५ ॥ नभ् । क्र्या० सेट् प० । णभँऽ [हिं॒साया॑म्] ९.५६ ॥ नम् । ऽनमा॒मनु॑पसर्गाद्वा [मित्] १.९४४ ॥ नम् । भ्वा० अनिट् प० । ण॒मँ प्रह्व॒त्वे शब्दे॑ च १.११३६ ॥ नय् । भ्वा० सेट् आ० । णयँ॒ गतौ॑ । णयँ॒ रक्ष॑णे च १.५५२ ॥ नर्द् । भ्वा० सेट् प० । नर्दँऽ [शब्दे॑] १.५८ ॥ नल् । भ्वा० सेट् प० । णलँ ग॒न्धे । बन्ध॑न॒ इत्येके॑ १.९७२ ॥ नल् । चु० सेट् उ० (१.३.७४) । नलँ [भा॒षार्थः॑] च १०.३३३ ॥ नश् । दि० अनिट् वेट् (७.२.४५ । रधा॑दि०) प० । ण॒शँ अद॑र्शने ४.९१ ॥ नस् । भ्वा० सेट् आ० । णसँ॒ कौटि॑ल्ये १.७१४ ॥ नह् । दि० अनिट् उ० । णः॒अँ॑ बन्ध॑ने ४.६२ ॥ नाथ् । भ्वा० सेट् आ० । नाथृँ॒ याच्ञोपतापैश्वर्या॒शीष्षु॑ १.७ ॥ नाध् । भ्वा० सेट् आ० । नाधृँ॒ऽ [याच्ञोपतापैश्वर्या॒शीष्षु॑] १.६ ॥ नास् । भ्वा० सेट् आ० । णासृँ॒ऽ [शब्दे॑] १.७१२ ॥ निंस् । अ० सेट् आ० । णिसिँ॒ चुम्ब॑ने २.१७ ॥ निक्ष् । भ्वा० सेट् प० । णिक्षँ चुम्ब॑ने १.७४७ ॥ निज् । जु० अनिट् उ० । णि॒जिँ॑र् शौचपोष॒णयोः॑ ३.१२ ॥ निञ्ज् । अ० सेट् आ० । णिजिँ॒ शुद्धौ॑ २.१८ ॥ निद् । भ्वा० सेट् उ० । णिदृँ॑ऽ [कुत्सासन्निक॒र्षयोः॑] १.१०१२ ॥ निन्द् । भ्वा० सेट् प० । णिदिँ कु॒त्साया॑म् १.६९ ॥ निन्व् । भ्वा० सेट् प० । णिविँ सेच॑ने । सेच॑ने॒ चेत्येके॑ १.६७३ ॥ निल् । तु० सेट् प० । णिलँ गह॑ने ६.८७ ॥ निवास (निवास्) । चु० सेट् उ० (१.३.७४) । निवासँ आ॒च्छाद॑ने १०.४२७ ॥ निश् । भ्वा० सेट् प० । णिशँ समा॒धौ १.८२३ ॥ निष् । भ्वा० सेट् प० । णिषुँ सेच॑ने १.७९६ ॥ निष्क् । चु० सेट् आ० । निष्कँ॒ परि॒माणे॑ १०.२०९ ॥ नी । भ्वा० अनिट् उ० । णी॒ञ् प्राप॑णे १.१०४९ ॥ नील् । भ्वा० सेट् प० । णीलँ वर्णे॑ १.६०० ॥ नीव् । भ्वा० सेट् प० । णीवँ स्थौल्ये॑ १.६४७ ॥ नु । अ० सेट् प० । णु स्तुतौ॑ २.३० ॥ नु । तु० सेट् प० । णू (णु) स्तुतौ॑ ६.१३२ ॥ नुद् । तु० अनिट् उ० । णु॒दँ॑ प्रेर॑णे ६.२ ॥ नुद् । तु० अनिट् प० । णु॒दँ प्रेर॑णे ६.१६२ ॥ नू । तु० सेट् प० । णू (णु) स्तुतौ॑ ६.१३२ ॥ नृत् । दि० सेट् प० । नृतीँ गात्रविक्षे॒पे ४.१० ॥ नॄ । भ्वा० सेट् प० । नॄ(म्) न॒ये १.९२१ ॥ नॄ । क्र्या० सेट् प० । नॄ न॒ये ९.३० ॥ नेद् । भ्वा० सेट् उ० । णेदृँ॑ कुत्सासन्निक॒र्षयोः॑ १.१०१३ ॥ नेष् । भ्वा० सेट् आ० । णेषृँ॒ऽ [गतौ॑] १.७०४ ॥ पंश् । चु० सेट् उ० (१.३.७४) । पसिँ [नाश॑ने] इत्येके॑ १०.१०८ ॥ पंस् । चु० सेट् उ० (१.३.७४) । पसिँ नाश॑ने १०.१०७ ॥ पक्ष् । भ्वा० सेट् प० । पक्षँ परिग्रः॒अ इत्येके॑ १.७५७ ॥ पक्ष् । चु० सेट् उ० (१.३.७४) । पक्षँ परिग्रः॒ए १०.२४ ॥ पच् । भ्वा० अनिट् उ० । डुप॒चँ॑ष् पा॒के १.११५१ ॥ पञ्च् । भ्वा० सेट् आ० । पचिँ॒ व्यक्ती॒कर॑णे १.१९८ ॥ पञ्च् । चु० सेट् उ० (१.३.७४) । पचिँ विस्तारवच॒ने १०.१५३ ॥ पट (पट्) । चु० सेट् उ० (१.३.७४) । पटँऽ [ग्र॒न्थे] १०.३९४ ॥ पट् । भ्वा० सेट् प० । पटँ गतौ॑ १.३३३ ॥ पट् । चु० सेट् उ० (१.३.७४) । पटँऽ [भा॒षार्थः॑] १०.२८२ ॥ पठ् । भ्वा० सेट् प० । पठँ व्य॑क्तायां वा॒चि १.३८१ ॥ पण् । भ्वा० सेट् आ० । पणँ॒ व्यवहा॒रे स्तुतौ॑ च १.५०७ ॥ पण्ड् । भ्वा० सेट् आ० । पडिँ॒ गतौ॑ १.३१५ ॥ पण्ड् । चु० सेट् उ० (१.३.७४) । पडिँऽ [नाश॑ने] १०.१०६ ॥ पत (पत्) । चु० सेट् उ० (१.३.७४) । पतँ [देवश॒ब्दे] गतौ॑ (वा) । वाद॑न्त॒ इत्येके॑ १०.४०० ॥ पत् । भ्वा० सेट् प० । पतॢँ गतौ॑ १.९७९ ॥ पथ् । भ्वा० सेट् प० । पथेँ गतौ॑ १.९८२ ॥ पथ् । चु० सेट् उ० (१.३.७४) । पथँ [प्रक्षे॒पे] इत्येके॑ १०.२९ ॥ पद (पद्) । चु० सेट् आ० । पदँ॒ गतौ॑ १०.४४० ॥ पद् । दि० अनिट् आ० । प॒दँ॒ गतौ॑ ४.६५ ॥ पन् । भ्वा० सेट् आ० । पनँ॒ च [व्यवहा॒रे स्तुतौ॑ च] १.५०८ ॥ पन्थ् । चु० सेट् उ० (१.३.७४) । पथिँ गतौ॑ १०.६० ॥ पय् । भ्वा० सेट् आ० । पयँ॒ऽ [गतौ॑] १.५४८ ॥ पर्ण (पर्ण्) । चु० सेट् उ० (१.३.७४) । पर्णँ हरितभा॒वे १०.४८५ ॥ पर्द् । भ्वा० सेट् आ० । पर्दँ॒ कुत्सि॒ते शब्दे॑ १.२९ ॥ पर्प् । भ्वा० सेट् प० । पर्पँऽ [गतौ॑] १.४७८ ॥ पर्ब् । भ्वा० सेट् प० । पर्बँऽ [गतौ॑] १.४८२ ॥ पर्व् । भ्वा० सेट् प० । पर्वँऽ [पूर॑णे] १.६५८ ॥ पल् । भ्वा० सेट् प० । पलँ गतौ॑ १.९७३ ॥ पल् । चु० सेट् उ० (१.३.७४) । पलँ [रक्ष॑णे] इत्येके॑ १०.९९ ॥ पल्यूल (पल्यूल्) । चु० सेट् उ० (१.३.७४) । पल्यूलँ लवनपव॒नयोः॑ १०.४२३ ॥ पल्ल् । भ्वा० सेट् प० । पेलृँऽ (पल्लँऽ) [गतौ॑] १.६२१ ॥ पश् । चु० सेट् उ० (१.३.७४) । पशँ बन्ध॑ने १०.२४४ ॥ पष (पष्) । चु० सेट् उ० (१.३.७४) । पषँ अनु॑पसर्गात् (गतौ॑) १०.४०१ ॥ पा । भ्वा० अनिट् प० । पा॒ पाने॑ १.१०७४ ॥ पा । अ० अनिट् प० । पा॒ रक्ष॑णे २.५१ ॥ पार (पार्) । चु० सेट् उ० (१.३.७४) । पारँऽ [कर्मसमा॒प्तौ] १०.४५३ ॥ पाल् । चु० सेट् उ० (१.३.७४) । पालँ रक्ष॑णे १०.९८ ॥ पिंस् । चु० सेट् उ० (१.३.७४) । पिसिँऽ [भा॒षार्थः॑] १०.२९३ ॥ पि । तु० अनिट् प० । पि॒ गतौ॑ ६.१४१ ॥ पिछ् । चु० सेट् उ० (१.३.७४) । पिछँ कुट्ट॑ने १०.६१ ॥ पिज् । चु० सेट् उ० (१.३.७४) । पिजँऽ [हिंसाबलादाननिकेत॒नेषु॑] १०.४६ ॥ पिञ्ज् । चु० सेट् उ० (१.३.७४) । पिजिँऽ [भा॒षार्थः॑] १०.२८७ ॥ पिञ्ज् । चु० सेट् उ० (१.३.७४) । पिजिँऽ [हिंसाबलादाननिकेत॒नेषु॑] १०.४७ ॥ पिञ्ज् । अ० सेट् आ० । पिजिँ॒ वर्णे॑ । स॒म्पर्च॑न॒ इत्येके॑ । उ॒भय॒न्नेत्य॒न्ये । अवय॒व इत्यप॑रे । अव्य॑क्ते॒ शब्द॒ इतीत॑रे २.२० ॥ पिट् । भ्वा० सेट् प० । पिटँ शब्दसङ्घा॒तयोः॑ १.३४८ ॥ पिठ् । भ्वा० सेट् प० । पिठँ हिंसासङ्क्लेश॒नयोः॑ १.३९३ ॥ पिण्ठ् । चु० सेट् उ० (१.३.७४) । पिठिँ [सङ्घा॒ते] इत्येके॑ १०.१८६ ॥ पिण्ड् । भ्वा० सेट् आ० । पिडिँ॒ सङ्घा॒ते १.३०७ ॥ पिण्ड् । चु० सेट् उ० (१.३.७४) । पिडिँ सङ्घा॒ते १०.१८५ ॥ पिन्व् । भ्वा० सेट् प० । पिविँऽ [सेच॑ने । सेच॑ने॒ चेत्येके॑] १.६७१ ॥ पिश् । चु० सेट् उ० (१.३.७४) । पिशँ [नाश॑ने] १०.१०५ ॥ पिश् । तु० सेट् प० । पिशँ अवय॒वे । अ॒यं दीपनायामपि ६.१७३ ॥ पिष् । रु० अनिट् प० । पि॒षॢँ स॒ञ्चूर्ण॑ने ७.१५ ॥ पिस् । भ्वा० सेट् प० । पिसृँऽ [गतौ॑] १.८१६ ॥ पिस् । चु० सेट् उ० (१.३.७४) । पिसँ गतौ॑ १०.५० ॥ पी । दि० अनिट् आ० । पी॒ङ् पाने॑ ४.३६ ॥ पीड् । चु० सेट् उ० (१.३.७४) । पीडँ अव॒गाह॑ने १०.१७ ॥ पील् । भ्वा० सेट् प० । पीलँ प्रतिष्ट॒म्भे १.५९९ ॥ पीव् । भ्वा० सेट् प० । पीवँऽ [स्थौल्ये॑] १.६४४ ॥ पुंस् । चु० सेट् उ० (१.३.७४) । पुंसँ अभि॒वर्ध॑णे १०.१३४ ॥ पुट (पुट्) । चु० सेट् उ० (१.३.७४) । पुटँ संस॒र्गे १०.४५५ ॥ पुट् । भ्वा० सेट् प० । पुटँ [मर्द॑ने (प्र॒मर्द॑ने)] इत्येके॑ १.३६७ ॥ पुट् । चु० सेट् उ० (१.३.७४) । पुटँऽ [भा॒षार्थः॑] १०.२८३ ॥ पुट् । तु० सेट् प० । पुटँ सं॒श्लेष॑णे ६.९४ ॥ पुट्ट् । चु० सेट् उ० (१.३.७४) । पुट्टँऽ [अल्पीभा॒वे] १०.३५ ॥ पुड् । भ्वा० सेट् प० । पुडँ [पुटँ] मर्द॑ने (प्र॒मर्द॑ने) १.३६५ ॥ पुड् । तु० सेट् प० । पुडँ उत्स॒र्गे ६.११४ ॥ पुण् । चु० सेट् उ० (१.३.७४) । पुणँ [सङ्घा॒ते] इत्य॒न्ये १०.१३३ ॥ पुण् । तु० सेट् प० । पुणँ कर्म॑णि॒ शुभे॑ ६.५९ ॥ पुण्ट् । चु० सेट् उ० (१.३.७४) । पुटिँऽ [[भा॒षार्थः॑] च] १०.३२३ ॥ पुण्ड् । भ्वा० सेट् प० । पुडिँ [खण्ड॑ने] चेत्येके॑ १.३७० ॥ पुथ् । चु० सेट् उ० (१.३.७४) । पुथँऽ [भा॒षार्थः॑] १०.३०६ ॥ पुथ् । दि० सेट् प० । पुथँ हिं॒साया॑म् ४.१३ ॥ पुन्थ् । भ्वा० सेट् प० । पुथिँऽ [हिंसासङ्क्लेश॒नयोः॑] १.४६ ॥ पुर् । तु० सेट् प० । पुरँ अग्रगम॒ने ६.७२ ॥ पुर्व् । भ्वा० सेट् प० । पुर्वँऽ (पूर्वँऽ) [पूर॑णे] १.६५७ ॥ पुल् । भ्वा० सेट् प० । पुलँ मह॒त्त्वे १.९७५ ॥ पुल् । चु० सेट् उ० (१.३.७४) । पुलँ मह॒त्त्वे १०.९० ॥ पुष् । भ्वा० सेट् प० । पुषँ पुष्टौ॑ १.७९७ ॥ पुष् । चु० सेट् उ० (१.३.७४) । पुषँ धार॑णे १०.२८० ॥ पुष् । दि० अनिट् प० । पु॒षँ पुष्टौ॑ ४.७९ ॥ पुष् । दि० सेट् प० । पुषँ [विभा॒गे] च [इति॒ केचि॑त्] ४.१२१ ॥ पुष् । क्र्या० सेट् प० । पुषँ पुष्टौ॑ ९.६५ ॥ पुष्प् । दि० सेट् प० । पुष्पँ वि॒कस॑ने ४.१६ ॥ पुस्त् । चु० सेट् उ० (१.३.७४) । पुस्तँऽ [आदरानाद॒रयोः॑] १०.७९ ॥ पू । भ्वा० सेट् आ० । पूङ् पव॑ने १.११२१ ॥ पू । क्र्या० सेट् उ० । पूञ् पव॑ने ९.१४ ॥ पूज् । चु० सेट् उ० (१.३.७४) । पूजँ पू॒जाया॑म् १०.१४४ ॥ पूय् । भ्वा० सेट् आ० । पूयीँ॒ वि॒शर॑णे दुर्ग॒न्धे च॑ १.५५७ ॥ पूर् । चु० सेट् उ० (१.३.७४) । पूरीँ आ॒प्याय॑ने १०.३३४ ॥ पूर् । दि० सेट् आ० । पूरीँ॒ आ॒प्याय॑ने ४.४६ ॥ पूर्ण् । चु० सेट् उ० (१.३.७४) । पूर्णँ [सङ्घा॒ते] इत्येके॑ १०.१३२ ॥ पूर्व् । भ्वा० सेट् प० । पुर्वँऽ (पूर्वँऽ) [पूर॑णे] १.६५७ ॥ पूर्व् । चु० सेट् उ० (१.३.७४) । पूर्वँ नि॒केत॑ने इत्यन्ये १०.१८१ ॥ पूल् । भ्वा० सेट् प० । पूलँ सङ्घा॒ते १.६०६ ॥ पूल् । चु० सेट् उ० (१.३.७४) । पूलँ सङ्घा॒ते १०.१३१ ॥ पूष् । भ्वा० सेट् प० । पूषँ वृद्धौ॑ १.७६९ ॥ पृ । जु० सेट् प० । पृ॒ [पालनपूर॒णयोः॑] इत्येके॑ ३.५ ॥ पृ । स्वा० अनिट् प० । पृ॒ प्रीतौ॑ ५.१३ ॥ पृ । तु० अनिट् आ० । पृ॒ङ् व्याया॒मे ६.१३८ ॥ पृच् । चु० सेट् उ० (१.३.७४) । पृचँ सं॒यम॑ने १०.३३९ ॥ पृच् । अ० सेट् आ० । पृचीँ॒ स॒म्पर्च॑ने (सम्प॒र्के) २.२४ ॥ पृच् । रु० सेट् प० । पृचीँ सम्प॒र्के ७.२५ ॥ पृञ्ज् । अ० सेट् आ० । पृजिँ॒ [वर्णे॑ । स॒म्पर्च॑न॒ इत्येके॑ । उ॒भय॒न्नेत्य॒न्ये । अवय॒व इत्यप॑रे । अव्य॑क्ते॒ शब्द॒ इतीत॑रे] इत्येके॑ २.२१ ॥ पृड् । तु० सेट् प० । पृडँ [सुख॑ने] च ६.५४ ॥ पृण् । तु० सेट् प० । पृणँ प्रीण॑ने ६.५५ ॥ पृथ् । चु० सेट् उ० (१.३.७४) । पृथँ प्रक्षे॒पे १०.२८ ॥ पृष् । भ्वा० सेट् प० । पृषुँऽ [सेच॑ने हिंसासङ्क्लेश॒नयो॑श्च] १.८०२ ॥ पॄ । चु० सेट् उ० (१.३.७४) । पॄँ पूर॑णे १०.२२ ॥ पॄ । जु० सेट् प० । पॄ॒ पालनपूर॒णयोः॑ ३.४ ॥ पॄ । क्र्या० सेट् प० । पॄ पालनपूर॒णयोः॑९.२२ ॥ पेल् । भ्वा० सेट् प० । पेलृँऽ (पल्लँऽ) [गतौ॑] १.६२१ ॥ पेव् । भ्वा० सेट् आ० । पेवृँ॒ऽ [सेव॑ने] १.५७७ ॥ पेष् । भ्वा० सेट् आ० । पेषृँ॒ प्रय॒त्ने १.७०० ॥ पेस् । भ्वा० सेट् प० । पेसृँऽ [गतौ॑] १.८१७ ॥ पै । भ्वा० अनिट् प० । पै॒ऽ [शोष॑णे] १.१०६९ ॥ पैण् । भ्वा० सेट् प० । पैणृँ गतिप्रेरणश्लेष॒णेषु॑ १.५२७ ॥ प्याय् । भ्वा० सेट् आ० । ओँप्यायीँ॒ वृद्धौ॑ १.५६१ ॥ प्युष् । दि० सेट् प० । प्युषँऽ [विभा॒गे] [इति॒ केचि॑त्] ४.११९ ॥ प्युस् । दि० सेट् प० । प्युसँऽ [विभा॒गे] [इति॒ केचि॑त्] ४.१२० ॥ प्यै । भ्वा० अनिट् आ० । प्यै॒ङ् वृद्धौ॑ १.१११९ ॥ प्रछ् । तु० अनिट् प० । प्र॒छँ ज्ञी॒प्साया॑म् ६.१४९ ॥ प्रथ् । भ्वा० सेट् आ० । प्रथँ॒(म्) प्र॒ख्याने॑ १.८६९ ॥ प्रथ् । चु० सेट् उ० (१.३.७४) । प्रथँ प्र॒ख्याने॑ १०.२७ ॥ प्रस् । भ्वा० सेट् आ० । प्रसँ॒(म्) विस्ता॒रे १.८७० ॥ प्रा । अ० अनिट् प० । प्रा॒ पूर॑णे २.५६ ॥ प्री । चु० सेट् उ० (१.३.७४) । प्रीञ् तर्प॑ने १०.३७३ ॥ प्री । दि० अनिट् आ० । प्री॒ङ् प्रीतौ॑ (प्रीण॑ने) ४.३९ ॥ प्री । क्र्या० अनिट् उ० । प्री॒ञ् तर्प॑ने॒ कान्तौ॑ च ९.२ ॥ प्रु । भ्वा० अनिट् आ० । प्रु॒ङ्ऽ [गतौ॑] १.११११ ॥ प्रुष् । भ्वा० सेट् प० । प्रुषुँऽ [दाहे॒] १.८०० ॥ प्रुष् । क्र्या० सेट् प० । प्रुषँऽ [स्नेहनसेवनपूर॒णेषु॑] ९.६३ ॥ प्रेष् । भ्वा० सेट् आ० । प्रेषृँ॒ गतौ॑ १.७०६ ॥ प्रैण् । भ्वा० सेट् प० । प्रैणृँ इत्यपि॑ [गतिप्रेरणश्लेष॒णेषु॑] १.५२८ ॥ प्रोथ् । भ्वा० सेट् उ० । प्रोथृँ॑ पर्या॑प्तौ १.१००५ ॥ प्लक्ष् । भ्वा० सेट् उ० । प्लक्षँ॑ च [अद॑ने] १.१०४० ॥ प्लिह् । भ्वा० सेट् आ० । प्लिहँ॒ गतौ॑ १.७२९ ॥ प्ली । क्र्या० अनिट् प० । प्ली॒ गतौ॑ ९.३९ ॥ प्लु । भ्वा० अनिट् आ० । प्लु॒ङ् गतौ॑ १.१११२ ॥ प्लुष् । भ्वा० सेट् प० । प्लुषुँ दाहे॒ १.८०१ ॥ प्लुष् । दि० सेट् प० । प्लुषँ च [दाहे॒] ४.९ ॥ प्लुष् । दि० सेट् प० । प्लुषँ दाहे॒ ४.१२२ ॥ प्लुष् । क्र्या० सेट् प० । प्लुषँ स्नेहनसेवनपूर॒णेषु॑ ९.६४ ॥ प्लेव् । भ्वा० सेट् आ० । प्लेवृँ॒ऽ [[सेव॑ने] इत्यप्येके॑] १.५८२ ॥ प्सा । अ० अनिट् प० । प्सा॒ भक्ष॑णे २.५० ॥ फक्क् । भ्वा० सेट् प० । फक्कँ नि॒चैर्ग॑तौ १.१२३ ॥ फण् । भ्वा० सेट् प० । फणँ(म्) गतौ॑ (गतिदी॒प्त्योः) १.९५५ ॥ फल् । भ्वा० सेट् प० । ञिफलाँ वि॒शर॑णे १.५९४ ॥ फल् । भ्वा० सेट् प० । फलँ निष्प॑त्तौ १.६०८ ॥ फुल्ल् । भ्वा० सेट् प० । फुल्लँ वि॒कस॑ने १.६१० ॥ फेल् । भ्वा० सेट् प० । फेलृँऽ [गतौ॑] १.६२२ ॥ बंह् । भ्वा० सेट् आ० । बहिँ॒ऽ [वृद्धौ॑] १.७२० ॥ बठ् । भ्वा० सेट् प० । बठँ [स्थौल्ये॑] इत्येके॑ १.३८३ ॥ बण् । भ्वा० सेट् प० । बणँ [शब्दे॑] इत्यपि॒ केचि॑त् १.५३० ॥ बण्ट् । भ्वा० सेट् प० । बटिँऽ [वि॒भाज॑ने] इत्येके॑ १.३७८ ॥ बद् । भ्वा० सेट् प० । बदँ स्थैर्ये॑ १.५३ ॥ बध् । भ्वा० सेट् आ० । बधँ॒ बन्ध॑ने १.११२८ ॥ बध् । चु० सेट् उ० (१.३.७४) । बधँ सं॒यम॑ने १०.२० ॥ बन्ध् । चु० सेट् उ० (१.३.७४) । बन्धँ [सं॒यम॑ने] इति॒ चान्द्राः॑ १०.२१ ॥ बन्ध् । क्र्या० अनिट् प० । ब॒न्धँ बन्ध॑ने ९.४४ ॥ बभ्र् । भ्वा० सेट् प० । वभ्रँऽ (बभ्रँऽ) [गत्य॑र्थः] १.६३८ ॥ बर्ब् । भ्वा० सेट् प० । बर्बँऽ [गतौ॑] १.४८४ ॥ बर्ह् । भ्वा० सेट् आ० । बर्हँ॒ऽ [प्राधा॑न्ये] १.७२५ ॥ बर्ह् । चु० सेट् उ० (१.३.७४) । बर्हँ हिं॒साया॑म् १०.१७३ ॥ बर्ह् । चु० सेट् उ० (१.३.७४) । बर्हँऽ (वर्हँऽ) [भा॒षार्थः॑] १०.३०० ॥ बल् । भ्वा० सेट् प० । बलँ प्राण॑ने धान्यावरो॒धे च॑ (धान्यावरोध॒ने च॑) १.९७४ ॥ बल् । चु० सेट् उ० (१.३.७४) । बलँ(म्) प्राण॑ने १०.१२३ ॥ बल्ह् । भ्वा० सेट् आ० । बल्हँ॒ प्राधा॑न्ये १.७२६ ॥ बल्ह् । चु० सेट् उ० (१.३.७४) । बल्हँऽ (वल्हँऽ) [भा॒षार्थः॑] १०.३०१ ॥ बष्क (बष्क्) । चु० सेट् उ० (१.३.७४) । बष्कँ दर्श॑ने १०.४५८ ॥ बस् । दि० सेट् प० । बसुँ [स्त॒म्भे] इत्येके॑ ४.११२ ॥ बस्त् । चु० सेट् आ० । बस्तँ॒ऽ [अर्द॑ने] १०.२०३ ॥ बाड् । भ्वा० सेट् आ० । बाडृ॒ आप्ला॒व्ये॑ १.३२० ॥ बाध् । भ्वा० सेट् आ० । बाधृँ॒ लोड॑ने (वि॒लोड॑ने) १.५ ॥ बाह् । भ्वा० सेट् आ० । बाहृँ॒ऽ (वाहृँ॒) प्रय॒त्ने १.७३२ ॥ बिट् । भ्वा० सेट् प० । बिटँ आक्रो॒शे १.३५५ ॥ बिन्द् । भ्वा० सेट् प० । बिदिँ अवय॒वे १.६६ ॥ बिल् । चु० सेट् उ० (१.३.७४) । बिलँ भेद॑ने १०.९५ ॥ बिल् । तु० सेट् प० । बिलँ भेद॑ने ६.८६ ॥ बिस् । भ्वा० सेट् प० । बिसँऽ [गतौ॑] १.८२० ॥ बिस् । दि० सेट् प० । विसँ प्रेर॑णे ४.१२३ ॥ बीभ् । भ्वा० सेट् आ० । बीभृँ॒ऽ [[कत्थ॑ने] च] १.४४५ ॥ बुक्क् । भ्वा० सेट् प० । बुक्कँ भष॑णे १.१२६ ॥ बुक्क् । चु० सेट् उ० (१.३.७४) । बुक्कँ भाष॑णे १०.२३८ ॥ बुङ्ग् । भ्वा० सेट् प० । बुगिँ वर्ज॑ने १.१७७ ॥ बुध् । भ्वा० सेट् उ० । बुधिँ॑र् बोध॑ने १.१०१६ ॥ बुध् । भ्वा० सेट् प० । बुधँ अव॒गम॑ने १.९९४ ॥ बुध् । दि० अनिट् आ० । बु॒धँ॒ अव॒गम॑ने ४.६८ ॥ बुन्द् । भ्वा० सेट् उ० । उँबुन्दिँ॑र् नि॒शाम॑ने १.१०१७ ॥ बुस् । दि० सेट् प० । बुसँ [विभा॒गे] इत्यप॑रे ४.११७ ॥ बुस् । दि० सेट् प० । बुसँ उत्स॒र्गे ४.१२९ ॥ बुस्त् । चु० सेट् उ० (१.३.७४) । बुस्तँ आदरानाद॒रयोः॑ १०.८० ॥ बृंह् । भ्वा० सेट् प० । बृहिँ (वृहिँ) वृद्धौ॑ । बृहिँ (वृहिँ) शब्दे॑ च १.८३७ ॥ बृंह् । चु० सेट् उ० (१.३.७४) । बृहिँऽ (वृहिँऽ) [भा॒षार्थः॑] १०.२९९ ॥ बृह् । भ्वा० सेट् प० । बृहँऽ (वृहँऽ) [वृद्धौ॑] । बृहिँर् (वृहिँर्) [वृद्धौ॑ [शब्दे॑ च]] इत्येके॑ १.८३६ ॥ बृह् । तु० सेट् प० । बृहूँ [उ॒द्यम॑ने] इत्येके॑ ६.७४ ॥ बेस् । भ्वा० सेट् प० । बेसँ गतौ॑ १.८२१ ॥ बेह् । भ्वा० सेट् आ० । वेहृँ॒ऽ (बेहृँ॒ऽ) [प्रय॒त्ने] १.७३० ॥ ब्युस् । दि० सेट् प० । ब्युसँ [विभा॒गे] इत्य॒न्ये ४.११६ ॥ ब्रण् । भ्वा० सेट् प० । व्रणँऽ (ब्रणँऽ) [शब्दा॑र्थः] १.५१९ ॥ ब्रू । अ० सेट् (अनिट्) उ० । ब्रूञ् (ब्रू॒ञ्) व्य॑क्तायां वा॒चि २.३९ ॥ ब्रूस् । चु० सेट् उ० (१.३.७४) । ब्रूसँऽ [हिं॒साया॑म्] १०.१७२ ॥ ब्ली । क्र्या० अनिट् प० । ब्ली॒ [वर॑णे] इत्येके॑ ९.३८ ॥ भक्ष् । भ्वा० सेट् उ० । भक्षँ॑ [अद॑ने] इति॒ मैत्रे॑यः १.१०३९ ॥ भक्ष् । चु० सेट् उ० (१.३.७४) । भक्षँ अद॑ने १०.३३ ॥ भज् । भ्वा० अनिट् उ० । भ॒जँ॑ से॒वाया॑म् १.११५३ ॥ भज् । चु० सेट् उ० (१.३.७४) । भजँ वि॒श्राण॑ने १०.२५९ ॥ भञ्ज् । चु० सेट् उ० (१.३.७४) । भजिँऽ [भा॒षार्थः॑] १०.२९० ॥ भञ्ज् । रु० अनिट् प० । भ॒ञ्जोँ आ॒मर्द॑ने ७.१६ ॥ भट् । भ्वा० सेट् प० । भटँ भृतौ॑ १.३४४ ॥ भट् । भ्वा० सेट् प० । भटँ(म्) परि॒भाष॑णे १.८८९ ॥ भण् । भ्वा० सेट् प० । भणँऽ [शब्दा॑र्थः] १.५१५ ॥ भण्ड् । भ्वा० सेट् आ० । भडिँ॒ परि॒भाष॑णे १.३०६ ॥ भण्ड् । चु० सेट् उ० (१.३.७४) । भडिँ क॒ल्याणे॑ १०.७७ ॥ भन्द् । भ्वा० सेट् आ० । भदिँ॒ क॒ल्याणे॑ सु॒खे च॑ १.१२ ॥ भर्त्स् । चु० सेट् आ० । भर्त्सँ॒ स॒न्तर्ज॑ने (तर्ज॑ने) १०.२०२ ॥ भर्ब् । भ्वा० सेट् प० । भर्बँ [हिं॒साया॑म्] इत्येके॑ १.६६२ ॥ भर्भ् । भ्वा० सेट् प० । भर्भँ [हिं॒साया॑म्] इत्य॒न्ये १.६६३ ॥ भर्व् । भ्वा० सेट् प० । भर्वँ हिं॒साया॑म् १.६६१ ॥ भल् । भ्वा० सेट् आ० । भलँ॒ऽ (बलँ॒ऽ) [परिभाषणहिंसादा॒नेषु॑] १.५६८ ॥ भल् । चु० सेट् आ० । भलँ॒ आ॒भण्ड॑ने १०.२२४ ॥ भल्ल् । भ्वा० सेट् आ० । भल्लँ॒ परिभाषणहिंसादा॒नेषु॑ १.५६९ ॥ भष् । भ्वा० सेट् प० । भषँ भर्त्स॑ने १.७९१ ॥ भस् । जु० सेट् प० । भसँ भर्त्सनदी॒प्त्योः ३.१९ ॥ भस् । दि० सेट् प० । भसुँ [स्त॒म्भे] इति॒ केचि॑त् ४.११३ ॥ भा । अ० अनिट् प० । भा॒ दीप्तौ॑ २.४६ ॥ भाज (भाज्) । चु० सेट् उ० (१.३.७४) । भाजँ पृथक्क॒र्मणि॑ १०.४२८ ॥ भाम (भाम्) । चु० सेट् उ० (१.३.७४) । भामँ क्रोधे॑ १०.४११ ॥ भाम् । भ्वा० सेट् आ० । भामँ॒ क्रोधे॑ १.५०९ ॥ भाष् । भ्वा० सेट् आ० । भाषँ॒ व्य॑क्तायां वा॒चि १.६९६ ॥ भास् । भ्वा० सेट् आ० । भासृँ॒ दीप्तौ॑ १.७११ ॥ भिक्ष् । भ्वा० सेट् आ० । भिक्षँ॒ भि॒क्षाया॒मला॑भे ला॒भे च॑ १.६९० ॥ भिद् । भ्वा० सेट् आ० । ञिमिदाँ॒ स्नेह॑ने १.८४४ ॥ भिद् । रु० अनिट् उ० । भि॒दिँ॑र् वि॒दार॑णे ७.२ ॥ भिन्द् । भ्वा० सेट् प० । भिदिँ [अवय॒वे] इत्येके॑ १.६७ ॥ भी । जु० अनिट् प० । ञिभी॒ भ॒ये ३.२ ॥ भुज् । तु० अनिट् प० । भु॒जोँ कौटि॑ल्ये ६.१५३ ॥ भुज् । रु० अनिट् प० । भु॒जँ पालनाभ्यवहा॒रयोः॑ ७.१७ ॥ भू । भ्वा० सेट् प० । भू सत्ता॑याम् १.१ ॥ भू । चु० सेट् उ० (१.३.७४) (आ०) । भू प्राप्तौ १०.३८२ ॥ भू । चु० सेट् उ० (१.३.७४) । भु॒वोऽव॒कल्क॑ने । मिश्री॒कर॑ण॒ इत्येके॑ । चिन्त॑न॒ इत्य॒न्ये १०.२७७ ॥ भूष् । भ्वा० सेट् प० । भूषँऽ [अलङ्का॒रे] १.७७७ ॥ भूष् । चु० सेट् उ० (१.३.७४) । भूषँ अलङ्का॒रे १०.२५५ ॥ भृंश् । चु० सेट् उ० (१.३.७४) । भृशिँऽ [[भा॒षार्थः॑] च] १०.३१८ ॥ भृंश् । दि० सेट् प० । भृंशुँऽ [अधःपत॒ने] ४.१३७ ॥ भृ । भ्वा० अनिट् उ० । भृ॒ञ् भर॑णे १.१०४५ ॥ भृ । जु० अनिट् उ० । डुभृ॒ञ् धारणपोष॒णयोः॑ ३.६ ॥ भृज् । भ्वा० सेट् आ० । भृजीँ॒ भर्ज॑ने १.२०२ ॥ भृड् । तु० सेट् प० । भृडँ नि॒मज्ज॑ने इत्येके॑ ६.१२९ ॥ भृश् । दि० सेट् प० । भृशुँऽ [अधःपत॒ने] ४.१३६ ॥ भॄ । क्र्या० सेट् प० । भॄ भर्त्स॑ने । भर॒नेऽप्येके॑ ९.२४ ॥ भेष् । भ्वा० सेट् उ० । भेषृँ॑ भ॒ये । गता॒वित्येके॑ १.१०२६ ॥ भ्यस् । भ्वा० सेट् आ० । भ्यसँ॒ भ॒ये १.७१५ ॥ भ्रंश् । भ्वा० सेट् आ० । भ्रंशुँ [अव॒स्रंस॑ने] इत्यपि॒ केचि॑त् १.८६० ॥ भ्रंश् । दि० सेट् प० । भ्रंशुँ अधःपत॒ने ४.१३८ ॥ भ्रंस् । भ्वा० सेट् आ० । भ्रंसुँ॒ अव॒स्रंस॑ने १.८५९ ॥ भ्रक्ष् । भ्वा० सेट् उ० । भ्रक्षँ॑ऽ [अद॑ने] १.१०३७ ॥ भ्रज्ज् । तु० अनिट् उ० । भ्र॒स्जँ॑ पा॒के ६.४ ॥ भ्रण् । भ्वा० सेट् प० । भ्रणँऽ [शब्दा॑र्थः] १.५२० ॥ भ्रम् । भ्वा० सेट् प० । भ्रमुँ चल॑ने १.९८५ ॥ भ्रम् । दि० सेट् प० । भ्रमुँ अन॑वस्थाने ४.१०२ ॥ भ्रस्ज् । तु० अनिट् उ० । भ्र॒स्जँ॑ पा॒के ६.४ ॥ भ्राज् । भ्वा० सेट् आ० । टुभ्राजृँ॒ऽ [दीप्तौ॑] १.९५७ ॥ भ्राज् । भ्वा० सेट् आ० । भ्राजृँ॒ दीप्तौ॑ १.२०५ ॥ भ्राश् । भ्वा० सेट् आ० । टुभ्राश‍ृँ॒ऽ [दीप्तौ॑] १.९५८ ॥ भ्री । क्र्या० अनिट् प० । भ्री॒ भ॒ये । भर॑ण॒ इत्येके॑ ९.४१ ॥ भ्रूण् । चु० सेट् आ० । भ्रूणँ॒ आशाविश॒ङ्कयोः॑ (आ॒शाया॑म्) १०.२१३ ॥ भ्रेज् । भ्वा० सेट् आ० । भ्रेजृँ॒ऽ [दीप्तौ॑] १.२०४ ॥ भ्रेष् । भ्वा० सेट् उ० । भ्रेषृँ॑ऽ [गतौ॑] १.१०२७ ॥ भ्लक्ष् । भ्वा० सेट् उ० । भ्लक्षँ॑ अद॑ने १.१०३८ ॥ भ्लाश् । भ्वा० सेट् आ० । टुभ्लाश‍ृँ॒ दीप्तौ॑ १.९५९ ॥ भ्लेष् । भ्वा० सेट् उ० । भ्लेषृँ॑ गतौ॑ १.१०२८ ॥ मंह् । भ्वा० सेट् आ० । महिँ॒ वृद्धौ॑ १.७२१ ॥ मंह् । चु० सेट् उ० (१.३.७४) । महिँ [भा॒षार्थः॑] च १०.३३० ॥ मख् । भ्वा० सेट् प० । मखँऽ [गत्य॑र्थः] १.१४० ॥ मङ्क् । भ्वा० सेट् आ० । मकिँ॒ मण्ड॑ने १.९४ ॥ मङ्ख् । भ्वा० सेट् प० । मखिँऽ [गत्य॑र्थः] १.१४१ ॥ मङ्ग् । भ्वा० सेट् प० । मगिँऽ [गत्य॑र्थः] १.१५७ ॥ मङ्घ् । भ्वा० सेट् आ० । मघिँ॒ गत्याक्षे॒पे । गतौ॑ गत्यार॒म्भे चेत्यप॑रे । मघिँ॒ कैत॑वे च १.११७ ॥ मङ्घ् । भ्वा० सेट् प० । मघिँ मण्ड॑ने १.१८३ ॥ मच् । भ्वा० सेट् आ० । मचँ॒ऽ [कल्क॑ने । कथ॑न॒ इत्य॒न्ये] १.१९५ ॥ मज्ज् । तु० अनिट् प० । टुम॒स्जोँ शुद्धौ॑ ६.१५१ ॥ मञ्च् । भ्वा० सेट् आ० । मचिँ॒ धारणोच्छ्रायपूज॒नेषु॑ १.१९७ ॥ मठ् । भ्वा० सेट् प० । मठँ मदनिवा॒सयोः॑ १.३८४ ॥ मण् । भ्वा० सेट् प० । मणँऽ [शब्दा॑र्थः] १.५१६ ॥ मण्ठ् । भ्वा० सेट् आ० । मठिँ॒ऽ [शोके॑] १.२९६ ॥ मण्ड् । भ्वा० सेट् आ० । मडिँ॒ च [वि॒भाज॑ने] १.३०५ ॥ मण्ड् । भ्वा० सेट् प० । मडिँ भू॒षाया॑म् १.३६१ ॥ मण्ड् । चु० सेट् उ० (१.३.७४) । मडिँ भू॒षायां॒ हर्षे॑ च १०.७६ ॥ मथ् । भ्वा० सेट् प० । मथेँ वि॒लोड॑ने १.९८३ ॥ मद् । चु० सेट् आ० । मदँ॒ तृप्तियो॒गे १०.२२९ ॥ मद् । दि० सेट् प० । मदीँ हर्षे॑ ४.१०५ ॥ मद् । मदीँ हर्षग्लेप॒नयोः॑ [मित्] १.९२७ ॥ मन् । चु० सेट् आ० । मानँ॒ स्त॒म्भे १०.२३३ ॥ मन् । दि० अनिट् आ० । म॒नँ॒ ज्ञाने॑ ४.७३ ॥ मन् । त० सेट् आ० । मनुँ॒ अव॒बोध॑ने ८.९ ॥ मन्त्र् । चु० सेट् आ० । मत्रिँ॒ गुप्तपरिभाष॒णे १०.१९९ ॥ मन्थ् । भ्वा० सेट् प० । मथिँ हिंसासङ्क्लेश॒नयोः॑ १.४८ ॥ मन्थ् । भ्वा० सेट् प० । मन्थँ वि॒लोड॑ने १.४४ ॥ मन्थ् । क्र्या० सेट् प० । मन्थँ वि॒लोड॑ने ९.४७ ॥ मन्द् । भ्वा० सेट् आ० । मदिँ॒ स्तुतिमोदमदस्वप्नकान्तिग॒तिषु॑ १.१३ ॥ मभ्र् । भ्वा० सेट् प० । मभ्रँऽ [गत्य॑र्थः] १.६३९ ॥ मय् । भ्वा० सेट् आ० । मयँ॒ऽ [गतौ॑] १.५४९ ॥ मर्च् । चु० सेट् उ० (१.३.७४) । मर्चँ [शब्दा॑र्थः] च॑ १०.१५१ ॥ मर्ब् । भ्वा० सेट् प० । मर्बँऽ [गतौ॑] १.४८५ ॥ मर्व् । भ्वा० सेट् प० । मर्वँ पूर॑णे १.६५९ ॥ मल् । भ्वा० सेट् आ० । मलँ॒ऽ [धार॑णे] १.५६६ ॥ मल्ल् । भ्वा० सेट् आ० । मल्लँ॒ धार॑णे १.५६७ ॥ मव् । भ्वा० सेट् प० । मवँ बन्ध॑ने १.६८३ ॥ मव्य् । भ्वा० सेट् प० । मव्यँ बन्ध॑ने १.५८५ ॥ मश् । भ्वा० सेट् प० । मशँ शब्दे॑ १.८२५ ॥ मष् । भ्वा० सेट् प० । मषँऽ [हिं॒सार्थः॑] १.७८८ ॥ मष्क् । भ्वा० सेट् आ० । मस्कँ॒ऽ (मष्कँ॒) [गत्य॑र्थः] १.१०७ ॥ मस् । दि० सेट् प० । मसीँ परि॒माने॑ ४.१३१ ॥ मस्क् । भ्वा० सेट् आ० । मस्कँ॒ऽ (मष्कँ॒) [गत्य॑र्थः] १.१०७ ॥ मस्ज् । तु० अनिट् प० । टुम॒स्जोँ शुद्धौ॑ ६.१५१ ॥ मह (मह्) । चु० सेट् उ० (१.३.७४) । महँ पू॒जाया॑म् १०.४०६ ॥ मह् । भ्वा० सेट् प० । महँ पू॒जाया॑म् १.८३१ ॥ मा । अ० अनिट् प० । मा॒ माने॑ २.५७ ॥ मा । जु० अनिट् आ० । मा॒ङ् माने॒ शब्दे॑ च ३.७ ॥ मा । दि० अनिट् आ० । मा॒ङ् माने॑ ४.३७ ॥ माङ्क्ष् । भ्वा० सेट् प० । माक्षिँ का॒ङ्क्षाया॑म् १.७६२ ॥ मान् । भ्वा० सेट् आ० । मानँ॒ पू॒जाया॑म् १.११२७ ॥ मान् । चु० सेट् आ० । मनँ॒ [स्त॒म्भे] इत्येके॑ १०.२३४ ॥ मान् । चु० सेट् उ० (१.३.७४) । मानँ पू॒जाया॑म् १०.३८१ ॥ मार्ग् । चु० सेट् उ० (१.३.७४) । मार्गँ अ॒न्वेष॑णे १०.३८४ ॥ मार्ज् । चु० सेट् उ० (१.३.७४) । मार्जँ शब्दा॑र्थौ १०.१५० ॥ माह् । भ्वा० सेट् उ० । माहृँ॑ माने॑ १.१०४२ ॥ मि । स्वा० अनिट् उ० । डु॒मि॒ञ् प्र॒क्षेप॑ने ५.४ ॥ मिछ् । तु० सेट् प० । मिछँ उत्क्ले॒शे ६.१७ ॥ मिञ्ज् । चु० सेट् उ० (१.३.७४) । मिजिँऽ [भा॒षार्थः॑] १०.२८६ ॥ मिथ् । भ्वा० सेट् उ० । मिथृँ॑ऽ [[मेधाहिंस॒नयोः॑] इत्येके॑] १.१००८ ॥ मिद् । भ्वा० सेट् उ० । मिदृँ॑ऽ [मेधाहिंस॒नयोः॑] १.१००६ ॥ मिद् । चु० सेट् उ० (१.३.७४) । मिदँ [स्नेह॑ने] इत्येके॑ १०.१२ ॥ मिद् । दि० सेट् प० । ञिमिदाँ स्नेह॑ने ४.१५८ ॥ मिध् । भ्वा० सेट् उ० । मिधृँ॑ [मेधाहिंस॒नयोः॑] इत्य॒न्ये १.१०१० ॥ मिन्द् । चु० सेट् उ० (१.३.७४) । मिदिँ स्नेह॑ने १०.११ ॥ मिन्व् । भ्वा० सेट् प० । मिविँऽ [सेच॑ने । सेच॑ने॒ चेत्येके॑] १.६७२ ॥ मिल् । तु० सेट् उ० । मिलँ॑ सङ्ग॒मे (स॒ङ्गम॑ने) ६.१६५ ॥ मिल् । तु० सेट् प० । मिलँ श्लेष॑णे ६.९१ ॥ मिश् । भ्वा० सेट् प० । मिशँऽ [शब्दे॑] १.८२४ ॥ मिश्र (मिश्र्) । चु० सेट् उ० (१.३.७४) । मिश्रँ सम्प॒र्के १०.४६६ ॥ मिष् । भ्वा० सेट् प० । मिषुँऽ [सेच॑ने] १.७९५ ॥ मिष् । तु० सेट् प० । मिषँ स्प॒र्धाया॑म् ६.७९ ॥ मिह् । भ्वा० अनिट् प० । मिः॒अँ सेच॑ने १.११४७ ॥ मी । चु० सेट् उ० (१.३.७४) । मी गतौ॑ १०.३६१ ॥ मी । दि० अनिट् आ० । (ओँ)मी॒ङ् हिं॒साया॑म् ४.३२ ॥ मी । क्र्या० अनिट् उ० । मी॒ञ् हिं॒साया॑म् (बन्ध॑ने) (माने॑) ९.४ ॥ मीम् । भ्वा० सेट् प० । मीमृँ गतौ॑ । मीमृँ शब्दे॑ च १.५३९ ॥ मील् । भ्वा० सेट् प० । मीलँऽ [नि॒मेष॑णे] १.५९५ ॥ मीव् । भ्वा० सेट् प० । मीवँऽ [स्थौल्ये॑] १.६४५ ॥ मुङ्ख् । भ्वा० सेट् प० । (मुखिँऽ) [गत्य॑र्थः [इत्यपि॒ केचि॑त्]] १.१६६ ॥ मुच् । चु० सेट् उ० (१.३.७४) । मुचँ प्र॒मोच॑ने॒ मोद॑ने च (प्रमोचनमोद॒नयोः॑) १०.२७२ ॥ मुच् । तु० अनिट् उ० । मु॒चॢँ॑ मोक्ष॑णे (मोच॑ने) ६.१६६ ॥ मुज् । भ्वा० सेट् प० । मुजँऽ [शब्दा॑र्थः] १.२८३ ॥ मुञ्च् । भ्वा० सेट् आ० । मुचि॒ कल्क॑ने । कथ॑न॒ इत्य॒न्ये १.१९६ ॥ मुञ्ज् । भ्वा० सेट् प० । मुजिँ शब्दा॑र्थाः १.२८४ ॥ मुट् । भ्वा० सेट् प० । मुटँऽ [मर्द॑ने (प्र॒मर्द॑ने)] इत्येके॑ १.३६६ ॥ मुट् । चु० सेट् उ० (१.३.७४) । मुटँ स॒ञ्चूर्ण॑ने १०.१०४ ॥ मुट् । तु० सेट् प० । मुटँ आक्षेपप्रमर्द॒नयोः॑ ६.१०१ ॥ मुड् । भ्वा० सेट् प० । मुडँऽ [मुटँऽ] [मर्द॑ने (प्र॒मर्द॑ने)] १.३६४ ॥ मुण् । तु० सेट् प० । मुणँ प्रति॒ज्ञाने॑ ६.६० ॥ मुण्ठ् । भ्वा० सेट् आ० । मुठिँ॒ पाल॑ने १.२९८ ॥ मुण्ड् । भ्वा० सेट् आ० । मुडिँ॒ मार्ज॑ने १.३०८ ॥ मुण्ड् । भ्वा० सेट् प० । मुडिँ खण्ड॑ने १.३६९ ॥ मुद् । भ्वा० सेट् आ० । मुदँ॒ हर्षे॑ १.१६ ॥ मुद् । चु० सेट् उ० (१.३.७४) । मुदँ संस॒र्गे १०.२६८ ॥ मुर् । तु० सेट् प० । मुरँ सं॒वेष्ट॑ने (स॒ञ्चेष्ट॑ने) ६.६९ ॥ मुर्छ् । भ्वा० सेट् प० । मुर्छाँ मोहनसमुच्छ्रा॒ययोः॑ १.२४० ॥ मुर्व् । भ्वा० सेट् प० । मुर्वीँ बन्ध॑ने १.६५६ ॥ मुष् । क्र्या० सेट् प० । मुषँ स्तेये॑ ९.६६ ॥ मुस् । दि० सेट् प० । मुसँ खण्ड॑ने ४.१३० ॥ मुस्त् । चु० सेट् उ० (१.३.७४) । मुस्तँ सङ्घा॒ते १०.१२६ ॥ मुह् । दि० अनिट् वेट् (७.२.४५ । रधा॑दि०) प० । मुः॒अँ वैचि॑त्त्ये ४.९५ ॥ मू । भ्वा० सेट् आ० । मूङ् बन्ध॑ने १.११२२ ॥ मू । क्र्या० सेट् उ० । मूञ् बन्ध॑ने ९.१५ ॥ मूत्र (मूत्र्) । चु० सेट् उ० (१.३.७४) । मूत्रँ प्र॒स्रव॑णे १०.४५१ ॥ मूल् । भ्वा० सेट् प० । मूलँ प्रति॒ष्ठाया॑म् १.६०७ ॥ मूल् । चु० सेट् उ० (१.३.७४) । मूलँ रोह॑ने १०.९२ ॥ मूष् । भ्वा० सेट् प० । मूषँ स्तेये॑ १.७७० ॥ मृ । तु० अनिट् आ० । मृ॒ङ् प्राणत्या॒गे ६.१३९ ॥ मृक्ष् । भ्वा० सेट् प० । मृक्षँ सङ्घा॒ते १.७५४ ॥ मृग (मृग्) । चु० सेट् आ० । मृगँ॒ अ॒न्वेष॑णे १०.४४२ ॥ मृज् । चु० सेट् उ० (१.३.७४) । मृजूँ शौचालङ्का॒रयोः॑ १०.३८६ ॥ मृज् । अ० सेट् प० । मृजूँ [मृजूँष्] शुद्धौ॑ २.६१ ॥ मृड् । तु० सेट् प० । मृडँ सुख॑ने ६.५३ ॥ मृड् । क्र्या० सेट् प० । मृडँ (क्षोदे॑) सु॒खे च॑ ९.५२ ॥ मृण् । तु० सेट् प० । मृणँ हिं॒साया॑म् ६.५७ ॥ मृण्ड् । चु० सेट् उ० (१.३.७४) । (मृडिँऽ [प्रेर॑णे]) १०.१६५ ॥ मृद् । क्र्या० सेट् प० । मृदँ क्षोदे॑ ९.५१ ॥ मृध् । भ्वा० सेट् उ० । मृधुँ॑ उन्द॑ने १.१०१५ ॥ मृश् । तु० अनिट् प० । मृ॒शँ आ॒मर्श॑णे ६.१६१ ॥ मृष् । भ्वा० सेट् प० । मृषुँ सेच॑ने । मृषुँ सह॑ने च १.८०४ ॥ मृष् । चु० सेट् उ० (१.३.७४) (आ०) । मृषँ॑ (मृषँ॒) तिति॒क्षाया॑म् १०.३८७ ॥ मृष् । दि० सेट् उ० । मृषँ॑ तिति॒क्षाया॑म् ४.६० ॥ मॄ । क्र्या० सेट् प० । मॄ हिं॒साया॑म् ९.२५ ॥ मे । भ्वा० अनिट् आ० । मे॒ङ् प्रणिदा॒ने १.१११६ ॥ मेथ् । भ्वा० सेट् उ० । मेथृँ॑ [मेधाहिंस॒नयोः॑] इत्येके॑ १.१००९ ॥ मेद् । भ्वा० सेट् उ० । मेदृँ॑ मेधाहिंस॒नयोः॑ १.१००७ ॥ मेध् । भ्वा० सेट् उ० । मेधृँ॑ [मेधाहिंस॒नयोः॑] इत्य॒न्ये । मेधृँ॑ सङ्ग॒मे च॑ १.१०११ ॥ मेप् । भ्वा० सेट् आ० । मेपृँ॒ऽ [गतौ॑] १.४२९ ॥ मेव् । भ्वा० सेट् आ० । मेवृँ॒ऽ [सेव॑ने] १.५७८ ॥ मोक्ष् । चु० सेट् उ० (१.३.७४) । मोक्षँ आस॑ने (अस॑ने) १०.२५६ ॥ म्ना । भ्वा० अनिट् प० । म्ना॒ अभ्या॒से १.१०७८ ॥ म्रक्ष् । भ्वा० सेट् प० । म्रक्षँ [सङ्घा॒ते] इत्येके॑ १.७५५ ॥ म्रक्ष् । चु० सेट् उ० (१.३.७४) । म्रक्षँ छेद॑ने १०.१७१ ॥ म्रक्ष् । चु० सेट् उ० (१.३.७४) । म्रक्षँ म्लेच्छ॑ने १०.१६८ ॥ म्रछ् । चु० सेट् उ० (१.३.७४) । म्रछँ [म्लेच्छ॑ने] इत्येके॑ १०.१६९ ॥ म्रद् । भ्वा० सेट् आ० । म्रदँ॒(म्) मर्द॑ने १.८७१ ॥ म्रुच् । भ्वा० सेट् प० । म्रुचुँऽ [गत्य॑र्थः] १.२२२ ॥ म्रुञ्च् । भ्वा० सेट् प० । म्रुञ्चुँऽ [गत्य॑र्थः] १.२२० ॥ म्रेट् । भ्वा० सेट् प० । म्रेटृँऽ [उन्मा॒दे] १.३२७ ॥ म्रेड् । भ्वा० सेट् प० । म्रेडृँ उन्मा॒दे १.३२८ ॥ म्लुच् । भ्वा० सेट् प० । म्लुचुँ गत्य॑र्थाः १.२२३ ॥ म्लुञ्च् । भ्वा० सेट् प० । म्लुञ्चुँऽ [गत्य॑र्थः] १.२२१ ॥ म्लेछ् । भ्वा० सेट् प० । म्लेछँ अव्य॑क्ते॒ शब्दे॑ १.२३३ ॥ म्लेछ् । चु० सेट् उ० (१.३.७४) । म्लेछँऽ [छेद॑ने] । म्लेछँ अव्य॑क्तायां वा॒चि १०.१७० ॥ म्लेट् । भ्वा० सेट् प० । म्लेटृँ [उन्मा॒दे] इत्येके॑ १.३२९ ॥ म्लेव् । भ्वा० सेट् आ० । म्लेवृँ॒ सेव॑ने १.५७९ ॥ म्लै । भ्वा० अनिट् प० । म्लै॒ हर्षक्ष॒ये १.१०५२ ॥ यक्ष् । चु० सेट् आ० । यक्षँ॒ पू॒जाया॑म् १०.२१५ ॥ यज् । भ्वा० अनिट् उ० । य॒जँ॑ देवपूजासङ्गतिकरणदा॒नेषु॑ १.११५७ ॥ यत् । भ्वा० सेट् आ० । यतीँ॒ प्रय॒त्ने १.३० ॥ यत् । चु० सेट् उ० (१.३.७४) । यतँ निकारोपस्का॒रयोः॑ १०.२६१ ॥ यन्त्र् । चु० सेट् उ० (१.३.७४) । यत्रिँ स॒ङ्कोच॑ने १०.३ ॥ यभ् । भ्वा० अनिट् प० । य॒भँ मैथु॑ने (विपरीतमैथु॒ने) १.११३५ ॥ यम् । भ्वा० अनिट् प० । य॒मँ उपर॒मे १.११३९ ॥ यम् । चु० सेट् उ० (१.३.७४) । यमँ(म्) [यमँ] च परि॒वेष॑णे । चान्मित् १०.११९ ॥ यम् । यमोऽप॑रिवेषणे [मित्] १.९५३ ॥ यस् । दि० सेट् प० । यसुँ प्रय॒त्ने ४.१०७ ॥ या । अ० अनिट् प० । या॒ प्राप॑णे २.४४ ॥ याच् । भ्वा० सेट् उ० । टुयाचृँ॑ या॒च्ञाया॑म् १.१००१ ॥ यु । चु० सेट् आ० । यु जुगु॒प्साया॑म् १०.२३५ ॥ यु । अ० सेट् प० । यु मिश्रे॒णेऽभि॑श्रणे च २.२७ ॥ यु । क्र्या० अनिट् उ० । यु॒ञ् बन्ध॑ने ९.११ ॥ युङ्ग् । भ्वा० सेट् प० । युगिँऽ [वर्ज॑ने] १.१७५ ॥ युछ् । भ्वा० सेट् प० । युछँ प्रमा॒दे १.२४२ ॥ युज् । चु० सेट् उ० (१.३.७४) । युजँऽ [सं॒यम॑ने] १०.३३८ ॥ युज् । दि० अनिट् आ० । यु॒जँ॒ समा॒धौ ४.७४ ॥ युज् । रु० अनिट् उ० । यु॒जिँ॑र् योगे॑ ७.७ ॥ युत् । भ्वा० सेट् आ० । युतृँ॒ऽ [भास॑णे] १.३१ ॥ युध् । दि० अनिट् आ० । यु॒धँ॒ सम्प्रहा॒रे ४.६९ ॥ युप् । दि० सेट् प० । युपँऽ [वि॒मोह॑ने] ४.१४८ ॥ यूष् । भ्वा० सेट् प० । यूषँ हिं॒साया॑म् १.७७५ ॥ येष् । भ्वा० सेट् आ० । येषृँ॒ [प्रय॒त्ने] इत्य॒न्ये १.७०२ ॥ यौट् । भ्वा० सेट् प० । यौटृँ ब॒न्धे १.३२६ ॥ रंह् । भ्वा० सेट् प० । रहिँ गतौ॑ १.८३३ ॥ रंह् । चु० सेट् उ० (१.३.७४) । रहिँऽ [[भा॒षार्थः॑] च] १०.३२९ ॥ रक् । चु० सेट् उ० (१.३.७४) । रकँऽ [आ॒स्वाद॑ने] १०.२६२ ॥ रक्ष् । भ्वा० सेट् प० । रक्षँ पाल॑ने १.७४६ ॥ रख् । भ्वा० सेट् प० । रखँऽ [गत्य॑र्थः] १.१४४ ॥ रग् । भ्वा० सेट् प० । रगेँ(म्) श॒ङ्काया॑म् १.८९४ ॥ रग् । चु० सेट् उ० (१.३.७४) । रगँ [आ॒स्वाद॑ने] इत्य॒न्ये १०.२६५ ॥ रघ् । चु० सेट् उ० (१.३.७४) । रघँ [आ॒स्वाद॑ने] इत्येके॑ १०.२६४ ॥ रङ्ख् । भ्वा० सेट् प० । रखिँऽ [गत्य॑र्थः] १.१४५ ॥ रङ्ग (रङ्ग्) । चु० सेट् उ० (१.३.७४) । रङ्गँ गतौ॑ १०.३९७ ॥ रङ्ग् । भ्वा० सेट् प० । रगिँऽ [गत्य॑र्थः] १.१५३ ॥ रङ्घ् । भ्वा० सेट् आ० । रघिँ॒ऽ [गत्य॑र्थः] १.११२ ॥ रङ्घ् । चु० सेट् उ० (१.३.७४) । रघिँऽ [[भा॒षार्थः॑] च] १०.३२६ ॥ रच (रच्) । चु० सेट् उ० (१.३.७४) । रचँ प्रतिय॒त्ने १०.४०३ ॥ रञ्ज् । ऽरञ्जोऽम॑न्ताश्च [मित्] १.९४० ॥ रञ्ज् । भ्वा० अनिट् उ० । र॒ञ्जँ॑ रा॒गे १.११५४ ॥ रञ्ज् । दि० अनिट् उ० । र॒ञ्जँ॑ रा॒गे ४.६३ ॥ रट (रट्) । चु० सेट् उ० (१.३.७४) । रटँ परि॒भाष॑णे १०.४६२ ॥ रट् । भ्वा० सेट् प० । रटँ [परि॒भाष॑णे] इत्येके॑ १.३८७ ॥ रट् । भ्वा० सेट् प० । रटँ परि॒भाष॑णे १.३३४ ॥ रठ् । भ्वा० सेट् प० । रठँ परि॒भाष॑णे १.३८६ ॥ रण् । भ्वा० सेट् प० । रणँ(म्) गतौ॑ १.९०४ ॥ रण् । भ्वा० सेट् प० । रणँऽ [शब्दा॑र्थः] १.५१३ ॥ रण् । भ्वा० सेट् प० । रणिऽ [मित्] [इति भोजः॑] १.९३२ ॥ रण्व् । भ्वा० सेट् प० । रविँऽ [गत्य॑र्थः] १.६८० ॥ रद् । भ्वा० सेट् प० । रदँ वि॒लेख॑ने १.५५ ॥ रध् । दि० अनिट् वेट् (७.२.४५ । रधा॑दि०) प० । र॒धँ हिंसासंरा॒द्ध्योः ४.९० ॥ रप् । भ्वा० सेट् प० । रपँऽ [व्य॑क्तायां वा॒चि] १.४६७ ॥ रफ् । भ्वा० सेट् प० । रफँऽ [गतौ॑] १.४७९ ॥ रभ् । भ्वा० अनिट् आ० । र॒भँ॒ राभ॑स्ये १.११२९ ॥ रम् । भ्वा० अनिट् आ० । र॒मुँ॒ क्री॒डाया॑म् । र॒मँ॒ इति॒ माध॑वः १.९८९ ॥ रम्फ् । भ्वा० सेट् प० । रफिँऽ [गतौ॑] १.४८० ॥ रम्ब् । भ्वा० सेट् आ० । रबिँ॒ऽ [शब्दे॑] १.४३६ ॥ रम्भ् । भ्वा० सेट् आ० । रभिँ॒ [शब्दे॑] क्व॑चित्पठ्यते (इत्येके॑) १.४४९ ॥ रय् । भ्वा० सेट् आ० । रयँ॒ गतौ॑ १.५५४ ॥ रस (रस्) । चु० सेट् उ० (१.३.७४) । रसँ आस्वादनस्नेह॒नयोः॑ १०.४७७ ॥ रस् । भ्वा० सेट् प० । रसँ शब्दे॑ १.८१० ॥ रह (रह्) । चु० सेट् उ० (१.३.७४) । रहँ त्या॒गे १०.३९६ ॥ रह् । भ्वा० सेट् प० । रहँ त्या॒गे १.८३२ ॥ रह् । चु० सेट् उ० (१.३.७४) । रहँ(म्) त्या॒गे १०.१२२ ॥ रा । अ० अनिट् प० । रा॒ दा॒ने २.५२ ॥ राख् । भ्वा० सेट् प० । राखृँऽ [शोषणालम॒र्थ्योः] १.१३० ॥ राघ् । भ्वा० सेट् आ० । राघृँ॒ऽ [साम॑र्थ्ये] १.११८ ॥ राज् । भ्वा० सेट् उ० । राजृँ॑ दीप्तौ॑ १.९५६ ॥ राध् । दि० अनिट् प० । रा॒धोऽक॑र्मका॒द्वृद्धा॑वे॒व ४.७७ ॥ राध् । स्वा० अनिट् प० । रा॒धँऽ [संसि॑द्धौ] ५.१८ ॥ रास् । भ्वा० सेट् आ० । रासृँ॒ शब्दे॑ १.७१३ ॥ रि । स्वा० सेट् प० । रिऽ [ऋऽ] [हिं॒साया॑म्] ५.३२ ॥ रि । तु० अनिट् प० । रि॒ऽ [गतौ॑] ६.१४० ॥ रिख् । भ्वा० सेट् प० । रिखँऽ [गत्य॑र्थः [इत्यपि॒ केचि॑त्]] १.१६८ ॥ रिङ्ख् । भ्वा० सेट् प० । रिखिँऽ [गत्य॑र्थः [इत्यपि॒ केचि॑त्]] १.१६९ ॥ रिङ्ग् । भ्वा० सेट् प० । रिगिँऽ [गत्य॑र्थः] १.१६४ ॥ रिच् । चु० सेट् उ० (१.३.७४) । रिचँ वियोजनसम्पर्च॒नयोः॑ १०.३४८ ॥ रिच् । रु० अनिट् उ० । रि॒चिँ॑र् वि॒रेच॑ने ७.४ ॥ रिण्व् । भ्वा० सेट् प० । रिविँऽ [गत्य॑र्थः] १.६७९ ॥ रिफ् । तु० सेट् प० । रिफँ कत्थनयुद्धनिन्दाहिंसादा॒नेषु॑ ६.२६ ॥ रिश् । तु० अनिट् प० । रि॒शँ हिं॒साया॑म् ६.१५६ ॥ रिष् । भ्वा० सेट् प० । रिषँ हिं॒सार्थाः॑ १.७९० ॥ रिष् । दि० सेट् प० । रिषँ हिं॒साया॑म् ४.१४४ ॥ रिह् । तु० सेट् प० । रिहँ [कत्थनयुद्धनिन्दाहिंसादा॒नेषु॑] इत्येके॑ ६.२७ ॥ री । दि० अनिट् आ० । (ओँ)री॒ङ् श्रव॑णे ४.३३ ॥ री । क्र्या० अनिट् प० । री॒ गतिरेष॒णयोः॑ ९.३५ ॥ रुंश् । चु० सेट् उ० (१.३.७४) । रुशिँऽ [[भा॒षार्थः॑] च] १०.३१९ ॥ रुंस् । चु० सेट् उ० (१.३.७४) । रुसिँऽ [[भा॒षार्थः॑] च] १०.३२१ ॥ रु । भ्वा० अनिट् आ० । रु॒ङ् गतिरोष॒णयोः॑ १.१११४ ॥ रु । अ० सेट् प० । रु शब्दे॑ २.२८ ॥ रुच् । भ्वा० सेट् आ० । रुचँ॒ दीप्ता॑व॒भिप्री॑तौ च १.८४७ ॥ रुज् । चु० सेट् उ० (१.३.७४) । रुजँ हिं॒साया॑म् १०.३३५ ॥ रुज् । तु० अनिट् प० । रु॒जोँ भ॒ङ्गे ६.१५२ ॥ रुट् । भ्वा० सेट् आ० । रुटँ॒ऽ [उपघा॒ते (प्रतिघा॒ते)] १.८४९ ॥ रुट् । चु० सेट् उ० (१.३.७४) । रुटँ [रोषे॑] इत्येके॑ १०.१८८ ॥ रुट् । चु० सेट् उ० (१.३.७४) । रुटँऽ [[भा॒षार्थः॑] च] १०.३१४ ॥ रुठ् । भ्वा० सेट् प० । रुठँऽ [उपघा॒ते] १.३८९ ॥ रुण्ट् । भ्वा० सेट् प० । रुटिँऽ [स्तेये॑] १.३७१ ॥ रुण्ठ् । भ्वा० सेट् प० । रुठिँ [गतौ॑] १.४०० ॥ रुण्ठ् । भ्वा० सेट् प० । रुठिँऽ [[स्तेये॑] इत्येके॑] १.३७३ ॥ रुण्ड् । भ्वा० सेट् प० । रुडिँऽ [[स्तेये॑] इत्यप॑रे] १.३७५ ॥ रुद् । अ० सेट् प० । रुदिँर् अश्रुविमोच॒ने २.६२ ॥ रुध् । रु० अनिट् उ० । रु॒धिँ॑र् आ॒वर॑णे ७.१ ॥ रुप् । दि० सेट् प० । रुपँऽ [वि॒मोह॑ने] ४.१४९ ॥ रुश् । तु० अनिट् प० । रु॒शँऽ [हिं॒साया॑म्] ६.१५५ ॥ रुष् । भ्वा० सेट् प० । रुषँऽ [हिं॒सार्थः॑] १.७८९ ॥ रुष् । चु० सेट् उ० (१.३.७४) । रुषँ रोषे॑ १०.१८७ ॥ रुष् । दि० सेट् प० । रुषँ [हिं॒साया॑म्] (रोषे॑) ४.१४३ ॥ रुह् । भ्वा० अनिट् प० । रुः॒अँ बीजज॒न्मनि॑ प्रादुर्भा॒वे च॑ १.९९५ ॥ रूक्ष (रूक्ष्) । चु० सेट् उ० (१.३.७४) । रूक्षँ पारु॑ष्ये १०.४५२ ॥ रूप (रूप्) । चु० सेट् उ० (१.३.७४) । रूपँ रूपक्रि॒याया॑म् १०.४७९ ॥ रूष् । भ्वा० सेट् प० । रूषँ भू॒षाया॑म् १.७७२ ॥ रेक् । भ्वा० सेट् आ० । रेकृँ॒ श॒ङ्काया॑म् १.८५ ॥ रेज् । भ्वा० सेट् आ० । (रेजृँ॒ दीप्तौ॑) १.२०६ ॥ रेट् । भ्वा० सेट् उ० । रेटृँ॑ परि॒भाष॑णे १.१००२ ॥ रेप् । भ्वा० सेट् आ० । रेपृँ॒ऽ [गतौ॑] १.४३० ॥ रेभ् । भ्वा० सेट् आ० । रेभृँ॒ शब्दे॑ १.४४७ ॥ रेव् । भ्वा० सेट् आ० । रेवृँ॒ प्लव॒गतौ॑ १.५८४ ॥ रेष् । भ्वा० सेट् आ० । रेषृँ॒ऽ [अव्य॑क्ते॒ शब्दे॑] १.७०७ ॥ रै । भ्वा० अनिट् प० । रै॒ शब्दे॑ १.१०५७ ॥ रोड् । भ्वा० सेट् प० । रोडृँऽ [उन्मा॒दे] १.४१२ ॥ रौड् । भ्वा० सेट् प० । रौडृँ अना॑दरे १.४११ ॥ लक्ष् । चु० सेट् आ० । लक्षँ॒ आ॒लोच॑ने १०.२१९ ॥ लक्ष् । चु० सेट् उ० (१.३.७४) । लक्षँ दर्शनाङ्क॒नयोः॑ १०.६ ॥ लख् । भ्वा० सेट् प० । लखँऽ [गत्य॑र्थः] १.१४६ ॥ लग् । भ्वा० सेट् प० । लगेँ(म्) सङ्गे॑ १.८९५ ॥ लग् । चु० सेट् उ० (१.३.७४) । लगँ आ॒स्वाद॑ने १०.२६३ ॥ लङ्ख् । भ्वा० सेट् प० । लखिँऽ [गत्य॑र्थः] १.१४७ ॥ लङ्ग् । भ्वा० सेट् प० । लगिँऽ [गत्य॑र्थः] १.१५४ ॥ लङ्घ् । भ्वा० सेट् आ० । लघिँ॒ गत्य॑र्थः । लघिँ॒ भोजननिवृ॒त्तावपि॑ १.११३ ॥ लङ्घ् । भ्वा० सेट् प० । लघिँ शोष॑णे (भा॒षायां॒ दीप्तौ॑ सीमातिक्र॒मे च॑) १.१८२ ॥ लङ्घ् । चु० सेट् उ० (१.३.७४) । लघिँऽ [[भा॒षार्थः॑] च] १०.३२७ ॥ लङ्घ् । चु० सेट् उ० (१.३.७४) । लघिँऽ [भा॒षार्थः॑] १०.२९१ ॥ लछ् । भ्वा० सेट् प० । लछँऽ [लक्ष॑णे] १.२३४ ॥ लज (लज्) । चु० सेट् उ० (१.३.७४) । लजँ प्र॒काश॑ने १०.४६३ ॥ लज् । भ्वा० सेट् प० । लजँऽ [भर्जने] १.२७१ ॥ लज् । चु० सेट् उ० (१.३.७४) । लजँ [अप॒वार॑णे] इत्येके॑ १०.१६ ॥ लज् । तु० सेट् आ० । ओँलजीँ॒ऽ [व्री॒डाया॑म् (व्री॒डे)] ६.१० ॥ लज्ज् । तु० सेट् आ० । ओँलस्जीँ॒ व्री॒डाया॑म् (व्री॒डे) ६.११ ॥ लञ्ज् (लञ्ज्) । चु० सेट् उ० (१.३.७४) । लजिँ [प्र॒काश॑ने] इत्येके॑ १०.४६५ ॥ लञ्ज् । भ्वा० सेट् प० । लजिँ भर्जने १.२७२ ॥ लञ्ज् । चु० सेट् उ० (१.३.७४) । लजिँऽ [[भा॒षार्थः॑] च] १०.३१५ ॥ लञ्ज् । चु० सेट् उ० (१.३.७४) । लजिँऽ [हिंसाबलादाननिकेत॒नेषु॑] १०.४८ ॥ लट् । भ्वा० सेट् प० । लटँ बाल्ये॑ १.३३५ ॥ लड् । भ्वा० सेट् प० । लडँ विला॒से १.४१५ ॥ लड् । चु० सेट् उ० (१.३.७४) । लडँ उपसे॒वाया॑म् १०.१० ॥ लड् । जिह्वोन्मथ॒ने लडिः [मित्] १.९२६ ॥ लण्ड् । चु० सेट् उ० (१.३.७४) । ओँलडिँ [ओलडिँ] उ॒त्क्षेप॑ने । उँलडिँ इत्य॒न्ये १०.१३ ॥ लण्ड् । चु० सेट् उ० (१.३.७४) । लडिँऽ [[भा॒षार्थः॑] च] १०.३३१ ॥ लप् । भ्वा० सेट् प० । लपँ व्य॑क्तायां वा॒चि १.४६८ ॥ लभ् । भ्वा० अनिट् आ० । डुल॒भँ॒ष् प्राप्तौ॑ १.११३० ॥ लम्ब् । भ्वा० सेट् आ० । लबिँ॒ [शब्दे॑] अव॒स्रंस॑ने (च) १.४३९ ॥ लम्ब् । भ्वा० सेट् आ० । लबिँ॒ऽ [शब्दे॑] १.४३७ ॥ लम्भ् । भ्वा० सेट् आ० । लभिँ॒ च [[शब्दे॑] क्व॑चित्पठ्यते] १.४५० ॥ लय् । भ्वा० सेट् आ० । लयँ॒ च [गतौ॑] १.५५५ ॥ लर्ब् । भ्वा० सेट् प० । लर्बँऽ [गतौ॑] १.४८३ ॥ लल् । भ्वा० सेट् प० । ललँ [विला॒से] इत्येके॑ (ई॒प्साया॑म्) १.४१६ ॥ लल् । चु० सेट् आ० । ललँ॒ ई॒प्साया॑म् १०.२१० ॥ लष् । भ्वा० सेट् उ० । लषँ॑ कान्तौ॑ १.१०३३ ॥ लस् । भ्वा० सेट् प० । लसँ [शब्दे॑] श्लेषणक्रीड॒नयोः (च) १.८११ ॥ लस् । चु० सेट् उ० (१.३.७४) । लसँ शिल्पयो॒गे १०.२५३ ॥ लस्ज् । तु० सेट् आ० । ओँलस्जीँ॒ व्री॒डाया॑म् (व्री॒डे) ६.११ ॥ ला । अ० अनिट् प० । ला॒ आदा॒ने (दा॒ने) २.५३ ॥ लाख् । भ्वा० सेट् प० । लाखृँऽ [शोषणालम॒र्थ्योः] १.१३१ ॥ लाघ् । भ्वा० सेट् आ० । लाघृँ॒ऽ [साम॑र्थ्ये] १.११९ ॥ लाज् । भ्वा० सेट् प० । लाजँऽ [[भर्जने] भर्त्स॑ने च] १.२७३ ॥ लाञ्छ् । भ्वा० सेट् प० । लाछिँ लक्ष॑णे १.२३५ ॥ लाञ्ज् । भ्वा० सेट् प० । लाजिँ [भर्जने] भर्त्स॑ने च १.२७४ ॥ लाभ (लाभ्) । चु० सेट् उ० (१.३.७४) । लाभँ प्रेर॑णे १०.४८२ ॥ लिख् । भ्वा० सेट् प० । लिखँऽ [गत्य॑र्थः [इत्यपि॒ केचि॑त्]] १.१७० ॥ लिख् । तु० सेट् प० । लिखँ अक्षरविन्या॒से ६.९२ ॥ लिङ्ख् । भ्वा० सेट् प० । लिखिँऽ [गत्य॑र्थः [इत्यपि॒ केचि॑त्]] १.१७१ ॥ लिङ्ग् । भ्वा० सेट् प० । लिगिँ गत्य॑र्थाः १.१६५ ॥ लिङ्ग् । चु० सेट् उ० (१.३.७४) । लिगिँ चित्री॒कर॑णे १०.२६७ ॥ लिञ्ज् । चु० सेट् उ० (१.३.७४) । लिजिँऽ [भा॒षार्थः॑] १०.२८८ ॥ लिप् । तु० अनिट् उ० । लि॒पँ॑ उपदेः॒ए ६.१६९ ॥ लिश् । दि० अनिट् आ० । लि॒शँ॒ अल्पीभा॒वे ४.७६ ॥ लिश् । तु० अनिट् प० । लि॒शँ गतौ॑ ६.१५७ ॥ लिह् । अ० अनिट् उ० । लिः॒अँ॑ आ॒स्वाद॑ने २.६ ॥ ली । चु० सेट् उ० (१.३.७४) । ली द्रवी॒कर॑णे १०.३४३ ॥ ली । दि० अनिट् आ० । (ओँ)ली॒ङ् श्लेष॑णे ४.३४ ॥ ली । क्र्या० अनिट् प० । ली॒ श्लेष॑णे ९.३६ ॥ लुञ्च् । भ्वा० सेट् प० । लुञ्चँ अप॒नय॑ने १.२१४ ॥ लुञ्ज् । चु० सेट् उ० (१.३.७४) । लुजिँ हिंसाबलादाननिकेत॒नेषु॑ १०.४९ ॥ लुञ्ज् । चु० सेट् उ० (१.३.७४) । लुजिँऽ [भा॒षार्थः॑] १०.२८९ ॥ लुट् । भ्वा० सेट् आ० । लुटँ॒ऽ [उपघा॒ते (प्रतिघा॒ते)] १.८५० ॥ लुट् । भ्वा० सेट् प० । लुटँ वि॒लोड॑ने १.३५१ ॥ लुट् । चु० सेट् उ० (१.३.७४) । लुटँऽ [भा॒षार्थः॑] १०.२८४ ॥ लुट् । दि० सेट् प० । लुटँ वि॒लोड॑ने ४.१३३ ॥ लुट् । तु० सेट् प० । लुटँ सं॒श्लेष॑णे ६.१०९ ॥ लुठ् । भ्वा० सेट् आ० । लुठँ॒ [उपघा॒ते (प्रतिघा॒ते)] १.८५१ ॥ लुठ् । भ्वा० सेट् प० । लुठँऽ [उपघा॒ते] १.३९० ॥ लुठ् । दि० सेट् प० । लुठँ [वि॒लोड॑ने] इत्येके॑ ४.१३४ ॥ लुठ् । तु० सेट् प० । लुठँ [सं॒श्लेष॑णे] इत्येके॑ ६.११० ॥ लुड् । भ्वा० सेट् प० । लुडँ [वि॒लोड॑ने] इत्येके॑ १.३५२ ॥ लुड् । तु० सेट् प० । लुडँ [सं॒श्लेष॑णे] इत्य॒न्ये ६.१११ ॥ लुण्ट् । भ्वा० सेट् प० । लुटिँ स्तेये॑ १.३७२ ॥ लुण्ट् । चु० सेट् उ० (१.३.७४) । लुण्टँ स्तेये॑ १०.३९ ॥ लुण्ठ् । भ्वा० सेट् प० । लुठिँ [स्तेये॑] इत्येके॑ १.३७४ ॥ लुण्ठ् । भ्वा० सेट् प० । लुठिँ आल॑स्ये प्रतिघा॒ते च॑ १.३९८ ॥ लुण्ठ् । भ्वा० सेट् प० । लुठिँ गतौ॑ १.४०१ ॥ लुण्ठ् । चु० सेट् उ० (१.३.७४) । लुण्ठँ [स्तेये॑] इति॒ केचि॑त् १०.४० ॥ लुण्ड् । भ्वा० सेट् प० । लुडिँ [स्तेये॑] इत्यप॑रे १.३७६ ॥ लुन्थ् । भ्वा० सेट् प० । लुथिँऽ [हिंसासङ्क्लेश॒नयोः॑] १.४७ ॥ लुप् । दि० सेट् प० । लुपँ वि॒मोह॑ने ४.१५० ॥ लुप् । तु० अनिट् उ० । लु॒पॢँ॑ छेद॑ने ६.१६७ ॥ लुभ् । दि० सेट् प० । लुभँ गार्द्ध्ये॑ (गार्ध्न्ये॑) ४.१५३ ॥ लुभ् । तु० सेट् प० । लुभँ वि॒मोह॑ने ६.२५ ॥ लुम्ब् । भ्वा० सेट् प० । लुबिँऽ [अर्द॑ने] १.४९३ ॥ लुम्ब् । चु० सेट् उ० (१.३.७४) । लुबिँऽ [अद॑र्शने । अर्द॑न॒ इत्येके॑] १०.१५९ ॥ लू । क्र्या० सेट् उ० । लूञ् छेद॑ने ९.१६ ॥ लूष् । भ्वा० सेट् प० । लूषँऽ [भू॒षाया॑म्] १.७७१ ॥ लूष् । चु० सेट् उ० (१.३.७४) । लूषँ हिं॒साया॑म् १०.१०० ॥ लेप् । भ्वा० सेट् आ० । लेपृँ॒ गतौ॑ १.४३१ ॥ लोक् । भ्वा० सेट् आ० । लोकृँ॒ दर्श॑ने १.८० ॥ लोक् । चु० सेट् उ० (१.३.७४) । लोकृँऽ [भा॒षार्थः॑] १०.३०७ ॥ लोच् । भ्वा० सेट् आ० । लोचृँ॒ दर्श॑ने १.१८८ ॥ लोच् । चु० सेट् उ० (१.३.७४) । लोचृँऽ [भा॒षार्थः॑] १०.३०८ ॥ लोड् । भ्वा० सेट् प० । लोडृँ उन्मा॒दे १.४१३ ॥ लोष्ट् । भ्वा० सेट् आ० । लोष्टँ॒ सङ्घा॒ते १.२९१ ॥ वक्ष् । भ्वा० सेट् प० । वक्षँ रोषे॑ । सङ्घा॒त इत्येके॑ १.७५३ ॥ वख् । भ्वा० सेट् प० । वखँऽ [गत्य॑र्थः] १.१३८ ॥ वङ्क् । भ्वा० सेट् आ० । वकिँ॒ कौटि॑ल्ये १.९३ ॥ वङ्क् । भ्वा० सेट् आ० । वकिँ॒ऽ [गत्य॑र्थः] १.१०० ॥ वङ्ख् । भ्वा० सेट् प० । वखिँऽ [गत्य॑र्थः] १.१३९ ॥ वङ्ग् । भ्वा० सेट् प० । वगिँऽ [गत्य॑र्थः] १.१५६ ॥ वङ्घ् । भ्वा० सेट् आ० । वघिँ॒ऽ [गत्याक्षे॒पे । गतौ॑ गत्यार॒म्भे चेत्यप॑रे] १.११६ ॥ वच् । चु० सेट् उ० (१.३.७४) । वचँ परि॒भाष॑णे १०.३८० ॥ वच् । अ० अनिट् प० । व॒चँ परि॒भाष॑णे २.५८ ॥ वज् । भ्वा० सेट् प० । वजँऽ [गतौ॑] १.२८५ ॥ वञ्च् । भ्वा० सेट् प० । वञ्चुँऽ [गत्य॑र्थः] १.२१६ ॥ वञ्च् । चु० सेट् आ० । वञ्चुँ॒ प्र॒लम्भ॑ने १०.२२७ ॥ वट (वट्) । चु० सेट् उ० (१.३.७४) । वटँ ग्र॒न्थे १०.३९५ ॥ वट (वट्) । चु० सेट् उ० (१.३.७४) । वटँ वि॒भाज॑ने १०.४६१ ॥ वट् । भ्वा० सेट् प० । वटँ वेष्ट॑ने १.३३७ ॥ वट् । भ्वा० सेट् प० । वटँ(म्)ऽ [परि॒भाष॑णे] १.८८८ ॥ वठ् । भ्वा० सेट् प० । वठँ स्थौल्ये॑ १.३८२ ॥ वण् । भ्वा० सेट् प० । वणँऽ [शब्दा॑र्थः] १.५१४ ॥ वण्ट् (वण्ट्) । चु० सेट् उ० (१.३.७४) । वटिँऽ [[प्र॒काश॑ने] इत्येके॑] १०.४६४ ॥ वण्ट् । भ्वा० सेट् प० । वटिँऽ वि॒भाज॑ने १.३७७ ॥ वण्ट् । चु० सेट् उ० (१.३.७४) । वटिँ वि॒भाज॑ने १०.७३ ॥ वण्ठ् । भ्वा० सेट् आ० । वठिँ॒ एकच॒र्याया॑म् १.२९५ ॥ वण्ड् । भ्वा० सेट् आ० । वडिँ॒ वि॒भाज॑ने १.३०४ ॥ वण्ड् । चु० सेट् उ० (१.३.७४) । वडिँ [वि॒भाज॑ने] इत्येके॑ १०.७४ ॥ वद् । भ्वा० सेट् प० । वदँ व्य॑क्तायां वा॒चि १.११६४ ॥ वद् । चु० सेट् उ० (१.३.७४) (आ०) । वदँ॑ (वदँ॒) सन्देशवच॒ने १०.३७९ ॥ वन् । भ्वा० सेट् प० । वनँ शब्दे॑ १.५३३ ॥ वन् । भ्वा० सेट् प० । वनँऽ [सम्भ॑क्तौ] १.५३४ ॥ वन् । भ्वा० सेट् प० । वनुँ(म्) च॒ नोच्य॑ते (नो॑पलभ्यते) १.९१५ ॥ वन् । त० सेट् आ० (प०) । वनुँ॒ (वनुँ) याच॑ने ८.८ ॥ वन् । वनुँऽ [[अनु॑पसर्गाद्वा] च] [मित्] १.९४७ ॥ वन्द् । भ्वा० सेट् आ० । वदिँ॒ अभिवादनस्तु॒त्योः १.११ ॥ वप् । भ्वा० अनिट् उ० । डुव॒पँ॑ (टुव॒पँ) बीजसन्ता॒ने । छेद॑नेऽपि १.११५८ ॥ वभ्र् । भ्वा० सेट् प० । वभ्रँऽ (बभ्रँऽ) [गत्य॑र्थः] १.६३८ ॥ वम् । ऽवमां॑ [अनु॑पसर्गाद्वा] च [मित्] १.९४८ ॥ वम् । भ्वा० सेट् प० । टुवमँ उ॒द्गिर॑णे १.९८४ ॥ वय् । भ्वा० सेट् आ० । वयँ॒ऽ [गतौ॑] १.५४७ ॥ वर (वर्) । चु० सेट् उ० (१.३.७४) । वरँ ई॒प्साया॑म् १०.३९० ॥ वर्च् । भ्वा० सेट् आ० । वर्चँ॒ दीप्तौ॑ १.१८६ ॥ वर्ण (वर्ण्) । चु० सेट् उ० (१.३.७४) । वर्णँ वर्णक्रियाविस्तारगुणवच॒नेषु॑ । बहु॒लमे॒तन्नि॒दर्श॑न॒म् (इत्येके॑) १०.४८४ ॥ वर्ण् । चु० सेट् उ० (१.३.७४) । वर्णँऽ [प्रेर॑णे] । वर्णँ वर्ण॑न इत्येके॑ १०.२५ ॥ वर्ध् । चु० सेट् उ० (१.३.७४) । वर्धँ छेदनपूर॒नयोः॑ १०.१५६ ॥ वर्ष् । भ्वा० सेट् आ० । वर्षँ॒ स्नेह॑ने १.६९७ ॥ वर्ह् । भ्वा० सेट् आ० । वर्हँ॒ऽ [परिभाषणहिंसाच्छाद॒नेषु॑] १.७२७ ॥ वर्ह् । चु० सेट् उ० (१.३.७४) । बर्हँऽ (वर्हँऽ) [भा॒षार्थः॑] १०.३०० ॥ वर्ह् । चु० सेट् उ० (१.३.७४) । वर्हँ [हिं॒साया॑म्] इत्येके॑ १०.१७५ ॥ वल् । भ्वा० सेट् आ० । वल॒ऽ (बल॒ऽ) [सं॒वर॑णे स॒ञ्चल॑ने च] १.५६४ ॥ वल् । भ्वा० सेट् प० । वलिऽ [मित्] [इति भोजः॑] १.९३० ॥ वल्क् । चु० सेट् उ० (१.३.७४) । वल्कँ परि॒भाष॑णे १०.५४ ॥ वल्ग् । भ्वा० सेट् प० । वल्गँऽ [गत्य॑र्थः] १.१५२ ॥ वल्भ् । भ्वा० सेट् आ० । वल्भँ॒ भोज॑ने १.४५६ ॥ वल्ल् । भ्वा० सेट् आ० । वल्लँ॒ सं॒वर॑णे स॒ञ्चल॑ने च १.५६५ ॥ वल्ह् । भ्वा० सेट् आ० । वल्हँ॒ परिभाषणहिंसाच्छाद॒नेषु॑ १.७२८ ॥ वल्ह् । चु० सेट् उ० (१.३.७४) । बल्हँऽ (वल्हँऽ) [भा॒षार्थः॑] १०.३०१ ॥ वश् । अ० सेट् प० । वशँ कान्तौ॑ २.७५ ॥ वष् । भ्वा० सेट् प० । वषँऽ [हिं॒सार्थः॑] १.७८७ ॥ वष्क् । भ्वा० सेट् आ० । वस्कँ॒ऽ (वष्कँ॒ऽ) [गत्य॑र्थः] १.१०६ ॥ वस (वस्) । चु० सेट् उ० (१.३.७४) । वसँ निवा॒से १०.४८८ ॥ वस् । भ्वा० अनिट् प० । व॒सँ निवा॒से १.११६० ॥ वस् । चु० सेट् उ० (१.३.७४) । वसँ स्नेहच्छेदापहर॒णेषु॑ १०.२७३ ॥ वस् । अ० सेट् आ० । वसँ॒ आ॒च्छाद॑ने २.१३ ॥ वस् । दि० सेट् प० । वसुँ स्त॒म्भे ४.१११ ॥ वस्क् । भ्वा० सेट् आ० । वस्कँ॒ऽ (वष्कँ॒ऽ) [गत्य॑र्थः] १.१०६ ॥ वस्त् । चु० सेट् आ० । वस्तँ॒ [अर्द॑ने] इत्येके॑ १०.२०५ ॥ वह् । भ्वा० अनिट् उ० । वः॒अँ॑ प्राप॑णे १.११५९ ॥ वा । अ० अनिट् प० । वा॒ गतिगन्ध॒नयोः॑ २.४५ ॥ वाङ्क्ष् । भ्वा० सेट् प० । वाक्षिँऽ [का॒ङ्क्षाया॑म्] १.७६१ ॥ वाञ्छ् । भ्वा० सेट् प० । वाछिँ इ॒च्छाया॑म् १.२३६ ॥ वाड् । भ्वा० सेट् आ० । वाडृ॒ [आप्ला॒व्ये॑] इत्येके॑ १.३२१ ॥ वात (वात्) । चु० सेट् उ० (१.३.७४) । वातँ सुखसेव॒नयोः॑ १०.४२४ ॥ वावृत् । दि० सेट् आ० । वावृतुँ॒ [वर॑णे (वर्त॑ने)] इति॒ केचि॑त् ४.५६ ॥ वाश् । दि० सेट् आ० । वाश‍ृँ॒ शब्दे॑ ४.५९ ॥ वास (वास्) । चु० सेट् उ० (१.३.७४) । वासँ उपसे॒वाया॑म् १०.४२६ ॥ वाह् । भ्वा० सेट् आ० । बाहृँ॒ऽ (वाहृँ॒) प्रय॒त्ने १.७३२ ॥ विच् । रु० अनिट् उ० । वि॒चिँ॑र् पृथग्भा॒वे ७.५ ॥ विछ् । चु० सेट् उ० (१.३.७४) । विछँऽ [भा॒षार्थः॑] १०.३०४ ॥ विछ् । तु० सेट् प० । विछँ गतौ॑ ६.१५९ ॥ विज् । जु० अनिट् उ० । वि॒जिँ॑र् पृथग्भा॒वे ३.१३ ॥ विज् । तु० सेट् आ० । ओँविजीँ॒ भयचल॒नयोः॑ ६.९ ॥ विज् । रु० सेट् प० । ओँविजीँ भयचल॒नयोः॑ ७.२३ ॥ विट् । भ्वा० सेट् प० । विटँ शब्दे॑ १.३५४ ॥ विथ् । भ्वा० सेट् आ० । विथृँ॒ऽ [याच॑ने] १.३३ ॥ विद् । चु० सेट् आ० । विदँ॒ चेतनाख्याननिवा॒सेषु॑ १०.२३२ ॥ विद् । अ० सेट् प० । विदँ ज्ञाने॑ २.५९ ॥ विद् । दि० अनिट् आ० । वि॒दँ॒ सत्ता॑याम् ४.६७ ॥ विद् । तु० सेट् उ० । विदॢँ॑ ला॒भे ६.१६८ ॥ विद् । रु० अनिट् आ० । वि॒दँ॒ वि॒चार॑णे ७.१३ ॥ विध् । तु० सेट् प० । विधँ विधा॒ने ६.५० ॥ विप् । चु० सेट् उ० (१.३.७४) । विपँऽ [क्षेपे॑] चेत्येके॑ १०.१३८ ॥ विल् । चु० सेट् उ० (१.३.७४) । विलँ क्षेपे॑ १०.९४ ॥ विल् । तु० सेट् प० । विलँ सं॒वर॑णे ६.८५ ॥ विश् । तु० अनिट् प० । वि॒शँ प्र॒वेश॑ने ६.१६० ॥ विष् । भ्वा० सेट् प० । विषुँऽ [सेच॑ने] १.७९४ ॥ विष् । जु० अनिट् उ० । वि॒षॢँ॑ व्या॑प्तौ ३.१४ ॥ विष् । क्र्या० अनिट् प० । वि॒षँ विप्रयो॒गे ९.६२ ॥ विष्क (विष्क्) । चु० सेट् उ० (१.३.७४) । विष्कँ दर्श॑ने १०.४८६ ॥ विष्क् । चु० सेट् आ० । विष्कँ॒ हिं॒साया॑म् १०.२०७ ॥ विस् । भ्वा० सेट् प० । विसँऽ [गतौ॑] १.८१८ ॥ विस् । दि० सेट् प० । बिसँ [प्रेर॑णे] इत्येके॑ ४.१२४ ॥ वी । अ० अनिट् प० । वी॒ गतिप्रजनकान्त्यसनखाद॒नेषु॑ २.४३ ॥ वीज् । भ्वा० सेट् आ० । (वीजँ॒ गतौ॑) १.२०९ ॥ वीर (वीर्) । चु० सेट् आ० । वीरँ॒ विक्रा॑न्तौ १०.४४५ ॥ वुङ्ग् । भ्वा० सेट् प० । वुगिँ [वर्ज॑ने] इत्येके॑ १.१७८ ॥ वुस् । दि० सेट् प० । वुसँ [विभा॒गे] इति॒ केचि॑त् ४.११८ ॥ वृंह् । भ्वा० सेट् प० । बृहिँ (वृहिँ) वृद्धौ॑ । बृहिँ (वृहिँ) शब्दे॑ च १.८३७ ॥ वृंह् । चु० सेट् उ० (१.३.७४) । बृहिँऽ (वृहिँऽ) [भा॒षार्थः॑] १०.२९९ ॥ वृ । चु० सेट् उ० (१.३.७४) । वृञ् आ॒वर॑णे १०.३४५ ॥ वृ । स्वा० सेट् उ० । वृञ् वर॑णे ५.८ ॥ वृ । क्र्या० सेट् आ० । वृङ् सम्भ॑क्तौ ९.४५ ॥ वृक् । भ्वा० सेट् आ० । वृकँ॒ आदा॒ने १.९७ ॥ वृक्ष् । भ्वा० सेट् आ० । वृक्षँ॒ वर॑णे १.६८८ ॥ वृज् । चु० सेट् उ० (१.३.७४) । वृजीँ वर्ज॑ने १०.३४४ ॥ वृज् । अ० सेट् आ० । वृजीँ॒ वर्ज॑ने २.२२ ॥ वृज् । रु० सेट् प० । वृजीँ वर्ज॑ने ७.२४ ॥ वृञ्ज् । अ० सेट् आ० । वृजिँ॒ [वर्ज॑ने] इत्येके॑ २.२३ ॥ वृण् । तु० सेट् प० । वृणँ च [प्रीण॑ने] ६.५६ ॥ वृत् । भ्वा० सेट् आ० । वृतुँ॒ वर्त॑ने १.८६२ ॥ वृत् । चु० सेट् उ० (१.३.७४) । वृतुँऽ [भा॒षार्थः॑] १०.३१२ ॥ वृत् । दि० सेट् आ० । वृतुँ॒ वर॑णे (वर्त॑ने) ४.५५ ॥ वृध् । भ्वा० सेट् आ० । वृधुँ॒ वृधौ॑ १.८६३ ॥ वृध् । चु० सेट् उ० (१.३.७४) । वृधुँ भा॒षार्थाः॑ १०.३१३ ॥ वृश् । दि० सेट् प० । वृशँ वर॑णे ४.१३९ ॥ वृष् । भ्वा० सेट् प० । वृषुँऽ [सेच॑ने हिंसासङ्क्लेश॒नयो॑श्च] १.८०३ ॥ वृष् । चु० सेट् आ० । वृषँ॒ शक्तिबन्ध॒ने १०.२२८ ॥ वृह् । भ्वा० सेट् प० । बृहँऽ (वृहँऽ) [वृद्धौ॑] । बृहिँर् (वृहिँर्) [वृद्धौ॑ [शब्दे॑ च]] इत्येके॑ १.८३६ ॥ वृह् । तु० सेट् प० । वृहूँ उ॒द्यम॑ने ६.७३ ॥ वॄ । क्र्या० सेट् उ० । वॄञ् वर॑णे ९.१९ ॥ वॄ । क्र्या० सेट् प० । वॄ वर॑णे । भर॑ण॒ इत्येके॑ ९.२३ ॥ वे । भ्वा० अनिट् उ० । वे॒ञ् तन्तुसन्ता॒ने १.११६१ ॥ वेण् । भ्वा० सेट् उ० । वेणृँ॑ गतिज्ञानचिन्तानिशामनवादित्रग्रह॒णेषु॑ १.१०१८ ॥ वेथ् । भ्वा० सेट् आ० । वेथृँ॒ याच॑ने १.३४ ॥ वेन् । भ्वा० सेट् उ० । वेनृँ॑ [गतिज्ञानचिन्तानिशामनवादित्रग्रह॒णेषु॑] इत्येके॑ १.१०१९ ॥ वेप् । भ्वा० सेट् आ० । टुवेपृ॒ कम्प॑ने १.४२५ ॥ वेल (वेल्) । चु० सेट् उ० (१.३.७४) । वेलँ कालोपदे॒शे १०.४२१ ॥ वेल् । भ्वा० सेट् प० । वेलृँऽ [चल॑ने] १.६१४ ॥ वेल्ल् । भ्वा० सेट् प० । वेल्लँ (वेह्लँ) चल॑ने १.६१९ ॥ वेवी । अ० सेट् आ० । वेवीङ् वेति॑ना॒ तुल्ये॑ २.७२ ॥ वेष्ट् । भ्वा० सेट् आ० । वेष्टँ॒ वेष्ट॑ने १.२८८ ॥ वेस् । भ्वा० सेट् प० । वेसँऽ [गतौ॑] १.८१९ ॥ वेह् । भ्वा० सेट् आ० । वेहृँ॒ऽ (बेहृँ॒ऽ) [प्रय॒त्ने] १.७३० ॥ वेह्ल् । भ्वा० सेट् प० । वेल्लँ (वेह्लँ) चल॑ने १.६२० ॥ वै । भ्वा० अनिट् प० । ओँवै शोष॑णे १.१०७० ॥ व्यच् । तु० सेट् प० । व्यचँ व्या॒जी॒कर॑णे ६.१३ ॥ व्यथ् । भ्वा० सेट् आ० । व्यथँ॒(म्) भयसञ्चल॒नयोः॑ १.८६८ ॥ व्यध् । दि० अनिट् प० । व्य॒धँ ताड॑ने ४.७८ ॥ व्यप् । चु० सेट् उ० (१.३.७४) । व्यपँ क्षेपे॑ १०.१३६ ॥ व्यय (व्यय्) । चु० सेट् उ० (१.३.७४) । व्ययँ वित्तसमुत्स॒र्गे १०.४७८ ॥ व्यय् । भ्वा० सेट् उ० । व्ययँ॑ गतौ॑ १.१०२४ ॥ व्यय् । चु० सेट् उ० (१.३.७४) । व्ययँऽ [क्षेपे॑ [चत्येके॑]] १०.१३७ ॥ व्युष् । दि० सेट् प० । व्युषँ दाहे॒ ४.८ ॥ व्युष् । दि० सेट् प० । व्युषँ विभा॒गे ४.११४ ॥ व्युस् । चु० सेट् उ० (१.३.७४) । व्युसँ [हस॑ने॒ । सह॑ने॒ चेत्येके॑] इत्येके॑ १०.२७६ ॥ व्युस् । दि० सेट् प० । व्युसँ [विभा॒गे] इत्येके॑ ४.११५ ॥ व्ये । भ्वा० अनिट् उ० । व्ये॒ञ् सं॒वर॑णे १.११६२ ॥ व्रज् । भ्वा० सेट् प० । (व्रजँऽ) [गतौ॑] १.२४७ ॥ व्रज् । भ्वा० सेट् प० । व्रजँ गतौ॑ १.२८६ ॥ व्रज् । चु० सेट् उ० (१.३.७४) । व्रजँ मार्गसंस्कारग॒त्योः १०.१०९ ॥ व्रञ्ज् । भ्वा० सेट् प० । (व्रजिँऽ) [गतौ॑] १.२४८ ॥ व्रण (व्रण्) । चु० सेट् उ० (१.३.७४) । व्रणँ गात्रविचूर्ण॒ने १०.४८३ ॥ व्रण् । भ्वा० सेट् प० । व्रणँऽ (ब्रणँऽ) [शब्दा॑र्थः] १.५१९ ॥ व्रश्च् । तु० सेट् प० । ओँव्रश्चूँ छेद॑ने ६.१२ ॥ व्री । दि० अनिट् आ० । (ओँ)व्री॒ङ् वृ॒णोत्य॑र्थेँ ४.३५ ॥ व्री । क्र्या० अनिट् प० । व्री॒ वर॑णे ९.४० ॥ व्रीड् । दि० सेट् प० । व्रीडँ चोद॑ने ल॒ज्जायां॑ च ४.२१ ॥ व्रुड् । तु० सेट् प० । व्रुडँ सं॒वर॑णे ६.१२७ ॥ व्रूष् । चु० सेट् उ० (१.३.७४) । व्रूषँ [हिं॒साया॑म्] इत्य॒न्ये १०.१७६ ॥ व्रूस् । चु० सेट् उ० (१.३.७४) । व्रूसँऽ [[हिं॒साया॑म्] इत्येके] १०.१७४ ॥ व्ली । क्र्या० अनिट् प० । व्ली॒ वर॑णे ९.३७ ॥ शंस् । भ्वा० सेट् प० । शंसुँ स्तुतौ॒ । दुर्ग॑ता॒वपीत्येके॑ (इति॑ दु॒र्गः) १.८२९ ॥ शक् । दि० अनिट् उ० । श॒कँ॑ विभा॑षितो॒ मर्ष॑णे ४.८४ ॥ शक् । स्वा० अनिट् प० । श॒कॢँ शक्तौ॑ ५.१७ ॥ शङ्क् । भ्वा० सेट् आ० । शकिँ॒ श॒ङ्काया॑म् १.९१ ॥ शच् । भ्वा० सेट् आ० । शचँ॒ व्य॑क्तायां वा॒चि १.१८९ ॥ शट् । भ्वा० सेट् प० । शटँ रुजाविशरणगत्यवसाद॒नेषु॑ १.३३६ ॥ शठ (शठ्) । चु० सेट् उ० (१.३.७४) । शठँऽ [सम्यगव॒भाष॑णे] १०.३९२ ॥ शठ् । भ्वा० सेट् प० । शठँ [हिंसासङ्क्लेश॒नयोः॑] कैत॑वे च १.३९४ ॥ शठ् । चु० सेट् आ० । शठँ॒ श्ला॒घाया॑म् १०.२१४ ॥ शठ् । चु० सेट् उ० (१.३.७४) । शठँऽ [असंस्कारग॒त्योः] १०.४१ ॥ शण् । भ्वा० सेट् प० । शणँ(म्)ऽ [[गतौ॑] दा॒ने च॑] । शणँ गता॒वित्य॒न्ये १.९०६ ॥ शण्ड् । भ्वा० सेट् आ० । शडिँ॒ रु॒जायां॑ सङ्घा॒ते च॑ १.३१३ ॥ शद् । भ्वा० अनिट् प० । श॒दॢँ शात॑ने १.९९१ ॥ शद् । तु० अनिट् प० । श॒दॢँ शात॑ने ६.१६४ ॥ शप् । भ्वा० अनिट् उ० । श॒पँ॑ आक्रो॒शे १.११५५ ॥ शप् । दि० अनिट् उ० । श॒पँ॑ आक्रो॒शे ४.६४ ॥ शब्द् । चु० सेट् उ० (१.३.७४) । शब्दँ [भाष॑णे] (शब्दक्रि॒याया॑म् ।) उपस॒र्गादा॑विष्का॒रे च॑ १०.२३९ ॥ शम् । चु० सेट् आ० । शमँ॒ऽ [आ॒लोच॑ने] १०.२१८ ॥ शम् । दि० सेट् प० । शमुँ उपश॒मे ४.९८ ॥ शम् । शमो दर्श॑ने [मित्] १.९५२ ॥ शम्ब् । चु० सेट् उ० (१.३.७४) । शम्बँ [स॒म्बन्ध॑ने] च १०.३१ ॥ शर्ब् । भ्वा० सेट् प० । शर्बँऽ [गतौ॑] १.४८९ ॥ शर्व् । भ्वा० सेट् प० । शर्वँऽ [हिं॒साया॑म्] १.६६८ ॥ शल् । भ्वा० सेट् आ० । शलँ॒ चलनसंवर॒णयोः॑ १.५६३ ॥ शल् । भ्वा० सेट् प० । शलँऽ [गतौ॑] १.९७७ ॥ शल्भ् । भ्वा० सेट् आ० । शल्भँ॒ कत्थ॑ने १.४५५ ॥ शव् । भ्वा० सेट् प० । शवँ गतौ॑ १.८२६ ॥ शश् । भ्वा० सेट् प० । शशँ प्लुतग॒तौ १.८२७ ॥ शष् । भ्वा० सेट् प० । शषँऽ [हिं॒सार्थः॑] १.७८६ ॥ शस् । भ्वा० सेट् प० । शसुँ हिं॒साया॑म् १.८२८ ॥ शाख् । भ्वा० सेट् प० । शाखृँऽ [व्या॑प्तौ] १.१३४ ॥ शाड् । भ्वा० सेट् आ० । शाडृँ॒ श्ला॒घाया॑म् १.३२४ ॥ शान् । भ्वा० सेट् उ० । शानँ॑ तेज॑ने (अव॒तेज॑ने) १.११५० ॥ शान्त्व् । चु० सेट् उ० (१.३.७४) । शान्त्वँ [सामप्रयो॒गे] इत्येके॑ १०.५२ ॥ शास् । अ० सेट् प० । शासुँ अनु॑शिष्टौ २.७० ॥ शि । स्वा० अनिट् उ० । शि॒ञ् नि॒शाने॑ ५.३ ॥ शिक्ष् । भ्वा० सेट् आ० । शिक्षँ॒ विद्योपादा॒ने १.६८९ ॥ शिङ्ख् । भ्वा० सेट् प० । शिखिँ [गत्य॑र्थः] इत्यपि॒ केचि॑त् १.१७४ ॥ शिङ्घ् । भ्वा० सेट् प० । शिघिँ आ॒घ्राणे॑ १.१८४ ॥ शिञ्ज् । अ० सेट् आ० । शिजिँ॒ अव्य॑क्ते॒ शब्दे॑ २.१९ ॥ शिट् । भ्वा० सेट् प० । शिटँऽ [अना॑दरे] १.३४० ॥ शिल् । तु० सेट् प० । शिलँऽ [उ॒ञ्छे] ६.८९ ॥ शिष् । भ्वा० सेट् प० । शिषँऽ [हिं॒सार्थः॑] १.७८३ ॥ शिष् । चु० सेट् उ० (१.३.७४) । शिषँ असर्वोपयो॒गे १०.३४९ ॥ शिष् । रु० अनिट् प० । शि॒षॢँ वि॒शेष॑णे ७.१४ ॥ शी । अ० सेट् आ० । शीङ् स्वप्ने॑ २.२६ ॥ शीक् । भ्वा० सेट् आ० । शीकृँ॒ सेच॑ने १.७८ ॥ शीक् । चु० सेट् उ० (१.३.७४) । शीकँ आ॒मर्ष॑णे १०.३६३ ॥ शीक् । चु० सेट् उ० (१.३.७४) । शीकँऽ [[भा॒षार्थः॑] च] १०.३२० ॥ शीभ् । भ्वा० सेट् आ० । शीभृँ॒ [[कत्थ॑ने] च] १.४४४ ॥ शील (शील्) । चु० सेट् उ० (१.३.७४) । शीलँ उप॒धार॑णे १०.४१९ ॥ शील् । भ्वा० सेट् प० । शीलँ समा॒धौ १.६०१ ॥ शुक् । भ्वा० सेट् प० । शुकँ गतौ॑ १.१२७ ॥ शुच् । भ्वा० सेट् प० । शुचँ शोके॑ १.२१० ॥ शुच् । दि० सेट् उ० । ईँशुचिँ॑र् पूतीभा॒वे ४.६१ ॥ शुच्य् । भ्वा० सेट् प० । शुच्यँ अभिष॒वे १.५९० ॥ शुठ् । भ्वा० सेट् प० । शुठँ गतिप्रतिघा॒ते (प्रतिघा॒ते) १.३९५ ॥ शुठ् । चु० सेट् उ० (१.३.७४) । शुठँ आल॑स्ये १०.१४६ ॥ शुण्ठ् । भ्वा० सेट् प० । शुठिँ [गतिप्रतिघा॒ते (प्रतिघा॒ते)] इत्येके॑ १.३९६ ॥ शुण्ठ् । भ्वा० सेट् प० । शुठिँ शोष॑णे १.३९९ ॥ शुण्ठ् । चु० सेट् उ० (१.३.७४) । शुठिँ शोष॑णे १०.१४७ ॥ शुध् । दि० अनिट् प० । शु॒धँ शौ॒चे ४.८८ ॥ शुन् । तु० सेट् प० । शुनँ गतौ॑ ६.६२ ॥ शुन्ध् । भ्वा० सेट् प० । शुन्धँ शुद्धौ॑ १.७७ ॥ शुन्ध् । चु० सेट् उ० (१.३.७४) । शुन्धँ शौचक॒र्मणि॑ १०.३६९ ॥ शुभ् । भ्वा० सेट् आ० । शुभँ॒ दीप्तौ॑ १.८५३ ॥ शुभ् । भ्वा० सेट् प० । शुभँऽ [भाष॑ने । भास॑न इत्येके॑ । हिं॒साया॒मित्य॒न्ये] १.५०० ॥ शुभ् । तु० सेट् प० । शुभँऽ [शो॒भार्थे॑] ६.४६ ॥ शुम्भ् । भ्वा० सेट् प० । शुम्भँ भाष॑ने । भास॑न इत्येके॑ । हिं॒साया॒मित्य॒न्ये १.५०१ ॥ शुम्भ् । तु० सेट् प० । शुम्भँ शो॒भार्थे॑ ६.४७ ॥ शुल्क् । चु० सेट् उ० (१.३.७४) । शुल्कँ अति॒सर्ज॑ने (अति॒स्पर्श॑ने) १०.११० ॥ शुल्ब् । चु० सेट् उ० (१.३.७४) । शुल्बँ माने॑ १०.१०१ ॥ शुष् । दि० अनिट् प० । शु॒षँ शोष॑णे ४.८० ॥ शूर (शूर्) । चु० सेट् आ० । शूरँ॒ऽ [विक्रा॑न्तौ] १०.४४४ ॥ शूर् । दि० सेट् आ० । शूरीँ॒ हिंसास्तम्भ॒नयोः॑ (हिंसस्त॒म्भयोः॑) ४.५२ ॥ शूर्प् । चु० सेट् उ० (१.३.७४) । शूर्पँ च॑ [माने॑] १०.१०२ ॥ शूल् । भ्वा० सेट् प० । शूलँ रु॒जायां॑ सङ्घा॒ते च॑ १.६०४ ॥ शूष् । भ्वा० सेट् प० । शूषँ प्रस॒वे १.७७३ ॥ श‍ृध् । भ्वा० सेट् आ० । श‍ृधुँ॒ शब्दकु॒त्साया॑म् १.८६४ ॥ श‍ृध् । भ्वा० सेट् उ० । श‍ृधुँ॑ऽ [उन्द॑ने] १.१०१४ ॥ श‍ृध् । चु० सेट् उ० (१.३.७४) । श‍ृधुँ प्र॒सह॑ने १०.२६० ॥ शॄ । क्र्या० सेट् प० । शॄ हिं॒साया॑म् ९.२१ ॥ शेल् । भ्वा० सेट् प० । शेलृँ गतौ॑ १.६२३ ॥ शेव् । भ्वा० सेट् आ० । शेवृँ॒ऽ [[सेव॑ने] इत्यप्येके॑] १.५८० ॥ शै । भ्वा० अनिट् प० । शै॒ऽ [पा॒के] १.१०६६ ॥ शो । दि० अनिट् प० । शो॒ तनू॒कर॑णे ४.४० ॥ शोण् । भ्वा० सेट् प० । शोणृँ वर्णग॒त्योः १.५२४ ॥ शौट् । भ्वा० सेट् प० । शौटृँ ग॒र्वे १.३२५ ॥ श्चुत् । भ्वा० सेट् प० । श्चुतिँर् [आ॒सेच॑ने] इत्येके॑ १.४१ ॥ श्च्युत् । भ्वा० सेट् प० । श्च्युतिँर् क्षर॑णे १.४२ ॥ श्नथ् । भ्वा० सेट् प० । श्नथँ(म्)ऽ [हिं॒सार्थः॑] १.९०९ ॥ श्मील् । भ्वा० सेट् प० । श्मीलँऽ [नि॒मेष॑णे] १.५९६ ॥ श्यन्द् । भ्वा० सेट् आ० । स्यन्दूँ॒ प्र॒स्रव॑णे १.८६५ ॥ श्यु । भ्वा० अनिट् आ० । च्यु॒ङ्ऽ [गतौ॑] १.११०८ ॥ श्यै । भ्वा० अनिट् आ० । श्यै॒ङ् गतौ॑ १.१११८ ॥ श्रंश् । भ्वा० सेट् आ० । स्रंसुँ॒ऽ (श्रंसुँ॒ऽ श्रंशुँ॒ऽ) [अव॒स्रंस॑ने] १.८५७ ॥ श्रंस् । भ्वा० सेट् आ० । स्रंसुँ॒ऽ (श्रंसुँ॒ऽ श्रंशुँ॒ऽ) [अव॒स्रंस॑ने] १.८५७ ॥ श्रङ्क् । भ्वा० सेट् आ० । श्रकिँ॒ऽ [गतौ॑] १.८९ ॥ श्रङ्ग् । भ्वा० सेट् प० । श्रगिँऽ (श्वगिँऽ ष्वगिँऽ) [गत्य॑र्थः] १.१६१ ॥ श्रण् । भ्वा० सेट् प० । श्रणँ(म्) [गतौ॑] दा॒ने च॑ १.९०७ ॥ श्रण् । चु० सेट् उ० (१.३.७४) । श्रणँ दा॒ने १०.६३ ॥ श्रथ (श्रथ्) । चु० सेट् उ० (१.३.७४) । श्रथँ दौर्ब॑ल्ये १०.४०९ ॥ श्रथ् । भ्वा० सेट् प० । श्रथँ(म्)ऽ [हिं॒सार्थः॑] १.९०८ ॥ श्रथ् । चु० सेट् उ० (१.३.७४) । श्रथँ प्रय॒त्ने । प्र॒स्थान॒ इत्येके॑ १०.१९ ॥ श्रथ् । चु० सेट् उ० (१.३.७४) । श्रथँ मोक्ष॑णे । हिं॒साया॒मित्येके॑ १०.३६० ॥ श्रन्थ् । भ्वा० सेट् आ० । श्रथिँ॒ शैथि॑ल्ये १.३५ ॥ श्रन्थ् । चु० सेट् उ० (१.३.७४) । श्रन्थँऽ [सन्द॒र्भे] १०.३७४ ॥ श्रन्थ् । क्र्या० सेट् प० । श्रन्थँ विमोचनप्रतिह॒र्षयोः॑ ९.४६ ॥ श्रन्थ् । क्र्या० सेट् प० । श्रन्थँऽ [सन्द॒र्भे] ९.४८ ॥ श्रम् । दि० सेट् प० । श्रमुँ तप॑सि खे॒दे च॑ ४.१०१ ॥ श्रम्भ् । भ्वा० सेट् आ० । श्रम्भुँ॒ प्रमा॒दे १.४५८ ॥ श्रा । भ्वा० सेट् प० । श्रा(म्) पा॒के १.९२२ ॥ श्रा । अ० अनिट् प० । श्रा॒ पा॒के २.४८ ॥ श्रि । भ्वा० सेट् उ० । श्रिञ् से॒वाया॑म् १.१०४४ ॥ श्रिष् । भ्वा० सेट् प० । श्रिषुँऽ [दाहे॒] १.७९८ ॥ श्री । क्र्या० अनिट् उ० । श्री॒ञ् पा॒के ९.३ ॥ श्रु । भ्वा० अनिट् प० । श्रु॒ श्रव॑णे १.१०९२ ॥ श्रै । भ्वा० अनिट् प० । श्रै॒ पा॒के १.१०६७ ॥ श्रोण् । भ्वा० सेट् प० । श्रोणृँ सङ्घा॒ते १.५२५ ॥ श्लङ्क् । भ्वा० सेट् आ० । श्लकिँ॒ गतौ॑ (गत्य॑र्थः) १.९० ॥ श्लङ्ग् । भ्वा० सेट् प० । श्लगिँऽ [गत्य॑र्थः] १.१६२ ॥ श्लथ् । भ्वा० सेट् प० । श्लथँ(म्)ऽ [हिं॒सार्थः॑] १.९१० ॥ श्लाख् । भ्वा० सेट् प० । श्लाखृँ व्या॑प्तौ १.१३५ ॥ श्लाघ् । भ्वा० सेट् आ० । श्लाघृँ॒ कत्थ॑ने १.१२२ ॥ श्लिष् । भ्वा० सेट् प० । श्लिषुँऽ [दाहे॒] १.७९९ ॥ श्लिष् । चु० सेट् उ० (१.३.७४) । श्लिषँ श्लेष॑णे १०.५९ ॥ श्लिष् । दि० अनिट् प० । श्लि॒षँ आ॒लिङ्ग॑ने ४.८३ ॥ श्लोक् । भ्वा० सेट् आ० । श्लोकृँ॒ सङ्घा॒ते १.८१ ॥ श्लोण् । भ्वा० सेट् प० । श्लोणृँ च [सङ्घा॒ते] १.५२६ ॥ श्वङ्क् । भ्वा० सेट् आ० । श्वकिँ॒ऽ [गत्य॑र्थः] १.१०१ ॥ श्वङ्ग् । भ्वा० सेट् प० । श्रगिँऽ (श्वगिँऽ ष्वगिँऽ) [गत्य॑र्थः] १.१६१ ॥ श्वच् । भ्वा० सेट् आ० । श्वचँ॒ऽ [गतौ॑] १.१९० ॥ श्वञ्च् । भ्वा० सेट् आ० । श्वचिँ॒ गतौ॑ १.१९१ ॥ श्वठ (श्वठ्) । चु० सेट् उ० (१.३.७४) । श्वठँ सम्यगव॒भाष॑णे १०.३९३ ॥ श्वठ् । चु० सेट् उ० (१.३.७४) । श्वठँ असंस्कारग॒त्योः १०.४२ ॥ श्वण्ठ् । चु० सेट् उ० (१.३.७४) । श्वठिँ [असंस्कारग॒त्योः] इत्येके॑ १०.४३ ॥ श्वभ्र् । चु० सेट् उ० (१.३.७४) । श्वभ्रँ [गत्या॑म्] च॑ १०.११७ ॥ श्वर्त् । चु० सेट् उ० (१.३.७४) । श्वर्तँ गत्या॑म् १०.११५ ॥ श्वल् । भ्वा० सेट् प० । श्वलँऽ [आशुगम॒ने] १.६३० ॥ श्वल्क् । चु० सेट् उ० (१.३.७४) । श्वल्कँऽ [परि॒भाष॑णे] १०.५३ ॥ श्वल्ल् । भ्वा० सेट् प० । श्वल्लँ आशुगम॒ने १.६३१ ॥ श्वस् । अ० सेट् प० । श्वसँ प्राण॑ने २.६४ ॥ श्वि । भ्वा० सेट् प० । ट्वोँश्वि गतिवृ॒द्ध्योः १.११६५ ॥ श्वित् । भ्वा० सेट् आ० । श्विताँ वर्णे॑ १.८४३ ॥ श्विन्द् । भ्वा० सेट् आ० । श्विदिँ॒ श्वैत्ये॑ १.१० ॥ ष्ट्यै । भ्वा० अनिट् प० । ष्ट्यै॒ शब्दसङ्घा॒तयोः॑ १.१०५९ ॥ ष्ठिव् । भ्वा० सेट् प० । ष्ठिवुँ नि॒रस॑ने १.६४१ ॥ ष्ठिव् । दि० सेट् प० । ष्ठिवुँ नि॒रस॑ने । केचि॑दिः॒एमं न प॑ठन्ति ४.४ ॥ ष्वष्क् । भ्वा० सेट् आ० । ष्वस्कँ॒ऽ (ष्वष्कँ॒ऽ) [गत्य॑र्थः] १.१०५ ॥ ष्वस्क् । भ्वा० सेट् आ० । ष्वस्कँ॒ऽ (ष्वष्कँ॒ऽ) [गत्य॑र्थः] १.१०५ ॥ संस्त् । अ० सेट् प० । षस्तिँ (सस्तिँ) स्वप्ने॑ २.७४ ॥ सग् । भ्वा० सेट् प० । षगेँ(म्)ऽ [सं॒वर॑णे] १.८९८ ॥ सङ्केत (सङ्केत्) । चु० सेट् उ० (१.३.७४) । सङ्केतँऽ [आमन्त्र॑णे] १०.४३३ ॥ सङ्ग्राम (सङ्ग्राम्) । चु० सेट् आ० (उ०) । सङ्ग्रामँ॒ यु॒द्धे । अ॒यमनु॑दात्तेत् १०.४६७ ॥ सच् । भ्वा० सेट् आ० । षचँ॒ सेच॑ने॒ सेव॑ने च १.१८७ ॥ सच् । भ्वा० सेट् उ० । षचँ॑ समवा॒ये १.११५२ ॥ सज्ज् । भ्वा० सेट् प० आ० । षस्जँ (षस्जँ॒) गतौ॑ १.२२९ ॥ सञ्ज् । भ्वा० अनिट् प० । ष॒ञ्जँ सङ्गे॑ १.११४२ ॥ सट् । भ्वा० सेट् प० । षटँ अव॒यवे॑ १.३५० ॥ सट्ट् । चु० सेट् उ० (१.३.७४) । षट्टँऽ [हिं॒साया॑म्] १०.१२८ ॥ सत्त्र (सत्त्र्) । चु० सेट् आ० । सत्रँ॒ (सत्त्रँ॒) सन्तानक्रि॒याया॑म् १०.४४८ ॥ सत्र (सत्र्) । चु० सेट् आ० । सत्रँ॒ (सत्त्रँ॒) सन्तानक्रि॒याया॑म् १०.४४८ ॥ सद् । भ्वा० अनिट् प० । ष॒दॢँ विशरणगत्यवसाद॒नेषु॑ १.९९० ॥ सद् । तु० अनिट् प० । ष॒दॢँ विशरणगत्यवसाद॒नेषु॑ ६.१६३ ॥ सध् । स्वा० सेट् प० । षघँ हिं॒साया॑म् ५.२४ ॥ सन् । भ्वा० सेट् प० । षनँ सम्भ॑क्तौ १.५३५ ॥ सन् । त० सेट् उ० । षनुँ॑ दा॒ने ८.२ ॥ सप् । भ्वा० सेट् प० । षपँ समवा॒ये १.४६६ ॥ समाज (समाज्) । चु० सेट् उ० (१.३.७४) । सभाजँ प्रीतिदर्श॒नयोः॑ । प्रीतिसेव॒नयो॒रित्येके॑ १०.४२९ ॥ सम् । भ्वा० सेट् प० । षमँऽ [अवैक॑ल्ये (वै॑कल्ये) १.९६३ ॥ सम् । दि० सेट् प० । समीँ [परि॒माने॑] इत्येके॑ ४.१३२ ॥ सम्ब् । चु० सेट् उ० (१.३.७४) । षम्बँ स॒म्बन्ध॑ने १०.३० ॥ सर (सर्) । चु० सेट् उ० (१.३.७४) । सारँऽ (सरँऽ) [दौर्ब॑ल्ये] १०.४०७ ॥ सर्क्ष् । भ्वा० सेट् प० । षर्क्षँ [आद॒रे] इति॒ केचि॑त् १.७५९ ॥ सर्ज् । भ्वा० सेट् प० । षर्जँ अर्ज॑ने १.२५७ ॥ सर्ब् । भ्वा० सेट् प० । षर्बँऽ [गतौ॑] १.४९० ॥ सर्व् । भ्वा० सेट् प० । षर्वँ हिं॒साया॑म् १.६६९ ॥ सल् । भ्वा० सेट् प० । षलँ गतौ॑ १.६२८ ॥ सस् । अ० सेट् प० । षसँऽ [स्वप्ने॑] २.७३ ॥ सस्ज् । भ्वा० सेट् प० आ० । षस्जँ (षस्जँ॒) गतौ॑ १.२२९ ॥ सह् । भ्वा० सेट् आ० । षहँ॒ मर्ष॑णे १.९८८ ॥ सह् । चु० सेट् उ० (१.३.७४) । षहँ मर्ष॑णे १०.३४१ ॥ सह् । दि० सेट् प० । षहँऽ [चक्य॑र्थे] ४.२३ ॥ साध् । स्वा० अनिट् प० । सा॒धँ संसि॑द्धौ ५.१९ ॥ सान्त्व् । चु० सेट् उ० (१.३.७४) । षान्त्वँ सामप्रयो॒गे १०.५१ ॥ साम (साम्) । चु० सेट् उ० (१.३.७४) । सामँ सान्त्वप्रयो॒गे १०.४२० ॥ साम्ब् । चु० सेट् उ० (१.३.७४) । साम्बँ [स॒म्बन्ध॑ने] इत्येके॑ १०.३२ ॥ सार (सार्) । चु० सेट् उ० (१.३.७४) । सारँऽ (सरँऽ) [दौर्ब॑ल्ये] १०.४०७ ॥ सि । स्वा० अनिट् उ० । षि॒ञ् बन्ध॑ने ५.२ ॥ सि । क्र्या० अनिट् उ० । षि॒ञ् बन्ध॑ने ९.५ ॥ सिच् । तु० अनिट् उ० । षि॒चँ॑ क्षर॑णे ६.१७० ॥ सिट् । भ्वा० सेट् प० । षिटँ अना॑दरे १.३४१ ॥ सिध् । भ्वा० सेट् प० । षिधँ गत्या॑म् १.४९ ॥ सिध् । भ्वा० सेट् प० । षिधूँ शा॒स्त्रे माङ्ग॑ल्ये च १.५० ॥ सिध् । दि० अनिट् प० । षि॒धुँ संरा॑द्धौ ४.८९ ॥ सिन्व् । भ्वा० सेट् प० । षिविँ [सेच॑ने] इत्येके॑ । सेव॑न इति॑ तर॒ङ्गिण्या॑म् १.६७४ ॥ सिभ् । भ्वा० सेट् प० । षिभुँऽ [[हिं॒सार्थः] इत्येके॑] १.४९८ ॥ सिम्भ् । भ्वा० सेट् प० । षिम्भुँ [हिं॒सार्थः] इत्येके॑ १.४९९ ॥ सिल् । तु० सेट् प० । षिलँ उ॒ञ्छे ६.९० ॥ सिव् । दि० सेट् प० । षिवुँ तन्तुसन्ता॒ने ४.२ ॥ सीक् । भ्वा० सेट् आ० । सीकृँ॒ [सेच॑ने] इत्येके॑ १.७९ ॥ सु । भ्वा० अनिट् प० । षु॒ प्रसवसैश्व॒र्ययोः॑ १.१०९१ ॥ सु । अ० अनिट् प० । षु॒ प्रसवैश्व॒र्ययोः॑ २.३६ ॥ सु । स्वा० अनिट् उ० । षु॒ञ् अभिष॒वे ५.१ ॥ सुख (सुख्) । चु० सेट् उ० (१.३.७४) । सुखँऽ [तत्क्रि॒याया॑म्] १०.४७५ ॥ सुट्ट् । चु० सेट् उ० (१.३.७४) । षुट्टँ अना॑दरे १०.३८ ॥ सुर् । तु० सेट् प० । षुरँ ऐश्वर्यदी॒प्त्योः ६.६६ ॥ सुह् । दि० सेट् प० । षुहँ चक्य॑र्थे ४.२४ ॥ सू । अ० सेट् आ० । षूङ् प्राणिगर्भविमोच॒ने २.२५ ॥ सू । दि० सेट् आ० । (ओँ)षूङ् प्राणिप्रस॒वे ४.२७ ॥ सू । तु० सेट् प० । षू प्रेरणे ६.१४४ ॥ सूच (सूच्) । चु० सेट् उ० (१.३.७४) । सूचँ पैशु॑न्ये १०.४१२ ॥ सूत्र (सूत्र्) । चु० सेट् उ० (१.३.७४) । सूत्रँ वेष्ट॑ने । वि॒मोच॑न॒ इत्य॒न्ये १०.४५० ॥ सूद् । भ्वा० सेट् आ० । षूदँ॒ क्षर॑णे १.२५ ॥ सूद् । चु० सेट् उ० (१.३.७४) । षूदँ क्षर॑णे १०.२४२ ॥ सूर्क्ष् । भ्वा० सेट् प० । सूर्क्षँ आद॒रे १.७५८ ॥ सूर्क्ष्य् । भ्वा० सेट् प० । षूर्क्ष्यँऽ (सूर्क्ष्यँऽ) [ई॒र्ष्यार्थः॑] १.५८६ ॥ सूष् । भ्वा० सेट् प० । सूषँ [प्रस॒वे] इत्येके॑ १.७७४ ॥ सृ । भ्वा० अनिट् प० । सृ॒ गतौ॑ १.१०८५ ॥ सृ । जु० अनिट् प० । सृ॒ गतौ॑ ३.१८ ॥ सृज् । दि० अनिट् आ० । सृ॒जँ॒ विस॒र्गे ४.७५ ॥ सृज् । तु० अनिट् प० । सृ॒जँ विस॒र्गे ६.१५० ॥ सृप् । भ्वा० अनिट् प० । सृ॒पॢँ गतौ॑ १.११३८ ॥ सृभ् । भ्वा० सेट् प० । षृभुँऽ [हिं॒सार्थः] १.४९६ ॥ सृम्भ् । भ्वा० सेट् प० । षृम्भुँ हिं॒सार्थौ॑ १.४९७ ॥ सेक् । भ्वा० सेट् आ० । सेकृँ॒ऽ [गतौ॑] १.८६ ॥ सेल् । भ्वा० सेट् प० । षेलृँ [गतौ॑] इत्येके॑ १.६२४ ॥ सेव् । भ्वा० सेट् आ० । षेवृँ॒ऽ [सेव॑ने] १.५७४ ॥ सै । भ्वा० अनिट् प० । षै॒ क्ष॒ये १.१०६३ ॥ सो । दि० अनिट् प० । षो॒ अन्तक॒र्मणि॑ ४.४२ ॥ स्कन्द् । भ्वा० अनिट् प० । स्क॒न्दिँर् गतिशोष॒णयोः॑ १.११३४ ॥ स्कम्भ् । भ्वा० सेट् आ० । स्कभिँ॒ प्रतिब॒न्धे १.४५२ ॥ स्कम्भ् । क्र्या० अनिट् प० । स्क॒म्भुँऽ [रोध॑न॒ इत्येके॑ । स्त॒म्भ इति॒ माध॑वः] ९.९ ॥ स्कु । क्र्या० अनिट् उ० । स्कु॒ञ् आ॒प्रव॑ने ९.६ ॥ स्कुन्द् । भ्वा० सेट् आ० । स्कुदिँ॒ आ॒प्रव॑णे १.९ ॥ स्कुम्भ् । क्र्या० अनिट् प० । स्कु॒म्भुँ रोध॑न॒ इत्येके॑ । धार॑ण इत्य॒न्ये ९.१० ॥ स्खद् । भ्वा० सेट् आ० । स्खदँ॒(म्) स्खद॑ने १.८७२ ॥ स्खद् । स्खदिर् अवप॒रिभ्यां॑ च [मित्] १.९५४ ॥ स्खल् । भ्वा० सेट् प० । स्खलँ स॒ञ्चल॑ने १.६२५ ॥ स्खल् । भ्वा० सेट् प० । स्खलिऽ [मित्] [इति भोजः॑] १.९३१ ॥ स्तक् । भ्वा० सेट् प० । ष्टकँ(म्) प्रतिघा॒ते (प्रतीघा॒ते) १.८९१ ॥ स्तन (स्तन्) । चु० सेट् उ० (१.३.७४) । स्तनँऽ [देवश॒ब्दे] १०.३९८ ॥ स्तन् । भ्वा० सेट् प० । ष्टनँऽ [शब्दे॑] १.५३२ ॥ स्तम् । भ्वा० सेट् प० । ष्टमँ अवैक॑ल्ये (वै॑कल्ये) १.९६४ ॥ स्तम्भ् । भ्वा० सेट् आ० । ष्टभिँ॒ऽ [प्रतिब॒न्धे] १.४५१ ॥ स्तम्भ् । क्र्या० अनिट् प० । स्त॒म्भुँऽ [रोध॑न॒ इत्येके॑ । स्त॒म्भ इति॒ माध॑वः] ९.७ ॥ स्तल् । भ्वा० सेट् प० । ष्ठलँ स्थाने॑ १.९७० ॥ स्तिघ् । स्वा० सेट् आ० । ष्टिघँ॒ आ॒स्कन्द॑ने ५.२१ ॥ स्तिप् । भ्वा० सेट् आ० । ष्टिपृँ॒ऽ [क्षर॑णार्थः] १.४२२ ॥ स्तिम् । दि० सेट् प० । ष्टिमँऽ [आर्द्रीभा॒वे] ४.१९ ॥ स्तीन् । दि० सेट् प० । ष्टीमँ आर्द्रीभा॒वे ४.२० ॥ स्तु । अ० अनिट् उ० । ष्टु॒ञ् स्तुतौ॑ २.३८ ॥ स्तुच् । भ्वा० सेट् आ० । ष्टुचँ॒ प्रसा॒दे १.१९९ ॥ स्तुप् । चु० सेट् उ० (१.३.७४) । ष्टुपँ [ष्टूपँ] समुच्छ्रा॒ये १०.१९० ॥ स्तुप् । दि० सेट् प० । ष्टुपँ समुच्छ्रा॒ये ४.१५१ ॥ स्तुभ् । भ्वा० सेट् आ० । ष्टुभुँ॒ स्त॒म्भे १.४६० ॥ स्तुम्भ् । क्र्या० अनिट् प० । स्तु॒म्भुँऽ [रोध॑न॒ इत्येके॑ । नि॒ष्कोष॑णे इत्य॒न्ये] ९.८ ॥ स्तूप् । चु० सेट् उ० (१.३.७४) । ष्टूपँ [समुच्छ्रा॒ये] इत्येके॑ १०.१९१ ॥ स्तूप् । दि० सेट् प० । ष्टूपँ [समुच्छ्रा॒ये] इत्येके॑ ४.१५२ ॥ स्तृ । स्वा० अनिट् उ० । स्तृ॒ञ् आ॒च्छाद॑ने ५.६ ॥ स्तृक्ष् । भ्वा० सेट् प० । ष्टृक्षँऽ [गतौ॑] १.७५१ ॥ स्तृह् । तु० सेट् प० । स्तृहूँऽ [हिं॒सार्थः॑] ६.७६ ॥ स्तॄ । क्र्या० सेट् उ० । स्तॄञ् आ॒च्छाद॑ने ९.१७ ॥ स्तेन (स्तेन्) । चु० सेट् उ० (१.३.७४) । स्तेनँ चौर्ये॑ १०.४३९ ॥ स्तेप् । भ्वा० सेट् आ० । ष्टेपृँ॒ क्षर॑णार्थः १.४२३ ॥ स्तै । भ्वा० अनिट् प० । ष्टै॒ऽ [वेष्ट॑ने । शो॒भायां॒ चेत्येके॑] १.१०७१ ॥ स्तोम (स्तोम्) । चु० सेट् उ० (१.३.७४) । स्तोमँ श्ला॒घाया॑म् १०.४६८ ॥ स्त्यै । भ्वा० अनिट् प० । स्त्यै॒ऽ [शब्दसङ्घा॒तयोः॑] १.१०५८ ॥ स्त्रक्ष् । भ्वा० सेट् प० । ष्ट्रक्षँऽ [गतौ॑] १.७४९ ॥ स्थग् । भ्वा० सेट् प० । ष्ठगेँ(म्) सं॒वर॑णे १.८९९ ॥ स्था । भ्वा० अनिट् प० । ष्ठा॒ गतिनिवृ॒त्तौ १.१०७७ ॥ स्थुड् । तु० सेट् प० । स्थुडँ सं॒वर॑णे ६.११८ ॥ स्थूल (स्थूल्) । चु० सेट् आ० । स्थूलँ॒ परि॒बृंह॑णे १०.४४६ ॥ स्नस् । दि० सेट् प० । ष्णसुँ निर॑सने ४.६ ॥ स्ना । अ० अनिट् प० । ष्णा॒ शौ॒चे २.४७ ॥ स्ना । स्नाऽ [[अनु॑पसर्गाद्वा] च] [मित्] १.९४६ ॥ स्निह् । चु० सेट् उ० (१.३.७४) । ष्णिहँ स्नेह॑ने १०.५५ ॥ स्निह् । दि० अनिट् वेट् (७.२.४५ । रधा॑दि०) प० । ष्णिः॒अँ प्रीतौ॑ ४.९७ ॥ स्नु । अ० सेट् प० । ष्णु प्र॒स्रव॑णे २.३३ ॥ स्नुस् । दि० सेट् प० । ष्णुसुँ अद॑नेँ । आदा॒न इत्येकेँ॑ । अद॑र्शन॒ इत्यप॑रे ४.५ ॥ स्नुह् । दि० अनिट् वेट् (७.२.४५ । रधा॑दि०) प० । ष्णुः॒अँ उ॒द्गिर॑णे ४.९६ ॥ स्नै । भ्वा० अनिट् प० । ष्णै॒ वेष्ट॑ने । शो॒भायां॒ चेत्येके॑ १.१०७२ ॥ स्पन्द् । भ्वा० सेट् आ० । स्पदिँ॒ किञ्चि॒च्चल॑ने १.१४ ॥ स्पर्ध् । भ्वा० सेट् आ० । स्पर्धँ॒ सङ्घ॒र्षे १.३ ॥ स्पश् । भ्वा० सेट् उ० । स्पशँ॑ बाधनस्पर्श॒नयोः॑ १.१०३२ ॥ स्पश् । चु० सेट् आ० । स्पशँ॒ ग्रहणसंश्लेष॒णयोः॑ १०.२०० ॥ स्पृ । स्वा० अनिट् प० । स्पृ॒ प्रीतिपाल॒नयोः । प्रीतिचल॒नयो॒रित्य॒न्ये ५.१४ ॥ स्पृश् । तु० अनिट् प० । स्पृ॒शँ सं॒स्पर्श॑ने ६.१५८ ॥ स्पृह (स्पृह्) । चु० सेट् उ० (१.३.७४) । स्पृहँ ई॒प्साया॑म् १०.४१० ॥ स्फर् । तु० सेट् प० । स्फरँऽ [[स॒ञ्चल॑ने] इत्य॒न्ये] ६.१२३ ॥ स्फल् । तु० सेट् प० । स्फलँ [स॒ञ्चल॑ने] इत्य॒न्ये ६.१२४ ॥ स्फाय् । भ्वा० सेट् आ० । स्फायीँ॒ऽ [वृद्धौ॑] १.५६० ॥ स्फिट् । चु० सेट् उ० (१.३.७४) । स्फिटँ [स्नेह॑ने] इत्येके॑ १०.५६ ॥ स्फिट् । चु० सेट् उ० (१.३.७४) । स्फिट्टँऽ [हिं॒साया॑म्] १०.१२९ ॥ स्फुट् । भ्वा० सेट् आ० । स्फुटँ॒ वि॒कस॑ने १.२९३ ॥ स्फुट् । भ्वा० सेट् प० । स्फुटिँर् वि॒शर॑णे १.३७९ ॥ स्फुट् । चु० सेट् उ० (१.३.७४) । स्फुटँ भेद॑ने १०.२४७ ॥ स्फुट् । तु० सेट् प० । स्फुटँ वि॒कस॑ने ६.१०० ॥ स्फुड् । तु० सेट् प० । स्फुडँऽ [सं॒वर॑णे] ६.१२५ ॥ स्फुण्ट् । भ्वा० सेट् प० । स्फुटिँ [वि॒शर॑णे] इत्यपि॒ केचि॑त् १.३८० ॥ स्फुण्ट् । चु० सेट् उ० (१.३.७४) । स्फुटिँ इत्यपि॑ [परिहा॒से] १०.५ ॥ स्फुण्ड् । भ्वा० सेट् आ० । (स्फुडिँ॒ वि॒कस॑ने) १.३११ ॥ स्फुण्ड् । चु० सेट् उ० (१.३.७४) । स्फुडिँ परिहा॒से १०.४ ॥ स्फुर् । तु० सेट् प० । स्फुरँऽ [स॒ञ्चल॑ने] । स्फुरँ स्फुर॑ण इत्येके॑ ६.१२१ ॥ स्फुर्छ् । भ्वा० सेट् प० । स्फुर्छाँ विस्तृ॑तौ १.२४१ ॥ स्फुल् । तु० सेट् प० । स्फुलँ स॒ञ्चल॑ने ६.१२२ ॥ स्फूर्ज् । भ्वा० सेट् प० । ट्वोँस्फूर्जाँ वज्रनिर्घो॒षे १.२६८ ॥ स्मि । भ्वा० अनिट् आ० । ष्मि॒ङ् ईष॒द्धस॑ने १.१०९९ ॥ स्मि । चु० सेट् उ० (१.३.७४) । ष्मिङ् [अना॑दरे] इत्येके॑ १०.५८ ॥ स्मिट् । चु० सेट् उ० (१.३.७४) । स्मिटँ अना॑दरे १०.५७ ॥ स्मील् । भ्वा० सेट् प० । स्मीलँऽ [नि॒मेष॑णे] १.५९७ ॥ स्मृ । भ्वा० अनिट् प० । स्मृ॒ चि॒न्ताया॑म् १.१०८२ ॥ स्मृ । भ्वा० सेट् प० । स्मृ(म्) आ॒ध्याने॑ १.९१९ ॥ स्मृ । स्वा० अनिट् प० । स्मृ॒ [प्रीतिपाल॒नयोः । प्रीतिचल॒नयो॒रित्य॒न्ये] इत्येके॑ ५.१५ ॥ स्यम् । भ्वा० सेट् प० । स्यमुँऽ [शब्दे॑] १.९६० ॥ स्यम् । चु० सेट् आ० । स्यमँ॒ वित॒र्के १०.२१६ ॥ स्रंस् । भ्वा० सेट् आ० । स्रंसुँ॒ऽ (श्रंसुँ॒ऽ श्रंशुँ॒ऽ) [अव॒स्रंस॑ने] १.८५७ ॥ स्रङ्क् । भ्वा० सेट् आ० । स्रकिँ॒ऽ [गतौ॑] १.८८ ॥ स्रम्भ् । भ्वा० सेट् आ० । स्रम्भुँ॒ [प्रमा॒दे] इत्येके॑ १.४५९ ॥ स्रम्भ् । भ्वा० सेट् आ० । स्रम्भुँ॒ विश्वा॒से १.८६१ ॥ स्रिव् । दि० सेट् प० । स्रिवुँ गतिशोष॒णयोः॑ ४.३ ॥ स्रु । भ्वा० अनिट् प० । स्रु॒ गतौ॑ १.१०९० ॥ स्रेक् । भ्वा० सेट् आ० । स्रेकृँ॒ऽ [गतौ॑] १.८७ ॥ स्रै । भ्वा० अनिट् प० । स्रै॒ [पा॒के] इति केषु॑चित्पा॒ठः १.१०६८ ॥ स्रोक् । भ्वा० सेट् आ० । स्रोकृँ॒ [सङ्घा॒ते] इति॑ पाठान्त॒रम् १.८२ ॥ स्वङ्क् । भ्वा० सेट् आ० । [ष्वकिँ॒ [गत्य॑र्थः] इत्येके॑] १.११४ ॥ स्वङ्ग् । भ्वा० सेट् प० । श्रगिँऽ (श्वगिँऽ ष्वगिँऽ) [गत्य॑र्थः] १.१६१ ॥ स्वञ्ज् । भ्वा० अनिट् आ० । ष्व॒ञ्जँ॒ परिष्व॒ङ्गे १.११३१ ॥ स्वद् । भ्वा० सेट् आ० । ष्वदँ॒ऽ [आ॒स्वाद॑ने] १.१८ ॥ स्वद् । चु० सेट् उ० (१.३.७४) । ष्वदँ आ॒स्वाद॑ने १०.३३६ ॥ स्वन् । भ्वा० सेट् प० । स्वनँ अव॒तंस॑ने [मित्] १.९३६ ॥ स्वन् । भ्वा० सेट् प० । स्वनँऽ [शब्दे॑] १.९६१ ॥ स्वप् । अ० अनिट् प० । ञिष्व॒पँ श॒ये २.६३ ॥ स्वर (स्वर्) । चु० सेट् उ० (१.३.७४) । स्वरँ आक्षे॒पे १०.४०२ ॥ स्वर्त् । चु० सेट् उ० (१.३.७४) । स्वर्तँ [गत्या॑म्] इत्येके॑ १०.११६ ॥ स्वर्द् । भ्वा० सेट् आ० । स्वर्दँ॒ आ॒स्वाद॑ने १.१९ ॥ स्वष्क् । भ्वा० सेट् आ० । ष्वस्कँ॒ऽ (ष्वष्कँ॒ऽ) [गत्य॑र्थः] १.१०५ ॥ स्वस्क् । भ्वा० सेट् आ० । ष्वस्कँ॒ऽ (ष्वष्कँ॒ऽ) [गत्य॑र्थः] १.१०५ ॥ स्वाद् । भ्वा० सेट् आ० । स्वादँ॒ आ॒स्वाद॑ने १.२८ ॥ स्वाद् । चु० सेट् उ० (१.३.७४) । स्वादँ [आ॒स्वाद॑ने] इत्येके॑ १०.३३७ ॥ स्विद् । भ्वा० सेट् आ० । ञिष्विदाँ॒ स्नेहनमोच॒नयोः॑ (गात्रप्र॒स्रव॑णे) । स्नेहनमोह॒नयो॒रित्येके॑ १.८४५ ॥ स्विद् । दि० अनिट् प० । ष्वि॒दाँ गात्रप्रक्षर॒णे । ञिष्वि॒दाँ इत्येके॑ ४.८५ ॥ स्वृ । भ्वा० अनिट् प० । स्वृ॒ शब्दोपता॒पयोः॑ १.१०८१ ॥ हट् । भ्वा० सेट् प० । हटँ [शब्दसङ्घा॒तयोः॑] दीप्तौ॑ (च) १.३४९ ॥ हठ् । भ्वा० सेट् प० । हठँ प्लुतिशठ॒त्वयोः॑ । बलात्का॒र इत्य॒न्ये १.३८८ ॥ हद् । भ्वा० अनिट् आ० (प०) । ह॒दँ॒ (ह॒दँ) पुरीषोत्स॒र्गे १.११३२ ॥ हन् । अ० अनिट् प० । ह॒नँ हिंसाग॒त्योः २.२ ॥ हम्म् । भ्वा० सेट् प० । हम्मँऽ [गतौ॑] १.५३८ ॥ हय् । भ्वा० सेट् प० । हयँ गतौ॑ १.५८९ ॥ हय् । भ्वा० सेट् प० । हर्यँ गतिका॒न्त्योः १.५९२ ॥ हल् । भ्वा० सेट् प० । हलँ वि॒लेख॑ने १.९७१ ॥ हस् । भ्वा० सेट् प० । हसेँ हस॑ने १.८२२ ॥ हस्त् । चु० सेट् आ० । हस्तँ॒ [अर्द॑ने] इत्य॒न्ये १०.२०६ ॥ हा । जु० अनिट् आ० । ओँहा॒ङ् गतौ॑ ३.८ ॥ हा । जु० अनिट् प० । ओँहा॒क् त्या॒गे ३.९ ॥ हिंस् । चु० सेट् उ० (१.३.७४) । हिसिँ हिं॒साया॑म् १०.३६६ ॥ हिंस् । रु० सेट् प० । हिसिँ हिं॒साया॑म् ७.१९ ॥ हि । स्वा० अनिट् प० । हि॒ गतौ॒ वृद्धौ॑ च ५.१२ ॥ हिक्क् । भ्वा० सेट् उ० । हिक्कँ॑ अव्य॑क्ते॒ शब्दे॑ १.९९७ ॥ हिट् । भ्वा० सेट् प० । हिटँ [आक्रो॒शे] इत्येके॑ १.३५६ ॥ हिण्ड् । भ्वा० सेट् आ० । हिडिँ॒ गत्यनाद॒रयोः॑ १.३०१ ॥ हिन्व् । भ्वा० सेट् प० । हिविँऽ [प्रीण॑नार्थः] १.६७५ ॥ हिल् । तु० सेट् प० । हिलँ भावकर॒णे ६.८८ ॥ हिष्क् । चु० सेट् आ० । हिष्कँ॒ [हिं॒साया॑म्] इत्येके॑ १०.२०८ ॥ हु । जु० अनिट् प० । हु॒ दानाद॒नयोः॑ । आदा॒ने चेत्येके॑ । प्रीण॒नेऽपीति॑ भा॒ष्य॑म् ३.१ ॥ हुड् । भ्वा० सेट् प० । हुडृँऽ [गतौ॑] १.४०८ ॥ हुड् । तु० सेट् प० । (हुडँ सङ्घा॒ते) ६.१३० ॥ हुण्ड् । भ्वा० सेट् आ० । हुडिँ॒ वर॑णे । हर॑ण॒ इत्येके॑ १.३१० ॥ हुण्ड् । भ्वा० सेट् आ० । हुडिँ॒ सङ्घा॒ते १.३०२ ॥ हुर्छ् । भ्वा० सेट् प० । हुर्छाँ कौटि॑ल्ये १.२३९ ॥ हुल् । भ्वा० सेट् प० । हुलँ हिंसासंवर॒णयो॑श्च (हिं॒सायां॑ सं॒वर॑णे च) १.९८० ॥ हुल् । भ्वा० सेट् प० । हुलँऽ [गतौ॑] १.९७८ ॥ हूड् । भ्वा० सेट् प० । हूडृँऽ [गतौ॑] १.४०९ ॥ हृ । भ्वा० अनिट् उ० । हृ॒ञ् हर॑णे १.१०४६ ॥ हृ । जु० अनिट् प० । हृ॒ प्रसह्यकर॒णे ३.१६ ॥ हृष् । भ्वा० सेट् प० । हृषुँ अली॑के १.८०६ ॥ हृष् । दि० सेट् प० । हृषँ तुष्टौ॑ ४.१४२ ॥ हृस् । भ्वा० सेट् प० । ह्रसँऽ (हृसँऽ) [शब्दे॑] १.८०८ ॥ हेठ् । भ्वा० सेट् आ० । हेठँ॒ विबा॒धाया॑म् १.२९९ ॥ हेठ् । भ्वा० सेट् प० । (हेठँ विबा॒धाया॑म्) १.३६० ॥ हेठ् । क्र्या० सेट् प० । हेठँ [हेढँ] च [भूतप्रादुर्भा॒वे] ९.६९ ॥ हेड् । भ्वा० सेट् आ० । हेडृँ॒ऽ [अना॑दरे] १.३१८ ॥ हेड् । भ्वा० सेट् प० । हेडँ(म्) वेष्ट॑ने १.८८७ ॥ हेढ् । क्र्या० सेट् प० । हेढँ [च] [भूतप्रादुर्भा॒वे] इत्येके॑ ९.७० ॥ हेप् । भ्वा० सेट् आ० । हेपृँ॒ऽ च [गतौ॑] १.४३२ ॥ हेष् । भ्वा० सेट् आ० । हेषृँ॒ऽ [अव्य॑क्ते॒ शब्दे॑] १.७०८ ॥ होड् । भ्वा० सेट् आ० । होडृँ॒ अना॑दरे १.३१९ ॥ होड् । भ्वा० सेट् प० । होडृँ गतौ॑ १.४१० ॥ ह्नु । अ० अनिट् आ० । ह्नु॒ङ् अप॒नय॑ने २.७६ ॥ ह्मल् । भ्वा० सेट् प० । ह्मलँ(म्) स॒ञ्चल॑ने (चल॑ने) १.९१८ ॥ ह्मल् । ह्मलँऽ [अनु॑पसर्गाद्वा] [मित्] १.९४३ ॥ ह्रग् । भ्वा० सेट् प० । ह्रगेँ(म्)ऽ [सं॒वर॑णे] १.८९६ ॥ ह्रप् । चु० सेट् उ० (१.३.७४) । ह्रपँ [व्य॑क्तायां वा॒चि] इत्य॒न्ये १०.१६३ ॥ ह्रस् । भ्वा० सेट् प० । ह्रसँऽ (हृसँऽ) [शब्दे॑] १.८०८ ॥ ह्राद् । भ्वा० सेट् आ० । ह्रादँ॒ अव्य॑क्ते॒ शब्दे॑ १.२६ ॥ ह्री । जु० अनिट् प० । ह्री॒ ल॒ज्जाया॑म् ३.३ ॥ ह्रीछ् । भ्वा० सेट् प० । ह्रीछँ ल॒ज्जाया॑म् १.२३८ ॥ ह्रेष् । भ्वा० सेट् आ० । ह्रेषृँ॒ अव्य॑क्ते॒ शब्दे॑ १.७०९ ॥ ह्लग् । भ्वा० सेट् प० । ह्लगेँ(म्)ऽ [सं॒वर॑णे] १.८९७ ॥ ह्लप् । चु० सेट् उ० (१.३.७४) । ह्लपँ व्य॑क्तायां वा॒चि १०.१६१ ॥ ह्लस् । भ्वा० सेट् प० । ह्लसँऽ [शब्दे॑] १.८०९ ॥ ह्लाद् । भ्वा० सेट् आ० । ह्लादीँ॒ [अव्य॑क्ते॒ शब्दे॑] सु॒खे च॑ १.२७ ॥ ह्वल् । भ्वा० सेट् प० । ह्वलँ(म्)ऽ [स॒ञ्चल॑ने (चल॑ने)] १.९१७ ॥ ह्वल् । ह्वलँऽ [अनु॑पसर्गाद्वा] [मित्] १.९४२ ॥ ह्वृ । भ्वा० अनिट् प० । ह्वृ॒ [सं॒वर॑णे (वर॑णे)] इत्येके॑ १.१०८४ ॥ ह्वृ । भ्वा० अनिट् प० । ह्वृ॒ कौटि॑ल्ये १.१०८० ॥ ह्वे । भ्वा० अनिट् उ० । ह्वे॒ञ् स्प॒र्धायां॒ शब्दे॑ च १.११६३ ॥ Encoded by Mihas Bayaryn bayaryn at mail.ru dhatupatha-readme.txt (Vesion 1.0) This text of PANinIya-DhAtupaThaH is based on the following editions: 1. aSTAdhyAyI of PANini in Roman Transliteration by Sumitra M. Katre // PANinIya-dhAtupAThaH - University of Texas Press, Austin, 1987. 2. DhAtupAThaH, J. L. Shastri - Motilal Banarsidas, Delhi, 2002. 3. PANinIyo DhAtupAThaH - http://www.vedamu.org/Sankrit/eBooks/DownloadFile.asp?Filename=DhAtupAtha.zip The text was entered by Mihas Bayaryn in unicode devanAgarI encoding. This text is searchable. Versions in other encodings, transliteration schemes and pdf-version can be easy produced from this version. Special features of this text: 1. The text is accentuated according to PANini's accentuation-rules using Vedic svara-marks (i.e. only sannatara and svarita are marked). 2. All vowel anubandhas (its) are marked with anunAsika-sign according to PANini's rules. 3. The avagraha after a dhAtu is the sign of compound separation (as in pada-pATha) and not of the elision of short 'a' (as in contemporary usage). 4. Verbal roots (dhAtu) were enumerated according to the following principle: every dhAtu and every variation of dhAtu must have its own number, all known varieties of roots must be included in text and not excluded. There are many styles of dhatu enumeration in different editions and they don't agree with each other. In this enumeration every dhAtu has two numbers: a number of its gaNa (class) and its number within this gaNa. 5. Three kinds of brackets are used in this text: () - words in such brackets are variations of the text in other editions. [] - words in such brackets in index are anuvRtti from preceding lines. anuvRtti is a part of a preceding rule which must be remembered in order to understand the following rules. - words in such brackets are variations of dhatu exactly known from other sources but not found in three editions on wich this text is based. Next stages of this work: 1. Other editions of DhAtupAThaH must be used to proof-read the text. The present version of course can't be called a professionally revised version. In any case it can be further edited and corrected to produce such vesion. 2. The version of text with sandhi-vigraha must be added. 3. The index must be supplemented with english meanings of roots and main verbal forms and derivatives according to PANini's rules with references to corresponding sUtras. In such case it will be possible to use this index as true verb-dictionary. 4. A small introduction to DhAtupAThaH with information about its main principles must be added. Please, send your comments, suggestions and corrections of possible mistakes to bayaryn@mail.ru. Especially I ask experts in Sanskrit grammar tradition to help me in this work by consulting and advices. Mihas Bayaryn. .. OM tatsadbrahmArpaNamastu ..
% Text title            : dhAtupATha  index with pronunciation marks
% File name             : dhatupatha_index_svara.itx
% itxtitle              : pANinIyadhAtupAThasya sUchiH sasvarA
% engtitle              : Alphabetical Index of Panini's Dhatupatha with pronunciation marks
% Category              : sUchI, major_works, pANinI
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : pANinI
% Language              : Sanskrit
% Subject               : linguistics/grammar/morphology_and_phonetics
% Transliterated by     : Mihas Bayaryn bayaryn at mail.ru
% Proofread by          : Mihas Bayaryn bayaryn at mail.ru
% Indexextra            : (Scan 1, 2)
% Latest update         : February 1, 2005, June 11, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org