महासुभाषितसंग्रह
MSS@0001@1अंशवस्तव निशाकर नूनं कल्पितास्तरुणकेतकखण्डैः ।
MSS@0001@2येन पाण्डुरतरद्युतयो नः कण्टकैरिव तुदन्ति शरीरम् ॥ ०००१॥
MSS@0002@1अंशुकं हृतवता तनुबाहु- स्वस्तिकापिहितमुग्धकुचाग्रा ।
MSS@0002@2भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि
रभसादचिरोढा ॥ ०००२॥
MSS@0003@1अंशुकमिव शीतभयात् संस्त्यानत्वच्छलेन हिमधवलम् ।
MSS@0003@2अम्भोभिरपि गृहीतं पश्यत शिशिरस्य माहात्म्यम् ॥ ०००३॥
MSS@0004@1अंशुकेन जघनं तिरोदधे क चुकेन च कुचौ मृगीदृशाम् ।
MSS@0004@2पीयमानमनिशं प्रियेक्षणैः क्षामतामिव जगाम मध्यमम् ॥ ०००४॥
MSS@0005@1अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा ।
MSS@0005@2क्षीबतामिव गतः क्षितिमेष्यंल्लोहितं
वपुरुवाह पतङ्गः ॥ ०००५॥
MSS@0006@1अंशुमानपि विपाकपिशङ्गं रूपमाप परितो दिवसान्ते ।
MSS@0006@2कः परोऽत्र न विकारमुपेयाद् ध्वान्तभीमपरिवेल्लितमूर्तिः ॥ ०००६॥
MSS@0007@1अंशो दण्डसमः पूर्वः प्रयाससम उत्तमः ।
MSS@0007@2विलोपो वा यथालाभं प्रक्षेपसम एव वा ॥ ०००७॥
MSS@0008@1अंशोऽपि दुष्टदिष्टानां परेषां स्याद् विनाशकृत् ।
MSS@0008@2बाललेशोऽपि व्याघ्राणां यत् स्याज्जीवितहानये ॥ ०००८॥
MSS@0009@1अंसाववष्टब्धनता समाधिः शिरोधराया रहितप्रयासः ।
MSS@0009@2धृता विकारांस्त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य ॥ ०००९॥
MSS@0010@1अंसालम्बितवामकुण्डलधरं मन्दोन्नतभ्रूलतं किंचित्
कुञ्चितकोमलाधरपुटं साचिप्रसारीक्षणम् ।
MSS@0010@2अलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा मूले
कल्पतरोस्त्रिभङ्गललितं ध्याये जगन्मोहनम् ॥ ००१०॥
MSS@0011@1अंसासक्तकपोलवंशवदनव्यासक्तबिम्बाधर-
द्वन्द्वोदीरितमन्दमन्दपवन्प्रारब्धमुग्धध्वनिः ।
MSS@0011@2ईषद्वक्रिमलोलहारनिकरः
प्रत्येकरोकानन-न्यञ्चच्चञ्चदुदञ्चदङ्गुलिचयस्त्वां पातु
राधाधवः ॥ ००११॥
MSS@0012@1अंसेन कर्णं चिबुकेन वक्षः करद्वयेनाक्षि तिरोदधानाम् ।
MSS@0012@2संताडयामास हरिः समेत्य चकोरनेत्रां चलुकोदकेन ॥ ००१२॥
MSS@0013@1अंहः संहरदखिलं सकृदुदयादेव सकललोकस्य ।
MSS@0013@2तरणिरिव तिमिरजलधिं जयति जगन्मङ्गलं हरेर्नाम ॥ ००१३॥
MSS@0014@1अकण्टका पुष्पमही वेशयोषिदमातृका ।
MSS@0014@2मन्त्रिहीना च राज्यश्रीर्भुज्यते विटचेटकैः ॥ ००१४॥
MSS@0015@1अकण्ठस्य कण्ठे कथं पुष्पमाला विना नासिकायाः कथं धूपगन्धः ।
MSS@0015@2अकर्णस्य कर्णे कथं गीतनृत्यम् अपादस्य पादे कथं मे प्रणामः ॥ ००१५॥
MSS@0016@1अकपर्द्दकस्य विफलं जनुरिति जानीमहे महेशोऽपि ।
MSS@0016@2शिरसि कृतेन कपर्द्दी भवति जटाजूटकेनापि ॥ ००१६॥
MSS@0017@1अकरवमधिमौलि पादपद्मावपनय मानिनि मानितामकाण्डे ।
MSS@0017@2यदि पररमणीं गतस्तदाथ स्तनयुगलिङ्गयुगं स्प्र्शामि तन्वि ॥ ००१७॥
MSS@0018@1अकरुण कातरमनसा दर्शितनीरा निरन्तरालेयम् ।
MSS@0018@2त्वामनुधावति विमुखं गङ्गेव भगीरथं दृष्टिः ॥ ००१८॥
MSS@0019@1अकरुणत्वमकारणविग्रहः परधनापहृतिः परयोषितः ।
MSS@0019@2स्वजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिधमिदं हि दुरात्मनाम् ॥ ००१९॥
MSS@0020@1अकरुण मृषाभाशासिन्धो विमुञ्च ममाञ्चलं तव
परिचितः स्नेहः सम्यङ्मयेत्यभिधायिनीम् ।
MSS@0020@2अविरलगलद्वाष्पां तन्वीं निरस्तविभूषणां क इह
भवतीं भद्रे निद्रे विना विनिवेदयेत् ॥ ००२०॥
MSS@0021@1अकरोः किमु नेत्रशोणिमानं किमकार्षीः करपल्लवावरोधम् ।
MSS@0021@2कलहं किमधाः क्रुधा रसज्ञे हितमर्थं न विदन्ति दैवदष्टाः ॥ ००२१॥
MSS@0022@1अकर्णमकरोच्छेषं विधिर्ब्रह्माण्डभङ्गधीः ।
MSS@0022@2श्रुत्वा रामकथां रम्यां शिरः कस्य न कम्पते ॥ ००२२॥
MSS@0023@1अकर्णधाराशुगसंभृताङ्गतां गतैररित्रेण विनास्य वैरिभिः ।
MSS@0023@2विधाय यावत्तरणेर्भिदामहो निमज्ज्य तीर्णः समरे भवार्णवः ॥ ००२३॥
MSS@0024@1अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि ।
MSS@0024@2कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ॥ ००२४॥
MSS@0025@1अकर्तव्येष्वसाध्वीव तृष्णा प्रेरयते जनम् ।
MSS@0025@2तमेव सर्वपापेभ्यो लज्जा मातेव रक्षति ॥ ००२५॥
MSS@0026@1अकर्मणां वै भूतानां वृत्तिः स्यान् न हि काचन ।
MSS@0026@2तदेवाभ्रिप्रपद्येत न विहन्यात् कथंचन ॥ ००२६॥
MSS@0027@1अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम् ।
MSS@0027@2अदेशकालज्ञमनिष्टवेषम् एतान् गृहे न प्रतिवासयीत ॥ ००२७॥
MSS@0028@1अकलङ्कचन्द्रकलया कलिता सा भाति वारुणी तरुणी ।
MSS@0028@2भालस्थलीव शम्भोः संध्याध्यानोपविष्टस्य ॥ ००२८॥
MSS@0029@1अकलङ्कान्तिके कान्तिः केति कालङ्कलङ्किनः ।
MSS@0029@2अरुणे तरुणे मस्या धावं कामयते शशी ॥ ००२९॥
MSS@0030@1अकलङ्का पुलकवती सस्नेहा मुक्तकञ्चुकी श्यामा ।
MSS@0030@2पततु तवोरसि दयिता खड्गलता वैरिणः शिरसि ॥ ००३०॥
MSS@0031@1अकलङ्को दृढः शुद्धः परिवारी गुणान्वितः ।
MSS@0031@2सद्वंशो हृदयग्राही खड्गः सुसदृशस्तव ॥ ००३१॥
MSS@0032@1अकलितनिजपररूपः स्वकमपि दोषं परस्थितं वेत्ति ।
MSS@0032@2नावास्थितस्तटस्थान् अचलानपि विचलितान् मनुते ॥ ००३२॥
MSS@0033@1अकलियुगमखर्वमत्र हृद्यं व्यचरदपापघनो यतः कुटुम्बी ।
MSS@0033@2मम रुचिरिह लक्ष्मणाग्रजेन प्रभवति शर्मदशास्यमर्देन ॥ ००३३॥
MSS@0034@1अकलिलतपस्तेजोवीर्यप्रथिम्नि यशोनिधा-
ववितथमदध्माते रोषान्मुनावभिधावति ।
MSS@0034@2अभिनवधनुर्विद्यादर्पक्षमाय च कर्मणे स्फुरति
रभसात् पाणिः पादोपसंग्रहणाय च ॥ ००३४॥
MSS@0035@1अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे ।
MSS@0035@2अनुच्छ्वसन्स्मरन् पूर्वं गर्भे किं नाम विन्दते ॥ ००३५॥
MSS@0036@1अकस्मात् प्रक्रिया नॄणां अकस्माच्चापकर्षणम् ।
MSS@0036@2शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात् ॥ ००३६॥
MSS@0037@1अकस्मादपि यः कश्चिद् अर्थं प्राप्नोति पूरुषः ।
MSS@0037@2तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ॥ ००३७॥
MSS@0038@1अकस्मादुन्मत्त प्रहरसि किमध्वक्षितिरुहं ह्रदं
हस्ताघातैर्विदलसि किमुत्फुल्लनलिनम् ।
MSS@0038@2तदा जानीमस्ते करिवर बलोद्गारमसमं सटां सुप्तस्यापि
स्पृशसि यदि पञ्चाननशिशोः ॥ ००३८॥
MSS@0039@1अकस्मादेकस्मिन् पथि सखि मया यामुनतटं व्रजन्त्या
दृष्टोऽयं नवजलधरश्यामलतनुः ।
MSS@0039@2स दृग्भङ्ग्या किं वाकुरुत न हि जाने तत इदं मनो
मे व्यालोलं क्वचन गृहकृत्ये न लगते ॥ ००३९॥
MSS@0040@1अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः ।
MSS@0040@2शीलमेतदसाधूनाम् अभ्रं पारिप्लवं यथा ॥ ००४०॥
MSS@0041@1अकस्मादेव तन्वङ्गी जहास यदियं पुनः ।
MSS@0041@2नूनं प्रसूनबाणोऽस्यां स्वाराज्यमधितिष्ठति ॥ ००४१॥
MSS@0042@1अकस्मादेव ते चण्डि स्फुरिताधरपल्लवम् ।
MSS@0042@2मुखं मुक्तारुचो धत्ते घर्माम्भःकणमञ्जरीः ॥ ००४२॥
MSS@0043@1अकस्मादेव यः कोपाद् अभीक्ष्णं बहु भाषते ।
MSS@0043@2तस्मादुद्विजते लोकः सस्फुलिङ्गादिवानलात् ॥ ००४३॥
MSS@0044@1अकस्माद्द्वेष्टि यो भक्तम् आजन्मपरिसेवितम् ।
MSS@0044@2न व्यञ्जने रुचिर्यस्य त्याज्यो नृप इवातुरः ॥ ००४४॥
MSS@0045@1अकाण्डकोपिनो भर्तुरन्यासक्तेश्च योषितः ।
MSS@0045@2प्रशान्तिश्चेतसः कर्तुं ब्रह्मणापि न शक्यते ॥ ००४५॥
MSS@0046@1अकाण्डध्र्तमानसव्यवसितोत्सवैः
सारसैरकाण्डपटुताण्डवैरपि शिखण्डिनां मण्डलैः ।
MSS@0046@2दिशः समवलोकिताः सरसनिर्भरप्रोल्लसद्-
भवत्पृथुवरूथिनीरजनिभूरजःश्यामलाः ॥ ००४६॥
MSS@0047@1अकाण्डपातजातानाम् अस्त्राणां मर्मभेदिनाम् ।
MSS@0047@2गाढशोकप्रहाराणाम् अचिन्तैव महौषधम् ॥ ००४७॥
MSS@0048@1अकाण्डे वक्षोजस्खलितवसनव्यापृतकरं मृषा
जृम्भारम्भोन्नमितभुजबन्धोन्नतकुचम् ।
MSS@0048@2वृथा यातायातैः कपटकलितान्योन्यहसितं
हरन्त्येताश्चित्तान्यहह जगतां वारवनिताः ॥ ००४८॥
MSS@0049@1अकामस्य क्रिया काचिद् दृश्यते नेह कऋहिचित् ।
MSS@0049@2यद्यद्धि कुरुते किंचित् तत्तत् कामस्य चेष्टितम् ॥ ००४९॥
MSS@0050@1अकामां कामयानस्य शरीरमुपतप्यते ।
MSS@0050@2इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ॥ ००५०॥
MSS@0051@1अकामान् कामयति यः कामयानान् परिद्विषन् ।
MSS@0051@2बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ ००५१॥
MSS@0052@1अकारणं रूपमकारणं कुलं महत्सु नीचेषु च कर्म शोभते ।
MSS@0052@2इदं हि रूपं परिभुतपूर्वकं तदेव भूयो बहुमानमागतं ॥ ००५२॥
MSS@0053@1अकारणं व्याकरणं तन्त्रीशब्दोऽप्यकारणम् ।
MSS@0053@2अकारणं त्रयो वेदास्तण्डुलास्तत्र कारणम् ॥ ००५३॥
MSS@0054@1अकारणाविष्कृतकोपदारुणात् खलाद्भयं कस्य न नाम जायते ।
MSS@0054@2विषं महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ॥ ००५४॥
MSS@0055@1अकारणेन विप्रेभ्यो यः कुप्यति नराधिपः ।
MSS@0055@2क्र्ष्णसर्पं स गृह्णाति शिरसा बलदऋपितः ॥ ००५५॥
MSS@0056@1अकार्यकरणाद्भीतः कार्याणां च विवर्जनात् ।
MSS@0056@2अकाले मन्त्रभेदाच्च येन माद्येन्न तत् पिबेत् ॥ ००५६॥
MSS@0057@1अकार्यप्रतिषेधश्च कार्याणां च प्रवर्तनम् ।
MSS@0057@2प्रदानं च प्रदेयानाम् अदेयानामसंग्रहः ॥ ००५७॥
MSS@0058@1अकार्यमसकृत् कृत्वा दृश्यन्ते ह्यधना नराः ।
MSS@0058@2धनयुक्तास्त्वधर्मस्था दृश्यन्ते चापरे जनाः ॥ ००५८॥
MSS@0059@1अकार्याण्यपि पर्याप्य कृत्वापिं वृजिनार्जनं ।
MSS@0059@2विधीयते हितं यस्य स देहः कस्य सुस्थिरः ॥ ००५९॥
MSS@0060@1अकार्ये तथ्यो वा भवति वितथः काममथवा
तथाप्युच्चैर्धाम्नां हरति महिमानं जनरवः ।
MSS@0060@2तुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो रवेस्तादृक्तेजो
न हि भवति कन्यां गत इति ॥ ००६०॥
MSS@0061@1अकालचर्या विषमा च गोष्ठी कुमित्रसेवा न कदापि कार्या ।
MSS@0061@2पश्याण्डजं पद्मवने प्रसुप्तं धनुर्विमुक्तेन शरेण भिन्नम् ॥ ००६१॥
MSS@0062@1अकालजलदेन्दोः सा हृद्या वदनचन्द्रिका ।
MSS@0062@2नित्यं कविचकोरैर्या पीयते न च हीयते ॥ ००६२॥
MSS@0063@1अकालजलदश्लोकैश्चित्रमात्मकृतैरिव ।
MSS@0063@2जातः कादम्बरीरामो नाटके प्रवरः कविः ॥ ००६३॥
MSS@0064@1अकालजलदच्छन्नम् आलोक्य रविमण्डलम् ।
MSS@0064@2चक्रवाकयुगं रौति रजनीभयशङ्कया ॥ ००६४॥
MSS@0065@1अकालमृत्युं परिहृत्य जीवितं ददाति यो देहसुखं च देहिनाम् ।
MSS@0065@2नतेन धात्रास्ति समः कुतोऽधिको न जीविताद्दानमिहातिरिच्यते ॥ ००६५॥
MSS@0066@1अकालमृत्युर्विश्वासो विश्वसन् हि विपद्यते ।
MSS@0066@2यस्मिन् करोति विश्वासं स जीवत्यपरो मृतः ॥ ००६६॥
MSS@0067@1अकालसहमत्यल्पं मूर्खव्यसनिनायकम् ।
MSS@0067@2अगुप्तं भीरुयोधं च दुर्गव्यसनमुच्यते ॥ ००६७॥
MSS@0068@1अकालसैन्ययुक्तस्तु हन्यते कालयोधिना ।
MSS@0068@2कौशिकेन हतज्योतिर्निशीथ इव वायसः ॥ ००६८॥
MSS@0069@1अकाले कृत्यमारब्धं कऋतुं नार्थाय कल्पते ।
MSS@0069@2तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥ ००६९॥
MSS@0070@1अकाले गर्जिते देवे दुर्दिनं वाथवा भवेत् ।
MSS@0070@2पूर्वकाण्डहतं लक्ष्यम् अनध्यायं प्रचक्षते ॥ ००७०॥
MSS@0071@1अकिंचनः परिपतन् सुखमास्वादयिष्यसि ।
MSS@0071@2अकिंचनः सुखं शेते समुत्तिष्ठति चैव हि ॥ ००७१॥
MSS@0072@1अकिंचनत्वं राज्यं च तुलया समतोलयत् ।
MSS@0072@2अकिंचनत्वमधिकं राज्यादपि जितात्मनः ॥ ००७२॥
MSS@0073@1अकिंचनस्य दान्तस्य शान्तस्य समचेतसः ।
MSS@0073@2मया संतुष्टमनसः सर्वाः सुखमया दिशः ॥ ००७३॥
MSS@0074@1अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वशः ।
MSS@0074@2अवेक्षमाणस्त्रींल्लोकान् न तुल्यमुपलक्षये ॥ ००७४॥
MSS@0075@1अकिंचनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः ।
MSS@0075@2समृद्धे च कुले जाता विनश्यन्ति पतंगवत् ॥ ००७५॥
MSS@0076@1अकिंचित्कारिणां दीनैराकृष्टगुणकर्मणाम् ।
MSS@0076@2अघाय गतसत्त्वानां दर्शनस्पर्शनादिकम् ॥ ००७६॥
MSS@0077@1अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
MSS@0077@2संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ००७७॥
MSS@0078@1अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ।
MSS@0078@2पतत्येवाधमांल्लोकान् यावच्छब्दः प्रकीर्त्यते ॥ ००७८॥
MSS@0079@1अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते ।
MSS@0079@2कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ॥ ००७९॥
MSS@0080@1अकीर्तेः कारणं योषिद् योषिद्वैरस्य कारणम् ।
MSS@0080@2संसारकारणं योषिद् योषितं वर्जयेत्ततः ॥ ००८०॥
MSS@0081@1अकुण्ठोत्कण्ठया पूर्णम् अकण्ठं कलकण्ठि माम् ।
MSS@0081@2कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥ ००८१॥
MSS@0082@1अकुबेरपुरीविलोकनं न धरासूनुकरं कदाचन ।
MSS@0082@2अथ तत्प्रतिकारहेतवे- ऽदमयन्तीपतिलोचनं भज ॥ ००८२॥
MSS@0083@1अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात् ।
MSS@0083@2परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा ॥ ००८३॥
MSS@0084@1अकुलानां कुले भावं कुलीनानां कुलक्षयम् ।
MSS@0084@2संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः ॥ ००८४॥
MSS@0085@1अकुलीनः कुलीनश्च मर्यादां यो न लङ्घयेत् ।
MSS@0085@2धर्मापेक्षी मृदुर्दान्तः स कुलीनशतैर्वरः ॥ ००८५॥
MSS@0086@1अकुलीनस्तु पुरुषः प्रकृतः साधुसंक्षयात् ।
MSS@0086@2दुर्लभैश्वर्यसम्प्राप्तो गर्वितः शत्रुतां व्रजेत् ॥ ००८६॥
MSS@0087@1अकुलीनोऽपि मूर्खोऽपि भूपालं योऽत्र सेवते ।
MSS@0087@2अपि संमानहीनोऽपि स सर्वत्र प्रपूज्यते ॥ ००८७॥
MSS@0088@1अकुले पतितो राजा मूर्खपुत्रो हि पण्डितः ।
MSS@0088@2निर्धनस्य धनप्राप्तिस्तृणवन्मन्यते जगत् ॥ ००८८॥
MSS@0089@1अकूपाराद् वारि प्रचुरतरमादाय जलदः स दानाध्यक्षोऽपि
प्रकिरति जलं नाद्भुतमिदम् ।
MSS@0089@2स मेघो धन्यो यत् परिकिरति मुक्ताफलतया यदीयासौ कीर्तिर्नटति
नृपनारीकुचतटे ॥ ००८९॥
MSS@0090@1अकूर्चारम्भोऽपि प्रतिचुबुकदेशं करतलं प्रतिज्ञायां कुर्वन् युवतिषु
दृशं स्निग्धतरलां ।
MSS@0090@2कुमारोऽहं कारात् परिषदि समानानगणयन् भुजौ वक्षः पश्यन्नववयसि
कान्तिं वितनुते ॥ ००९०॥
MSS@0091@1अकृतकवलारम्भैर्वक्त्रैर्भयस्थगितेक्षणाः किमपि वलितग्रीवं
स्थित्वा मुहुर्मृगपङ्क्तयः ।
MSS@0091@2गगनमसकृत्पश्यन्त्येतास्तथाश्रुघनैर्मुखैर्निपतति यथा
शृङ्गाग्रेभ्योऽक्रमं नयनोदकम् ॥ ००९१॥
MSS@0092@1अकृतज्ञमनार्यं च दीर्घरोषमनार्जवम् ।
MSS@0092@2चतुरो विद्धि चाण्डालाञ् जात्या जायेत पञ्चमः ॥ ००९२॥
MSS@0093@1अकृतत्यागमहिम्नां मिथ्या किं राजराजशब्देन ।
MSS@0093@2गोप्तारं न निधीनां महयन्ति महेश्वरं विबुधाः ॥ ००९३॥
MSS@0094@1अकृतद्विषदुन्नतिच्छिदः श्रितसंरक्षणवन्ध्यकर्मणः ।
MSS@0094@2पुरुषस्य निरर्थकः करः किल कण्डूयनमात्रसार्थकः ॥ ००९४॥
MSS@0095@1अकृतप्रेमैव वरं न पुनः संजातविघटितप्रेमा ।
MSS@0095@2उद्धृतनयनस्ताम्यति यथा हि न तथेह जातान्धः ॥ ००९५॥
MSS@0096@1अकृत विशदधाम्नो बिम्बसारं गृहीत्वा दयित युवतिवक्त्रं लोकधात्रेति
विद्मः ।
MSS@0096@2न हि न हि भवदीयो मोह एवैष मित्र सितगरलनिधानं तत्त्वतो
निश्चिनु त्वम् ॥ ००९६॥
MSS@0097@1अकृतस्यागमो नास्ति कृते नाशो न विद्यते ।
MSS@0097@2अकस्मादेव लोकोऽयं तृष्णे दासीकृतस्त्वया ॥ ००९७॥
MSS@0098@1अकृतात्मानमासाद्य राजानमनये रतम् ।
MSS@0098@2समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥ ००९८॥
MSS@0099@1अकृतेऽप्युद्यमे पुंसाम् अन्यजन्मकृतं फलम् ।
MSS@0099@2शुभाशुभं समभ्येति विधिना संनियोजितम् ॥ ००९९॥
MSS@0100@1अकृतेष्वेवकार्येषु मृत्युर्वै सम्प्रकर्षति ।
MSS@0100@2युवैव धर्मशीलः स्याद् अनिमित्तं हि जीवितम् ॥ ०१००॥
MSS@0101@1अकृतोपद्रवः कश्चिन् महानपि न पूज्यते ।
MSS@0101@2पूजयन्ति नरा नागान् न तार्क्ष्यं नागघातिनम् ॥ ०१०१॥
MSS@0102@1अकृतयं नैव कृत्यं स्यात् प्राणत्यागेऽप्युपस्थिते ।
MSS@0102@2न च कृत्यं परित्याज्यम् एष धर्मः सनातनः ॥ ०१०२॥
MSS@0103@1अकृतयं मन्यते कृतयं अगम्यं मन्यते सुगम् ।
MSS@0103@2अभक्ष्यं मन्यते भक्ष्यं स्त्रीवाक्यप्रेरितो नरः ॥ ०१०३॥
MSS@0104@1अकृत्रिमप्रेमरसा विलासालसगामिनी ।
MSS@0104@2असारे दग्धसंसारे सारं सारङ्गलोचना ॥ ०१०४॥
MSS@0105@1अकृत्रिमविलासाङ्कम् अशिक्षितकलाक्रमम् ।
MSS@0105@2अविभागाङ्गसुभगं बभूव सुरतं तयोः ॥ ०१०५॥
MSS@0106@1अकृत्वा कर्म यो लोके फलं विन्दति विष्टितः ।
MSS@0106@2स तु वक्तव्यतां याति द्वेष्यो भवति प्रायशः ॥ ०१०६॥
MSS@0107@1अकृत्वा निजदेशस्य रक्षां यो विजिगीषते ।
MSS@0107@2स नृपः परिधानेन वृतमौलिः पुमानिव ॥ ०१०७॥
MSS@0108@1अकृत्वा परसंतापम् अगत्वा खलनम्रताम् ।
MSS@0108@2अनुत्सृज्य सतां वर्त्म यत् स्वल्पमपि तद् बहु ॥ ०१०८॥
MSS@0109@1अकृत्वा पौरुषं या श्रीः किं तयालसभाग्यया ।
MSS@0109@2कुरङ्गोऽपि समश्नाति दैवादुपनतं तृणम् ॥ ०१०९॥
MSS@0110@1अकृत्वा मानुषं कर्म यो दैवमनुवर्तते ।
MSS@0110@2वृथा श्राम्यति सम्प्राप्य पतिं क्लीबमिवाङ्गना ॥ ०११०॥
MSS@0111@1अकृत्वा हेलया पादम् उच्चैर्मूर्धसु विद्विषाम् ।
MSS@0111@2कथंकारमनालम्बा कीर्तिर्द्यामधिरोहति ॥ ०१११॥
MSS@0112@1अकृपणमशठमचपलं योगिनमविषादिनं बुधं शूरम् ।
MSS@0112@2यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता भवति ॥ ०११२॥
MSS@0113@1अकृशं कुचयोः कृशं वलग्ने विततं चक्षुषि विस्तृतं नितम्बे ।
MSS@0113@2अरुणाधरमाविरस्तु चित्ते करुणाशालि कपालिभागधेयम् ॥ ०११३॥
MSS@0114@1अकृशं नितम्बभागे क्षामं मध्ये समुन्नतं कुचयोः ।
MSS@0114@2अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ ०११४॥
MSS@0115@1अकृष्टफलमूलेन वनवासरतः सदा ।
MSS@0115@2कुरुतेऽहरहः श्राद्धम् ऋषिर्विप्रः स उच्यते ॥ ०११५॥
MSS@0116@1अकेकी किं केकी वचसि चतुरः किन्न कुररः शुकः किंवा मूकः स च
कलरवः किं क्षतरवः ।
MSS@0116@2त्वयागण्यैः पुण्यैः पिकमधुरिमा धीरगरिमा यतो लब्धः स्तब्धः किमसि
रुचिरं नेह सुचिरम् ॥ ०११६॥
MSS@0117@1अकौसुमी मन्मथचापयश्टि- रनंशुका विभ्रमवैजयन्ती ।
MSS@0117@2ललाटरङ्गाङ्गणनर्तकीयम् अनञ्जना भ्रूरनुयाति दृष्टम् ॥ ०११७॥
MSS@0118@1अक्रत्वङ्गमतस्तक्रं न शतक्रतुना हुतम् ।
MSS@0118@2नादत्तमिति वाक्यार्थात् तक्रं शक्रस्य दुर्लभम् ॥ ०११८॥
MSS@0119@1अक्रत्वर्थमिति ज्ञात्वा शक्रे न हुतवान् पुरा ।
MSS@0119@2नादत्तमिति शास्त्रार्थात् तक्रं शक्रस्य दुर्लभम् ॥ ०११९॥
MSS@0120@1अक्रमेणानुपायेन कर्मारम्भो न सिध्यति ।
MSS@0120@2दधिसर्पिःपयांसीव शबरस्य यथा हि गोः ॥ ०१२०॥
MSS@0121@1अक्रोधं शिक्षयन्त्यन्यैः क्रोधना ये तपोधनाः ।
MSS@0121@2निर्धनास्ते धनायैव धातुवादोपदेशिनः ॥ ०१२१॥
MSS@0122@1अक्रोधनः क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
MSS@0122@2अमानुषेभ्योमानुषाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः ॥ ०१२२॥
MSS@0123@1अक्रोधनः सत्यवादी भूतानामविहिंसकः ।
MSS@0123@2अनसूयः सदाचारो दीर्घमायुरवाप्नुयात् ॥ ०१२३॥
MSS@0124@1अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः ।
MSS@0124@2आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥ ०१२४॥
MSS@0125@1अक्रोधवैराग्यजितेन्द्रियत्वं क्षमादयाशान्तिजनप्रियत्वम् ।
MSS@0125@2निर्लोभदाता भयशोकहारी ज्ञानस्य चिह्नं भयलक्षणानि ॥ ०१२५॥
MSS@0126@1अक्रोधस्य यदा क्रोधः सर्वनाशाय कल्पते ।
MSS@0126@2राघवस्य प्रकोपेन बद्धो नदनदीपतिः ॥ ०१२६॥
MSS@0127@1अक्रोधेन जयेत् क्रोधम् असाधुं साधुना जयेत् ।
MSS@0127@2जयेत् कदर्यं दानेन जयेत् सत्येन चानृतम् ॥ ०१२७॥
MSS@0128@1अक्लान्तद्युतिभिर्वसन्तकुसुमैरुत्तंसयन् कुन्तलान् अन्तः खेलति
खञ्जरीटनयने कुञ्जेषु कञ्जेक्षणः ।
MSS@0128@2अस्मन्मन्दिरकर्मतस्तव करौ नाद्यापि विश्राम्यतः किं ब्रूमो रसिकाग्रणीरसि
घटी नेयं विलम्बक्षमा ॥ ०१२८॥
MSS@0129@1अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु ।
MSS@0129@2बिम्बाधरं दशसि चेद् भ्रमर प्रियायास्त्वां कारयामि
कमलोदरबन्धनस्थम् ॥ ०१२९॥
MSS@0130@1अक्लेशादिव चिन्तितम् उपतिष्ठति सिद्धमेव पुण्यवताम् ।
MSS@0130@2उड्डीयापुण्यवतां गच्छन्ति कपोतकाः पश्य ॥ ०१३०॥
MSS@0131@1अक्षत्रारिकृताभिमन्युनिधनप्रोद्भूततीव्रभ्रुवः पार्थस्याकृत
शात्रवप्रतिकृतेरन्तः शुचा मुह्यतः ।
MSS@0131@2कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयो हा वत्सेति गिरः
स्फुरन्ति न पुनर्निर्यान्ति वक्त्राद्बहिः ॥ ०१३१॥
MSS@0132@1अक्षदेवनपणीकृतेधरे कान्तयोर्जयपराजये सति ।
MSS@0132@2अत्र वक्तु यदि वेत्ति मन्मथः कस्तयोर्जयति जीयतेऽपि वा ॥ ०१३२॥
MSS@0133@1अक्षद्यूतजिताधरग्रहविधावीशोऽसि तत्खण्डना- दाधिक्ये वद को
भवानिति मृषा कोपाञ्चितभ्रू लतम् ।
MSS@0133@2स्विद्यत्खिन्नकरा ।ग्रकुड्म। लपरायत्तीकृतास्यस्य मे मुग्धाक्षीप्रतिकृत्य
तत् कृतवती द्यूतेऽपि यन्नार्जितम् ॥ ०१३३॥
MSS@0134@1अक्षमः क्षमतामानो क्रियायां यः प्रवर्तते ।
MSS@0134@2स हि हास्यास्पदत्वं च लभते प्राणसंशयम् ॥ ०१३४॥
MSS@0135@1अक्षमालापवृत्तिज्ञा कुशासनपरिग्रहा ।
MSS@0135@2ब्राह्मीव दौर्जनी संसद् वन्दनीया समेखला ॥ ०१३५॥
MSS@0136@1अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः ।
MSS@0136@2अभिध्याप्राज्ञता चैव सर्वं लोभात् प्रवर्तते ॥ ०१३६॥
MSS@0137@1अक्षमोऽसत्यसंधश्च परदारी नृशंसकृत् ।
MSS@0137@2पच्यते नरकेष्वेव दह्यमानः स्वकर्मणा ॥ ०१३७॥
MSS@0138@1अक्षरद्वयमभ्यस्तं नास्ति नास्तीति यत् पुरा ।
MSS@0138@2तदिदं देहि देहीति विपरीतमुपस्थितम् ॥ ०१३८॥
MSS@0139@1अक्षरमैत्रीभाजः सालंकारस्य चारुवृत्तस्य ।
MSS@0139@2किं ब्रूमो सखि यूनो न हि न हि सखि पद्यबन्धस्य ॥ ०१३९॥
MSS@0140@1अक्षराणामकारोऽहम् इति विष्णुः स्वयं ब्रुवन् ।
MSS@0140@2भवता सोऽपि यत् सत्यम् आकारेण लघूकृतः ॥ ०१४०॥
MSS@0141@1अक्षराणि परीक्ष्यन्ताम् अम्बराडम्बरेण किम् ।
MSS@0141@2शंभुरम्बरहीनोऽपि सर्वज्ञः किं न जायते ॥ ०१४१॥
MSS@0142@1अक्षराणि विचित्राणि येन जानन्ति मानवाः ।
MSS@0142@2बलीवर्दसमास्ते तु खुरशृङ्गविवर्जिताः ॥ ०१४२॥
MSS@0143@1अक्षराणि समानानि वर्तुलानि घनानि च ।
MSS@0143@2परस्परविलग्नानि तरुणीकुचकुम्भवत् ॥ ०१४३॥
MSS@0144@1अक्षिपक्ष्म कदा लुप्तं छिद्यन्ते हि शिरोरुहाः ।
MSS@0144@2वर्धमानात्मनामेव भवन्ति हि विपत्तयः ॥ ०१४४॥
MSS@0145@1अक्षिभ्यां कृष्णशाराभ्याम् अस्याः कर्णौ न बाधितौ ।
MSS@0145@2शङ्के कनकताडङ्कपाशत्रासवशादिव ॥ ०१४५॥
MSS@0146@1अक्षीणकर्मबन्धस्तु ज्ञात्वा मृत्युमुपस्थितम् ।
MSS@0146@2उक्त्वान्तिकाले संस्मृत्य पुनर्योगित्वमृच्छति ॥ ०१४६॥
MSS@0147@1अक्षीणभोगाद्विषमाद् इष्टानिष्टभयोज्झितात् ।
MSS@0147@2दुर्जनाद्वत देवा अप्यशक्ता इव बिभ्यति ॥ ०१४७॥
MSS@0148@1अक्षेत्रे बीजमुत्सृष्टम् अन्तरेव विनश्यति ।
MSS@0148@2अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥ ०१४८॥
MSS@0149@1अक्षेषु मृगयायां च स्त्रीषु पाने वृथाटने ।
MSS@0149@2निद्रायां च निबन्धेन क्षिप्रं नश्यति भूपतिः ॥ ०१४९॥
MSS@0150@1अक्षेष्वियं व्यसनिता हृदये यदेते रागो घनो मधुमदोत्कटमाननं च ।
MSS@0150@2पद्मस्तथापि परमास्पदमेव लक्ष्म्यास्तद्दैन्यमेव किल दुर्भगता यदेभिः
॥ ०१५०॥
MSS@0151@1अक्षोठशुण्ठिमरिचार्द्रकदाडिमत्वक् कुस्तुम्बुरूलवणतैलसुसंस्कृतान् यः ।
MSS@0151@2मत्स्यान् सुशीतसितभक्ततले दधाति स ब्रह्मलोकमधिगच्छति पुण्यकर्मा
॥ ०१५१॥
MSS@0152@1अक्षौरेऽपि च नक्षत्रे कुर्वीत बुधसोमयोः ।
MSS@0152@2युक्तेऽपि तिथिनक्षत्रे न कुर्याच्छनिभौमयोः ॥ ०१५२॥
MSS@0153@1अक्षौहिणी रिपुं हन्यात् स्वयं वा तेन हन्यते ।
MSS@0153@2ब्राह्मणो मन्त्रविद्धन्यात् सर्वानेव रिपून् क्षणात् ॥ ०१५३॥
MSS@0154@1अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिञ्छगुच्छावलीं मूर्ध्नि
श्यामसरोजदाम कुचयोः कस्तूरिकापत्रकम् ।
MSS@0154@2धूर्तानामभिसारसंभ्रमजुषां विष्वङ्निकुञ्जे सखि ध्वान्तं
नीलनिचोलचारु सुदृशां प्रत्यङ्गमालिङ्गति ॥ ०१५४॥
MSS@0155@1अक्ष्णोर्मञ्जुलमञ्जनं चरणयोर्नीलाश्मजौ नूपुरा- वङ्गे नीलपटः
स्फुटं मृगमदन्यासः कपोलस्थले ।
MSS@0155@2यत्प्रीत्या परिशीलितं परदृशां रोधाय तत्सांप्रतं नेपथ्यस्य
विधावपीदमसतीजातस्य जातं तमः ॥ ०१५५॥
MSS@0156@1अक्ष्णोर्युग्मं विलोकान्मृदुतनुगुणतस्तर्पयन्ती शरीरं दिव्यामोदेन
वक्त्रादपगतमरुता नासिकां चारुवाचा ।
MSS@0156@2श्रोत्रद्वंद्वं मनोज्ञाद्रसनमपि रसादर्पयन्ती मुखाब्जं
यद्वत्पञ्चाक्षसौख्यं वितरति युवतिः कामिनां नान्यदेवं ॥ ०१५६॥
MSS@0157@1अक्ष्णोर्विपक्ष इति सानुशयं लुलाव नीलोत्पलं यदबला कलमस्य गोप्त्री ।
MSS@0157@2भूयस्तदेव शिरसावहदुन्नतानां वैरं विरोधिषु दृढं न पराजितेषु
॥ ०१५७॥
MSS@0158@1अखण्डमण्डलः श्रीमान् पश्यैष पृथिवीपतिः ।
MSS@0158@2न निशाकरवज्जातु कलावैकल्यमागतः ॥ ०१५८॥
MSS@0159@1अखण्डितं च क्रमुकं चूर्णम् तु रसवर्जितम् ।
MSS@0159@2भूमौ निपतितं पत्रं शक्रस्यापि श्रिअयं हरेत् ॥ ०१५९॥
MSS@0160@1अखण्डिता शक्तिरथोपमानं न स्वीकृतं न च्छलरीतिरस्ति ।
MSS@0160@2अस्पृष्टसंदेहविपर्ययस्य कोऽयं तव न्यायनये निवेशः ॥ ०१६०॥
MSS@0161@1अखर्वपर्वगर्तेषु विच्छिन्नो यस्य वारिधिः ।
MSS@0161@2स एव हि मुनेः पाणिरधस्ताद्विन्ध्यभूभृतः ॥ ०१६१॥
MSS@0162@1अखिलं विदुषामनाविलं सुहृदा च स्वहृदा च पश्यताम् ।
MSS@0162@2सविधेऽपि नसूक्ष्मसाक्षिणी वदनालंकृतिमात्रमक्षिणी ॥ ०१६२॥
MSS@0163@1अखिलेषु विहंगेषु हन्त स्वच्छन्दचारिषु ।
MSS@0163@2शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम् ॥ ०१६३॥
MSS@0164@1अगजाननपद्मार्कं गजाननमहर्निशम् ।
MSS@0164@2अनेकदं तं भक्तानाम् एकदन्तमुपास्महे ॥ ०१६४॥
MSS@0165@1अगणितगुणेन सुन्दर कृत्वा चारित्रमप्युदासीनम् ।
MSS@0165@2भवतानन्यगतिः सा विहितावर्तेन तरणिरिव ॥ ०१६५॥
MSS@0166@1अगणितगुरुर्याच्ञालोलं पदान्तसदातिथिः समयमविदन् मुग्धः कालासहो
रतिलम्पटः ।
MSS@0166@2कृतककुपितं हस्ताघातं त्रपारुदितं हठा- दपरिगणयन् लज्जायां
मां निमज्जयति प्रियः ॥ ०१६६॥
MSS@0167@1अगणितनिजश्रमाणां परकृत्येऽभ्येत्य वर्तमानानाम् ।
MSS@0167@2सुजनघनदिनमणीनां परोपकारार्थमजनि जनिः ॥ ०१६७॥
MSS@0168@1अगणितयशसा त्यक्त- स्थितिना क्रियतेऽथ याकृतज्ञेन ।
MSS@0168@2स्निग्धे सुहृदि सरागे मित्रे तव वञ्चना न युक्ता सा ॥ ०१६८॥
MSS@0169@1अगतित्वमतिश्रद्धा ज्ञानाभासेन तृप्तता ।
MSS@0169@2त्रयः शिष्यगुणा ह्येते मूर्खाचार्यस्य भाग्यजाः ॥ ०१६९॥
MSS@0170@1अगतीनां खलीकाराद् दुःखं नैवोपजायते ।
MSS@0170@2भवन्त्यशोकाः प्रायेण सांकुराः पादताडिताः ॥ ०१७०॥
MSS@0171@1अगदैः सर्वसामान्यैर्व्यन्तराणां विषं हरेत् ।
MSS@0171@2धूपो देवीसहापिच्छखण्डनैस्तद्विषापहः ॥ ०१७१॥
MSS@0172@1अगम्यगमनात् प्रायः प्रायश्चित्तीयते जनः ।
MSS@0172@2अगम्यं त्वद्यशो याति सर्वत्रैव च पावनम् ॥ ०१७२॥
MSS@0173@1अगम्यानि पुमान् याति योऽसेव्यांश्च निषेवते ।
MSS@0173@2स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ ०१७३॥
MSS@0174@1अगम्यार्थं तृणप्राणाः पृष्ठस्थीकृतभीह्रियः ।
MSS@0174@2शम्भलीभुक्तसर्वस्वा जना यत्पारिपार्श्विकाः ॥ ०१७४॥
MSS@0175@1अगम्यो मन्त्राणां प्रकृतिभिषजामप्यविषयः सुधासारासाध्यो
विसदृशतरारम्भगहनः ।
MSS@0175@2जगद्भ्रामीकर्तुं परिणतधियानेन विधिना स्फुटं सृष्टो व्याधिः
प्रकृतिविषमो दुर्जनजनः ॥ ०१७५॥
MSS@0176@1अगस्तितुल्याश्च घृताब्धिशोषणे दम्भोलितुल्या वटकाद्रिभेदने ।
MSS@0176@2शाकावलीकाननवह्निरूपास्त एव भट्टा इतरे भटाश्च ॥ ०१७६॥
MSS@0177@1अगस्तिहस्तचुलुकमितेऽब्धौ वाहनाकृतौ ।
MSS@0177@2मग्नः समुद्रो वेलायाम् इति देवास्तदा जगुः ॥ ०१७७॥
MSS@0178@1अगस्त्य इव यस्यासिर्न्यञ्चितक्षितिभृद्बभौ ।
MSS@0178@2चित्रं सोऽप्यकरोन्नृत्यत् कबन्धं समरार्णवम् ॥ ०१७८॥
MSS@0179@1अगस्त्यस्य मुनेः शापाद् ब्रह्मस्यन्दनमास्थितः ।
MSS@0179@2महासुखात् परिभ्रष्टो नहुषः सर्पतां गतः ॥ ०१७९॥
MSS@0180@1अगस्त्येन पयोराशेः कियत् किं पीतमुज्झितम् ।
MSS@0180@2त्वया वैरिकुलं वीर समरे कीदृशं कृतम् ॥ ०१८०॥
MSS@0181@1अगा गाङ्गाङ्गकाकाकगाहकाघककाकहा ।
MSS@0181@2अहाहाङ्क खगाङ्कागकङ्कागखगकाकक ॥ ०१८१॥
MSS@0182@1अगाधजलसंचारी विकारी न च रोहितः ।
MSS@0182@2गण्डूषजलमात्रे तु शफरी फर्फरायते ॥ ०१८२॥
MSS@0183@1अगाधहृदया भूपाः कूपा इव दुरासदाः ।
MSS@0183@2घटका गुणिनो नो चेत् कथं लभ्येत जीवनम् ॥ ०१८३॥
MSS@0184@1अगाधेनापि किं तेन तोयेन लवणाम्बुधेः ।
MSS@0184@2जनुमात्रं वरं वारि तृष्णाच्छेदकरं नृणाम् ॥ ०१८४॥
MSS@0185@1अगारेऽस्मिन् कान्ते गिरिशमनिशानाथशकलं भुजंगानुत्तुङ्गान् सकलमपि
वातायनपथे ।
MSS@0185@2निकुञ्जेषु श्येनानधिगृहशिरो राहुवलयं लिखन्त्या नीयन्ते शिव
शिव तया हन्त दिवसाः ॥ ०१८५॥
MSS@0186@1अगुणकणो गुणराशिर्द्वयमपि दैवेन खलमुखे पतितम् ।
MSS@0186@2प्रसरति तैलमिवैकः सलिले घृतवज्जडत्वमेत्यन्यः ॥ ०१८६॥
MSS@0187@1अगुरुरिति वदतु लोको गौरवमत्रैव पुनरहं मन्ये ।
MSS@0187@2दर्शितगुणैकवृत्तिर्यस्य जने जनितदाहेऽपि ॥ ०१८७॥
MSS@0188@1अगुरुसुरभिधूपाशोभितं केशपाशं गलितकुसुममालं धुन्वती
कुञ्चिताग्रम् ।
MSS@0188@2त्यजति गुरुनितम्बा निम्ननाभिः सुमध्याप्युषसि शयनवासः कामिनी कामशोभा
॥ ०१८८॥
MSS@0189@1अगुरोरपि सत उच्चैः प्रशंसनं तद्गुणा वितन्वन्ति ।
MSS@0189@2अगुरुर्ज्वलनेऽप्यस्तः सौरभमिषतो गुणान् वमति ॥ ०१८९॥
MSS@0190@1अगूढविभवा यस्य पौरा राष्ट्रवासिनः ।
MSS@0190@2नयापनयवेत्तायः स राजा राजसत्तमः ॥ ०१९०॥
MSS@0191@1अगूढहासस्फुटदन्तकेसरं मुखं स्विदेतद्विकसन्नु पङ्कजम् ।
MSS@0191@2इति प्रलीनां नलिनीवने सखीं विदाम्बभूवुः सुचिरेण योषितः ॥ ०१९१॥
MSS@0192@1अग्निं प्राप्य यथा सद्यस्तूलराशिर्विनश्यति ।
MSS@0192@2तथा गङ्गाजलेनैव सर्वपापं विनश्यति ॥ ०१९२॥
MSS@0193@1अग्निं स्तोकमिवात्मानं संधुक्षयति यो नरः ।
MSS@0193@2स वर्धमानो ग्रसते महान्तमपि संचयम् ॥ ०१९३॥
MSS@0194@1अग्निः स्तोको वर्धते चाज्यसिक्तो बीजं चैकं बहुसाहस्रमेति ।
MSS@0194@2क्षयोदयौ विपुलौ संनियम्य तस्मादल्पं नावमन्येत वित्तम् ॥ ०१९४॥
MSS@0195@1अग्निकुण्डसमा नारी घृतकुम्भसमो नरः ।
MSS@0195@2संगमेन परस्त्रीणां कस्य नो चलते मनः ॥ ०१९५॥
MSS@0196@1अग्निकुम्भसमा नारी घृतकुम्भसमो नरः ।
MSS@0196@2उभयोरपि संयोगः कस्य विश्वासकारकः ॥ ०१९६॥
MSS@0197@1अग्निदाहे न मे दुःखं छेदे न निकषे न वा ।
MSS@0197@2यत्तदेव महद्दुःखं गुञ्जया सह तोलनम् ॥ ०१९७॥
MSS@0198@1अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
MSS@0198@2क्षेत्रदारापहारी च षडेते ह्याततायिनः ॥ ०१९८॥
MSS@0199@1अग्निना भस्मना चैव स्तम्भेन च जनेन च ।
MSS@0199@2अद्वारेणैव मार्गेण पङ्क्तितदोषो न विद्यते ॥ ०१९९॥
MSS@0200@1अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च ।
MSS@0200@2नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ॥ ०२००॥
MSS@0201@1अग्निर्गुरुर्द्विजातीनां वर्णानां पार्थिवो गुरुः ।
MSS@0201@2कुलस्त्रीणां गुरुर्भर्ता सर्वस्याभ्यागतो गुरुः ॥ ०२०१॥
MSS@0202@1अग्निर्दहति तापेन सूर्यो दहति रश्मिभिः ।
MSS@0202@2राजा दहति दण्डेन तपसा ब्राह्मणो दहेत् ॥ ०२०२॥
MSS@0203@1अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् ।
MSS@0203@2प्रतिमास्वल्पबुद्धीनां सर्वत्र समदर्शिनः ॥ ०२०३॥
MSS@0204@1अग्निर्हि देवताः सर्वाः सर्वणं च तदात्मकम् ।
MSS@0204@2तस्मात् सुवर्णं ददता दत्ताः सर्वाः स्म देवताः ॥ ०२०४॥
MSS@0205@1अग्निष्टोमादिभिर्यज्ञैर्विविधैराप्तदक्षिणैः ।
MSS@0205@2न तत् फलमवाप्नोति तीर्थार्थे गमनेन यत् ॥ ०२०५॥
MSS@0206@1अग्निश्तेजो महल्लोके गूढस्तिष्ठति दारुषु ।
MSS@0206@2न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः ॥ ०२०६॥
MSS@0207@1स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते ।
MSS@0207@2तदा तच्च वनं चान्यन् निर्दहत्याशु तेजसा ॥ ०२०७॥
MSS@0208@1एवमेव कुले जाताः पावकोपमतेजसः ।
MSS@0208@2क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ ०२०८॥
MSS@0209@1अग्निहोत्रं गृहं क्षेत्रं गर्भिर्णीं वृद्धबालकौ ।
MSS@0209@2रिक्तहस्तेन नोपेयाद् राजानं देवतां गुरुम् ॥ ०२०९॥
MSS@0210@1अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् ।
MSS@0210@2बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥ ०२१०॥
MSS@0211@1अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् ।
MSS@0211@2रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥ ०२११॥
MSS@0212@1अग्निहोत्रमधीतं वा दानाद्याश्चाखिलाः क्रियाः ।
MSS@0212@2भजन्ते तस्य वैफल्यं यस्य वाक्यमकारणम् ॥ ०२१२॥
MSS@0213@1अग्निहोत्रेषु विप्राणां हृदि देवो मनीषिणाम् ।
MSS@0213@2प्रतिमास्वल्पबुद्धीनां सर्वत्र विदितात्मनाम् ॥ ०२१३॥
MSS@0214@1अग्नेर्यथा दारुवियोगयोगयोरदृष्टतोऽन्यत्र निमित्तमस्ति ।
MSS@0214@2एवं हि जन्तोरपि दुर्विभाव्यः शरीरसंयोगवियोगहेतुः ॥ ०२१४॥
MSS@0215@1अग्नौ क्रियावतां देवो दिवि देवो मनीषिणाम् ।
MSS@0215@2प्रतिमास्वल्पबुद्धीनां योगिनां हृदये हरिः ॥ ०२१५॥
MSS@0216@1अग्नौ दग्धं जले मग्नं हृतं तस्करपार्थिवैः ।
MSS@0216@2तत्सर्वं दानमित्याहुर्यदि क्लैब्यं न भाषते ॥ ०२१६॥
MSS@0217@1अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम ।
MSS@0217@2तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते ॥ ०२१७॥
MSS@0218@1अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयंकृतम् ।
MSS@0218@2तस्मात्तु पुरुषो यत्नाद् धर्मं संचिनुयाच्छनैः ॥ ०२१८॥
MSS@0219@1अग्नौ प्रास्ताहुतिः सम्यग् आदित्यमुपतिष्ठते ।
MSS@0219@2आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ०२१९॥
MSS@0220@1अग्न्याकारं कलयसि पुरश्चक्रवाकीव चन्द्रं बद्धोत्कम्पं शिशिरमरुता
दह्यते पद्मिनीव ।
MSS@0220@2प्राणान् धत्से कथमपि बलाद्गच्छतः शल्यतुल्यांस्तत् केनासौ सुतनु
जनितो माम्मथस्ते विकारः ॥ ०२२०॥
MSS@0221@1अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः ।
MSS@0221@2लोकान् विश्वासयित्वैव ततो लुम्पेद्यथा वृकः ॥ ०२२१॥
MSS@0222@1अग्रच्छाया तृणाग्निश्च नीचसेवा पटे जलम् ।
MSS@0222@2वेश्यारागः खलप्रेम सर्वं बुद्बुदसन्निभम् ॥ ०२२२॥
MSS@0223@1अग्रतः पृष्ठतो मध्ये पार्श्वतोऽथ समन्ततः ।
MSS@0223@2विद्युच्चकितवद्भाति सूर्यकोटिसमप्रभः ॥ ०२२३॥
MSS@0224@1अग्रतश्चतुरो वेदान् पृष्ठतः सशरं धनुः ।
MSS@0224@2उभाभ्यां च समर्थोऽहं शापादपि शरादपि ॥ ०२२४॥
MSS@0225@1अग्रतो वामपादं च दक्षिणं जातु कुञ्चितम् ।
MSS@0225@2आलीढं तु प्रकर्तव्यं हस्तद्वयसविस्तरम् ॥ ०२२५॥
MSS@0226@1अग्रसानुषु नितान्तपिशङ्गैर्भूरुहान्मृदुकरैरवलम्ब्य ।
MSS@0226@2अस्तशैलगहनं नु विवस्वान् आविवेश जलधिं नु महीं नु ॥ ०२२६॥
MSS@0227@1अग्राह्यं श्रवणस्य भूषणमलंकारो न भावोचितः
कण्ठस्याञ्जनमुज्ज्वलं नयनयोः सूक्ष्मत्वमावेक्षितुम् ।
MSS@0227@2वक्त्रस्य क्षणिकोऽधिवासनविधिः कान्ते प्रिये
नाभवस्सौभाग्यप्रतिकर्मनिर्मितमहाविद्यैव येनात्मनः ॥ ०२२७॥
MSS@0228@1अग्राह्या मूर्धजेष्वेताः स्त्रियो गुणसमन्विताः ।
MSS@0228@2न लताः पल्लवच्छेदम् अर्हन्त्युपवनोद्भवाः ॥ ०२२८॥
MSS@0229@1अग्रे कस्यचिदस्ति कंचिदभितः केनापि पृष्टे कृतः संसारः
शिशुभावयौवनजराभारावतारादयम् ।
MSS@0229@2बालस्तं बहु मन्यतामसुलभं प्राप्तं युवा सेवतां
वृद्धस्तद्विष्याद्बहिष्कृत इव व्यावृत्य किं पश्यति ॥ ०२२९॥
MSS@0230@1अग्रे कुग्रामवर्गः पिशितरसलसच्चण्डचण्डायमानः पश्चाद्व्याधो
वधार्थो निशितशरकरः पादमुद्रानपायी ।
MSS@0230@2विष्वग्दीप्तो वनाग्निर्वनमतिगहनं धूमवात्या च दृष्टेः सरोद्धी
कान्दिशीको हरि हरि हरिणःकं शरण्यं प्रयातु ॥ ०२३०॥
MSS@0231@1अग्रे गच्छत धेनुदुग्धकलशानादाय गोप्यो गृहं दुग्धे वस्कयणीकुले
पुनरियं राधा शनैर्यास्यति ।
MSS@0231@2इत्यन्यव्यपदेशगुप्तहृदयः कुर्वन् विविक्तं व्रजं देवः
कारणनन्दसूनुरशिवं कृष्णः स मुष्णातु वः ॥ ०२३१॥
MSS@0232@1अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः पृष्ठे लीलावलयरणितं
चामरग्राहिणीनाम् ।
MSS@0232@2यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेच्चेतः प्रविश
सहसा निर्विकल्पे समाधौ ॥ ०२३२॥
MSS@0233@1अग्रे तप्तजला नितान्तशिशिरा मूले मुहुर्बाहुभिर्व्यामथ्योपरतप्रपेषु
पथिकैर्मार्गेषु मध्यंदिने ।
MSS@0233@2आधाराः प्लुतबालशैवलदलच्छेदावकीर्णोर्मयः पीयन्ते
हलमुक्तमग्नमहिषप्रक्षोभपर्याविलाः ॥ ०२३३॥
MSS@0234@1अग्रे तिष्ठति दारुणाकृतिरसौ क्रोधोद्धतः केसरी
पश्चादुद्भटदावदूषितधरासंक्रान्तचण्डानिलः ।
MSS@0234@2किं कुर्मः सहसा विहाय कलभानेतान् ब्रजामः कथं हंहो कूणितलोचनेति
करिणी चिन्ताकुला ताभ्यति ॥ ०२३४॥
MSS@0235@1अग्रे धनुः शरकरः स्वयमस्ति कामः पश्चात्त्वरा
शशधरोदयसंशयोत्था ।
MSS@0235@2ध्वान्तं दिनान्तविकसद्विभवं समन्तात् किं केवला पथि वधूर्दयिताभिसारे
॥ ०२३५॥
MSS@0236@1अग्रे प्रस्तुतनाशानां मूकता परमो गुणः ।
MSS@0236@2तथापि प्रभुभक्तानां सौधर्म्यादेवमुच्यते ॥ ०२३६॥
MSS@0237@1यैरेव स्तुतिभिः स्वामी प्राप्यते व्यसनावटम् ।
MSS@0237@2पश्चान्मूकत्वमापन्नैर्डद्धर्त्तुं नैव शक्यते ॥ ०२३७॥
MSS@0238@1अग्रे माहिषिकं दृष्ट्वा मध्ये तु वृषलीपतिम् ।
MSS@0238@2अन्ते वार्धुषिकं दृष्ट्वा निराशाः पितरो गताः ॥ ०२३८॥
MSS@0239@1अग्रे यान्ति रथस्य रेणुवदमी चूर्णीभवन्तो घनाश्चक्रभ्रान्तिररान्तरेषु
जनयत्यन्यामिवारावलिम् ।
MSS@0239@2चित्रन्यस्तमिवाचलं हयशिरस्यायामवच्चामरं यष्ट्यग्रे च समं
स्थितो ध्वजपटः प्रान्ते च वेगानिलात् ॥ ०२३९॥
MSS@0240@1अग्रे लघिमा पश्चान् महतापि पिधीयते न हि महिम्ना ।
MSS@0240@2वामन इति त्रिविक्रमम् अभिदधति दशावतारविदः ॥ ०२४०॥
MSS@0241@1अग्रे विकीर्णकुरबक- फलजालकहीयमानसहकारम् ।
MSS@0241@2परिणामाभिमुखमृतोरुत्सुकयति यौवनं चेतः ॥ ०२४१॥
MSS@0242@1अग्रे व्याधः करधृतशरः पार्श्वतो जालमाला पृष्टे वह्निर्दहति
नितरां संनिधौ सारमेयाः ।
MSS@0242@2एणी गर्भादलसगमना बालकै रुद्धपादा चिन्ताविष्टा वदति हि मृगं
किं करोमि क्व यामिः ॥ ०२४२॥
MSS@0243@1अग्रे श्यामलबिन्दुबद्धतिलकैर्मध्येऽपि पाकान्वय-
प्रौढीभूतपटोलपाटलतरैर्मूले मनाग्बभ्रुभिः ।
MSS@0243@2वृन्ते कर्कशकीरपिच्चहरिभिः स्थूलैः फलैर्बन्धुराः
सम्प्रत्युत्सुकयन्ति कस्य न मनः पूगद्रुमाणां छटाः ॥ ०२४३॥
MSS@0244@1अग्रेसरी कुमारी तत्पृष्टे पुङ्खगो यदा तारः ।
MSS@0244@2सिद्धिस्तदोत्तमा स्याद् दृष्टाप्यादौ वरा दुर्गा ॥ ०२४४॥
MSS@0245@1अग्रे स्त्रीनखपाटलं कुरवकं श्यामं
द्वयोर्भागयोर्बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति ।
MSS@0245@2ईषद्बद्धरजःकणांग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च
यौवनस्य च सखे मध्ये मधुश्रीः स्थिता ॥ ०२४५॥
MSS@0246@1अग्र्यो मुक्तिमतां प्रयोगसमये मन्त्रेषु पृष्ठं गतः पाकागारगतस्तु
पाचकमनस्तोषाय वाचस्पतिः ।
MSS@0246@2उच्चायां निरतो रतोऽर्थकगणे पिण्डेषु दत्तादरो
नानाश्राद्धगणैकचालितमना भद्दोट्टमो राजते ॥ ०२४६॥
MSS@0247@1अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् ।
MSS@0247@2यज्ञशिष्टाशनं ह्येतत् सतामन्नं विधीयते ॥ ०२४७॥
MSS@0248@1अघटितं घटनां नयति ध्रुवं सुघटितं क्षणभङ्गुरताचलम् ।
MSS@0248@2जगदिदं कुरुते सचराचरं विधिरहो बलवानिति मे मतिः ॥ ०२४८॥
MSS@0249@1अघटितघटितं घटयति सुघटितघटितानि जर्जरीकुरुते ।
MSS@0249@2विधिरेव तानि घटयति यानि पुमान्नैव चिन्तयति ॥ ०२४९॥
MSS@0250@1अघृष्टमिव माणिक्यम् अमत्तमिव च द्विपम् ।
MSS@0250@2अशूरं पार्थिवं लोको जात्यमप्यवमन्यते ॥ ०२५०॥
MSS@0251@1अङ्कं केऽपि शशङ्किरेजलनिधेः पङ्कं परे मेनिरे सारङ्गं
कतिचिच्च संजगदिरे भूमेश्च बिम्बं परे ।
MSS@0251@2इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते तन्मन्ये
रविभीतमन्धतमसं कुक्षिस्थमालक्ष्यते ॥ ०२५१॥
MSS@0252@1अङ्कनिलीनगजानन- शङ्काकुलबाहुलेयहृतवसनौ ।
MSS@0252@2सस्मितहरकरकलितौ हिमगिरितनयास्तनौ जयतः ॥ ०२५२॥
MSS@0253@1अङ्कन्यासैर्विषमैर्मायावनितालकावलीकुटिलैः ।
MSS@0253@2को नाम कामचारैः कायस्थैर्मोहितो न जनः ॥ ०२५३॥
MSS@0254@1अङ्कमल्लविनोदेषु तथान्येषूत्सवादिषु ।
MSS@0254@2अन्तःपुरप्रचारेषु देवपूजापरेषु च ॥ ०२५४॥
MSS@0255@1अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः ।
MSS@0255@2केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः ॥ ०२५५॥
MSS@0256@1अङ्कुरिते पल्लविते कोरकिते विकसिते च सहकारे ।
MSS@0256@2अङ्कुरितः पल्लवितः कोरकितो विकसितश्च मदनः ॥ ०२५६॥
MSS@0257@1अङ्केकृत्वोत्तमाङ्गं प्लवगबलपतेः पादमक्षस्य हन्तुर्दत्वोत्सङ्गे
सलीलं त्वचि कनकमृगस्याङ्गशेषं निधाय ।
MSS@0257@2बाणं रक्षः कुलघनं प्रगुणितमनुजेनादरात्तीक्ष्णमक्ष्णः
कोणेनावेक्षमाणस्त्वदनुजवचने दत्तकर्णोऽयमास्ते ॥ ०२५७॥
MSS@0258@1अङ्के वृद्धिमुपागतं शिशुतया सर्वाङ्गमालिङ्गितं मत्स्यः
श्रीपरिरम्भनिर्भरतरव्याकोशकोषोन्मुखैः ।
MSS@0258@2आशाप्तैः परिपीयमानमनिशं निःस्पन्दमिन्दिन्दिरैर्दूरादेव
निमेषशून्यनयनः पद्मं समुद्वीक्षते ॥ ०२५८॥
MSS@0259@1अङ्केषु शून्यविन्यासाद् वृद्धिः स्यात्तु दशाधिका ।
MSS@0259@2तस्माज्ज्ञेया विशेषेण अङ्कानां वामतो गतिः ॥ ०२५९॥
MSS@0260@1अङ्कोल्लक्वाथतोयेन मिश्रितं घृतमाक्षिकम् ।
MSS@0260@2वसा किटिकुङ्गाणाम् एतैः सिक्ता महीरुहाः ॥ ०२६०॥
MSS@0261@1अङ्कोल्लक्वथितं स्विन्नं नृमांसं छागदुग्धयुक् ।
MSS@0261@2पिण्याकसहितं मूले सहकारस्य निक्षिपेत् ॥ ०२६१॥
MSS@0262@1अङ्कोल्लतैलभावितम् उषितं गोशकृति कुमुदकन्दमलम् ।
MSS@0262@2करकाम्बुकर्दमभृते कलशे कुसुमं समुद्वहति ॥ ०२६२॥
MSS@0263@1अङ्कोल्लतैलसूकर- शिशुमारवसासु भावितं बीजम् ।
MSS@0263@2सद्यो रोहति निहितं भूमौ करकाम्भसा सिक्तम् ॥ ०२६३॥
MSS@0264@1अङ्कोल्लपत्रधपेन यद्वा केशसमन्वितैः ।
MSS@0264@2सक्तुभिः कटुतैलाक्तैर्याति मत्स्यविषं क्षयम् ॥ ०२६४॥
MSS@0265@1अङ्कोल्लबीजमज्जानां सूक्ष्मचूर्णं विधीयते ।
MSS@0265@2तिलतैलेन तच्चूर्णं सम्यक्कृत्वा च भावयेत् ॥ ०२६५॥
MSS@0266@1अङ्गं गलितं पलितं मुण्डं दन्तविहीनं जातं तुण्डम् ।
MSS@0266@2करधृतकम्पितशोभितदण्डं तदपि न मुञ्चत्याशा पिण्डम् ॥ ०२६६॥
MSS@0267@1अङ्गं चन्दनपङ्कपङ्कजबिसच्छेदावलीनं मुहुस्तापः शाप इवैष
शोषणपटुः कम्पः सखीकम्पनः ।
MSS@0267@2श्वासाः संवृततारहाररुचयः संभिन्नचीनांशुका जातः
प्रागतिदाहवेदनमहारम्भः स तस्या ज्वरः ॥ ०२६७॥
MSS@0268@1अङ्गं चन्दनपाण्डु पल्लवमृदुस्ताम्बूलताम्रोऽवरो
धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने ।
MSS@0268@2अन्तःपुष्पसुगन्धिरार्द्रकबरी स्वच्छं तनीयोऽम्बरं कान्तानां
कमनीयतां बिदधते ग्रीष्मेऽपराह्णगमे ॥ ०२६८॥
MSS@0269@1अङ्गं दक्षिणमारुह्य वामेनोत्तरति स्फुटम् ।
MSS@0269@2तदा हानिकरी ज्ञेया व्यत्ययेन तु लाभदा ॥ ०२६९॥
MSS@0270@1अङ्गं दमनपत्त्राभमङ्गे यस्मिन् प्रतीयते ।
MSS@0270@2विद्याद्दमनवज्रं तु तीक्ष्णधारं महागुणम् ॥ ०२७०॥
MSS@0271@1अङ्गं प्रतीयते यत्र बहुग्रन्थिसमन्वितम् ।
MSS@0271@2दुर्लभं तन्महामूल्यं ग्रन्थिवज्रकमुच्यते ॥ ०२७१॥
MSS@0272@1अङ्गं भूषणनिकरो भूषयतीत्येष लौकिको वादः ।
MSS@0272@2अङ्गानि भूषणानां कामपि सुषमामजीजनंस्तस्याः ॥ ०२७२॥
MSS@0273@1अङ्गं येन रथीकृतं नयनयोर्युग्मं रथाङ्गीकृतं पत्रं स्वं
रथकर्मसारत्थिकृतं श्वासस्तुरंगीकृताः ।
MSS@0273@2कोदऽडीकृतमात्मवीर्यमचिरान्मौर्वीकृतं भूषणं वामाङ्गं
विशिखीकृतं दिशतु नः क्षेमं स धन्वी पुमान् ॥ ०२७३॥
MSS@0274@1अङ्गणं तदिदमुन्मदद्विप- श्रेणिशोणितविहारिणो हरेः ।
MSS@0274@2उल्लसत्तरुणकेलिपल्लवां सल्लकीं त्यजति किं मतङ्गजः ॥ ०२७४॥
MSS@0275@1अङ्गणवेदिर्वसुधा कुल्या जलधिः स्थली च पातालम् ।
MSS@0275@2वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य धीरस्य ॥ ०२७५॥
MSS@0276@1अङ्गदोषपरित्यक्तश्चतुर्मार्गकृतश्रमः ।
MSS@0276@2ज्ञाता कुलकवाद्यस्य रञ्जको वादकः स्मृतः ॥ ०२७६॥
MSS@0277@1अङ्गनानामिवाङ्गानि गोप्यन्ते स्वगुणा यदा ।
MSS@0277@2तदा ते स्पृहणीयाः स्युरिमे ह्यत्यन्तदुर्लभाः ॥ ०२७७॥
MSS@0278@1अङ्गनामङ्गनामन्तरे माधवो माधवं माधवं चान्तरेणाङ्गना ।
MSS@0278@2इत्थमाकल्पिते मण्डले मध्यगः संजगौ वेणुना देवकीनन्दनः ॥ ०२७८॥
MSS@0279@1अङ्गन्यासस्ततः कार्यः शिवोक्तः सिद्धिमिच्छता ।
MSS@0279@2आचार्येण च शिष्यस्य पापघ्नो विघ्ननाशनः ॥ ०२७९॥
MSS@0280@1अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चापि जायते ।
MSS@0280@2तस्मात् प्रियतरो मातुः प्रियत्वान्न तु बान्धवः ॥ ०२८०॥
MSS@0281@1अङ्गप्रत्यङ्गभागेन ततः पिण्डः प्रजायते ।
MSS@0281@2चर्मणाच्छादितः सप्त धातवः सुय्रनुक्रमात् ॥ ०२८१॥
MSS@0282@1अङ्गमङ्गेन सम्पीड्य मांसं मांसेन तु स्त्रियः ।
MSS@0282@2पुराहमभवं प्रीतो यत्तन्मोहविजृम्भितम् ॥ ०२८२॥
MSS@0283@1अङ्गमनङ्गक्लिष्टं सुखयेदन्या न मे करस्पर्शात् ।
MSS@0283@2नोच्छ्वसिति तपनकिरणैश्चन्द्रस्येवांशुभिः कुमुदम् ॥ ०२८३॥
MSS@0284@1अङ्गयुक्तः कृतास्रश्च कुर्वन् सम्यक्पुरोविधिम् ।
MSS@0284@2विजानन् सिद्धसाध्यादीन् वैरिणोऽस्त्रैर्न पीड्यते ॥ ०२८४॥
MSS@0285@1अङ्गसङ्गात् तथा जीवो भजते प्राकृतान् गुणान् ।
MSS@0285@2अहंकाराभिभूतः सन् भिन्नस्तेभ्योऽपि सोऽव्ययः ॥ ०२८५॥
MSS@0286@1अङ्गाः संजातभङ्गाद्यनवनवसतिप्राप्तरङ्गाः
कलिङ्गास्तैलङ्गाःस्वर्गगङ्गाभिषवणमतयः शीर्यदङ्गाश्च वङ्गाः ।
MSS@0286@2लाटाःस्विद्यल्ललाटाः पदगमनदृढाश्वासलोलाश्च चोला जायन्ते श्रीनिजाम
पृथुरण भवतः प्रौढनिःसाणनादात् ॥ ०२८६॥
MSS@0287@1अङ्गाकृष्टदुकूलया सरभसं गूढौ भुजाभ्यां स्तनावाकृष्टे
जघनांशुके कृतमधः संसक्तमूरुद्वयम् ।
MSS@0287@2नाभीमूलनिबद्धचक्षुषि मयि व्रीडानताङ्ग्या तया दीपः
स्फूत्कृतवातवेपितशिखः कर्णोत्पलेनाहतः ॥ ०२८७॥
MSS@0288@1अङ्गाकृष्टिर्व्यथयति नखाङ्केषु वक्षोजकुम्भा- वास्यं जृम्भा
दशनवसने दन्तदष्टं दुनोति ।
MSS@0288@2यान्त्याः खेदं व्रजति करजश्रेणिषु श्रोणिभागः प्रातर्याति प्रगुणतरतां
वैशसं नैशमस्याः ॥ ०२८८॥
MSS@0289@1अङ्गाङ्गमागते शत्रौ किं करोति परिच्छदः ।
MSS@0289@2राहुणा ग्रसिते चन्द्रे किं किं भवति तारकैः ॥ ०२८९॥
MSS@0290@1अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यनिर्णयः ।
MSS@0290@2पश्य टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः ॥ ०२९०॥
MSS@0291@1अङ्गानामतितानवं कुत इदं कम्पश्च कस्मात् कुतो मुग्धे
पाण्डुकपोलमाननमिति प्राणेश्वरेपृच्छति ।
MSS@0291@2तन्व्या सर्वमिदं स्वभावत इति व्याहृत्य पक्ष्मान्तर- व्यापी
बाष्पभरस्तया वलितया निःश्वस्य मुक्तोऽन्यतः ॥ ०२९१॥
MSS@0292@1अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा ।
MSS@0292@2अयमीहितकुसुमानां सम्पादयिता तवास्ति दासजनः ॥ ०२९२॥
MSS@0293@1अङ्गानि चन्दनरजःपरिधूसराणि ताम्बूलरागसुभगोऽधरपल्लवश्च ।
MSS@0293@2स्वच्छाञ्जने च नयने वसनं तनीयः कान्तासु भूषणमिदं विबह्वश्च
शेषः ॥ ०२९३॥
MSS@0294@1अङ्गानि दत्त्वा हेमाङ्गि प्राणान् क्रीणासि चेन् नृणाम् ।
MSS@0294@2युक्तमेतन् न तु पुनः कोणं नयनपद्मयोः ॥ ०२९४॥
MSS@0295@1अङ्गानि धीपटुत्वं शक्तिर्दशनाः शनैर्विशीर्यन्ते ।
MSS@0295@2निखिलेन्द्रियाणि येषां चिरायुषस्ते नरा ज्ञेयाः ॥ ०२९५॥
MSS@0296@1अङ्गानि निद्रालसविभ्रमाणि वाक्यानि किंचिन् मदलालसानि ।
MSS@0296@2भ्रूक्षेपजिह्मानि च वीक्षितानि चकार कामः प्रमदाजनानाम् ॥ ०२९६॥
MSS@0297@1अङ्गानि मे दहतु कान्तवियोगवह्निः सम्रक्षतु प्रियतमं हृदि
वर्ततेऽसौ ।
MSS@0297@2इत्याशया शशिमुखी जलदश्रुवारि- धाराभिरुष्णमभिषिञ्चति
हृत्प्रदेशम् ॥ ०२९७॥
MSS@0298@1अङ्गानि श्लथनिः सहानि नयते मुग्धालसे विभ्रमश्-
वासोत्कम्पितकोमलस्तनमुरः सायाससुप्ते भ्रुवौ ।
MSS@0298@2किं चान्दोलनकौतुकव्युपरतावास्येषु वामभ्रुवां स्वेदाम्भः
स्तपिताकुलालकलतेष्वावासितो मन्मथः ॥ ०२९८॥
MSS@0299@1अङ्गामोदसमोच्छलद्घृणिपतद्भृङ्गावलीमालित-
स्फूर्जल्लञ्छनसूत्रगुम्फितमिलन्नीलोत्पलश्रीरिव ।
MSS@0299@2निर्यत्पादनखोन्मुखांशुविसरस्रग्दन्तुरः स्मर्यतां मञ्जुश्रीः
सुरमुक्तमञ्जरिशिखावर्षैरिवाभ्यर्चितः ॥ ०२९९॥
MSS@0300@1अङ्गारपूर्वे गमने च लाभः सोमे शनौ दक्षिणमर्थलाभम् ।
MSS@0300@2बुधे गुरौ पश्चिमकार्यसिद्धी रवौ भृगौ चोत्तरमर्थलाभः ॥ ०३००॥
MSS@0301@1अङ्गारशूलाश्मपलालकेश- विस्तीर्णविट्चर्ममृतेषु दृष्टः ।
MSS@0301@2श्वा मूत्रयन्यच्छति कार्यनाशं दारिद्र्यमृत्युप्रमुखाननर्थान् ॥ ०३०१॥
MSS@0302@1अङ्गारसदृशी नारी घृतकुम्भसमः पुमान् ।
MSS@0302@2ये प्रसक्ता विलीनास्ते ये स्थितास्ते पदे स्थिताः ॥ ०३०२॥
MSS@0303@1अङ्गारसदृशी योषित् सर्पिःकुम्भसमः पुमान् ।
MSS@0303@2तस्याः परिसरे ब्रह्मन् स्थातव्यं न कदाचन ॥ ०३०३॥
MSS@0304@1अङ्गारहासिषु विलासगृहोदरेषु तल्पेषु तूलपटकल्पितवेष्टनेषु ।
MSS@0304@2उष्णेषु च प्रणयिनीकुचमण्डलेषु शान्तिं जगाम शिशिरस्य तुषारगर्वः
॥ ०३०४॥
MSS@0305@1अङ्गारैः खचितेव भूर्वियदपि ज्वालाकरालं करैस्तिग्मांशोः किरतीव
तीव्रमभितो वायुः कुकूलानलम् ।
MSS@0305@2अप्यम्भांसि नखंपचानि सरितामाशा ज्वलन्तीव च
ग्रीष्मेऽस्मिन्नववह्निदीपितमिवाशेषं जगद्वर्तते ॥ ०३०५॥
MSS@0306@1अङ्गारैः शाकवृक्षस्य चूर्णितैः सघृतैस्त्र्यहम् ।
MSS@0306@2दत्तैर्नश्यत्यतीसारस्त्र्यहं पानीयवारणात् ॥ ०३०६॥
MSS@0307@1अङ्गासङ्गिमृणालकाण्डमयते भृङ्गावलीनां रुचं
नासामौक्तिकमिन्द्रनीलसरणिं श्वासानिलाद् गाहते ।
MSS@0307@2दत्तेयं हिमवालुकापि कुचयोर्धत्ते क्षणं दीपतां
तप्तायःपतिताम्बुवत्करतले धाराम्बु संलीयते ॥ ०३०७॥
MSS@0308@1अङ्गीकुरु त्वमवधीरय वा वयं तु दासास्तवेति वचसैव जयेम लोकान् ।
MSS@0308@2एतावतैव सुकरो ननु विश्वमात- रुद्दण्डदण्डधरकिंकरमौलिभङ्गः
॥ ०३०८॥
MSS@0309@1अङ्गीकुर्वन्ति भङ्गीमखिलगिरिगणास्तप्तजाम्बूनदीयां दूरीकुर्वन्ति
पूरीकृतकनकगिरिस्फारगवं च यस्याः ।
MSS@0309@2उन्मत्तध्वान्तधारासुरवरपटलीदाहसञ्जातकीर्तिः सेयं प्राची
प्रदीप्तिर्दलयतु दुरितं सर्वदा सर्वदा मे ॥ ०३०९॥
MSS@0310@1अङ्गीकुर्वन्नमृतरुचिरामुत्पतिष्णोस्सलीलं छायामन्तस्तव मणिमयो
माल्यवानेष शैलः ।
MSS@0310@2शोभां वक्ष्यत्यधिकललितां शोभमानामतीन्दोर्देवस्यादेरुपजनयतो
मानसादिन्दुबिम्बम् ॥ ०३१०॥
MSS@0311@1अङ्गीकृततितिक्षः सेड् गुणी निष्ठापरो यथा ।
MSS@0311@2मृषिस्तथा विजयते श्रीरामो राजसत्तमः ॥ ०३११॥
MSS@0312@1अङ्गीकृत्ताः क्षतिमिमामपि ये विषह्य गोप्तुं गुणान् किमिति वाञ्छसि
तान्मुधैव ।
MSS@0312@2मुक्तामणेर्विमलरूपतया नितान्तम् एते तव स्वयमपि प्रकटीभवन्ति ॥ ०३१२॥
MSS@0313@1अङ्गुलिभङ्गविकल्पन- विविधविवादप्रवृत्तपाण्डित्यः ।
MSS@0313@2जपचपलोष्ठः सजने ध्यानपरो नगररथ्यासु ॥ ०३१३॥
MSS@0314@1अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् ।
MSS@0314@2मेखलाभिरसकृच्च बन्धनं वञ्चयन् प्रणयिनीरवाप सः ॥ ०३१४॥
MSS@0315@1अङ्गुलीभिः कुरङ्गाक्ष्याः शोभते मुद्रिकावलिः ।
MSS@0315@2प्रोतेव बाणैः पञ्चेषोः सूक्ष्मा लक्ष्यपरम्परा ॥ ०३१५॥
MSS@0316@1अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः ।
MSS@0316@2कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ ०३१६॥
MSS@0317@1अङ्गुल्यः पञ्चमे मासे दृष्टिकुक्षौ च षष्ठमे ।
MSS@0317@2संचारः सप्तमे मासे अष्टमे नयनेषु च ॥ ०३१७॥
MSS@0318@1अङ्गुल्यः पल्लवान्यासन् कुसुमानि नखार्चिषः ।
MSS@0318@2बाहू लते वसन्तश्रीस्त्वं नः प्रत्यक्षचारिणी ॥ ०३१८॥
MSS@0319@1अङ्गुल्यग्रनखेन बाष्यसलिलं विक्षिप्य विक्षिप्य किं तूष्णीं रोदिषि
कोपने बहुतरं फूत्कृत्य रोदिष्यसि ।
MSS@0319@2यस्यास्ते पिशुनोपदेशवचनैर्मानेऽतिभूमिं गते निर्विण्णोऽनुनयं प्रति
प्रियतमो मध्यस्थतामेष्यति ॥ ०३१९॥
MSS@0320@1अङ्गुल्यग्रनिरोधतस्तनुतरां धारामियं तन्वती कर्कया न परं पयो
निपुणिका दातुं प्रपापालिका ।
MSS@0320@2विश्लिष्टाङ्गुलिना करेण दशनापाडं शनैः पान्थ हे
निश्पन्दोर्ध्वविलोचनस्त्वमपि हा जानासि पातुं पयः ॥ ०३२०॥
MSS@0321@1अङ्गुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलङ्घने ।
MSS@0321@2व्यग्रचित्तेन यज्जप्तं त्रिविधं निष्फलं भवेत् ॥ ०३२१॥
MSS@0322@1अङ्गुल्या कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो नो चक्री किं
कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः ।
MSS@0322@2नाहं घोराहिमर्दी किमसि खगपतिर्नो हरिः किं कपीन्द्रः इत्येवं
गोपकन्याप्रतिवचनजितः पातु वश्चक्रपाणिः ॥ ०३२२॥
MSS@0323@1अङ्गुष्ठतर्जनीभ्यां गा घ्राणे संगृह्य नामयेत् ।
MSS@0323@2मन्त्रेणानेन वश्याः स्युः पशवोऽश्वादयस्तथा ॥ ०३२३॥
MSS@0324@1अङ्गुष्ठनखदम्भेन पादयोः पतितः किमु ।
MSS@0324@2विभाति वक्त्रविजितः शशी विगतकल्मषः ॥ ०३२४॥
MSS@0325@1अङ्गुष्ठनखमूले तु तर्जन्यग्रं सुसंस्थितं ।
MSS@0325@2मत्सरी सा च विज्ञेया चित्रलक्ष्यस्य वेधने ॥ ०३२५॥
MSS@0326@1अङ्गुष्ठाक्रमवक्रिताङ्गुलिरधः पादार्धनीरुद्धभूः पार्श्वाद्वेगकृतो
निहत्य कफणिद्वन्द्वेन दंशान्मुहुः ।
MSS@0326@2न्यग्जानुद्वययन्त्रयन्त्रितघटीवक्त्रान्तरालस्खलद् धाराध्वानमनोहरं
सखि पयो गां दोग्धि गोपालकः ॥ ०३२६॥
MSS@0327@1अङ्गुष्ठाग्रे तु तर्जन्या मुखं यत्र निवेशितं ।
MSS@0327@2काकतुण्डी च विज्ञेया सूक्ष्मलक्ष्येषु योजिता ॥ ०३२७॥
MSS@0328@1अङ्गुष्ठे पदगुल्फजानुजघने नाभौ च वक्षःस्तने
कक्षाकण्ठकपोलदन्तवसने नेत्रालिके मूर्धनि ।
MSS@0328@2शुक्लाशुक्लविभागतो मृगदृशामङ्गेष्वनङ्गस्थिती- रूर्ध्वाधोगमनेन
वामपदगाः पक्षद्वये लक्षयेत् ॥ ०३२८॥
MSS@0329@1अङ्गुष्ठोदरमात्रं विशेषवित्प्राप्य पद्मरागमणिम् ।
MSS@0329@2सुखसंवाह्यमनुत्तरं अर्थं किं तेन नाप्नोति ॥ ०३२९॥
MSS@0330@1अङ्गेन केनापि विजेतुमस्या गवेष्यते किं चलपत्रपत्रं ।
MSS@0330@2न चेद्विशेषादितरच्छदेभ्यस्तस्यास्तु कम्पस्तु कुतो भयेन ॥ ०३३०॥
MSS@0331@1अङ्गेन गात्रं नयनेन वक्त्रं न्यायेन राज्यं लवणेन भोज्यं ।
MSS@0331@2धर्मेण हीनं खलु जीवितं च न राजते चन्द्रमसा विना निशा ॥ ०३३१॥
MSS@0332@1अङ्गेऽनङ्गज्वरहुतवहश्चक्षुषि ध्यानमुद्रा कण्ठे जीवः करकिसलये
दीर्घशायी कपोलः ।
MSS@0332@2अंसे वीणा कुचपरिसरे चन्दनं वाचि मौनं तस्याः सर्वं स्थितमिति
न तु त्वां विना क्वापि चेतः ॥ ०३३२॥
MSS@0333@1अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं
सास्रेप्यास्रद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
MSS@0333@2अष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती संकल्पैस्ते विशति
विधिना वैरिणा रुद्धमार्गः ॥ ०३३३॥
MSS@0334@1अङ्गेनाङ्गमनुप्रविश्य मिलतो हस्तावलेपादिभिः का वार्ता युधि
गन्धसिन्धुरपतेर्गन्धोऽपि चेत्के द्विपाः ।
MSS@0334@2जेतव्योऽस्ति हरेः स लाञ्छनमतो वन्दामहे तामभूद् यद्गभ शरभः
स्वयंजय इति श्रुत्वापि यो नाङ्कितः ॥ ०३३४॥
MSS@0335@1अङ्गेषु चतुरश्रत्वं समपादौ लताकरौ ।
MSS@0335@2प्रारम्भे सर्वनृत्यानाम् एतत्सामान्यमुच्यते ॥ ०३३५॥
MSS@0336@1अङ्गेषु मुख्या द्विजमध्यसंस्था वाणानुसंधान परासि नित्यं ।
MSS@0336@2अधं स्थिरप्रेमरसा रसज्ञे नरस्तुतिं संत्यज कर्णवत् त्वं ॥ ०३३६॥
MSS@0337@1अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं त्वां
परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
MSS@0337@2इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत- व्यासक्तापि विना त्वया
वरतनुर्नैषा निशां नेष्यति ॥ ०३३७॥
MSS@0338@1अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं प्रहरति ।
MSS@0338@2विकलयति कुसुमबाणो बाणालीभिर्मम प्राणान् ॥ ०३३८॥
MSS@0339@1अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः पादन्यासो
लयमनुगतस्तन्मयत्वं रसेषु ।
MSS@0339@2शाखायोनिर्मृदुरभिनयस्तद्विकल्पानुवृत्तौ भावो भावं नुदति
विषयाद्रागबन्धः स एव ॥ ०३३९॥
MSS@0340@1अङ्घ्रिदण्डो हरेरूर्ध्वम् उत्क्षिप्तो बलिनिग्रहे ।
MSS@0340@2विधिविष्टरपद्मस्य नालदण्डो मुदेऽस्तु वः ॥ ०३४०॥
MSS@0341@1अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम् ।
MSS@0341@2भृशमरतिमवाप्य तत्र चास्यास्तव सुखशीतमुपैतुमङ्कमिच्छा
॥ ०३४१॥
MSS@0342@1अचञ्चलं मुग्धमुदञ्चितं दृशोरनुन्नतं श्रीमदुरो मृगीदृशः ।
MSS@0342@2अभङ्गुराकूतवती गतिर्भ्रुवोरबद्धलक्ष्यं क्वचिदुत्कमान्तरम् ॥ ०३४२॥
MSS@0343@1अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।
MSS@0343@2अभाललोचनः शंभुर्भगवान् बादरायणः ॥ ०३४३॥
MSS@0344@1अचलं चलदिव चक्षुः प्रकृतमपीदं समुद्यदिव वक्षः ।
MSS@0344@2अतदिव तदपि शरीरं सम्प्रति वामभ्रुवो जयति ॥ ०३४४॥
MSS@0345@1अचला कमला कस्य कस्य मित्रं महीपतिः ।
MSS@0345@2शरीरं च स्थिरं कस्य कस्य वश्या वराङ्गना ॥ ०३४५॥
MSS@0346@1अचला कमला हि कस्य कस्य क्षितिपालः किल मित्रमस्ति लोके ।
MSS@0346@2इह वश्यतमा च कस्य वेश्या स्थिरमप्यस्ति च कस्य देहमत्र ॥ ०३४६॥
MSS@0347@1अचिन्तनीया विधिवञ्चनेयं यदम्बुजाक्षी स्थविरस्य भर्तुः ।
MSS@0347@2स्वयं समादाय करं निधाय वक्षोजयुग्मे स्वपिति श्वसन्ती ॥ ०३४७॥
MSS@0348@1अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् ।
MSS@0348@2सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ ०३४८॥
MSS@0349@1अचिन्त्यमतिदुःसहं त्रिविधदुःखमेनोऽर्जितं चतुर्विधगतिश्रितं
भवभृता न किं प्राप्यते ।
MSS@0349@2शरीरमसुखाकरं जगति गृह्णता मुञ्चता तनोति न तथाप्ययं
विरतिमूर्जितां पापतः ॥ ०३४९॥
MSS@0350@1अचिन्त्याः पन्थानः किमपि महतामन्धकरिपोर्यदक्ष्णोऽभूत् तेजस्तदकृत
कथाशेषमदनम् ।
MSS@0350@2मुनेर्नेत्रादत्रेर्यदजनि पुनर्ज्योतिरहह प्रतेने तेनेदं मदनमयमेव
त्रिभुवनम् ॥ ०३५०॥
MSS@0351@1अचिरात् परात्मनिष्ठा भवति यतस्तत्क्रियेत चतुरेण क्लेशेन् कामदमनं
धिगेकदारञ्जयन्तमात्मानम् ॥
MSS@0352@1अचिरादुपकर्तुराचरेद् अथ वात्मौपयिकीमुपक्रियाम् ।
MSS@0352@2पृथुरित्थमथाणुरस्तु सा न विशेषे विदुषामिह ग्रहः ॥ ०३५२॥
MSS@0353@1अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् ।
MSS@0353@2नवसंरोपणशिथिलस्तरुरिव सुकरः समुद्धर्तुम् ॥ ०३५३॥
MSS@0354@1अचिरेण परस्य भूयसों विपरीतां विगणय्य चात्मनः ।
MSS@0354@2क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ॥ ०३५४॥
MSS@0355@1अचिरेण रोचते मे दिवसानेवं वृथातिवाहयते ।
MSS@0355@2श्रितकृष्णपक्षगतये वयस्य काम्यस्तनीविरहः ॥ ०३५५॥
MSS@0356@1अचुम्बि या चन्दनबिन्दुमण्डली नलीयवक्त्रेण सरोजतर्जिना ।
MSS@0356@2श्रियं श्रिता काचन तारकासखी कृताशशाङ्कस्य तयाङ्कवर्तिनी
॥ ०३५६॥
MSS@0357@1अचेतना अपि प्रायो मैत्रीमेवानुबध्यते ।
MSS@0357@2स्ववृद्धात् क्षीयते क्षीरात् क्षीरात् प्रागेव वारिणा ॥ ०३५७॥
MSS@0358@1अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति ।
MSS@0358@2कश्चित् कर्माणि कुर्वन् हि न प्राप्यमधिगच्छति ॥ ०३५८॥
MSS@0359@1अचोद्यमानानि यथा पुष्पाणि च फलानि च ।
MSS@0359@2स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ ०३५९॥
MSS@0360@1अच्छप्रकाशवति चन्द्रमसि प्रियेऽस्मिन्न् आह्लादकारिणि सुधावति पूर्णबिम्बे ।
MSS@0360@2धाता विचिन्त्य मनसाखिलदृष्टिपातं हर्तुं चकार किमु कज्जलबिन्दुयोगम्
॥ ०३६०॥
MSS@0361@1। । । । । ।
MSS@0361@2अच्छलं मित्रभावेन सतां दारावलोकनम्
MSS@0362@1अच्छाच्छचन्दनरसार्द्रकरा मृगाक्ष्यो धारागृहाणि कुसुमानि च
कौमुदी च ।
MSS@0362@2मन्दो मरुत् सुमनसः शुचि हर्म्यपृष्ठं ग्रीष्मे मदं च मदनं
च विवर्धयन्ति ॥ ०३६२॥
MSS@0363@1अच्छासु हंस इव बालमृणालिकासु भृङ्गो नवास्विव मधुद्रुममञ्जरीषु
।
MSS@0363@2कोऽवन्तिभर्तुरपरो रसनिर्भरासु पृथ्वीपतिः सुकविसूक्तिषु बद्धभावः
॥ ०३६३॥
MSS@0364@1अच्छिद्रमस्तु हृदयं परिपूर्णमस्तु मौखर्यमस्तमितमस्तु गुरुत्वमस्तु ।
MSS@0364@2कृष्णप्रिये सखि दिशामि सदाशिषस्ते यद्वासरे मुरलि मे करुणां
करोषि ॥ ०३६४॥
MSS@0365@1अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुष्वर्पिता दत्तं
दैन्यमशेषतः परिजने तापः सखीष्वाहितः ।
MSS@0365@2अद्य श्वः परनिर्वृतिं भजति सा श्वासैः परं खिद्यते विश्रब्धो
भव विप्रयोगजनितं दुःखं विभक्तं तया ॥ ०३६५॥
MSS@0366@1अच्छिन्नमेखलमलब्धदृढोपगूढम् अप्राप्तचुम्बनमवीक्षितवक्त्रकान्ति ।
MSS@0366@2कान्ताविमिश्रवपुषः कृतविप्रलम्भ- सम्भोगसख्यमिव पातु वपुः
स्मरारेः ॥ ०३६६॥
MSS@0367@1अच्छिन्नामृतबिन्दुवृष्टिसदृशीं प्रीतिं ददत्या दृशां याताया
विगलत्पयोधरभराद्द्रष्टव्यतां कामपि ।
MSS@0367@2अस्याश्चन्द्रमसस्तनोरिव करस्पर्शास्पदत्वं गता नैते यन्मुकुलीभवन्ति
सहसा पद्मास्तदेवाद्भुतम् ॥ ०३६७॥
MSS@0368@1अच्छेद्योऽयमदाह्योऽयम् अक्लेद्योऽशोष्य एव च ।
MSS@0368@2नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ ०३६८॥
MSS@0369@1अच्युतचरणतरङ्गिणि शशिशेखरमौलिमालतीमाले ।
MSS@0369@2त्वयि तनुवितरणसमये हरता देया न मे हरिता ॥ ०३६९॥
MSS@0370@1अच्युतभक्तिवशादिह समभावस्तत्प्रसङ्गेन ।
MSS@0370@2सा रमतेरभ्युदयति रतिरिति नैवाद्भुतं किंचित् ॥ ०३७०॥
MSS@0371@1अच्युतानन्तगोविन्दनामोच्चारणभेषजात् ।
MSS@0371@2नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥ ०३७१॥
MSS@0372@1अजनि प्रतिदिनमेषा कर्दमशेषा मदङ्गसङ्गेन ।
MSS@0372@2प्रतिनिशमपूरि पम्पा दक्षिणसम्पातिभिः सलिलैः ॥ ०३७२॥
MSS@0373@1अजनि भगवानस्माद्वेधाः शिरःसु सुधाभुजां कृतपदमिदं चैतद्देव्याः
श्रियो धृतिमन्दिरम् ।
MSS@0373@2तदिह भुवनाभोगश्लाघ्ये सरोरुहि यच्चिरं शशधर तव द्वेषारम्भः
स एष जडग्रहः ॥ ०३७३॥
MSS@0374@1अजनि रजनिरन्या चन्द्रमः कान्तिवन्या- विपुलचपलवीचिव्याचिता काचिदेव ।
MSS@0374@2सतरुगिरिसरिद्भिः किं हरिद्भिः समेतं धवलिमनि धरित्रीमण्डलं
मग्नमेतत् ॥ ०३७४॥
MSS@0375@1अजनि शिशिरशीलं शैवलं सागरे यच्चिकुरमकृत कामस्तन्वि ते
किं न तेन ।
MSS@0375@2वहति कुटिलमेनं हेतुना केन मूर्ध्ना वदनविधुरयं चेत् सोदरो
नादसीयः ॥ ०३७५॥
MSS@0376@1अजन्मा पुरुषस्तावद् गतासुस्तृणमेव वा ।
MSS@0376@2यावन्नेषुभिरादत्ते विलुप्तमरिभिर्यशः ॥ ०३७६॥
MSS@0377@1अजन्यकम्पाः शूरा ये नित्यमप्यपराङ्मुखाः ।
MSS@0377@2दर्शयन्त्यपरागेण परेभ्यश्चित्ररूपवत् ॥ ०३७७॥
MSS@0378@1अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् ।
MSS@0378@2गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ ०३७८॥
MSS@0379@1अजवच्चर्वणं कुर्याद् गजवत् स्नानमाचरेत् ।
MSS@0379@2राजवत् प्रविशेद्ग्रामं चोरवद्गमनं चरेत् ॥ ०३७९॥
MSS@0380@1अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।
MSS@0380@2स्वपतो जागरूकस्य याथात्म्यं वेद कस्तव ॥ ०३८०॥
MSS@0381@1अजस्रं लसत्पद्मिनी वृन्दसङ्गं मधूनि प्रकामं पिबन्तं मिलिन्दम् ।
MSS@0381@2रविर्मोचयत्यब्जकारागृहेभ्यो दयालुर्हि नो दुष्टवद् दोषदर्शी ॥ ०३८१॥
MSS@0382@1अजस्रभूमीतटकुट्टनोत्थितैरुपास्यमानं चरणेषु रेणुभिः ।
MSS@0382@2रयप्रकर्षाध्ययनार्थमागतैर्जनस्य चेतोभिरिवाणिमाङ्कितैः ॥ ०३८२॥
MSS@0383@1अजस्रमभ्यासमुपेयुषा समं मुदैव देवः कविना बुधेन च ।
MSS@0383@2दधौ पटीयान् समयं नयन्नयं दिनेश्वरश्रीरुदयं दिने दिने ॥ ०३८३॥
MSS@0384@1अजस्रमारोहसि दूरदीर्घां संकल्पसोपानततिं तदीयाम् ।
MSS@0384@2श्वासान् स वर्षत्यधिकं पुनर्यद् ध्यानात्तव त्वन्मयतां तदाप्य ॥ ०३८४॥
MSS@0385@1अजा इव प्रजा मोहाद् यो हन्यात् पृथिवीपतिः ।
MSS@0385@2तस्यैका जायते तृप्तिर्न द्वितीया कथंचन ॥ ०३८५॥
MSS@0386@1अजागलस्थस्तन उष्ट्रपुच्छं कक्षान्तरे केशमथाण्डयुग्मम् ।
MSS@0386@2त्वां संसृजन् सायणमायणादौ ब्रह्माग्रगण्यो न बभूव पूज्यः ॥ ०३८६॥
MSS@0387@1अजाङ्घ्रिनिर्दत्तरजश्चयापि कपालिना बद्धरसापि कामम् ।
MSS@0387@2ततोऽप्यधोधः पतितापि नित्यं गङ्गा कुसङ्गापि पुनाति लोकान् ॥ ०३८७॥
MSS@0388@1अजाजीजम्बाले रजसि मरिचानां च लुठिताः
कटुत्वादुष्णत्वाज्जनितरसनौष्ठव्यतिकराः ।
MSS@0388@2अनिर्वाणोत्थेन प्रबलतरतैलाक्ततनवो मया सद्यो भृष्टाः कतिपयकवय्यः
कवलिताः ॥ ०३८८॥
MSS@0389@1अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः ।
MSS@0389@2सकृद्दुःखकरावाद्यावन्तिमस्तु पदे पदे ॥ ०३८९॥
MSS@0390@1अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् ।
MSS@0390@2यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ०३९०॥
MSS@0391@1अजातरोमामतिसुन्दराङ्गीं शृङ्गारवल्लीमिव राजकन्याम् ।
MSS@0391@2भुक्त्वा द्रुतं क्वापि गतो न चेत् स्याः स्यात्ते तदानर्थनिपात एव ॥ ०३९१॥
MSS@0392@1अजाधूलिरिव त्रस्तैर्मार्जनीरेणुवज्जनैः ।
MSS@0392@2दीपखट्वोत्थच्छायेव त्यज्यते निर्धनो जनः ॥ ०३९२॥
MSS@0393@1अजानता भवेत्कश्चिद् अपराधः कुतो यदि क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य
परीक्षया ॥
MSS@0394@1अजानती कापि विलोकनोत्सुका समीरधूतार्धमपि स्तनांशुकम् ।
MSS@0394@2कुचेन तस्मै चलतेऽकरोत् पुरः पुराङ्गना मङ्गलकुम्भसंभृतिम्
॥ ०३९४॥
MSS@0395@1अजानन् माहात्म्यं पतति शलभस्तीव्रदहने स मीनोऽप्यज्ञानाद्
बडिशयुतमश्नातु पिशितम् ।
MSS@0395@2विजानन्तोऽप्येते वयमिह विपज्जालजटिलान् न मुञ्चामः कामानहह गहनो
मोहमहिमा ॥ ०३९५॥
MSS@0396@1अजामूत्रं च तद्विष्ठा सूकरस्य तथैव विट् ।
MSS@0396@2बुद्बुदं लेपतो हन्यान् मण्डलिक्ष्वेडसंभवम् ॥ ०३९६॥
MSS@0397@1अजायन्तैतस्मादमृतशशिलक्ष्मीप्रभृतयः परित्राताश्चेन्द्रात्
कुलशिखरिणः पूर्वयमुना ।
MSS@0397@2उपेता इत्येवं तव जलनिधे तीरमधुना विगर्जाभिः किं नः श्रुतिपुटमहो
जर्जरयसि ॥ ०३९७॥
MSS@0398@1अजायुद्धमृषिश्राद्धं प्रभाते मेघडम्बरः ।
MSS@0398@2दम्पत्योः कलहश्चैव बह्वारम्भे लघुक्रिया ॥ ०३९८॥
MSS@0399@1अजारजः खररजस्तथा संमार्जनीरजः ।
MSS@0399@2दीपखट्वोत्थच्छाया च शक्रस्यापि श्रियं हरेत् ॥ ०३९९॥
MSS@0400@1अजारजः पर्वणि मैथुनानि श्मशानधूमो मठभोजनानि ।
MSS@0400@2रजस्वलानेत्रनिरीक्षणानि हरन्ति पुण्यानि दिवा कृतानि ॥ ०४००॥
MSS@0401@1अजाविगर्दभोष्ट्राणां मार्जारमूषिकस्य च ।
MSS@0401@2रजांस्येतानि पापानि सर्वतः परिवर्जयेत् ॥ ०४०१॥
MSS@0402@1अजाश्वयोर्मुखं मेध्यं गावो मेध्यास्तु पृष्ठतः ।
MSS@0402@2ब्राह्मणाः पादतो मेध्याः स्त्रियो मेध्याश्च सर्वतः ॥ ०४०२॥
MSS@0403@1अजा सिंहप्रसादेन वने चरति निर्भयम् ।
MSS@0403@2राममासाद्य लङ्कायां लेभे राज्यं विभीषणः ॥ ०४०३॥
MSS@0404@1अजितेन्द्रियवर्गस्य नाचारेण भवेत् फलम् ।
MSS@0404@2केवलं देहखेदाय दुर्भगस्य विभूषणम् ॥ ०४०४॥
MSS@0405@1अजित्वा सार्णवामुर्वीम् अनिष्ट्वा विविधैर्मखैः ।
MSS@0405@2अदत्त्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ॥ ०४०५॥
MSS@0406@1अजीयतावर्तशुभंयुनाभ्यां दोर्भ्यां मृणालं किमु कोमलाभ्याम् ।
MSS@0406@2निः सूत्रमास्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु तन्निमग्नम् ॥ ०४०६॥
MSS@0407@1अजीर्णं तपसः क्रोधो ज्ञानाजीर्णमहंकृतिः ।
MSS@0407@2परिनिन्दा क्रियांजीर्णम् अन्नाजीर्णं विषूचिका ॥ ०४०७॥
MSS@0408@1अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् ।
MSS@0408@2भोजने चामृतं वारि भोजनान्ते विषापहम् ॥ ०४०८॥
MSS@0409@1अजेयः सुभगः सौम्यः त्यागी भोगी यशोनिधिः ।
MSS@0409@2भवत्यभयदानेन चिरंजीवी निरामयः ॥ ०४०९॥
MSS@0410@1अजैडकासूकरविड्विडङ्ग- किण्वोपचारेण च बीजपूरः ।
MSS@0410@2भूयोश्वमूत्राविलवारिसिक्तः फलानि धत्ते सुबहूनि शश्वत् ॥ ०४१०॥
MSS@0411@1अर्जितं स्वेन वीर्येण नान्यपाश्रित्य कंचन ।
MSS@0411@2फलशाकमपि श्रेयो भोक्तुं ह्यकृपणं गृहे ॥ ०४११॥
MSS@0412@1अज्ञं कर्माणि लिम्पन्ति तज्ज्ञं कर्म न लिम्पति ।
MSS@0412@2लिप्यते रसनैवैका सर्पिषा करवद् यथा ॥ ०४१२॥
MSS@0413@1अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।
MSS@0413@2ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ ०४१३॥
MSS@0414@1अज्ञतया प्रेम्णा वा चूडामणिमाकलय्य काचमणिम् ।
MSS@0414@2नृपतिर्वहेत शिरसा तेनासौ नह्यनर्घ्यमणिः ॥ ०४१४॥
MSS@0415@1अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
MSS@0415@2नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ०४१५॥
MSS@0416@1अज्ञस्तावदहं न मन्दधिषणः कर्तुं मनोहारिणीश्चाटूक्तीः
प्रभवामियामिभवतो याभिः कृपापात्रताम् ।
MSS@0416@2आर्तेनाशरणेन किं तु कृपणेनाक्रन्दितं कर्णयोः कृत्वा सत्वरमे हि
देहि चरणं मूर्धन्यधन्यस्य मे ॥ ०४१६॥
MSS@0417@1अज्ञातकालोचितकर्मयोगा रोगा इवाहर्निशि पश्यमानाः जगत्त्रये
देवमनुष्यनागाः ।
MSS@0417@2प्रज्ञादरिद्राः खलु सर्व एव ॥ ०४१७॥
MSS@0418@1अज्ञातकुलशीलस्य वासो देयो न कस्यचित् ।
MSS@0418@2मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः ॥ ०४१८॥
MSS@0419@1अज्ञातकुलशीलेऽपि प्रीतिं कुर्वन्ति वानराः ।
MSS@0419@2आत्मार्थे च न रोदन्ति रोदन्ति त्वितरे जनाः ॥ ०४१९॥
MSS@0420@1अज्ञातदेशकालाश्चपलमुखा पङ्गवोऽपिस प्लुतयः ।
MSS@0420@2नवविहगा इव मुग्धा भक्ष्यन्ते धूर्तमार्जारैः ॥ ०४२०॥
MSS@0421@1अज्ञातदोषैर्दोषज्ञैरुद्दूष्योभयवेतनैः ।
MSS@0421@2भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥ ०४२१॥
MSS@0422@1अज्ञातनामवर्णेष्वात्मापि ययार्प्यते धनांशेन ।
MSS@0422@2तस्या अपि सद्भावं मृगयन्ते मोघसंकल्पाः ॥ ०४२२॥
MSS@0423@1अज्ञातपाण्डित्यरहस्यमुद्रा ये काव्यमार्गे दधतेऽभिमानम् ।
MSS@0423@2ते गारुडीयाननधीत्य मन्त्रान् हालाहलास्वादनमारभन्ते ॥ ०४२३॥
MSS@0424@1अज्ञातभाविचौरादि दोषैर्नित्यविनाशिना ।
MSS@0424@2हास्यैकहेतुना लोके गणकस्य धनेन किम् ॥ ०४२४॥
MSS@0425@1अज्ञातमहिमा वाणी शिवं स्तौतु रसोन्मदा ।
MSS@0425@2रसातिरेकादौचित्यभङ्गः स्त्रीणां क्व लभ्यते ॥ ०४२५॥
MSS@0426@1अज्ञातमातृल लन- मैणशिशुं कश्चिदङ्कमारोप्य ।
MSS@0426@2अद्यापि रक्षसि विधो धर्मात्मा कोनु भवदन्यः ॥ ०४२६॥
MSS@0427@1अज्ञातवीवधासारतोयसस्यो व्रजेत्तु यः परराष्ट्रं न भूयः स
स्वराष्ट्रमधिगच्छति ॥
MSS@0428@1अज्ञातशास्त्रसद्भावाञ् छास्त्रमात्रपरायणान् ।
MSS@0428@2त्यजेद् दूराद् भिषक्पाशान् पाशान् वैवस्वतानिव ॥ ०४२८॥
MSS@0429@1अज्ञाताः पुरुषा यस्य प्रविशन्ति महीपतेः ।
MSS@0429@2दुर्गं तस्य न संदेहः प्रविशन्ति द्रुतं द्विषः ॥ ०४२९॥
MSS@0430@1अज्ञातागममीलिताक्षियुगलं किं त्वं मुधा तिष्ठसि ज्ञातोसि
प्रकटप्रकम्पपुलकैरङ्गै स्फुटं मुग्धया ।
MSS@0430@2मुञ्चैनां जड किं न पश्यसि गलद्बाष्पाम्बुधौ ताननां सख्यैवं
गदिते विमुच्य रभसात् कण्ठेवलग्नो युवा ॥ ०४३०॥
MSS@0431@1अज्ञातेन्दुपराभवं परिलसद्व्यालोलनेत्राञ्जनं भ्रान्तभ्रू
लतमैणनाभितिलकं श्रीखण्डपत्रालकम् ।
MSS@0431@2बन्धूकाधरसुन्दरं सुरमुनिव्यामोहि वाक्यामृतं त्रैलोक्याद्भुतपङ्कजं
वरतनोरास्यं न कस्य प्रियम् ॥ ०४३१॥
MSS@0432@1अज्ञानं कारणं न स्याद् वियोगो यदि कारणम् ।
MSS@0432@2शोको दिनेषु गच्छत्सु वर्धतामपयाति किम् ॥ ०४३२॥
MSS@0433@1अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः ।
MSS@0433@2अर्थं हितमहितं वा न वेत्ति येनावृतो लोकः ॥ ०४३३॥
MSS@0434@1अज्ञानं यत्फलं तस्य रसोऽधर्मः प्रकीर्तितः ।
MSS@0434@2भावोदकेन संवृद्धिस्तस्याश्रद्धा ऋतुः प्रिय ॥ ०४३४॥
MSS@0435@1अज्ञानतिमिरान्धस्य ज्ञानञ्जनशलाक्या ।
MSS@0435@2चक्षुरुन् मीलितं येन तस्मै श्रीगुरवे नमः ॥ ०४३५॥
MSS@0436@1अज्ञानप्रभवं हीदं यद्दुःखमुपलभ्यते ।
MSS@0436@2लोभप्रभवमज्ञानं वृद्धं भूयः प्रवर्धते ॥ ०४३६॥
MSS@0437@1अज्ञानमिह निदानं प्राग्रूपं जननमेव भवरोगे ।
MSS@0437@2पारिपाकः संसरणं भैषज्यं नैष्ठिकी शान्तिः ॥ ०४३७॥
MSS@0438@1अज्ञानवरषण्डेन प्रसुप्तो नरगर्द्दभः ।
MSS@0438@2कः समर्थः प्रबीद्धुं तं ज्ञानभेरीशतैरपि ॥ ०४३८॥
MSS@0439@1अज्ञानवलितो बाल्ये मदमूढश्च यौवने ।
MSS@0439@2वार्द्धके विह्वलाङ्गश्च कदा कुशलभाग्जनः ॥ ०४३९॥
MSS@0440@1अज्ञानाज्ज्ञानतो वापि जम्बूर्येन प्ररोपिता ।
MSS@0440@2गृहेऽपि स वसन्नित्यं यतिधर्मेण युज्यते ॥ ०४४०॥
MSS@0441@1अज्ञानात् कुरुते श्राद्धं योऽभिश्रवणवर्जितम् ।
MSS@0441@2श्राद्धहन्ता भवेत्कर्ता निराशाः पितरो गताः ॥ ०४४१॥
MSS@0442@1अज्ञानाज्ज्ञानतो वापि यद्दुरुक्तमुदाहृतम् ।
MSS@0442@2तत् क्षन्तव्यं युवाभ्यां मे कृत्वा प्रीतिपरं मनः ॥ ०४४२॥
MSS@0443@1अज्ञानाद्यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् ।
MSS@0443@2तस्माद् विमुक्तिमन्विच्छन् द्वितीयं न समाचरेत् ॥ ०४४३॥
MSS@0444@1अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां
शठ मरुत्पुत्रस्य हस्तेऽधुना ।
MSS@0444@2नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित-
च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैर्वृतो यास्यसि ॥ ०४४४॥
MSS@0445@1अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षाभिधैः क्षिप्तं
मोहमहान्धकूपकुहरे दुर्हृद्भिराभ्य्न्तरैः ।
MSS@0445@2क्रन्दन्तं शरणागतं गतधृतिं सर्वापदामास्पदं मा मां मुञ्च
महेश पेशलदृशा सत्रासमाश्वासय ॥ ०४४५॥
MSS@0446@1अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिम् ।
MSS@0446@2अज्ञानात् क्लेशमाप्नोति तथापत्सु निमज्जति ॥ ०४४६॥
MSS@0447@1अज्ञानामवनीभुजामहरः स्वर्णाभिषेकोत्सवाज्ज्ञातुः
श्रीयुवरङ्गभूपरसिकश्लाघैव संमानना ।
MSS@0447@2सारासारविवेकशून्यरमणीसंभोगसाम्राज्यतः
सारज्ञेन्दुमुखीविलोककपटश्चातुर्ययूनां मुदे ॥ ०४४७॥
MSS@0448@1अज्ञानामविरामलौकिकवचोभाजाममीषां पुनर्मन्त्रोच्चारण एव पर्यवसितं
मौनव्रतं कर्मसु ।
MSS@0448@2ग्रामायव्ययलेखनेन नयतां कालानशेषानहो पारंपर्यत ईदृशामिह
नृणां ब्राह्मण्यमन्यादृशम् ॥ ०४४८॥
MSS@0449@1अज्ञानेन पराङ्मुखीं परिभवादाश्लिष्य मां दुःखितां किं लब्धं
शठ दुर्नयेन नयता सौभाग्यमेतां दशाम् ।
MSS@0449@2पश्यैतद्दयिताकुचव्यतिकरोन्मृष्टाङ्गरागारुणं वक्षस्ते
मलतैलपङ्कशबलैर्वेणीपदैरङ्कितम् ॥ ०४४९॥
MSS@0450@1अज्ञानेनापिहिते विज्ञाने कर्म किं कुरुते ।
MSS@0450@2विकले चक्षुषि तमसा व्यादाय मुखं किमीक्षेत ॥ ०४५०॥
MSS@0451@1अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते ।
MSS@0451@2लोभात् त्यजति मित्राणि सङ्गात् स्वर्गं न गच्छति ॥ ०४५१॥
MSS@0452@1अज्ञानेनावृतो लोको लोभेन च वशीकृतः ।
MSS@0452@2सङ्गन बहुभिर्नष्टस्तेन स्वर्गं न गच्छति ॥ ०४५२॥
MSS@0453@1अज्ञानैकहतो बाल्ये यौवने गृहतत्परः ।
MSS@0453@2वार्धकेऽपत्यचिन्तार्तः कर्मभिर्बध्यते पुनः ॥ ०४५३॥
MSS@0454@1अज्ञानोपहतो बाल्ये यौवने मदनाहतः ।
MSS@0454@2शेषे कलत्रचिन्तार्तः किं करोतु कदा जनः ॥ ०४५४॥
MSS@0455@1अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ॥
MSS@0455@2नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ०४५५॥
MSS@0456@1अज्ञास्तरन्ति पारं विज्ञा विज्ञाय द्राङ्निमज्जन्ति ।
MSS@0456@2कथय कलावति केयं तव नयनतरङ्गिणीरीतिः ॥ ०४५६॥
MSS@0457@1अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
MSS@0457@2धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ ०४५७॥
MSS@0458@1अज्ञेष्वज्ञो गुणिषु गुणवान् पण्डिते पण्डितोऽसौ दीने दीनः सुखिनि सुखवान्
भोगिनो भोगिभावः ।
MSS@0458@2ज्ञाता ज्ञातुर्युवतिषु युवा वाग्मिनां तत्त्ववेत्ता धन्यः सोऽयं भवति
भुवन योऽवधूतेऽवधूतः ॥ ०४५८॥
MSS@0459@1अज्ञो जन्तुश्च नीचोऽयम् आत्मनः सुखदुःखयोः ।
MSS@0459@2ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा ॥ ०४५९॥
MSS@0460@1अज्ञो न वितरत्यर्थान् पुनर्दारिद्रियशङ्कया ।
MSS@0460@2प्राज्ञोऽपि वितरत्यर्थान् पुनर्दारिद्रियशङ्कया ॥ ०४६०॥
MSS@0461@1अज्ञोऽपि तज्ज्ञतामेति शनैः शैलोऽपि चूर्ण्यते ।
MSS@0461@2बाणोऽप्येति महालक्ष्यं पश्याभ्यासविजृम्भितम् ॥ ०४६१॥
MSS@0462@1अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
MSS@0462@2अज्ञं हि बाल इत्याहुः पितेत्येव तु मन्त्रदम् ॥ ०४६२॥
MSS@0463@1अज्ञो वा यदि वा विपर्ययगते ज्ञानेऽथ संदेहभृद्
दृष्टादृष्टविरोधि कर्म कुरुते यस्तस्य गोप्ता गुरुः ।
MSS@0463@2निः संदेहविपर्यये सति पुनर्ज्ञाने विरुद्धक्रियं राजा चेत् पुरुषं
न शास्ति तदयं प्राप्तः प्रजाविप्लवः ॥ ०४६३॥
MSS@0464@1अञ्चति रजनिरुदञ्चति तिमिरमिदं चञ्चति महोभूः ।
MSS@0464@2उक्तं न त्यज युक्तं विरचय रक्तं मनस्तस्मिन्॥ ०४६४॥
MSS@0465@1अञ्चलान्तरितगुर्जराङ्गना- कुङ्क्मारुणकुचप्रभाधरम् ।
MSS@0465@2कोकरागपटलैर्नु रञ्जितं भानुमन्तमुदयन्तमाश्रये ॥ ०४६५॥
MSS@0466@1अञ्जनमुस्तोशीरैः सनागकोशातकामलकचूर्णैः ।
MSS@0466@2कतकफलसमायुक्तैः कूपे योगः प्रदातव्यः ॥ ०४६६॥
MSS@0467@1अञ्जनमिषतः स्त्रीणां दृशोर्विषं शश्वदावसति ।
MSS@0467@2कथमन्यथा तदीषत् पातेऽपि हता युवानः स्युः ॥ ०४६७॥
MSS@0468@1अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च संचयम् ।
MSS@0468@2अवन्ध्यं दिवसं कुर्याद् दानाध्ययनकर्मभिः ॥ ०४६८॥
MSS@0469@1अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत् ।
MSS@0469@2अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता ॥ ०४६९॥
MSS@0470@1अञ्जलिं शपथं सान्त्वं शिरसा पादवन्दनम् ।
MSS@0470@2आशाकरणमित्येकं कर्तव्यं भूतिमिच्छता ॥ ०४७०॥
MSS@0471@1अञ्जलिरकारि लोकैर्म्लानिमनाप्तैव रञ्जिता जगती ।
MSS@0471@2संध्याया इव वसतिः स्वल्पापि सखे सुखायैव ॥ ०४७१॥
MSS@0472@1अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् ।
MSS@0472@2अहो सुमनसां वृत्तिर्वामदक्षिणयोः समा ॥ ०४७२॥
MSS@0473@1अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरशारितम् ।
MSS@0473@2आत्तमात्तमपि कान्तमुक्षितुं कातरा शफरशङ्किनी जहौ ॥ ०४७३॥
MSS@0474@1अटता धात्रीमखिलाम् इदमाश्चर्यं मया दृष्टम् ।
MSS@0474@2धनदोऽपि नयननन्दन परिहरसि यदुग्रसम्पर्कम् ॥ ०४७४॥
MSS@0475@1अटत्कटकघोटकप्रकटचापटङ्कारवच्चटच्चटदिति स्फुटं स्फुटति
मेदिनी कर्परम् ।
MSS@0475@2निजामधरणीपतौ वलति कौतुकाडम्बराद् इदं भुवनमण्डलं
दरदरीदरीदर्यहो ॥ ०४७५॥
MSS@0476@1अटनेन महारण्ये सुपन्था जायते शनैः ।
MSS@0476@2वेदाभ्यासात् तथा ज्ञानं शनैः पर्वतलङ्घनम् ॥ ०४७६॥
MSS@0477@1अट वा विकटः पतत्रनादैः कटुवाचं रट वाथवा दिवान्ध ।
MSS@0477@2परुषं परिपश्य संयतं तत् परमं नः पुरमागतो न चेत् त्वम्
॥ ०४७७॥
MSS@0478@1अटवी कीदृशी प्रायो दुर्गमा भवति प्रिये ।
MSS@0478@2प्रियस्य कीदृशी कान्ता तनोति सुरतोत्सवम् ॥ ०४७८॥
MSS@0479@1अटव्या द्रुमपुष्पाणि दूरस्था अपि बान्धवाः ।
MSS@0479@2कान्ता चालेख्यरूपा च ते काले न प्रतिष्ठिताः ॥ ०४७९॥
MSS@0480@1अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
MSS@0480@2केशशूलाः स्त्रियो राजन् भविष्यन्ति युगक्षये ॥ ०४८०॥
MSS@0481@1अणिमा महिमा चैव लघिमा गरिमा तथा ।
MSS@0481@2प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ॥ ०४८१॥
MSS@0482@1अणुकं सुरतं नाम दंपत्योः पार्श्वसंस्थयोः ।
MSS@0482@2जायन्ते निबिडाश्लेषाः समीभूतशरीरयोः ॥ ०४८२॥
MSS@0483@1अणुनापि प्रविश्यारिं छिद्रेण बलवत्तरम् ।
MSS@0483@2निःशेषं मज्जयेद्राष्ट्रं यानपात्रमिवोदकम् ॥ ०४८३॥
MSS@0484@1अणु धनमपि न त्याज्यं मम भवता ज्ञापिते सत्यम् ।
MSS@0484@2वित्तं जीवितमग्र्यं जीवितहानिर्धनत्यागः ॥ ०४८४॥
MSS@0485@1अणुपूर्वं बृहत् पश्चाद् भवत्यार्येषु संगतम् ।
MSS@0485@2विपरीतमनार्येषु यथेच्छसि तथा कुरु ॥ ०४८५॥
MSS@0486@1अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः ।
MSS@0486@2सर्वत्ः सारमादद्यात् पुष्पेभ्य इव षट्पदः ॥ ०४८६॥
MSS@0487@1अणुमात्रं यथा शल्यं शरीरे दुःखदायकम् ।
MSS@0487@2तथातिसू । । संयुक्तं मनः संसारदायकम् ॥ ०४८७॥
MSS@0488@1अणुरपि ननु नैव क्रोडभूषास्य काचित् परिभजसि यदेतत्तद्विभूतिस्तथैव
।
MSS@0488@2इह सरसि मनोज्ञे संततं पातुमम्भः श्रमपरिभवमग्नाः के न मग्नाः
करीन्द्राः ॥ ०४८८॥
MSS@0489@1अणुरपि मणिः प्राणत्राणक्षमो विषभक्षिणां शिशुरपि रुषा सिंहीसूनुः
समाह्वयते गजान् ।
MSS@0489@2तनुरपि तरुस्कन्धोद्भूतो दहत्यनलो वनं प्रकृतिमहतां जात्यं तेजो
न मूर्तिमपेक्षते ॥ ०४८९॥
MSS@0490@1अणुरप्यसतां सङ्गः सद्गुणं हन्ति विस्तृतम् ।
MSS@0490@2गुणरुपान्तरं याति तक्रयोगाद्यथा पयः ॥ ०४९०॥
MSS@0491@1अणुरप्युपहन्ति विग्रहः प्रभुमन्तः प्रकृतिप्रकोपजः ।
MSS@0491@2अखिलं हि हिनस्ति भूधरं तरुशाखान्तनिघर्षजोऽनलः ॥ ०४९१॥
MSS@0492@1अणोरणीयान् महतो महीयान् आत्मास्य जन्तोर्निहितो गुहायाम् ।
MSS@0492@2तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥ ०४९२॥
MSS@0493@1अणोरणीयान् महतो महीयान् मध्यो नितम्बश्च मम प्रियायाः ।
MSS@0493@2यज्ञोपवीतं परमं पवित्रं किंचाङ्गरागारुणितं प्रियायाः ॥ ०४९३॥
MSS@0494@1अणोरणीयान् महतो महीयान् योगे वियोगे दिवसोऽङ्गनायाः ।
MSS@0494@2यज्ञोपवीतं परमं पवित्रं स्पृष्ट्वा सखे सत्यमिदं ब्रवीमि ॥ ०४९४॥
MSS@0495@1अण्डं कण्डूयमानेन यत् सुखं तव भूपते ।
MSS@0495@2खुर्जनानन्तरं दुःखं भूयात्तु तव वैरिणाम् ॥ ०४९५॥
MSS@0496@1अण्डजाः पुण्डरीकेषु समुद्रेषु जनार्दनाः ।
MSS@0496@2नीलकण्ठाश्च शैलेषु निवसन्तु न तेन ते ॥ ०४९६॥
MSS@0497@1अण्डाभ्यां लोमशाभ्यां तु जाताण्डो न हितः स्मृतः ।
MSS@0497@2भरमाभावक्त्रपुच्छं च कृष्णनीलं परित्यजेत् ।
MSS@0497@3निन्द्यः केवलकृष्णस्तु सर्वश्वेतस्तु पूजितः ॥ ०४९७॥
MSS@0498@1अण्वपि गुणाय महतां महदपि दोषाय दोषिणां सुकृतम् ।
MSS@0498@2तृणमपि दुग्धाय गवां दुग्धमपि विषाय सर्पाणाम् ॥ ०४९८॥
MSS@0499@1अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः ।
MSS@0499@2सिद्धेऽन्यथाऽर्थे न यतेत भूयः परिश्रमं तत्र समीक्षमाणः ॥ ०४९९॥
MSS@0500@1अतः परं प्रवक्ष्यामि खड्गलक्षणमुत्तमम् ।
MSS@0500@2प्रधानदेहसंभूतैर्दैत्यास्थिभिररिंदम् ॥ ०५००॥
MSS@0501@1अतः परं प्रवक्ष्यामि शराणां लक्षणां शुभम् ।
MSS@0501@2स्थूलं न चातिसूक्ष्मं च न पक्वं न कुभूमिजम् ।
MSS@0501@3हीनग्रन्थिविदीर्णं च वर्जयेदीदृशं शरम् ॥ ०५०१॥
MSS@0502@1अतः परमगम्योऽयं पन्था विश्रम्यतामिति ।
MSS@0502@2प्रत्यक्षियुगलं तस्याः कर्णौ वक्तुमिवागतौ ॥ ०५०२॥
MSS@0503@1अतः प्रशस्ते नक्षत्रे शुभे वारे शुचिष्मता ।
MSS@0503@2औषधं विधिवद्ग्राह्यं स्मृत्वा देवीं च सुप्रभाम् ॥ ०५०३॥
MSS@0503@3मन्त्रः -- ओं सुप्रभायै नमः ॥ ०५०३॥
MSS@0504@1अतः संदेहदोलायां रोपणीयं न मानसम् ।
MSS@0504@2ग्रन्थेऽस्मिंश्चापचतुरैर्चीरचिन्तामणौ क्वचित् ॥ ०५०४॥
MSS@0505@1अतः समीक्ष्य कर्तव्यं विशेषात् संगतं रहः ।
MSS@0505@2अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥ ०५०५॥
MSS@0506@1अतः सुस्थितचित्तेन प्रस्थातव्यं शुभे दिने ।
MSS@0506@2स्मृत्वा क्षेमंकरीं देवीं पश्यता शकुनाञ्शुभान् ॥ ०५०६॥
MSS@0507@1अत आहर्तुमिच्छामि पार्वतीमात्मजन्मने ।
MSS@0507@2उत्पत्तये हविर्भोंक्तुर्यजमान इवारणिम् ॥ ०५०७॥
MSS@0508@1अत एव हि नेच्छन्ति साधवः सत्समागमम् ।
MSS@0508@2यद्वियोगासिलूनस्य मनसो नास्ति भेषजम् ॥ ०५०८॥
MSS@0509@1अतटस्थस्वादुफल- ग्रहणव्यवसायनिश्चयो येषाम् ।
MSS@0509@2ते शोकक्लेशरुजां केवलमुपयान्ति पात्रतां मन्दाः ॥ ०५०९॥
MSS@0510@1अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः ।
MSS@0510@2नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् ॥ ०५१०॥
MSS@0511@1अतथ्यान्यपि तथ्यानि दर्शयन्ति हि पेशलाः ।
MSS@0511@2समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥ ०५११॥
MSS@0512@1अतथ्यास्तथ्यसंकाशास्तथ्याश्चातथ्यदर्शनाः ।
MSS@0512@2दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणम् ॥ ०५१२॥
MSS@0513@1अतथ्येनोच्यमानस्य कः कोपो यन्न तत्तथा ।
MSS@0513@2तथ्येनापि हि कः कोपो यदनुक्तेऽपि मत्तथा ॥ ०५१३॥
MSS@0514@1अतनुज्वरपीडितासि बाले तव सौख्याय मतो ममोपवासः ।
MSS@0514@2रसमर्पय वैद्यनाथ नाहं भवदावेदितलङ्घने समर्था ॥ ०५१४॥
MSS@0515@1अतनुना नवमम्बुदमाम्बुदं सुतनुरस्त्रमुदस्तमवेक्ष्य सा ।
MSS@0515@2उचितमायतनिःश्वसितच्छलाच्छ्वसनशस्त्रममुञ्चदमुं प्रति ॥ ०५१५॥
MSS@0516@1अतन्त्री वाग्वीणा स्तनयुगलमग्रीवकलसा- वनब्जं
दृङ्नीलोत्पलदलमपत्रोरुकदली ।
MSS@0516@2अकाण्डा दोर्वल्ली वदनमलकलङ्कः शशधरस्तदस्यास्तारुण्यं
भुवनविपरीतं घटयति ॥ ०५१६॥
MSS@0517@1अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा ।
MSS@0517@2तारकातरला श्यामा सानन्दं न करोति कम् ॥ ०५१७॥
MSS@0518@1अतन्द्रितचमूपतिप्रहितहस्तमस्वीकृत- प्रणीतमणिपादुकं किमिति
विस्मितान्तःपुरम् ।
MSS@0518@2अवाहनपरिष्क्रियं पतगराजमारोहतः करिप्रवरबृंहिते भगवतस्त्वरायै
नमः ॥ ०५१८॥
MSS@0519@1अतसीकुसुमोपमेयकान्तिर्यमुनालकुकदम्बमूलवर्ती ।
MSS@0519@2नवगोपवधूविनोदशाली वनमाली वितनोतु मङ्गलानि ॥ ०५१९॥
MSS@0520@1अतसीपुष्पसंकाशं खं वीक्ष्य जलदागमे ।
MSS@0520@2ये वियोगेऽपि जीवन्ति न तेषां विद्यते भयम् ॥ ०५२०॥
MSS@0521@1अतस्करकरग्राह्यम् अराजाज्ञावशंवदम् ।
MSS@0521@2अदायादविभागार्हं धनमार्जयतस्थिरम् ॥ ०५२१॥
MSS@0522@1अतस्तु विपरीतस्य नृपतेरजितात्मनः ।
MSS@0522@2संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि ॥ ०५२२॥
MSS@0523@1अतस्त्वष्टाङ्गया बुद्ध्या नृपतिर्नीतिशास्त्रवित् ।
MSS@0523@2समर्थः पृथिवीं कृत्स्नाम् अपि जेतुं विचक्षणः ॥ ०५२३॥
MSS@0524@1अताडयत् पल्लवपाणिनैकां पुष्पोच्चये राजवधूमशोकः ।
MSS@0524@2तच्छेदहेतोरलिपङ्कि भङ्ग्या व्याकृष्यते वासिलता स्मरेण ॥ ०५२४॥
MSS@0525@1अतिकलुषमाशुनश्वरम् आपातस्फुरणमनभिलाषकरम् ।
MSS@0525@2अपि हृष्यन्ति जनाः कथम् अवलम्ब्य ज्ञानखद्योतम् ॥ ०५२५॥
MSS@0526@1अतिकुपितमनस्के कोपनिष्पत्तिहेतुं विदधति सति शत्रौ विक्रियां
चित्ररूपाम् ।
MSS@0526@2वदति वचनमुच्चैर्दुःश्रवं कर्कशादि कलुषविकलता या तां क्षमां
वर्णयन्ति ॥ ०५२६॥
MSS@0527@1अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः ।
MSS@0527@2हेम्नः कठिनस्यापि द्रवणोपायोऽस्ति न तृणानाम् ॥ ०५२७॥
MSS@0528@1अतिकृष्णेष्वतिगौरेष्वतिपीनेष्वतिकृशेषु मनुजेषु ।
MSS@0528@2अतिदीर्घेष्वतिलघुषु प्रायेण न विद्यतेऽपत्यम् ॥ ०५२८॥
MSS@0529@1अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन-
प्रयासेनेवाक्ष्णोस्तरलतरतारं गमितयोः ।
MSS@0529@2इदानीं राधायाः प्रियतमसमायातसमये पपातस्वे दाम्बुप्रसर इव
हर्षाश्रुनिकरः ॥ ०५२९॥
MSS@0530@1अतिक्रान्तं तु यः कार्यं पश्चाच्चिन्तयते नरः ।
MSS@0530@2तच्चास्य न भवेत् कार्यं चिन्तया तु विनश्यति ॥ ०५३०॥
MSS@0531@1अतिक्रान्तः कालः सुचरितशतामोदसुभगो गताः शुक्ला धर्मा
नवनलिनसूत्रांशुतनुताम् ।
MSS@0531@2परिम्लानः प्रायो बुधजनकथासारनिपुणो निरानन्दं जातं
जगदिदमतीतोत्सवमिव ॥ ०५३१॥
MSS@0532@1अतिक्रान्तः कालो लटभललनाभोगसुभगो भ्रमन्तः श्रान्ताः स्मः सुचिरमिह
सं सारसरणौ ।
MSS@0532@2इदानीं स्वः सिन्धोस्तटभुवि समाक्रन्दनगिरः सुतारैः फूत्कारैः शिव
शिव शिवेति प्रतनुमः ॥ ०५३२॥
MSS@0533@1अतिक्रान्तमतिक्रान्तम् अनागतमनागतम् ।
MSS@0533@2वर्तमानसुखभ्रान्तिर्नवा भोगिदरिद्रयोः ॥ ०५३३॥
MSS@0534@1अतिक्लेशेन यद् द्रव्यम् अतिलोभेन यत्सुखम् ।
MSS@0534@2परपीडा च या वृत्तिर्नैव साधुषु विद्यते ॥ ०५३४॥
MSS@0535@1अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च ।
MSS@0535@2अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः ॥ ०५३५॥
MSS@0536@1अतिक्लेशे मनःस्थैर्यं क्रमेण सहनं तथा ।
MSS@0536@2जयलाभाय हेतू द्वौ सैन्यानामधिकौ विदुः ॥ ०५३६॥
MSS@0537@1अतिगम्भीरमनाविलम् अक्षोभ्यमदृष्टपारमविलङ्घ्यम् ।
MSS@0537@2अविरलतरङ्गसंकुलम् एक्षिषि विज्ञानसागरं महताम् ॥ ०५३७॥
MSS@0538@1अतिगम्भीरे भूपे कूप इव जनस्य दुःखतारस्य ।
MSS@0538@2दधति समीहितसिद्धिं गुणवन्तः पार्थिवा घटकाः ॥ ०५३८॥
MSS@0539@1अतिचपलकलत्रं प्रातिवेश्मातिचौर- स्तनयगतिमांधं (?) बालरण्डा
तनूजा ।
MSS@0539@2अतिशठमथ मैत्री (?) वश्यता सर्वजन्तो रिपुभयतनुरोगौ चाष्टदुःखं
नराणाम् ॥ ०५३९॥
MSS@0540@1अतिचारुचन्द्ररोचिः कुर्वन् कुसुमेषुकेलिकेतनताम् ।
MSS@0540@2सुरभिः कदानुयास्यति समुकुलरुचिरस्तनीहारः ॥ ०५४०॥
MSS@0541@1अतिचिरादनुषङ्गवतः कणा- नवनिजान् यदि हेम जिहाससि ।
MSS@0541@2पटुपुटज्वलनज्वरवेदना तव भवत्यपयाति च गौरवम् ॥ ०५४१॥
MSS@0542@1अतिजीर्णमपक्वं च ज्ञातिधृष्टं तथैव च ।
MSS@0542@2दग्धं छिद्रं न कर्तव्यं बाह्याभ्यन्तरहस्तकम् ॥ ०५४२॥
MSS@0543@1अतिजीवति वित्तेन सुखं जीवति विद्यया ।
MSS@0543@2किंचिज्जीवति शिल्पेन ऋते कर्म न जीवति ॥ ०५४३॥
MSS@0544@1अतितामसोऽजगन्धिः काकरवो ह्रस्वकूर्चकः पापः ।
MSS@0544@2भीरुः कुधीः पिशाचो रासभलिङ्गस्तु विज्ञेयः ॥ ०५४४॥
MSS@0545@1अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् ।
MSS@0545@2अतितृष्णाभिभूतस्य शिखा भवति मस्तके ।
MSS@0546@1अतितेजस्व्यपि राजा पानासक्तो न साधयत्यर्थान् ।
MSS@0546@2तृणमपि दग्धुं शक्तो न वाडवाग्निः पिबन्ननिशम् ॥ ०५४६॥
MSS@0547@1अतिथिं नाम काकुत्स्थात् पुत्रं प्राप कुमुद्वती ।
MSS@0547@2पश्चिमाद्यामिनीयामात् प्रसादमिव चेतना ॥ ०५४७॥
MSS@0548@1। । । । । ।
MSS@0548@2अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता ॥ ०५४८॥
MSS@0549@1अतिथिः द्वारि तिष्ठेत आपो गृह्णाति यो नरः ।
MSS@0549@2आपोशनं सुरापानम् अन्नं गोमांसभक्षणम् ॥ ०५४९॥
MSS@0550@1अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति ।
MSS@0550@2नान्यस्तस्मात् परो धर्म इति प्राहुर्मनीषिणः ॥ ०५५०॥
MSS@0551@1अतिथिः पूजितो यस्य ध्यायते मनसा शभम् ।
MSS@0551@2न तत् क्रतुशतेनापि तुल्यमाहुर्मनीषिणः ॥ ०५५१॥
MSS@0552@1अतिथित्वेन वर्णानां देयं शक्यानुपूर्वशः ।
MSS@0552@2अप्रणोद्योऽतिथिः सायम् अपि वाग्भूतृणोदकैः ॥ ०५५२॥
MSS@0553@1अतिथिर्बालकः पत्नी जननी जनकस्तथा ।
MSS@0553@2पञ्चैते गृहिणः पोष्या इतरे च स्वशक्तितः ॥ ०५५३॥
MSS@0554@1अतिथिर्बालकश्चैव राजा भार्या तथैव च ।
MSS@0554@2अस्ति नास्ति न जानन्ति देहि देहि पुनः पुनः ॥ ०५५४॥
MSS@0555@1अतिथिर्बालकश्चईव स्त्रीजनो नृपतिस्तथा ।
MSS@0555@2एते वित्तं न जानन्ति जामाता चैव पञ्चमः ॥ ०५५५॥
MSS@0556@1अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
MSS@0556@2स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ ०५५६॥
MSS@0557@1अतिथिश्चापवादी च द्वावेतौ मम बान्धवौ ।
MSS@0557@2अपवादी हरेत् पापम् अतिथिः स्वर्गसंक्रमः ॥ ०५५७॥
MSS@0558@1अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च ।
MSS@0558@2सामान्यं भोजनं सद्भिर्गृहस्थस्य प्रशस्यते ॥ ०५५८॥
MSS@0559@1अतिथीनां न सत्कारो न च सज्जनसंगमः ।
MSS@0559@2न यत्र स्वात्मवर्णास्था सा गृहाश्रमवञ्चना ॥ ०५५९॥
MSS@0560@1अतिदर्पे हता लङ्का अतिमाने च कौरवाः ।
MSS@0560@2अतिदाने बलिर्बद्धः सर्वमत्यन्तगर्हितम् ॥ ०५६०॥
MSS@0561@1अतिदाक्षिण्ययुक्तानां शङ्कितानां पदे पदे ।
MSS@0561@2परापवादिभीरूणां न भवन्ति विभूतयः ॥ ०५६१॥
MSS@0562@1अतिदानाद्धतः कर्णस्त्वतिलोभात् सुयोधनः ।
MSS@0562@2अतिकामाद्दशग्रीवस्त्वति सर्वत्र वर्जयेत् ॥ ०५६२॥
MSS@0563@1अतिदानाद्बलिर्बद्धो नष्टो मानात् सुयोधनः ।
MSS@0563@2विनष्टो रावणो लौ ल्याद् अति सर्वत्र वर्जयेत् ॥ ०५६३॥
MSS@0564@1अतिदानाद्बलिर्बद्धो ह्यतिमानात् सुयोधनः ।
MSS@0564@2अतिकामाद्दशग्रीवो ह्यति सर्वत्र गर्हितः ॥ ०५६४॥
MSS@0565@1अतिदाने बलिर्बद्धो अतिमाने च कौरवाः ।
MSS@0565@2अतिरूपे हृता सीता सर्वमत्यन्तगर्हितम् ॥ ०५६५॥
MSS@0566@1अतिदीर्घजीविदोषाद् व्यासेन यशोऽपहारितं हन्त ।
MSS@0566@2कैर्नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥ ०५६६॥
MSS@0567@1अतिदूरपथश्रान्ताश्छायां यान्ति च शीतलाम् ।
MSS@0567@2शितलाश्च पुनर्यान्ति का कस्य परिदेवना ॥ ०५६७॥
MSS@0568@1अति धर्माद् बलं मन्ये बलाद् धर्मः प्रवर्तते ।
MSS@0568@2बले प्रतिष्ठितो धर्मो धर्ण्यामिव जङ्गमम् ॥ ०५६८॥
MSS@0569@1अतिनीचानि वाक्यानि दृष्टिमात्रातिनिन्दकः ।
MSS@0569@2क्षुद्रसंवादभाषी यो ह्येवं दुष्टः शठो जनः ॥ ०५६९॥
MSS@0570@1अतिपक्वकपित्थेन लिप्तपात्रे सुयामितम् ।
MSS@0570@2दुग्धमस्तुविहीनं स्याच्चन्द्रबिम्बोपमं दधि ॥ ०५७०॥
MSS@0571@1अतिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् ।
MSS@0571@2मृगमदपरिमललहरीं समीर पामरपुरे किरसि ॥ ०५७१॥
MSS@0572@1अतिपरमाद्भुतवेषा काप्येषा जयति सृष्टिरात्मभुवः ।
MSS@0572@2तत् किं न वाञ्छितं स्याद् अस्या यदि विधुरवीक्षणः पाता ॥ ०५७२॥
MSS@0573@1अतिपरिगृहीतमौना वर्जितमाल्यानुलेपनस्नाना ।
MSS@0573@2दूरोत्सारितलज्जा निर्ग्रन्थग्रन्थरचनेव ॥ ०५७३॥
MSS@0574@1अतिपरिचयादवज्ञा भवति विशिष्टेऽपि वस्तुनि प्रायः ।
MSS@0574@2लोकः प्रयागवासी कूपे स्नानं समाचरति ॥ ०५७४॥
MSS@0575@1अतिपरिचयादवज्ञा संततगमनादनादरो भवति ।
MSS@0575@2मलये भिल्लपुरन्ध्री चन्दनतरुमिन्धनं कुरुते ॥ ०५७५॥
MSS@0576@1अतिपरिचयादवज्ञेत्येतद् वाक्यं मृषैव तद्भाति ।
MSS@0576@2अतिपरिचितेऽप्यनादौ संसारेऽस्मिन् न जायतेऽवज्ञा ॥ ०५७६॥
MSS@0577@1अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी ।
MSS@0577@2जनवन्न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति ॥ ०५७७॥
MSS@0578@1अतिपीतां तमोराजीं तनीयान् सोढुमक्षमः ।
MSS@0578@2वमतीव शनैरेष प्रदीपः कज्जलच्छलात् ॥ ०५७८॥
MSS@0579@1अतिपूजिततारेयं दृष्टिः श्रुतिलङ्घनक्षमा सुतनु ।
MSS@0579@2जिनसिद्धान्तस्थितिरिव सवासना कं न मोहयति ॥ ०५७९॥
MSS@0580@1अतिपेलवमतिपरिमित- वर्णं लघुतरमुदाहरति शठः ।
MSS@0580@2परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव ॥ ०५८०॥
MSS@0581@1अतिप्रचण्डां बहुपाकपाकिनीं विवादशीलां स्वयमेव तस्करीम् ।
MSS@0581@2अक्रोशबीजां परवेश्मगामिनीं त्यजेत भार्यां दशपुत्रसूरपि ॥ ०५८१॥
MSS@0582@1अतिप्रचण्डा बहुदुःखभागिनी विवादशीला परगेहगामिनी ।
MSS@0582@2भर्तुः स्वयं निन्दति या च तस्करी त्यजेत् स्वभार्यां दशपुत्रपुत्रिणीम्
॥ ०५८२॥
MSS@0583@1अतिप्रौढा रात्रिर्बहलशिखदीपः प्रभवति प्रियः
प्रेमारब्धस्मरविधिरसज्ञः परमसौ ।
MSS@0583@2सखि स्वैरं स्वैरं सुरतमकरोद्व्रीडितवपुर्यतः पर्यङ्कोऽयं
रिपुरिव कडत्कारमुखरः ॥ ०५८३॥
MSS@0584@1अतिबलिनामपि मलिना- शयेन बलिकर्णपुत्राणाम् ।
MSS@0584@2विश्वासोपनतानां वासोपुत्रेण जीवितं जह्रे ॥ ०५८४॥
MSS@0585@1अतिबहुतरलज्जाशृङ्खलाबद्धपादो मदननृपतिवाहो यौवनोन्मत्तहस्ती ।
MSS@0585@2प्रकटितकुचकुम्भो लोमराजीकरेण पिबति सरसि नाभीमण्डलाख्ये पयांसि
॥ ०५८५॥
MSS@0586@1अतिभीरुमतिक्लीबं दीर्घसूत्रं प्रमादिनम् ।
MSS@0586@2व्यसनाद् विषयाक्रान्तं न भजन्ति नृपं प्रजाः ॥ ०५८६॥
MSS@0587@1अतिमन्दचन्दनमहीधरवातं स्तबकाभिरामलतिकातरुजातम् ।
MSS@0587@2अपि तापसानुपवनं मदनार्तान् मदमञ्जुगुञ्जदलिपुञ्जमकार्षीत् ॥ ०५८७॥
MSS@0588@1अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः ।
MSS@0588@2तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः ॥ ०५८८॥
MSS@0589@1अतिमात्रभासुरत्वं पुष्यति भानुः परिग्रहादह्नः ।
MSS@0589@2अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः ॥ ०५८९॥
MSS@0590@1अतिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः ।
MSS@0590@2गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥ ०५९०॥
MSS@0591@1अतिमानिनमग्राह्यम् आत्मसंभावितं नरम् ।
MSS@0591@2क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम् ॥ ०५९१॥
MSS@0592@1अतिमृदु नवनीताच्चन्द्रकाच्चातिरम्यं बहुललितसुधायाः स्वादतः
सद्रसाढ्यम् ।
MSS@0592@2सकलललितभोगागारभाग्यैकयोग्यं परिलसति हविष्यं कस्य गल्लच्छलेन
॥ ०५९२॥
MSS@0593@1अतियत्नगृहीतोऽपि खलः खलखलायते ।
MSS@0593@2शिरसा धार्यमाणोऽपि तोयस्यार्धघटो यथा ॥ ०५९३॥
MSS@0594@1अतिरमणीये काव्ये पिशुनोऽन्वेषयति दूशणान्येव ।
MSS@0594@2अतिरमणीये वपुषि व्रणमेव हि मक्षिकानिकरः ॥ ०५९४॥
MSS@0595@1अतिरागाद् दशग्रीवो ह्यतिलोभात् सुयोधनः ।
MSS@0595@2अतिदानाद् धतः कर्णो ह्यतिः सर्वत्र गर्हितः ॥ ०५९५॥
MSS@0596@1अतिरिच्यते सुजन्मा कश्चिज्जनकान्निजेन चरितेन ।
MSS@0596@2कुम्भः परिमितमम्भः पिबति पपौ कुम्भसंभवोऽम्भोधिम् ॥ ०५९६॥
MSS@0597@1अतिरुचिरङ्गजकृत्त्या क्षोभितदक्षं भवन्तमेव भजे ।
MSS@0597@2यस्मिन् प्रसादसुमुखे सद्यो वामापि भवति मम तुष्ट्यै ॥ ०५९७॥
MSS@0598@1अतिरुपवती सीता अतिगर्वी च रावणः ।
MSS@0598@2अतीव बलवान् रामो लङ्कायेन क्षयं गता ॥ ०५९८॥
MSS@0599@1अतिरूपाद् धृता सीता अतिगर्वेण रावणः ।
MSS@0599@2अतिदानाद् बलिर्बद्धो ह्यति सर्वत्र गर्हितम् ॥ ०५९९॥
MSS@0600@1अतिरूपेण वै सीता अतिगर्वेण रावनः ।
MSS@0600@2अतिदानं बलिर्दत्त्वा अति सर्वत्र वर्जयेत् ॥ ०६००॥
MSS@0601@1अतिलोभो न कर्तव्यः कर्तव्यस्तु प्रमाणतः ।
MSS@0601@2अतिलोभजदोषेण जम्बुको निधनं गतः ॥ ०६०१॥
MSS@0602@1अतिलोभो न कर्तव्यो लोभं नैव परित्यजेत् ।
MSS@0602@2अतिलोभाभिभूतस्य चक्रं भ्रमति मस्तके ॥ ०६०२॥
MSS@0603@1अतिलोहितकरचरणं मञ्जुलगोरोचनातिलकम् ।
MSS@0603@2हठपरिवर्तितशकटं मुररिपुमुत्तानशायिनं वन्दे ॥ ०६०३॥
MSS@0604@1अतिलौल्यप्रसक्तानां विपत्तिनैर्व दूरतः ।
MSS@0604@2जीवं नश्यति लोभेन मीनस्यामिषदर्शने ॥ ०६०४॥
MSS@0605@1अतिवादांस्तितिक्षेत नाभिमन्येत्कथंचन ।
MSS@0605@2क्रोध्यमानः प्रियं ब्रूयाद् आक्रुष्टः कुशलं वदेत् ॥ ०६०५॥
MSS@0606@1अतिवादांस्तितिक्षेत नावमन्येत कंचन ।
MSS@0606@2न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥ ०६०६॥
MSS@0607@1अतिवादोऽतिमानश्च तथात्यागो नराधिप ।
MSS@0607@2क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानी षट् ॥ ०६०७॥
MSS@0608@1एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् ।
MSS@0608@2एतानि मानवान् घ्नन्ति न मृत्युर्भद्रमस्तु ते ॥ ०६०८॥
MSS@0609@1अतिवाहितमतिगहनं विनापवादेन यौवनं येन ।
MSS@0609@2दोषनिधाने जन्मनि किं न प्राप्तं फलं तेन ॥ ०६०९॥
MSS@0610@1अतिविततगगनसरणि- प्रसरणपरिमुक्तविश्रमानन्दः ।
MSS@0610@2मरुदुल्लासितसौरभ- कमलाकरहासकृद्रविर्जयति ॥ ०६१०॥
MSS@0611@1अतिविपुलं कुचयुगलं रहसि करैरामृशन् मुहुर्लक्ष्म्याः ।
MSS@0611@2तदपहृतं निजहृदयं जयति हरर्मृगयमाण इव ॥ ०६११॥
MSS@0612@1अतिविशदानन्तपद- प्रवृत्तदृष्टिर्न मधुरवीक्षणतः ।
MSS@0612@2तृप्यत्यञ्चितकामः प्रातस्तनकमलमुकुलवीक्षणतः ॥ ०६१२॥
MSS@0613@1अतिवृष्टिरनावृष्टिः शलभाः मूषख़ाः शुकाः ।
MSS@0613@2असत्करश्च दण्डश्च परचक्राणि तस्कराः ॥ ०६१३॥
MSS@0614@1राजानीकप्रियोत्सर्गो मरकव्याधिपीडनम् ।
MSS@0614@2पशूनां मरणं रोगो राष्ट्रव्यसनमुच्यते ॥ ०६१४॥
MSS@0615@1अतिव्ययोऽनपेक्षा च तथार्जनमधर्मतः ।
MSS@0615@2मोषणं दूरसंस्थानां कोषव्यसनमुच्यते ॥ ०६१५॥
MSS@0616@1अतिशयितकदम्बोऽयं मोदकदम्बानिलो वहति ।
MSS@0616@2वियदम्बुदमेदुरितं मे दुरितं पश्य नागतो दयितः ॥ ०६१६॥
MSS@0617@1अतिशरव्ययता मदनेन तां निखिलपुष्पमयस्वशरव्ययात् ।
MSS@0617@2स्फुटमकारि फलान्यपि मुञ्चता तदुरसि स्तनतालयुगार्पणम् ॥ ०६१७॥
MSS@0618@1अतिशौचमशौचं वा अतिनिन्दा अतिस्तुतिः ।
MSS@0618@2अत्याचारमनाचारं षड्विधं मूर्खलक्षणम् ॥ ०६१८॥
MSS@0619@1अतिश्लथालम्बिपयोधरेयं शुभ्रीभवत्काशविकासिकेशा ।
MSS@0619@2अतीतलावण्यजलप्रवाहा प्रावृट् जरां प्राप शरच्छलेन ॥ ०६१९॥
MSS@0620@1अतिसंचयलुब्धानां वित्तमन्यस्य कारणम् ।
MSS@0620@2अन्यैः संचीयते यत्नाद् अन्यैश्च मधु पीयते ॥ ०६२०॥
MSS@0621@1अतिसम्पदमापन्नैर्भेतव्यं पतनाद्भूयः ।
MSS@0621@2अत्युच्चशिखरा मेरोः शक्रवज्रेण पातिताः ॥ ०६२१॥
MSS@0622@1अतिसज्जनदुर्गतिः खलपङ्क्तिसमुन्नतिः ।
MSS@0622@2युवतिस्तनविच्युतिरिति किं विधिनिर्मितिः ॥ ०६२२॥
MSS@0623@1अतिसत्कृता अपि शठाः सहभुवमुज्झन्ति जातु न प्रकृतिम् ।
MSS@0623@2शिरसा महेश्वरेणा- ऽपि ननु धृतो वक्र एव शशी ॥ ०६२३॥
MSS@0624@1अतिसाहसमतिदुष्करम् अत्याश्चर्यं च दानमर्थानाम् ।
MSS@0624@2योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥ ०६२४॥
MSS@0625@1अतिसाहसिकं शूरा मन्त्रिणस्तं निरूपकम् ।
MSS@0625@2विनीतं गुरवो जज्ञुर्धूर्तमन्तःपुराङ्गनाः ॥ ०६२५॥
MSS@0626@1अतिहरितपत्रपरिकर- सम्पन्नस्पन्दनैकविटपस्य ।
MSS@0626@2घनवासनैर्मयूखैः कुसुम्भकुसुमायते तरणिः ॥ ०६२६॥
MSS@0627@1अतीतलाभस्य सुरक्षणार्थं भविष्यलाभस्य च संगमार्थम् ।
MSS@0627@2आपत्प्रपन्नस्य च मोक्षणार्थं यन्मन्त्र्यतेऽसौ परमो हि मन्त्रः ॥ ०६२७॥
MSS@0628@1अतीतानागतानर्थान् विप्रकृष्टतिरोहितान् ।
MSS@0628@2विजानाति यदा योगी तदा संविदिति स्मृता ॥ ०६२८॥
MSS@0629@1अतीतानागता भावा ये च वर्तन्ति सांप्रतम् ।
MSS@0629@2तान् कालनिर्मितान् बुद्ध्वा न संज्ञां हातुमर्हसि ॥ ०६२९॥
MSS@0630@1अतीता शीतार्तिः प्रसरति शनैरुष्मकणिका दिनानि स्फायन्ते रविरपि रथं
मन्थरयति ।
MSS@0630@2हिमानीनिर्मुक्तः स्फुरति नितरां शीतकिरणः शराणां व्यापारः कुसुमधनुषो
न व्यवहितः ॥ ०६३०॥
MSS@0631@1अतीत्य बन्धूनवलङ्घ्य मित्राण्याचार्यमागच्छति शिष्यदोषः ।
MSS@0631@2बालं ह्यपत्यं गुरवे प्रदातुर्नैवापराधोऽस्ति पितुर्न मातुः ॥ ०६३१॥
MSS@0632@1अतीन्द्रियायां परलोकवृत्ताविहैव तीव्राशुभपाकशंसी ।
MSS@0632@2दृष्येत नाशो यदि नाम नाशु न कः कुकृत्येन यतेत भूत्यै ॥ ०६३२॥
MSS@0633@1अतीव कर्कशाः स्तब्धा हिंस्रजन्तुभिरावृताः ।
MSS@0633@2दुरासदाश्च विषमा ईश्वराः पर्वता इव ॥ ०६३३॥
MSS@0634@1अतीव खलु ते कान्ता वसुधा वसुधाधिप ।
MSS@0634@2गतासुरपि यां गात्रैर्मां विहाय निषेवसे ॥ ०६३४॥
MSS@0635@1अतीव बलहीनं हि लङ्घनं नैव कारयेत् ।
MSS@0635@2ये गुणा लङ्घने प्रोक्तास्ते गुणा लघुभोजने ॥ ०६३५॥
MSS@0636@1अतीव सौख्यशुभदा याम्या निशि भवेच्छिवा ।
MSS@0636@2पूर्वस्यां तत्पुराध्यक्षम् अन्यं कुर्यादहर्मुखे ॥ ०६३६॥
MSS@0637@1अतुलितबलधामं स्वर्णशैलाभदेहं दनुजवनकृशानुं
ज्ञानिनामग्रगण्यम् ।
MSS@0637@2सकलगुणनिधानं वानराणामधीशं रघुपतिवरदूतं वातजातं नमामि
॥ ०६३७॥
MSS@0638@1अतुष्टं स्वेषु दारेषु चपलं चपलेन्द्रियम् ।
MSS@0638@2नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् ॥ ०६३८॥
MSS@0639@1अतुष्टिदानं कृतपूर्वनाशनम् अमाननं दुश्चरितानुकीर्तनम् ।
MSS@0639@2कथाप्रसङ्गेन च नामविस्मृतिर्विरक्तभावस्य जनस्य लक्षणम् ॥ ०६३९॥
MSS@0640@1अतुहिनरुचिनासौ केवलं नोदयाद्रिः क्षणमुपरिगतेन क्ष्माभृतः सर्व
एव ।
MSS@0640@2नवकरनिकरेण स्पष्टबन्धूकसून- स्तबकरचितमेते शेखरं बिभ्रतीव
॥ ०६४०॥
MSS@0641@1अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ।
MSS@0641@2अक्षमावान् परं दोषैरात्मानं चैव योजयेत् ॥ ०६४१॥
MSS@0642@1अतृणे सतृणा यस्मिन् सतृणे तृणवर्जिता मही यत्र ।
MSS@0642@2तस्मिञ्शिरा प्रदिष्टा वक्तव्यं वा धनं तत्र ॥ ०६४२॥
MSS@0643@1अतोगरीयः किं नुस्याद् अशर्म नरकेष्वपि ।
MSS@0643@2यत् प्रियस्य प्रियं कर्तुम् अधमेन न शक्यते ॥ ०६४३॥
MSS@0644@1अतो निजबलोन्मानं चापं स्याच्छुभकारकम् ।
MSS@0644@2देवानामुत्तमं चापं ततो न्यूनं च मानवम् ॥ ०६४४॥
MSS@0645@1अतोऽर्थं पठ्यते शास्त्रं कीर्तिर्लोकेषु जायते ।
MSS@0645@2कीर्तिमान् पूज्यते लोके परत्रेह च मानवः ॥ ०६४५॥
MSS@0646@1अतो हास्यतरं लोके किंचिदन्यन्न विद्यते ।
MSS@0646@2यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् ॥ ०६४६॥
MSS@0647@1अत्तुं वाञ्छति शांभवो गणपतेराखुं क्षुधार्त्तः फणी तं च
क्रौञ्चरिपोः शिखी गिरिसुतासिंहोऽपि नागाननम् ।
MSS@0647@2इत्थं यत्र परिग्रहस्य घटना शंभोरपि स्याद्गृहे तत्रान्यस्य कथं
न भावि जगतस्तस्मात् स्वरूपं हि तत् ॥ ०६४७॥
MSS@0648@1अत्यच्छं सितमंशुकं शुचि मधु स्वामोदमच्छं रजः कार्पुरं
विधृतार्द्रचन्दनकुचद्वन्द्वाः कुरङ्गीदृशः ।
MSS@0648@2धारावेश्म सपाटलं विचकिलस्रग्दाम चन्द्रत्विषो धातः सृष्टिरियं
वृथैव तव न ग्रीष्मोऽभविष्यद्यदि ॥ ०६४८॥
MSS@0649@1अत्यद्भुतमिमं मन्ये स्वभावममनस्विनः ।
MSS@0649@2यदुपक्रियमाणोऽपि प्रीयते न विलीयते ॥ ०६४९॥
MSS@0650@1अत्यन्तं कुरुतां रसायनविधिं वाक्यं प्रियं जल्पतु वार्धेः पारमियर्तु
गच्छतु नभो देवाद्रिमारोहतु ।
MSS@0650@2पातालं विशतु प्रसर्पतु दिशं देशान्तरं भ्राम्यतु न प्राणी तदपि
प्रहर्तुमनसा संत्यज्यते मृत्युना ॥ ०६५०॥
MSS@0651@1अत्यन्तकण्डूतिपरो नराणाम् विरोधकारी शुनकः सदैव ।
MSS@0651@2स्यादूर्ध्वपादः शुनकः शयानः सिद्धिप्रदः कार्यविधौ विदुष्टे ॥ ०६५१॥
MSS@0652@1अत्यन्तकृष्णः स विनिर्मलस्त्वं स वामनः सर्वत उन्नतोऽसि ।
MSS@0652@2जनार्दनो यत् स दयापरस्त्वं विष्णुः कथं वीर तवोपमानम् ॥ ०६५२॥
MSS@0653@1अत्यन्तकोपः कटुका च वाणी दरिद्रता च स्वजनेषु वैरम् ।
MSS@0653@2नीचप्रसङ्गः कुलहीनसेवा चिह्नानि देहे नरकस्थितानाम् ॥ ०६५३॥
MSS@0654@1अत्यन्तचञ्चलस्येह पारदस्य निबन्धने ।
MSS@0654@2कामं विज्ञायते युक्तिर्न स्त्रीचित्तस्य काचन ॥ ०६५४॥
MSS@0655@1अत्यन्तनिर्गते चैव सुबद्धे नैव चाविले ।
MSS@0655@2प्रशस्ते वाजिनां नेत्रे मध्वाभे कालतारके ॥ ०६५५॥
MSS@0656@1अत्यन्तपरिणाहित्वाद् अतीव श्लक्ष्णतावशात् ।
MSS@0656@2न कांचिदुपमां रोढुम् ऊरू शक्नोति सुभ्रुवः ॥ ०६५६॥
MSS@0657@1अत्यन्तभीमवनजीवगणेन पूर्णं दुर्गं वनं भवभृतां मनसाप्यगम्यम् ।
MSS@0657@2चौराकुलं विशति लोभवशेन मर्त्यो नो धर्मकर्म विदधाति कदाचिदज्ञः
॥ ०६५७॥
MSS@0658@1अत्यन्तमतिमेधावी त्रयाणामेकमश्नुते ।
MSS@0658@2अल्पायुषो दरिद्रो वा ह्यनपत्यो न संशयः ॥ ०६५८॥
MSS@0659@1अत्यन्तमन्थनकदर्थनमुत्सहन्ते मर्यादया नियमिताः किमु साधवोऽपि ।
MSS@0659@2लक्ष्मीसुधाकरसुधाद्युपनीय शेषे रत्नाकरोऽपि गरलं किमु नोज्जगार
॥ ०६५९॥
MSS@0660@1अत्यन्तमसदार्याणाम् अनालोचितचेष्टितम् ।
MSS@0660@2अतस्तेषां विवर्धन्ते सततं सर्वसम्पदः ॥ ०६६०॥
MSS@0661@1अत्यन्तविमुखे दैवे व्यर्थयत्ने च पौरुषे ।
MSS@0661@2मनस्विनो दरिद्रस्य वनादन्यत् कुतः सुखम् ॥ ०६६१॥
MSS@0662@1अत्यन्तव्यवधानलब्धजनुषो जात्यापि भिन्नक्रमाः सांनिध्यं विधिना
कुतूहलवता कुत्रापि सम्प्रापिताः ।
MSS@0662@2गच्छन्त्यामरणं गुणव्यतिकृता भेदं न भूमीरुहस्ते काष्ठादपि
निष्ठुरा गुणगणैर्ये नैकतां प्रापिताः ॥ ०६६२॥
MSS@0663@1अत्यन्तशीतलतया सुभगस्वभाव सत्यं न कश्चिदपि ते तरुरस्ति तुल्यः ।
MSS@0663@2छायार्थिनामपि पुनर्विकटद्विजिह्व- सङ्गेन चन्दन विषद्रुमनिर्विशेषः
॥ ०६६३॥
MSS@0664@1अत्यन्तशुद्धचिन्मात्रे परिणामश्चिराय यः ।
MSS@0664@2तुर्यातीतं पदं तत् स्यात् तत्स्थो भूयो न शोचति ॥ ०६६४॥
MSS@0665@1अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतः सुखाः ।
MSS@0665@2दिवसाः सुभगादित्याश्छायासलिलदुर्भगाः ॥ ०६६५॥
MSS@0666@1अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम् ।
MSS@0666@2भ्रान्तिज्ञानावृताक्षाणां प्रहारोऽपि सुखायते ॥ ०६६६॥
MSS@0667@1अत्यन्तोन्नतपूर्वपर्वतमहापीठे हरस्पर्धया
दूरोदञ्चितधूमसंनिभतमस्तारास्फुलिङ्गाकुलम् ।
MSS@0667@2नूनं पञ्चशरोऽकरोच्छशिमिषात् स्वं ज्वाललिङ्गं यतो
गर्वाच्छर्वपरान् दहेन्मुनिवरान् सर्वानखर्वा शुभिः ॥ ०६६७॥
MSS@0668@1अत्यपूर्वस्य रागस्य पूर्वपक्षाय पल्लवाः ।
MSS@0668@2पद्मानि पादयुग्मस्य प्रत्युदाहरणानि च ॥ ०६६८॥
MSS@0669@1अत्यम्बुपानं कठिनासनं च धातुक्षयो वेगविधारणं च ।
MSS@0669@2दिवाशयो जागरणं च रात्रौ षड्भिर्नराणां निवसन्ति रोगाः ॥ ०६६९॥
MSS@0670@1अत्यम्बुपानात् प्रभवन्ति रोगाः अल्पाम्बुपाने च तथैव दोषाः ।
MSS@0670@2तस्मान्नरो वह्निविवर्धनाय मुहुर्मुहुर्वारि पिबेदभुरि ॥ ०६७०॥
MSS@0671@1अत्यम्बुपानाद् विषमाशनाच्च दिवाशयाज्जागरणच्च रात्रौ ।
MSS@0671@2सम्रोधनान् मूत्रपुरीषयोश्च षड्भिः प्रकारैः प्रभवन्ति रोगाः ॥ ०६७१॥
MSS@0672@1अत्यम्बुपानान्न विपच्यतेऽन्नम् अनम्बुपानाच्च स एव दोषः ।
MSS@0672@2तस्मान्नरो वह्निविवर्धनार्थं महुर्मुहुर्वारि पिबेदभूरि ॥ ०६७२॥
MSS@0673@1अत्यर्थवक्रत्वमनर्थकं या शून्यापि सर्वान्यगुणैर्व्यनक्ति ।
MSS@0673@2अस्पृश्यतादूषितया तया किं तुच्छश्वपुच्छच्छटयेव वाचा ॥ ०६७३॥
MSS@0674@1अत्यल्पं जीवितं पापान्यापातमधुराण्यलम् ।
MSS@0674@2तदाचर चिरस्थेयपरलोकावलोकनम् ॥ ०६७४॥
MSS@0675@1अत्यल्पसम्पदः सन्तः पुमानिष्टश्च दुष्कुले ।
MSS@0675@2लक्ष्मीरनभिजातस्य वेधसः स्खलितत्रयम् ॥ ०६७५॥
MSS@0676@1अत्याग्रहो न कर्तव्यो हठात्कश्चिन्न भाषते ।
MSS@0676@2यथायथोन्दति तथा भारो भवति कम्बलः ॥ ०६७६॥
MSS@0677@1अत्याजिलब्धविजयप्रसरस्त्वया किं विज्ञायते रुचिपदं न महीमहेन्द्रः ।
MSS@0677@2प्रत्यर्थिदानवशताहितचेष्टयासौ जीमूतवाहनधियं न करोति कस्य
॥ ०६७७॥
MSS@0678@1अत्यादरादध्ययनं द्विजानाम् अर्थोपलब्ध्या फलवद्विधाय ।
MSS@0678@2क्रतूनतुच्छानवितुं तवैषा मीमांसकाद्याधिकृतिः प्रसिद्धा ॥ ०६७८॥
MSS@0679@1अत्यादरेण निहितं मयि यद्भवत्या तत्प्रेमहेम किमभूदिति नैव जाने ।
MSS@0679@2उत्सृज्य किं तदिह पातकमुत्तराणि प्राणा अपि प्रियतमे कतमे भवेयुः
॥ ०६७९॥
MSS@0680@1अत्यादरो दारसहोदरेषु न मातृपित्रोर्न च सोदरेषु ।
MSS@0680@2मूर्खे नियोगस्तनये वियोगः पश्यन्ति लोकाः कलिकौतुकानि ॥ ०६८०॥
MSS@0681@1अत्यादरो भवेद् यत्र कार्यकारणवर्जितः ।
MSS@0681@2तत्र शङ्का प्रकर्तव्या परिणामेऽसुखावहा ॥ ०६८१॥
MSS@0682@1अत्यायतैर्नियमकारिभिरुद्धतानां दिव्यैः प्रभाभिरनपायमयैरुपायैः ।
MSS@0682@2शौरिर्भुजैरिव चतुर्भिरदः सदा यो लक्ष्मीविलासभवनैर्भुवनं
बभार ॥ ०६८२॥
MSS@0683@1अत्यायासेन नात्मानं कुर्यादतिसमुच्छ्रयम् ।
MSS@0683@2पातो यथा हि दुःखाय नोच्छ्रायः सुखकृत् तथा ॥ ०६८३॥
MSS@0684@1अत्यार्यमतिदातारम् अतिशूरमतिव्रतम् ।
MSS@0684@2प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥ ०६८४॥
MSS@0685@1न चातिगुणवत्स्वेषा नात्यन्तं निर्गुणेषु च ।
MSS@0685@2नैषा गुणान्कामयते नैर्गुण्यां नानुरज्यते ।
MSS@0685@3उन्मत्ता गौरिवान्धा श्रीः क्वचिदेवावतिष्ठते ॥ ०६८५॥
MSS@0686@1अत्याशीविषशस्त्रं हि विजितप्रलयानलम् ।
MSS@0686@2तेजो लङ्घयितुं शक्तः को नु नाम द्विजन्मनाम् ॥ ०६८६॥
MSS@0687@1अत्यासन्ना विनाशाय दूरस्था न फलप्रदा ।
MSS@0687@2तस्मादाहृत्य दातव्या भूमिः पार्थिवसत्तम ॥ ०६८७॥
MSS@0688@1अत्यासन्ना विनाशाय दूरस्था न फलप्रदाः ।
MSS@0688@2सेव्या मध्यमभावेन राजावह्निर्गुरुः स्त्रियः ॥ ०६८८॥
MSS@0689@1अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेन्मन्यसे
तद्ब्रूमोऽद्भुतकीर्तनाय रसना केषां न कण्डूयते ।
MSS@0689@2देव त्वत्तरुणप्रतापदहनज्वालावलीशोषिताः सर्वे वारिधयस्ततो
रिपुवधूनेत्राम्बुभिः पूरिताः ॥ ०६८९॥
MSS@0690@1अत्युच्चस्तनशैलदुर्गममुरो नाभिर्गभीरान्तरा भीमं देहवनं
स्फुरद्भुजलतं रोमालिजालाकुलम् ।
MSS@0690@2व्याधः पञ्चशरः किरत्यतितरां तीक्ष्णान् कटाक्षाशुगांस्- तन्मे
ब्रूहि मनःकुरङ्ग शरणं किं सांप्रतं यास्यसि ॥ ०६९०॥
MSS@0691@1अत्युच्चाः परितःस्फुरन्ति गिरयः स्फारास्तथाम्भोधयस्तानेतानपि बिभ्रती
किमपि न क्लान्तासि तुभ्यं नमः ।
MSS@0691@2आश्चर्येण मुहुर्मुहुः स्तुतिमिमां प्रस्तौमि यावद्भुवस्तावद्बिभ्रादिमां
स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥ ०६९१॥
MSS@0692@1अत्युच्चैरतिनीचैरश्लीलमयुक्तमनुपयुक्तं च ।
MSS@0692@2न वदति नृपतिसभाया- मादरमीप्सुर्महामनसाम् ॥ ०६९२॥
MSS@0693@1अत्युच्छ्रिते मन्त्रिणि पार्थिवे च विष्टभ्य पादावुपतिष्ठते श्रीः ।
MSS@0693@2सा स्त्रीस्वभावादसहा भरस्य तयोर्द्वयोरेकतरं जहाति ॥ ०६९३॥
MSS@0694@1अत्युच्छ्रितोन्नतसितध्वजपङ्क्तिचित्रैर्नागाश्वपत्तिरथसंक्षुभितैर्बलौघैः
।
MSS@0694@2उद्धूतचामरविराजितगात्रशोभाः पुण्येन भूमिपतयो भुवि संचरन्ति
॥ ०६९४॥
MSS@0695@1अत्युज्ज्वलैरवयवैर्मृदुतां दधाना मुक्ता बलं वितरति स्मरदानदक्षा ।
MSS@0695@2स्निग्धाशाया गुरुगुणग्रथिता मनोज्ञा फीणी नवीनललनेव मुदं ददाति
॥ ०६९५॥
MSS@0696@1अत्युत्सार्य बहिर्विटङ्कवडभीगण्डस्थलश्यामिकां
भिन्नाभिन्नगवाक्षजालविरलच्छिद्रैः प्रदीपांशवः ।
MSS@0696@2आरूढस्य भरेण यौवनमिव ध्वान्तस्य नक्तं मुखे निर्याताः कपिलाः
करालविरलश्मश्रूप्ररोहा इव ॥ ०६९६॥
MSS@0697@1अत्युत्सेकेन महसा साहसाध्यवसायिनाम् ।
MSS@0697@2श्रीरारोहति संदेहं महतामपि भूभृताम् ॥ ०६९७॥
MSS@0698@1अत्युदात्तगणेष्वेषा कृतपुण्यैः प्ररोपिता ।
MSS@0698@2शतशाखी भवत्येव यावन्मात्रापि सत्क्रिया ॥ ०६९८॥
MSS@0699@1अत्युद्गाढरयस्थिराकृतिघनध्वानभ्रमन्मन्दर-
क्षुब्धक्षीरधिवीचिसंचयगतप्रालेयपादोपमः ।
MSS@0699@2श्रीमत्पोतलके गभीरविवृतिध्वानप्रतिध्वानिते सान्द्रस्वांशुचयश्रिया
वलयितो लोकेश्वरः पातु वः ॥ ०६९९॥
MSS@0700@1अत्युद्धृता वसुमती दलितोऽरिवर्गः क्रोडीकृता बलवता बलिराजलक्ष्मीः ।
MSS@0700@2एकत्र जन्मनि कृतं यदनेन यूना जन्मत्रये तदकरोत् पुरुषः पुराणः
॥ ०७००॥
MSS@0701@1अत्युन्नतपदं प्राप्तः पूज्यान् नैवावमानयेत् ।
MSS@0701@2नहुषः शक्रतां प्राप्तश्च्युतोऽगस्त्यावमाननात् ॥ ०७०१॥
MSS@0702@1अत्युन्नतस्तनमुरो नयने सुदीर्घे वक्रे भ्रुवावतितरां वचनं ततोऽपि ।
MSS@0702@2मध्योऽधिकं तनुरनूनगुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः
॥ ०७०२॥
MSS@0703@1अत्युन्नतस्तनयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय ।
MSS@0703@2सा पूर्णकुम्भनवनीरजतोरणस्रक्- संभारमङ्गलमयत्नकृतं विधत्ते
॥ ०७०३॥
MSS@0704@1अत्युन्नतिं प्राप्य नरः प्रावारः कीटको यथा ।
MSS@0704@2स विनश्यत्यसंदेहम् आहैवमुशना नृपः ॥ ०७०४॥
MSS@0705@1अत्युन्नतिव्यसनिनः शिरसोऽधुनैष स्वस्यैव चातकशिशुः प्रणयं
विधत्ताम् ।
MSS@0705@2अस्यैतदिच्छति यदि प्रततासु दिक्षु ताः स्वच्छशीतमधुराः क्व नु
नाम नापः ॥ ०७०५॥
MSS@0706@1अत्युन्नतोऽम्बुभिर्मेघश्चातकान् न धिनोति चेत् ।
MSS@0706@2मरुता हृतसर्वस्वः स पश्चात् किं करिश्यति ॥ ०७०६॥
MSS@0707@1अत्युपचित्तैरुपायैश्चक्रभृदेको भुजैरिव चतुर्भिः ।
MSS@0707@2नृपतिः श्रियमपि सुचिरं हरिरिव परिरभ्य निर्भरं रमते ॥ ०७०७॥
MSS@0708@1अत्युल्लसद्बिसरहस्ययुजा भुजेन वक्त्रेण शारदसुधांशुसहोदरेण ।
MSS@0708@2पीयुषपोषसुभगेन च भाषितेन त्वं चेत् प्रसीदसि मृगाक्षि कुतो
निदाघः ॥ ०७०८॥
MSS@0709@1अत्युष्णा ज्वरितेव भास्करकरैरापीतसारा मही यक्ष्मार्ता इव पादपाः
प्रमुषितच्छाया दवाग्न्याश्रयात् ।
MSS@0709@2विक्रोशन्त्यवशादिवोच्छ्रितगुहाव्यात्ताननाः पर्वता लोकोऽयं
रविपाकनष्टहृदयः संयाति मूर्छामिव ॥ ०७०९॥
MSS@0710@1अत्युष्णात् सघृतादन्नाद् अच्छिद्राच्चैव वाससः ।
MSS@0710@2अपरप्रेष्यभावाच्च भूय इच्छन् पतत्यधः ॥ ०७१०॥
MSS@0711@1अत्येति रजनी या तु सा न प्रतिनिवर्तते ।
MSS@0711@2यात्येव यमुना पूर्णा समुद्रमुदकार्णवम् ॥ ०७११॥
MSS@0712@1अत्र चैत्रसमये निरन्तराः प्रोषिताहृदयकीर्णपावकाः ।
MSS@0712@2वान्ति कामुकमनोविमोहना व्याललोलमलयाचलानिलाः ॥ ०७१२॥
MSS@0713@1अत्र मन्मथमिवातिसुन्दरं दानवारिमिव दिव्यतेजसम् ।
MSS@0713@2शैलराजमिव धैर्यशालिनं वेद्मि वेङ्कटपतिं महीपतिम् ॥ ०७१३॥
MSS@0714@1अत्र यत् पतितं वर्णबिन्दुमात्राविसर्गकम् ।
MSS@0714@2भ्रमप्रमाददोषाद्धि क्षन्तव्यं तत् सुबुद्धिभिः ॥ ०७१४॥
MSS@0715@1अत्रस्तो निजपक्षैस्तुण्डविघातैर्जनानभिभवन्तः ।
MSS@0715@2कुर्वन्ति शत्रुवृद्धिं निशि विरुतवन्तो जनविनाशम् ॥ ०७१५॥
MSS@0716@1अत्रस्थः सखि लक्षयोजनगतस्यापि प्रियस्यागमं वेत्त्याख्याति च
धिक्छुकादय इमे सर्वे पथन्तः स्थिताः ।
MSS@0716@2मत्कान्तस्य वियोगतापदहनज्वालावलीचन्दनः काकस्तेन गुणेन काञ्चनमये
व्यापारितः पञ्जरे ॥ ०७१६॥
MSS@0717@1अत्रकण्ठं विलुठ सलिले निर्जला भूः पुरस्ताज्जह्याः शोषं
वदनविहितेनामलक्याः ।
MSS@0717@2फलेन स्थाने स्थाने तदिति पथिकस्त्रीजन(ः) क्लान्तगात्रीं पश्यन् सीतां
किमु न कृपया वर्धितो रोदितश्च ॥ ०७१७॥
MSS@0718@1अत्रनुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः ।
MSS@0718@2रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ॥ ०७१८॥
MSS@0719@1अत्रान्तरे किमपि वाग्विभवातिवृत्त- वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः ।
MSS@0719@2तद्भूरिसात्त्विकविकारमपास्तधैर्यम् आचार्यकं विजयि मान्मथमाविरासीत्
॥ ०७१९॥
MSS@0720@1अत्रान्तरे च कुलटाकुलवर्त्मघात- संजातपातक इव स्फुटलाञ्छनश्रीः ।
MSS@0720@2वृन्दावनान्तरमदीपयद्ंशुजालैर्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः
॥ ०७२०॥
MSS@0721@1अत्रापि भारतं श्रेष्ठं जम्बुद्वीपे महामुने ।
MSS@0721@2यतो हि कर्मभूरेषा अतोऽन्या भोगभूमयः ॥ ०७२१॥
MSS@0722@1अत्रायातं पथिक भवता कर्मणाकारि पथ्यं तथ्यं ब्रूमः पुनरपि सखे
साहसं मा विधासीः ।
MSS@0722@2वामाक्षीणां नयननलिनप्रान्तनिर्धूतधैर्याः स्वां मर्यादामिह हि नगरे
योगिनोऽपि त्यजन्ति ॥ ०७२२॥
MSS@0723@1अत्रर्द्रचन्दनकुचार्पितसूत्रहार- सीमन्तचुम्बिसिचयस्फुटबाहुमूलः ।
MSS@0723@2दूर्वाप्रकाण्डरुचिरासु गुरूपभोगो गौडाङ्गनासु चिरमेष चकास्ति वेषः
॥ ०७२३॥
MSS@0724@1अत्रार्यः खरदूषणत्रिशिरसां नादानुबन्धोद्यमे रुन्धाने भुवनं त्वया
चकितया योद्धा निरुद्धः क्षणम् ।
MSS@0724@2सस्नेहाः सरसाः सहासरभसाः सभ्रू भ्रमाः सस्पृहाः सोत्साहास्त्वयि
तद्बले च निदधे दोलायमाना दृशः ॥ ०७२४॥
MSS@0725@1अत्रावासपरिग्रहं गृहपतेराचक्ष्व चण्डोद्यमैः चण्डालैरुपसेविताः
सखि धनुर्हस्तैः पुरस्तादिमाः ।
MSS@0725@2उत्कालाकुलसारमेयरसनालेलिह्यमानोन्नत-
द्वाराग्रत्वगवास्थिसास्रशकलस्रग्वल्लयः पल्लयः ॥ ०७२५॥
MSS@0726@1अत्राशितं शयितमत्र निपीतमत्र सायं तया सह मया विधिवञ्चितेन ।
MSS@0726@2इत्यादि हन्त परिचिन्तयतो वनान्ते रामस्य लोचनपयोभिरभूत् पयोधिः
॥ ०७२६॥
MSS@0727@1अत्रासीत् किल नन्दसद्म शकटस्यात्राभवद् भञ्जनं
बन्धच्छेदकरोऽपिदामभिरभूद् बद्धोऽत्र दामोदरः ।
MSS@0727@2इत्थं माथुरवृद्धवक्त्रविगलत्पीयूषधारां पिबन्न् आनन्दाश्रुधरः
कदा मधुपुरीं धन्यश्चरिष्याम्यहम् ॥ ०७२७॥
MSS@0728@1अत्रासीत् फणिपाशबन्धनविधिः शक्त्या भवद् देवरे गाढं वक्षसि
ताडिते हनुमता द्रोणाद्रिरत्राहृतः ।
MSS@0728@2दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितः केनाप्यत्र मृगाक्षि
राक्षसपतेः कृत्ता च कण्ठ्टवी ॥ ०७२८॥
MSS@0729@1अत्रास्थः पिशितं शवस्य कठिनैरुत्कृत्य कृत्स्नं
नखैर्नग्नस्नायुकरालघोरकुहरैर्मस्तिष्कदिग्धाङ्गलिः ।
MSS@0729@2संदश्यौष्ठपुटेन भुग्नवदनः प्रेतश्चिताग्निद्रुतं
सूत्कारैर्नलकास्थिकोटरगतं मज्जानमाकर्षति ॥ ०७२९॥
MSS@0730@1अत्रास्मिन् सुतनु लतागृहेऽस्ति रम्यं मालत्याः कुसुममनुच्चितं परेण ।
MSS@0730@2इत्युक्त्वा मृदुकरपल्लवं गृहीत्वा मुग्धाक्षी रहसि निनाय कोऽपि
धन्यः ॥ ०७३०॥
MSS@0731@1अत्रिलोचनसंभूतज्योतिरुद्गमभासिभिः ।
MSS@0731@2सदृशण् शोभतेऽत्यर्थं भूपाल तव चेष्टितम् ॥ ०७३१॥
MSS@0732@1अत्रैव दास्यसि विमुक्तिमथापि याचे मातः शरीरपतनं मणिकर्णिकायाम् ।
MSS@0732@2अस्तु स्वकृत्यमनुकम्पनमीश्वराणां दासस्य कर्मकरतैव तथा स्वकृत्यम्
॥ ०७३२॥
MSS@0733@1अत्रैव सरसि जातं विकसितमत्रैव निर्भरं नलिनैः ।
MSS@0733@2कालवशागततुहिनैर्विलीनमत्रैव हा कष्टम् ॥ ०७३३॥
MSS@0734@1अत्रैष स्वयमेव चित्रफलके कम्पस्खलल्लेखया संतापार्तिविनोदनाय
कथमप्यालिख्य सख्या भवान् ।
MSS@0734@2बाष्पव्याकुलमीक्षितः सरभसं चूताङ्कुरैरर्चितो मूर्ध्ना च प्रणतः
सखीषु मदनव्याजेन चापह्नुतः ॥ ०७३४॥
MSS@0735@1अत्रोत्पातघनेन मन्त्रिविकले शून्याम्बरव्यापिना
धृष्टस्वप्रकृतिक्रियासमुचिते ग्रमे तथा जृम्भितम् ।
MSS@0735@2रथ्याकर्दमवाहिनामतिशुचिस्वच्छात्मनामन्तरं नाप्यज्ञायि
जनैर्यथौघपयसां स्रोतोजलानामपि ॥ ०७३५॥
MSS@0736@1अत्रोद्याने मया दृष्टा वल्लरी पञ्चपल्लवा ।
MSS@0736@2पल्लवे पल्लवे ताम्रा यस्यां कुसुममञ्जरी ॥ ०७३६॥
MSS@0737@1अत्वरा सर्वकार्येषु त्वरा कार्यविनाशिनी ।
MSS@0737@2त्वरमाणेन मूर्खेण मयूरो वायसीकृतः ॥ ०७३७॥
MSS@0738@1अथ कालाग्निरुद्रस्य तृतीयनयनोत्थिता ।
MSS@0738@2ज्वाला दहति तत्सर्वं निर्वाणं ब्रह्मणो यतः ॥ ०७३८॥
MSS@0739@1अथ कृतकविहङ्गैः पार्थिवोद्दूलयन्तैस्तुमुलमुपरिपातादम्बुवर्षात्
त्रसन्त्यः अविगलितसपत्नीगात्रसंमर्ददुःखाः प्रणयिनमभिपेतुर्हानिनादेन देव्यः ॥
MSS@0740@1(अर्जुन उवाच) अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
MSS@0740@2अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ०७४०॥
MSS@0741@1(श्रीभगवानुवाच) काम एष क्रोध एष रजोगुणसमुद्भवः ।
MSS@0741@2महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ०७४१॥
MSS@0742@1धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
MSS@0742@2यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ०७४२॥
MSS@0743@1अथ कोकिल कुरु मौनं जलधरसमयेऽपि पिच्छिला भूमिः ।
MSS@0743@2विकसति कुटजकदम्बे वक्तरि भेके कुतस्तवावसरः ॥ ०७४३॥
MSS@0744@1अथ धूकस्वरो वामे यात्रायां गच्छतः शुभः ।
MSS@0744@2दक्षिणे मृतये किंचिद् दुष्टं दर्शनमस्य हि ॥ ०७४४॥
MSS@0745@1अथ जगदवगाढं वासरान्तापचारात् तिमिरपटलवृद्धावप्रतीकारसत्त्वम् ।
MSS@0745@2शशिभिषगनुपूर्वं शीतहस्तो भिषज्यन्न् अधिकविशदवक्त्रः
स्वैरभावं चकार ॥ ०७४५॥
MSS@0746@1अथ दीर्घतमं तमः प्रवेक्ष्यन् सहसा रुग्णरयः स संभ्रमेण ।
MSS@0746@2निपतन्तमिवोष्णरश्मिमुर्व्यां वलयीभूततरुं धरां च मेने ॥ ०७४६॥
MSS@0747@1अथ देहं स्थिरीर्क्तुं योगिनां सिद्धिमिच्छताम् ।
MSS@0747@2कथ्यन्ते शुद्धकर्माणि यैः सिद्धिं प्रापुरुत्तमाः ॥ ०७४७॥
MSS@0748@1अथ नगरधृतैरमात्यरत्नैः पथि समियाय स जाययाभिरामः ।
MSS@0748@2मधुरिव कुसुमश्रिया सनाथः क्रममिलितैरलिभिः कुतूहलोत्कैः ॥ ०७४८॥
MSS@0749@1अथ नभसि निरीक्ष्य व्याप्तदिक्चक्रवालं सजलजलदजालं
प्राप्तहऋषप्रकर्षः ।
MSS@0749@2विहितविपुलबर्हाडम्बरो नीलकण्ठो मदमृदुकलकण्ठो नाट्यमङ्गीचकार
॥ ०७४९॥
MSS@0750@1अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो
वह्निनिष्ठ्यूतमैशम् ।
MSS@0750@2नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी गुरुभिरभिनिविष्टं
लोकपालानुभावैः ॥ ०७५०॥
MSS@0751@1अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः ।
MSS@0751@2नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति ॥ ०७५१॥
MSS@0752@1अथ पङ्क्तिमतामुपेयिवद्भिः सरसैर्वक्रपथश्रितैर्वचोभिः ।
MSS@0752@2क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरङ्गमाद्यैः ॥ ०७५२॥
MSS@0753@1अथ पथिकवधूदहनः शनकैरुदभून्निशाकरालोकः ।
MSS@0753@2कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणाम् ॥ ०७५३॥
MSS@0754@1अथ प्रसन्नेन्दुमुखीन् सिताम्बरा समाययावुत्पलपत्रलोचना ।
MSS@0754@2सपङ्कजा श्रीरिव गां निषेवितुं सहंसबालव्यजना शरद्वधूः ॥ ०७५४॥
MSS@0755@1अथबद्धजेटे रामे सुमन्त्रे गृहमागते ।
MSS@0755@2त्यक्तो राजा सुतत्यागाद् अविश्वस्तैरिवासुभिः ॥ ०७५५॥
MSS@0756@1अथ भद्राणि भूताणि हीनशक्तिरहं परम् ।
MSS@0756@2मुदं तदापि कुर्वीत हानिर्द्वेषफलं यतः ॥ ०७५६॥
MSS@0757@1अथ मनसिजदिग्ज्याभिशंसी जलधरदुग्दुभिराततान शब्दम् ।
MSS@0757@2तदनु तदनुजीविभिः कदम्बैः कवचितमुन्मदषट्पदच्छलेन ॥ ०७५७॥
MSS@0758@1अथ मन्त्रमिमं कर्ने जपेद्दंशं स्पृशेत् तथा ।
MSS@0758@2एकविंशतिवारं च वृश्चिकक्ष्वेडशान्तये ॥ ०७५८॥
MSS@0759@1अथ मन्मथवाहिनीपरागः किमपि ज्योतिरुदस्फुरत् पुरस्तात् ।
MSS@0759@2तिमिरस्य जरा चकोरकूरं कुलडाकेलिबनीदवानलार्चिः ॥ ०७५९॥
MSS@0760@1अथ रतिरभसादलीकनिद्रा- मधुरविघूर्णितलोचनोत्पलाभिः ।
MSS@0760@2शयनतलमशिश्रियन् वधूभिः सह मदमन्मथमन्थरा युवानः ॥ ०७६०॥
MSS@0761@1अथ राज्ञा दरः कार्यो न तु कस्यां चिदापदि ।
MSS@0761@2अपि चेतसि दीर्णः स्यान् नैव वर्तेत दीर्णवत् ॥ ०७६१॥
MSS@0762@1अर्थतुपक्वात् कलतोऽवशोषिताद् विकृष्य बीजं पयसा निषिच्य ।
MSS@0762@2विशोषितं पञ्चदिनानि सर्पिषा विडङ्गमिश्रेण च धूपयेत् ततः ॥ ०७६२॥
MSS@0763@1अथर्वविधितत्त्वज्ञैर्ब्राह्मणैर्विजितेन्द्रियैः ।
MSS@0763@2मन्त्रतन्त्रविधानज्ञैर्दूरादुन्मूलयेद् रिपून् ॥ ०७६३॥
MSS@0764@1अथर्वाम्नायतत्त्वज्ञस्तन्त्रज्ञः क्रतुकर्मठः धनुर्वेदस्य वेत्ता च
पुरोधा राजसंमतः ॥
MSS@0765@1अथ लक्ष्मणानुगतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः ।
MSS@0765@2परिवारितः परित ऋक्षगनैस्तिमिरौघराक्षसकुलं बिभिदे ॥ ०७६५॥
MSS@0766@1अथवा नश्यति प्रज्ञा प्राज्ञस्यापि नरस्य हि ।
MSS@0766@2प्रतिकूले गते दैवे विनाशे समुपस्थिते ॥ ०७६६॥
MSS@0767@1अथवा प्रोच्यते ध्यानम् अन्यदेवात्र योगिनाम् ।
MSS@0767@2रहस्यं परमं मुक्तेः कारणं प्रथमं च यत् ॥ ०७६७॥
MSS@0768@1अथवा भवतः प्रवर्तना न कथं पिष्टमियं पिनष्टि नः ।
MSS@0768@2स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता ॥ ०७६८॥
MSS@0769@1अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् ।
MSS@0769@2रविरागिषु शीतरोचिषः करजालं कमलाकरोष्विव ॥ ०७६९॥
MSS@0770@1अथवा मम भाग्यविप्लवाद् अशनिः कल्पित एष वेधसा ।
MSS@0770@2यदनेन तरुर्न पातितः क्षिपता तद्विडपाश्रया लता ॥ ०७७०॥
MSS@0771@1अथवा मूलसंस्थानाम् उद्घातैस्तु प्रबोधयेत् ।
MSS@0771@2सुप्तां कुण्डलिनीं शक्तिं बिसतन्तुनिभाकृतिम् ॥ ०७७१॥
MSS@0772@1अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः ।
MSS@0772@2हिमसेकविपत्तिरत्र मे नलीनी पूर्वनिदर्शनं मता ॥ ०७७२॥
MSS@0773@1अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् ।
MSS@0773@2क्लान्तिरहितमभिराधयितुं विधिवत् तपांसि विदधे धनंजयः ॥ ०७७३॥
MSS@0774@1अथ संसारसंहारवामनाबन्धवासितः ।
MSS@0774@2अजायत वृषारूढो भैरवो महसां निधिः ॥ ०७७४॥
MSS@0775@1अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्य
कण्ठे ।
MSS@0775@2सहचरमधुहस्तन्यस्तुचूताङ्कुरास्त्रश् शतमखमुपतस्थे प्राञ्जलिः
पुष्पधन्वा ॥ ०७७५॥
MSS@0776@1अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने
सितातपवारणम् ।
MSS@0776@2मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसामिक्ष्वाकूणामिदं
हि कुलव्रतम् ॥ ०७७६॥
MSS@0777@1अथ सान्द्रसांध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः ।
MSS@0777@2पृथगुत्पपात विरहार्तिदलद्- धृदयस्रुतासृगनुलिप्तमिव ॥ ०७७७॥
MSS@0778@1अथ सामान्यशृङ्गारे युवतीनां प्रशंसनम् ।
MSS@0778@2स्त्रीपुंसजातिकथनं तयोः संयोगवर्णनम् ॥ ०७७८॥
MSS@0779@1अथ स्फुरन्मीनविधूतपङ्कजा विकङ्कतीरस्खलितोर्मिसंहतिः ।
MSS@0779@2पयोऽवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा ॥ ०७७९॥
MSS@0780@1अथ स्वमादाय भयेन मन्थनाच्चिरत्नरत्नाधिकमुच्चितं चिरात् ।
MSS@0780@2निलीय तस्मिन् निवसन्नपांनिधिर्वने तडाको ददृशोऽवनीभुजा ॥ ०७८०॥
MSS@0781@1अथ स्वस्थाय देवाय नित्याय हतपाप्मने ।
MSS@0781@2त्यक्तक्रमविभागाय चैतन्यज्योतिषे नमः ॥ ०७८१॥
MSS@0782@1अथागत्य भुवं राज्ञां गता वाहनतां हयाः ।
MSS@0782@2तेषां धर्मार्थकामांश्च साधयन्त्युपकारिणः ॥ ०७८२॥
MSS@0783@1अथाङ्गराजादवतार्य चक्षुर्याहीति जन्यामवदत् कुमारी ।
MSS@0783@2नासौ न काम्यो न च वेद सम्यग् दृष्टुं न सा भिन्नरुचिर्हि लोकः
॥ ०७८३॥
MSS@0784@1अथातः सम्प्रवक्ष्यामि लक्षणानि हि वाजिनाम् ।
MSS@0784@2शुभानि वर्णैरावर्तैस्तानि विद्याद्विचारतः ॥ ०७८४॥
MSS@0785@1अथातः सम्प्रवक्ष्यामि हयारोहणमुत्तमम् ।
MSS@0785@2येन विज्ञातमात्रेण रेवन्तः प्रियतां व्रजेत् ॥ ०७८५॥
MSS@0786@1अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः ।
MSS@0786@2रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच ॥ ०७८६॥
MSS@0787@1अथानन्दकरं वक्ष्ये षडर्तूनां च वर्णनम् ।
MSS@0787@2यद्रसास्वादमुदिता विभान्ति विबुधालयः ॥ ०७८७॥
MSS@0788@1अथानुक्रमद्वाराणि विरच्यन्तेऽत्र वाङ्मये ।
MSS@0788@2अन्योक्तिसूक्तमुक्तालीं समुद्धृत्य श्रुताम्बुधेः ॥ ०७८८॥
MSS@0789@1अथापि नापसज्जेत स्त्रीषु स्त्रैणेषु चार्थवित् ।
MSS@0789@2विषयेन्द्रियसंयोगान् मनः क्षुभ्यति नान्यथा ॥ ०७८९॥
MSS@0790@1अथाप्रशस्ताः खरतुल्यनादाः प्रदीप्तपुच्छाः कूनखा विवर्णाः ।
MSS@0790@2निकृत्तकर्णा द्विपमस्तकाश्च भवन्ति ये वा सिततालुजिह्वाः ॥ ०७९०॥
MSS@0791@1अथायतनसंनिधौ भगवतो भवानीपतेर्मनोहरमचीखनद् भुवनभूषणं
भूपतिः ।
MSS@0791@2विगाहनकुतूहलोत्तरलपौरसीमन्तिनी- पयोधरभरत्रुटद्विकटवीचिमुद्रं
सरः ॥ ०७९१॥
MSS@0792@1अथाशुद्धोद्भवो ग्राम्यनर्तक्स्येव यो भवेत् ।
MSS@0792@2कैतवस्नेहमापन्नो भवः संकीर्ण उच्यते ॥ ०७९२॥
MSS@0793@1अथाश्वानां जन्मदेशान् प्रवक्ष्याम्यनुपूर्वशः ।
MSS@0793@2उत्तमानां च मध्यानां हीनानां यत्र संभवः ॥ ०७९३॥
MSS@0794@1अथाससादास्तमनिन्द्यतेजा जनस्य दूरोज्झितमृत्युभीतेः ।
MSS@0794@2उत्पत्तिमद्वस्तु विनाश्यवश्यं यथाहमित्येवमिवोपदेष्टुम् ॥ ०७९४॥
MSS@0795@1अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च चक्रुः
कुशं रत्नविशोषभाजं सौभ्रात्रमेषां हि कुलानुसारि ॥
MSS@0796@1अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति
यथा क्षालितमपि ।
MSS@0796@2जनस्थाने शून्ये विकलकरणैरार्यचरितैरपि ग्रावा रोदित्यपि दलति
वज्रस्य हृदयम् ॥ ०७९६॥
MSS@0797@1अथेह कथ्यतेस्माभिः कर्मना येन बन्धनम् ।
MSS@0797@2छिद्यते सदुपायेन श्रुत्वा तत्र प्रवर्त्यताम् ॥ ०७९७॥
MSS@0798@1अथैतत् पूर्णमभ्यात्मं यच्च नेत्यनृतं वचः ।
MSS@0798@2सर्वं नेत्यनृतं ब्रूयात् स दुष्कीर्तिः स्वसन् मृतः ॥ ०७९८॥
MSS@0799@1अथो गणपतिं वन्दे महामोदविधायिनम् ।
MSS@0799@2विद्याधरगणैर्यस्य पूज्यते कण्ठगर्जितम् ॥ ०७९९॥
MSS@0800@1अथोच्चकैर्जरठकपोतकंधरा- तनूरुहप्रकरविपाण्डुरद्युति ।
MSS@0800@2बलैश्चलच्चरणविधूतमुच्चरद् धनावलीरुदचरत क्षमारजः
॥ ०८००॥
MSS@0801@1अथोच्यते श्वानरुतस्य सारं सारं समस्तेष्वपि शाकुनेषु ।
MSS@0801@2विस्पष्टचेष्टं शुभलक्षणं च शुभाशुभं प्राक्तनकर्मपाकम्
॥ ०८०१॥
MSS@0802@1अथोत्तरस्यां दिशि खञ्जरीटम् आलोक्य कोऽपि स्मितमादधानः ।
MSS@0802@2कस्याश्चिदास्ये स्मितचारुभासि सभावयामास विलोचनानि ॥ ०८०२॥
MSS@0803@1अथोद्ययौ बालसुहृत् स्मरस्य शयामाधवः श्यामललक्ष्मभङ्ग्या ।
MSS@0803@2तारावधूलोचनचुम्बनेन लीलाविलीनाञ्जनबिन्दुरिन्दुः ॥ ०८०३॥
MSS@0804@1अथोपगूढे शरदा शशाङ्के प्रावृड् ययौ शान्ततडित्कटाक्षा ।
MSS@0804@2कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्ट्पयोधराणाम् ॥ ०८०४॥
MSS@0805@1अदः समित्संमुखवीरयौवत- त्रटद्भुजाकम्बुमृणालहारिणी ।
MSS@0805@2द्विषद्गणस्त्रैणदृगम्बुनिर्झरे यशोमरालावलिरस्य खेलति ॥ ०८०५॥
MSS@0806@1अदण्डनमदण्ड्यानां दण्ड्यानां चापि दण्डनम् ।
MSS@0806@2अग्राह्याग्रहणं चैव ग्राह्याणां ग्रहणं तथा ॥ ०८०६॥
MSS@0807@1अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् ।
MSS@0807@2अयशो महदाप्नोति नरकं चैव गच्छति ॥ ०८०७॥
MSS@0808@1अदत्तं नादत्ते कृतसुकृतकामः किमपि यः शुभश्रेणिस्तस्मिन् वसति
कलहंसीव कमले ।
MSS@0808@2विपत् तस्माद् दूरं व्रजति रजनीवाम्बरमणेर्विनीतं विद्येव
त्रिदिवशिवलक्ष्मीर्भजति तम् ॥ ०८०८॥
MSS@0809@1अदत्तदोषेण भवेद् दरिद्रो दरिद्रदोषेण करोति पापम् ।
MSS@0809@2पापादवश्यं नरकं प्रयाति पुनर्दरिद्रः पुनरेव पापी ॥ ०८०९॥
MSS@0810@1अदत्तभुक्तमुत्सृज्य धनं सुचिररक्षितम् ।
MSS@0810@2मूषका इव गच्छन्ति कदर्याः स्वक्षये क्षयम् ॥ ०८१०॥
MSS@0811@1अदत्तानामुपादानं हिंसा चैवाविधानतः ।
MSS@0811@2परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥ ०८११॥
MSS@0812@1अदत्तेत्यागता लज्जा दत्तेति व्यथितं मनः ।
MSS@0812@2धर्मस्नेहान्तरे न्यस्ता दुःखिताः खलु मातरः ॥ ०८१२॥
MSS@0813@1अदनस्पृहया दुरीश्वराणां सदन्द्वारि वितर्दिमाश्रयन्ताम् ।
MSS@0813@2अपुनर्भवसाधनं शरीरं जरयामो वयमों नमः शिवाय ॥ ०८१३॥
MSS@0814@1अदभ्रमभ्रोपलपट्टकेषु ये शितीक्रियन्ते मदनेन पत्रिणः ।
MSS@0814@2तडिल्लता तन्निकषोत्थपावक- स्फुलिङ्गभङ्गीं ललिताङ्गि सेवते ॥ ०८१४॥
MSS@0815@1अदम्भा हि रम्भा विलक्षा च लक्ष्मीर्घृताची ह्रिया चीरसंच्छादितास्या ।
MSS@0815@2अहो जायते मन्दवर्णाप्यपर्णा समाकर्ण्य तस्या गुणस्यैकदेशम् ॥ ०८१५॥
MSS@0816@1अदयं घर्ष शिलायां दह वा दाहेन भिन्धि लौहेन ।
MSS@0816@2हे हेमकार कनकं म मां गुञ्जाफलैस्तुलय ॥ ०८१६॥
MSS@0817@1अदय दशसि किं त्वं बिम्बबुद्ध्याधरं मे भव चपल निराशः
पक्वजम्बूफलानाम् ।
MSS@0817@2इति दयितमवेत्य द्वारदेशाप्तमन्या निगदति शुकमुच्चैः
कान्तदन्तक्षतौष्ठी ॥ ०८१७॥
MSS@0818@1अदर्शनादापतितः पुनश्चादर्शनं गतः ।
MSS@0818@2न त्वासौ वेद न त्वं तं कः सन् कमनुशोचसि ॥ ०८१८॥
MSS@0819@1अदर्शनादापतिताः पुनश्चादर्शनं गताः ।
MSS@0819@2न ते तव न तेषां त्वं तत्र का परिदेवना ॥ ०८१९॥
MSS@0820@1अदर्शने दर्शनमात्रकामा दृष्टौ परिष्वङ्गरसैकलोला ।
MSS@0820@2आलिङ्गितायां पुनरायताक्ष्याम् आशास्महे विग्रहयोरभेदम् ॥ ०८२०॥
MSS@0821@1अदाक्षिण्यादतीवोग्राः पवना इव दुर्जनाः ।
MSS@0821@2गुरूनपि प्रतिक्षेप्तुं प्रयतन्ते क्षमाभृतः ॥ ०८२१॥
MSS@0822@1अदाता पुरुषस्त्यागी दाता त्यागी च नित्यशः ।
MSS@0822@2इति ज्ञात्वा स्वयं बुद्धया धनं दद्यात् पुनः पुनः ॥ ०८२२॥
MSS@0823@1अदाता पुरुषस्धनं संत्यज्य गच्छति ।
MSS@0823@2दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति ॥ ०८२३॥
MSS@0824@1अदातारं दातृप्रवरमनयं विश्वविनयं विरूपं रूपाढ्यं
विगतजयिनं विश्वजयिनम् ।
MSS@0824@2अकुल्यं कुल्यं त्वामहमवदमाशापरवशात् मृषावादेत्युक्तिस्त्वयि खलु
मृषावादिनि मयि ॥ ०८२४॥
MSS@0825@1अदाता वंशदोषेण कर्मदोषाद् दरिद्रता ।
MSS@0825@2उत्मादो मातृदोषेण पितृदोषेण मूर्खता ॥ ०८२५॥
MSS@0826@1अदातृमानसं क्वापि न स्पृशन्ति कवेर्गिरः ।
MSS@0826@2दुःखायैवातिवृद्धस्य विलासास्तरुणीकृताः ॥ ०८२६॥
MSS@0827@1अदानमीषद् दानं च किंचित् कोपाय दर्धियाम् ।
MSS@0827@2सम्पूर्णदानं प्रकृतिर्विरामो वैरकारणम् ॥ ०८२७॥
MSS@0828@1अदान्तस्याविनीतस्य वृथापण्डितमानिनः ।
MSS@0828@2न गुणाय भवन्ति स्म नटस्येवाजितात्मनः ॥ ०८२८॥
MSS@0829@1अदाहि यस्तेन दशार्धबाणः पुरा पुरारेर्नयनालयेन ।
MSS@0829@2न निर्दहंस्तं भवदक्षिवासी न वैरशुद्धेरधुनाधर्मणः ॥ ०८२९॥
MSS@0830@1अदीप्तेऽग्नौ हतो होमो हता भुक्तिरसाक्षिका ।
MSS@0830@2उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता ॥ ०८३०॥
MSS@0831@1अदीर्घं कालमापन्नः प्रश्रयं युवतेः स्मरः ।
MSS@0831@2प्रगल्भ्यते मनस्येव मुघं वपुषि जायते ॥ ०८३१॥
MSS@0832@1बिभेत्यङ्गार्पणे वाच्छत्यालिख्यातां रतिं प्रिये ।
MSS@0832@2उक्तप्रत्युक्तसंमूढा संमुखं न निरीक्षते ॥ ०८३२॥
MSS@0833@1रतचूतफलोत्पाकरसैः कान्तं न धिन्वती ।
MSS@0833@2बाला निदाघलक्ष्मीव तापयत्येव केवलम् ॥ ०८३३॥
MSS@0834@1अदीर्घदर्शिभिः क्रूरैर्मूढैरिन्द्रियसायकैः ।
MSS@0834@2हमद्भिः क्रियते कर्म रुदद्भिरनुभूयते ॥ ०८३४॥
MSS@0835@1अदीर्घसूत्रः स्मृतिमान् कुतज्ञो नीतिशास्त्रवित् ।
MSS@0835@2धीमानायतिदर्शी च मन्त्री राज्ञः सुसंनिधिः ॥ ०८३५॥
MSS@0836@1अदुर्गविषयः कस्य नारेः परिभवास्पदम् ।
MSS@0836@2अदुर्गोऽनाश्रयो राजा पोतच्युतमनुष्यवत् ॥ ०८३६॥
MSS@0837@1अदृष्टापतितां भार्यां मूढो यस्तु परित्यजेत् ।
MSS@0837@2सप्तजन्मनि स स्त्रीत्वं लभते नात्र संशयः ॥ ०८३७॥
MSS@0838@1अदुष्टापतितां भार्यां यौवने यः परित्यजेत् ।
MSS@0838@2स जीवनान्ते स्त्रीत्वं च वन्ध्यत्वं च समाप्नुयात् ॥ ०८३८॥
MSS@0839@1अदूरगमनं तीर्थम् अदेहदमनं तपः ।
MSS@0839@2अनम्भःसंभवं स्नानं मातुश्चरणपङ्कजम् ॥ ०८३९॥
MSS@0840@1अदृष्यन्ति पुरस्तेन खेलाः खञ्जनपङ्क्तयः ।
MSS@0840@2अस्मय्रन्त विनिःश्वस्य प्रियानयनविभ्रमाः ॥ ०८४०॥
MSS@0841@1अदृष्टगुणदोषाणाम् अधृतानां च कर्मणाम् ।
MSS@0841@2नान्तरेण क्रियां तेषां फल्मिष्टं प्रवर्तते ॥ ०८४१॥
MSS@0842@1अदृष्टपूर्वः कण्ठोऽयं कान्ताया भुवन्त्रये ।
MSS@0842@2यस्माद्विणानिनादस्य समुद्भूतिर्विभाव्यते ॥ ०८४२॥
MSS@0843@1अदृष्टपूर्वमस्माभिर्यदेतद्दृश्यतेऽधुना ।
MSS@0843@2विषं विषधरैः पीतं मूर्छिताः पथिकाङ्गनाः ॥ ०८४३॥
MSS@0844@1अदृष्टपूर्वानादाय भावानपरिशङ्कितान् ।
MSS@0844@2इष्टानिष्टान् मनुष्याणाम् अस्तं गच्छन्ति रात्रयः ॥ ०८४४॥
MSS@0845@1अदृष्टपूर्वा बहवः सहायाः सर्वे पदस्थस्य भवन्ति वश्याः ।
MSS@0845@2अर्थाद्विहीनस्य पदच्युतस्य भवन्ति काले स्वजनोऽपि शत्रुः ॥ ०८४५॥
MSS@0846@1अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुम् ।
MSS@0846@2अहो बत महत् कष्टं चक्षुष्मानपि याचते ॥ ०८४६॥
MSS@0847@1अदृष्टव्यापारं गतवति दिनानामधिपतौ यशः शेषीभूते शशिनि
गतधाम्नि ग्रहगणे ।
MSS@0847@2तथान्धं संजातं जगदुपनते मेघसमये यथामी गण्यन्ते तमसि
पटवः कीटमणयः ॥ ०८४७॥
MSS@0848@1अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता ।
MSS@0848@2तदृष्टेन न दृष्टेन भत्रता लभ्यते मुखम् ॥ ०८४८॥
MSS@0849@1अदेशकालार्थमनायतिक्षमं यदप्रियं लाघवकारि चात्मनः ।
MSS@0849@2विचिन्त्य बुद्ध्या मुहुरप्यवैम्यहं न तद्वचो हालहलं हि तद्विषम्
॥ ०८४९॥
MSS@0850@1अदेशकाले यद् दानम् अपात्रेभ्यश्च दीयते ।
MSS@0850@2असत्कृतमवज्ञातं तत्तामसमुदाहृदम् ॥ ०८५०॥
MSS@0851@1अदेशस्थो हि रिपुणा स्वल्पकेनापि हन्यते ।
MSS@0851@2ग्राहोऽल्पीयानपि जले जलेन्द्रमपाइ कर्षति ॥ ०८५१॥
MSS@0852@1अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् ।
MSS@0852@2लोकपालान् सृजेयुश्च लोकानन्यांस्तथा द्विजः ॥ ०८५२॥
MSS@0853@1अदोषाद्दोषाद्वा त्यज्ति विपिने तां यदि भवान् अभ्रद्रं भद्रं वा
त्रिभुवनपते त्वां वदतु कः ।
MSS@0853@2इदं क्रूरं मे स्मरति हृदयं यत् किल तया त्वदर्थ कान्तारे कुलतिलक
नात्मापि गणितः ॥ ०८५३॥
MSS@0854@1अद्भिः शुध्यन्ति वस्त्राणि मनः सत्येन शुध्यति ।
MSS@0854@2अहिंसया च भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥ ०८५४॥
MSS@0855@1अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
MSS@0855@2विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥ ०८५५॥
MSS@0856@1अद्भुतस्तक्र्पाथोधिरगाधी यस्य वर्धकः ।
MSS@0856@2अक्षपादोऽतमःस्पृष्टस्त्वकलङ्कः कलानिधिः ॥ ०८५६॥
MSS@0857@1अद्भ्यो ऽग्निर्ब्रह्मतःक्षत्रम् अश्मनो लोहमुत्थितम् ।
MSS@0857@2तेषां सर्वत्रगं तेजः स्वासु योनिषु साम्यति ॥ ०८५७॥
MSS@0858@1अद्यतनो योद्धव्ये शकुनो विहयाय याक्रिकविरुद्वः ।
MSS@0858@2दिवसान्तरिते युद्धे क्षेमः प्रास्थानिकः शकुनः ॥ ०८५८॥
MSS@0859@1अद्य धारा सदाधारा सदालम्बा सरस्वती ।
MSS@0859@2पण्डिता मण्डिताः सर्वे भोजराजे भुवं गते ॥ ०८५९॥
MSS@0860@1अद्य प्रभृत्यवनताङ्गि तवास्मि दासः क्रीतस्तपोभिरिति वादिनि
चन्द्रमौलौ ।
MSS@0860@2अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते
॥ ०८६०॥
MSS@0861@1अद्य भोमिदिनं सत्यं सत्यमप्रस्तुतं तव ।
MSS@0861@2तथापि दूति गन्तव्यं नार्तः कालमपेक्षते ॥ ०८६१॥
MSS@0862@1अद्य मे सफलमायतनेत्रे जीवितं मदनसंश्रयभावम् ।
MSS@0862@2आगतासि भवनं मम यस्मात् स्वागतं तव वरोरु निषीद ॥ ०८६२॥
MSS@0863@1अद्य यावदपि येन निबद्धौ न प्रभू विचलितुं बलिविन्ध्यौ ।
MSS@0863@2आस्थितावितथतागुणपाशस्त्वादृशा स विदुषा दुरपासः ॥ ०८६३॥
MSS@0864@1अद्य शीतं वरिवर्ति सरीसर्ति समीरणः ।
MSS@0864@2अपत्नीको मरीमर्ति नरीनर्ति कुचोष्णवान् ॥ ०८६४॥
MSS@0865@1अद्य स प्रवसतीति सुभ्रुवः श्रोत्रसीमनि विजृम्भिते ध्वनौ ।
MSS@0865@2सद्य एव निजपाणिगुम्फिते पुष्पदामनि महोरगभ्रमः ॥ ०८६५॥
MSS@0866@1अद्य सुन्दरि कलिन्दनन्दिनी- तीरकुञ्जभुवि केलिलम्पटः ।
MSS@0866@2वादयन् मुरलिकां मुहुर्मुहुर्माधवो हरति मामकं मनः ॥ ०८६६॥
MSS@0867@1अद्य स्वर्गवधूगणे गुणमय त्वत्कीर्तिमिन्दूज्जवलाम् उच्चैर्गायति
निष्कलङ्किमदशामादास्यते चन्द्रमाः ।
MSS@0867@2गीताकर्णनमोदमुक्तयवसग्रासाभिलाषो वद स्वामिन्नङ्कमृगः कियन्ति हि
दिनान्येतस्य वर्तिष्यते ॥ ०८६७॥
MSS@0868@1अद्य स्वां जननीमकारणरुषा प्रातः सुदूरं गतां प्रत्यानेतुमितो गतो
गृहपतिः क्षुत्वैव मध्यंदिने ।
MSS@0868@2पङ्गुत्वेन शरीरजर्जरतया प्रायः स लक्ष्याकृतिर्दृष्टोऽसौ भवता
न किं पथिक हे स्थित्वा क्षणं कथ्यताम् ॥ ०८६८॥
MSS@0869@1अद्यापि कोकनदचारुसरेखहस्तां तां शातकुम्भकलशस्तनचारुगात्रीम् ।
MSS@0869@2बिम्बाधरीं विषमबाणनिपीडिताङ्गीं संचिन्तये द्व्यणुकमध्यतनुप्रकाशाम्
॥ ०८६९॥
MSS@0870@1अद्यापि कोपविमुखीकृतगन्तुकामा नोक्तं वचः प्रतिददाति यदैव वक्त्रम् ।
MSS@0870@2चुम्बामि रोदति भृशं पतितोऽस्मि पादे दासस्तव प्रियतमे भज मां
स्मरामि ॥ ०८७०॥
MSS@0871@1अद्यापि चाटुशतदुर्ललितोचितार्थं तस्याः स्मरामि सुरतक्लमविह्वलायाः ।
MSS@0871@2अव्यक्तनिःस्वनितकातरक्थ्यमान- संकीर्णवर्णरुचितं वचनं प्रियायाः
॥ ०८७१॥
MSS@0872@1अद्यापि तत्कनककुण्डलघृष्टगण्डम् आस्यं स्मरामि विपरीतरताभियोगे ।
MSS@0872@2आन्दोलनश्रमजलस्फुटसान्द्रबिन्दु- मुक्ताफलप्रकरविच्छुरितं प्रियायाः
॥ ०८७२॥
MSS@0873@1अद्यापि तत्कनकगौरकृताङ्गरागं प्रस्वेदबिन्दुविततं वद्नं प्रियायाः ।
MSS@0873@2अन्ते स्मरामि रतिखेदविलोलनेत्रं राहूपरागपरिमुक्तमिवेन्दुबिम्बम् ॥ ०८७३॥
MSS@0874@1अद्यापि तत्कनकरेणुघनोरुदेशे न्यस्तं स्मरामि नखरक्षतलक्ष्म तस्याः ।
MSS@0874@2आकृष्टहेमरुचिराम्बर्मुत्थिताया लज्जावशात् करधृतं च ततो
व्रजन्त्याः ॥ ०८७४॥
MSS@0875@1अद्यापि तत्कमलरेणुसुगन्धगन्धि तत्प्रेमवारि मकरध्वजपातकारि ।
MSS@0875@2प्राप्नोम्यहं यदि पुनः सुरतैकतीर्थं प्राणांस्त्यजामि नियतं
तदवाप्तिहेतोः ॥ ०८७५॥
MSS@0876@1अद्यापि तत्कृतकचग्रहमाग्रहेण दन्तैर्मया दशनवाससि खण्ड्यमाने ।
MSS@0876@2तस्या मनाङ्मुकुलिताक्षमलक्ष्यमाण- सीत्कारगर्भमसकृद्वदनं
स्मरामि ॥ ०८७६॥
MSS@0877@1अद्यापि तत्तरलतारकिताक्षमास्यम् आलिप्रचन्दनरसाहितशोभमस्याः ।
MSS@0877@2कस्तूरिकातिलकतारकिताभिराम- गण्डस्थलद्युति मुहुर्मनसा स्मरामि ॥ ०८७७॥
MSS@0878@1अद्यापि तत्प्रणयभङ्गुरदृष्टिपातं तस्याः स्मरामि
रतिविभ्रमगात्रभङ्गम् ।
MSS@0878@2वस्त्राञ्चलस्खलनचारुपयोधरान्तं दन्तच्छदं
दशनखण्डनमण्डनं च ॥ ०८७८॥
MSS@0879@1अद्यापि तत्सपरिवेषशशिप्रकाशम् आस्यं स्मरामि जड्गात्रविवर्तनेषु ।
MSS@0879@2तद्वेलदुज्ज्वलकराङ्गुलिजालगुम्फ- दोः कन्दलीयुगलकं दयितं प्रियायाः
॥ ०८७९॥
MSS@0880@1अद्यापि तत्सुरतकेलिनिरस्त्रयुद्धं बन्धोपबन्धपतनोत्थितशून्यहस्तम् ।
MSS@0879@2दन्तौष्ठपीडननखक्षतरक्तसिक्तं तस्याः स्मरामि
रतिबन्धुरनिष्ठुरत्वम् ॥ ०८७९॥
MSS@0881@1अद्यापि तत्सुरतकेलिविमर्दखेद- संजातघर्मकणविस्फुरितं प्रियायाः ।
MSS@0881@2आपाण्डुरं तरलतारनिमीलिताक्षं वक्त्रं स्मरामि परिपूर्णनिशाकराभम्
॥ ०८८१॥
MSS@0882@1अद्यापि तद्वदनपङ्कजगन्धलुब्ध- भ्राम्यद्द्विरेफचयचुम्बितगण्डयुग्मम्
।
MSS@0882@2लीलावधूतकरपल्लवकङ्कनानां क्वाणो विमूर्च्छति मनः स्तुतरां मदीयम्
॥ ०८८२॥
MSS@0883@1अद्यापि तद्विकसिताम्बुजमध्यगौरं गोरोचनातिलकभासुरफालरेखम् ।
MSS@0883@2ईषन्मदालसविघूर्णितदृष्टिपातं तस्या मुखं प्रति मनो मम गच्छतीदम्
॥ ०८८३॥
MSS@0884@1अद्यापि तन्नयनकज्जलमुज्ज्वलास्यं विश्रान्तकर्णयुगलं परिहासहेतोः ।
MSS@0884@2पश्ये तवात्मनि नवीनपयोधराभ्यां क्षीणं वपुर्यदि विनश्यति नो न
दोषः ॥ ०८८४॥
MSS@0885@1अद्यापि तन्मदनकार्मुकभङ्गुरभ्रु- दन्तद्युतिप्रकरकर्बुरिताधरोष्ठम् ।
MSS@0885@2कर्णावसक्तपुलकोज्ज्वलदन्तपत्रं तस्याः पुनः पुनरपीह मुखं स्मरामि
॥ ०८८५॥
MSS@0886@1अद्यापि तन्मनसि सम्परिवर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या ।
MSS@0886@2जीवेति मङ्गलवचः परिहृत्य कोपात् कर्णे कृतं कनकपत्रमनालपन्त्या
॥ ०८८६॥
MSS@0887@1अद्यापि तां कनककङ्कणभूषिताग्र- हस्तां च वक्त्रकमलेन
सुनिर्जितेन्दुम् ।
MSS@0887@2लीलावर्तीं सुरतखेदनिमीलिताक्षीं ध्यायामि चेतसि मदाकुललालसाङ्गीम्
॥ ०८८७॥
MSS@0888@1अद्यापि तां कनककान्तिमदालसाङ्गीं व्रीडोत्सुकां निपतितामिव चेष्टमानाम् ।
MSS@0888@2अङ्गाङ्गसङ्गपरिचुम्बनजातमोहां तां जीवनौषधिमिव प्रमधां
स्मरामि ॥ ०८८८॥
MSS@0889@1अद्यापि तां कनकचम्पकदामगौरीं फुल्लारविन्दवदनां तनुरोमराजीम् ।
MSS@0889@2सुप्तोत्थितां मदनविह्वलसालसाङ्गीं विद्यां प्रमादगलितामिव चिन्तयामि
॥ ०८८९॥
MSS@0890@1अद्यापि तां कनकपत्रसनाथकर्णाम् उत्तुङ्गकर्कशकुचार्पिततारहाराम् ।
MSS@0890@2काञ्चीनिपुञ्जितविशालनितम्बबिम्बाम् उद्दाननूपुररणच्चरणां स्मरामि
॥ ०८९०॥
MSS@0891@1अद्यापि तां कटिसमार्पितवामपाणिम् आकुञ्चितैकचरणाग्रनिरुद्धभूमिम् ।
MSS@0891@2स्तम्भावलम्बितभुजां पथि मां व्रजन्तं पश्यामि
बन्धुरितकंधरमीक्षमाणाम् ॥ ०८९१॥
MSS@0892@1अद्यापि तां कुटिलकुन्तलकेशपाशाम् उन्तिद्रतामरसपत्रविशालनेत्राम् ।
MSS@0892@2उत्तुङ्गपीवरपयोधरकुङ्मलाढ्यां ध्यायामि चेतसि यथैव गुरूपदेशम्
॥ ०८९२॥
MSS@0893@1अद्यापि तां क्षणवियोगविषोपमे यां सङ्गे पुनर्बहुतराममृताभिषेकाम् ।
MSS@0893@2तां जीवधारणकरीं मदनातपत्राम् उद्धृत्तकेशनिवहां सुदतीं स्मरामि
॥ ०८९३॥
MSS@0894@1अद्यापि तां क्षितितले वरकामिनीनां सर्वाङ्गसुन्दरतया प्रथमैकरेखाम् ।
MSS@0894@2शृङ्गारनाटकरसोत्तमपानपात्रीं कान्तां स्मरामि कुसुमायुधबाणखिन्नाम्
॥ ०८९४॥
MSS@0895@1अद्यापि तां गतिनिराकृतराजहंसीं धम्मिल्लनिर्जितकलापमयूखभासाम् ।
MSS@0895@2मत्तश्रिया मदचकोरविलोलनेत्रां संचिन्तयामि कलकण्ट्जसमानकण्ठाम्
॥ ०८९५॥
MSS@0896@1अद्यापि तां गमनमित्युदितं मदीयं श्रुत्वैव भीरुहरिणीमिव
चञ्चलाक्षीम् ।
MSS@0896@2वाचः स्खलद्विगलदश्रुहलाकुलाक्षीं संचिन्तयामि गुरुशोकविनम्रवक्त्राम्
॥ ०८९६॥
MSS@0897@1अद्यापि तां गलितबन्धनकेशपाशां स्रस्तस्रजं
स्मितसुधामधुराधरौष्ठीम् ।
MSS@0897@2पीनोन्नतस्तनयुगोपरिचारुचुम्बन्- मुक्तावलीं रहसि लोलदृशं स्मरामि
॥ ०८९७॥
MSS@0898@1अद्यापि तां चिरयिते मयि तन्निवासं रात्रौ समागतवतीं परिवर्तमानाम् ।
MSS@0898@2गत्वा स्मितं किमपि चण्चलितां निषण्णां सख्या समागतवतीमधिकं
स्मरामि ॥ ०८९८॥
MSS@0899@1अद्यापि तां जगति वर्णयितुं न कश्चिच्छक्नोत्यदृष्टसदृशीं
च परिग्रहं मे ।
MSS@0899@2दृष्टं द्वयोः सदृशयोः खलु येन रूपं शक्तो भवेद्यदि स एव
नरो न चान्यः ॥ ०८९९॥
MSS@0900@1अद्यापि तां जघनदर्शनलालसेन कृष्टं मया निवसनांचलमेकपार्श्वात् ।
MSS@0900@2पूज्य स्थितामपि ततो मुहुराकृषन्तीं मन्दाक्षसंकुचितनूत्नमुखीं
स्मरामि ॥ ०९००॥
MSS@0901@1अद्यापि तां झटिति वक्रितकन्धराग्रां निक्षिप्तपाणिकमलां च
नितम्बमिम्बे ।
MSS@0901@2वासांसपार्श्वलसदुल्बणकेशपाशां पश्यामि मां प्रति दृशं बहुशः
क्षिपन्तीम् ॥ ०९०१॥
MSS@0902@1अद्यापि तां धवलवेश्मनि रत्नदीप- मालामयूखपटलैर्दलितान्धकारे ।
MSS@0902@2प्राप्तोद्यमे रहसि संमुखदर्शनार्थं लज्जाभयार्तनयनामनुचिन्तयामि
॥ ०९०२॥
MSS@0903@1अद्यापि तां नखपदं स्तनमण्डले यद् दत्तं मयास्यमधुपानविमोहितेन ।
MSS@0903@2उद्भिन्नरोमपुलकैर्बहुभिः समन्ताज्जागर्ति रक्षति विलोकयति स्मरामि
॥ ०९०३॥
MSS@0904@1अद्यापि तां न खलु वेद्मि किमीशपत्नी शापं गता सुरपतेरथ
कृष्णलक्ष्मीः ।
MSS@0904@2धत्रैव किं नु जगतः परिमोहनाय सा निर्मिता युवतिरत्नदिदृक्षया
वा ॥ ०९०४॥
MSS@0905@1अद्यापि तां नववयःश्रियमिन्दुवक्त्रां उत्तुङ्गपीवरपयोधरभारखिन्नाम् ।
MSS@0905@2सम्पीड्य बाहुयुगलेन पिबामि वक्त्रां प्रोन्मत्तवन्मधुकरः कमलं यथेष्टम्
॥ ०९०५॥
MSS@0906@1अद्यापि तां निजवपुःकृशवेदिमध्याम् उत्तुङ्गसंभृतसुधास्तनकुम्भयुग्माम्
।
MSS@0906@2नानाविचित्रकृतमण्डनम्ण्डिताङ्गीं सुप्तोत्थितां निशि दिवा न हि विस्मरामि
॥ ०९०६॥
MSS@0907@1अद्यापि तां निधुवनक्लमनिःसहाङ्गीम् आपाण्डुगण्डपतितालककुन्तलालीम् ।
MSS@0907@2प्रच्छन्नपापकृतमन्तरिवावहन्तीं कण्ठावसक्तमृदुबाहुलतां
स्मरामि ॥ ०९०७॥
MSS@0908@1अद्यापि तां निधुवने मधुपानरक्तां लीलाधरां कृशतनुं
चपलायताक्षीम् ।
MSS@0908@2काश्मीरपङ्कमृगनाभिकृताङ्गरागां कर्पूरपूगपरिपूर्णमुखीं स्मरामि
॥ ०९०८॥
MSS@0909@1अद्यापि तां निभृतवक्त्रकमापतन्तं मां द्वारि वीक्ष्य सहसैव मिषेण
सुप्ताम् ।
MSS@0909@2मन्दं मयि स्पृशति कण्टकिताङ्गयष्टिम् उत्फुल्लगल्लफलकां बहुशः
स्मरामि ॥ ०९०९॥
MSS@0910@1अद्यापि तां नृपतिशेखरराजपुत्रीं सम्पूर्णयौवनमदालसघूर्णनेत्रीम् ।
MSS@0910@2गन्धर्वयक्षसुरकिन्नर्नागकन्यां स्वर्गादहो निपतितामिव चिन्तयामि
॥ ०९१०॥
MSS@0911@1अद्यापि तांप्रणयिनीं मृगशावकाक्षीं पीयूषपूर्णकुचकुम्भयुगं वहन्तीम् ।
MSS@0911@2पश्याम्यहं यदि पुर्नदिवसावसाने स्वर्गापवर्गनरराजसुखं त्यजामि
॥ ०९११॥
MSS@0912@1अद्यापि तां प्रथमतो वरसुन्दरीणां स्नेहैकपात्रघटितामवनीशपुत्रीम् ।
MSS@0912@2हंहो जना मम वियोगहुताशनोऽयं सोढुं न शक्यत इति प्रतिचिन्तयामि
॥ ०९१२॥
MSS@0913@1अद्यापि तां प्रथममेव गतं विरागं निर्भर्त्स्य
रोषपरुषैर्वचनैर्मुहुर्माम् ।
MSS@0913@2आन्दोलनेन च नितम्बसहायवृत्त्या सञ्चिन्तयामि रत्ये सुदतीमभीक्ष्णम्
॥ ०९१३॥
MSS@0914@1अद्यापि तां प्रथमसंगमजातलज्जां बालां रसेन पतिते मयि मन्दपीठे ।
MSS@0914@2फूर्कारकम्पितशिखातरलप्रदीपं कर्णोत्पलेन विनिवारयतीं स्मरामि
॥ ०९१४॥
MSS@0915@1अद्यापि तां भुजलतार्पितकण्ठपाशां वक्षःस्थलं मम पिधाय
पयोधराभ्याम् ।
MSS@0915@2ईषन्निमीलितसलीलविलोचनान्तां पश्यामि मृग्धवदनां वदनं पिबन्तीम्
॥ ०९१५॥
MSS@0916@1अद्यापि तां मदनमन्दिरवैजयन्तीम् अन्तर्गृहे विवसनां दधतीं निशान्ते ।
MSS@0916@2अङ्गैरनङ्गविसरैर्मम गाढ्मङ्गम् आलिङ्ग्य केलिशयने शयितां स्मरामि
॥ ०९१६॥
MSS@0917@1अद्यापि तां मम मनःपरितापशान्त्यै चक्षुर्विशुद्धतटिनीमलसालसाङ्गीम् ।
MSS@0917@2श्रीखण्डखण्डखचिताचितगात्रयिष्टं तन्वीं सदा हृदयहर्षनिधिं
स्मरामि ॥ ०९१७॥
MSS@0918@1अद्यापि तां मयि कपाटसमीपलीने मन्मार्गदत्तदृशमाननदत्तहस्ताम्
मद्गोत्रचिह्नितपदं मृदुकाकलीभिः किंचित्तरङ्गमनसं मनसा स्मरामि ॥
MSS@0919@1 अद्यापि तां मयि कृतागसि दृष्टभावां भाषां लपत्यपि
मुहुर्निगृहीतवाचम् ।
MSS@0919@2रामां विरुद्धघनमन्युसबाष्पकण्ठां निःश्वासशुष्यदधरां रुदतीं
स्मरामि ॥ ०९१९॥
MSS@0920@1अद्यापि तां मयि गते चिरकोपयन्तीं यान्तीं समागतवतीं परिवर्तमानाम् ।
MSS@0920@2ऊर्ध्वस्थितां किमपि मञ्चतलं निषण्णां शय्यां समाश्रतवतीमधिकं
स्मरामि ॥ ०९२०॥
MSS@0921@1अद्यापि तां मयि दृशं तुदतीं स्मरामि स्मेरां स्मरद्वरकरां मधुरां
सुताराम् ।
MSS@0921@2अत्युद्बलां सुरतलां कुटिलां सुशीलां निष्पन्दमन्दसमदप्रमदप्रसादाम्
॥ ०९२१॥
MSS@0922@1अद्यापि तां मयि निमीलितचारुनेत्रे कोऽयं वदेत्यभिहितां वदतीं
सखीभिः ।
MSS@0922@2मातर्न विद्य इति सस्मितमुल्लसन्तीम् उत्फुल्लगण्डफलकां नितरां स्मरामि
॥ ०९२२॥
MSS@0923@1अद्यापि तां मसृणचन्दनपङ्कमिश्र- कस्तूरिकापरिमलोत्थविसर्पिगन्दाम् ।
MSS@0923@2अन्योन्यचञ्चुपुटचुम्बनलग्नपक्ष्म - युग्माभिरामनयनां शयने
स्मरामि ॥ ०९२३॥
MSS@0924@1अद्यापि तां मुखगतैररुणैः कराग्रैरापृच्छ्यमानमपि मां न
विभाषयन्तीम् ।
MSS@0924@2तद्वाष्पपूरितदृशं बहु निःश्वसन्तीं चिन्ताकुलां किमपि नम्रमुखीं
स्मरामि ॥ ०९२४॥
MSS@0925@1अद्यापि तां पुनः कमलायताक्षीं पश्यामि पीवरपयोधरभारखिन्नाम् ।
MSS@0925@2सम्पीड्य बाहुयुगलेन पिबामि वक्त्रम् उन्मत्तवन्मधुकरः कमलं यथेष्टम्
॥ ०९२५॥
MSS@0926@1अद्यापि तां यदि पुनः श्रवणायताक्षीं पश्यामि दीर्घविरहज्वरिताङ्गयष्टिम्
।
MSS@0926@2अङ्गैरहं समुपगूह्म ततोऽतिगाढं नोन्मीलयामि नयने न च तां
त्यजामि ॥ ०९२६॥
MSS@0927@1अद्यापि तां रहसि दर्पणमीक्षमाणाम् दृष्ट्वा स्फुटं प्रतिनिधिं मयि
पृष्ठलीने ।
MSS@0927@2पश्यामि वेपथुमतीं च सुविभ्रमां च लज्जाकुलां च समुदं
जितमन्मथां च ॥ ०९२७॥
MSS@0928@1अद्यापि तां विधृतकज्जललोलनेत्रां पृथ्वीं प्रभूतकुसुमाकुलकेशपाशाम् ।
MSS@0928@2सिन्दूरसंलुलितमौक्तिकदन्तकान्तिम् आबद्धहेमकटकां रहसि स्मरामि
॥ ०९२८॥
MSS@0929@1अद्यापि तां विधृतककज्जललोलनेत्रां पृथ्वीं प्रभूतकुसुमाकुलकेशपाशाम्
।
MSS@0929@2सिन्दूरसंलुलितमौक्तिकदन्तकान्तिम् आबद्धहेमकटकां रहसि स्मरामि
॥ ०९२९॥
MSS@0930@1अद्यापि तां विरहवह्रि निपोडिताङ्गीं तन्वीं कुरङ्गनयनां सुरतैकपात्रीम्
।
MSS@0930@2नानाविचित्रकुतमण्डनमावहन्तीं तां राजहंसगमनां सुदतीं स्मरामि
॥ ०९३०॥
MSS@0931@1अद्यापि तां विहसीतां काचभारनम्रां मुक्ताकलापधवलीकृतकण्ठदेशाम् ।
MSS@0931@2तत्केलिमन्दरगिरौ कुसुमायुधस्य कान्तां स्मरामि रुचिरोज्ज्वलपुष्पकेतुम्
॥ ०९३१॥
MSS@0932@1अद्यापि तां शशिमुखीं नवयौवनाढ्यां पीनस्तनीं पुनरहं यदि
गौरकान्तिम् ।
MSS@0932@2पश्यामि मन्मथशरानलपीडिताङ्गीं गात्राणि सम्प्रति करोमि सुशीतलानि
॥ ०९३२॥
MSS@0933@1अद्यापि तां शिखरचारुवलक्षदन्तैर्मुख्यानि कुन्दमुकुलानि जितां च
साध्वीम् ।
MSS@0933@2संचिन्तयामि सततं प्रविलोलिचित्तां कामेषुनीरजदृशं वनजावतंसाम्
॥ ०९३३॥
MSS@0934@1अद्यापि तां समपनीतनितम्बवस्त्रां श्यामां च साध्वसरसाकुलविह्वलाङ्गीम्
।
MSS@0934@2एकेन पाणिकमलेन पिधाय गृह्यम् अन्येन नाभिकुहरं दधतीं स्मरामि
॥ ०९३४॥
MSS@0935@1अद्यापि तां सललितश्लथकेशपाशाम् ईषत्समुन्मिषितघूर्णितवक्रनेत्राम् ।
MSS@0935@2सुप्तोत्थितां विदधतीं मुहुरङ्गभङ्ग पश्यामि दष्टमधरं बहुशः
स्पृशन्तीम् ॥ ०९३५॥
MSS@0936@1अद्यापि तां सुनिपुणं यतता मयापि दृष्टं न यत्सदृशतो वदनं
कदाचित् ।
MSS@0936@2सौन्दर्यनिर्जितरति द्विजराजकान्ति कान्तामिहातिविमलत्वमहागुणेन ॥ ०९३६॥
MSS@0937@1अद्यापि तां सुरतघूर्णनिमीलिताक्षीं स्रस्ताङ्गयष्टगलितांशुककेशपाशाम्
।
MSS@0937@2शृङ्गारवारिरुहकाननराहहंसीं जन्मान्तरेऽपि निधनेऽप्यनुचिन्तयामि
॥ ०९३७॥
MSS@0938@1अद्यापि तां सुरतजागरघूर्णमान- तिर्यग्वलत्तरलतारक्दीर्घनेत्राम् ।
MSS@0938@2शृङ्गारसारकमलाकरराजहंसीं व्रीडाविनम्रवदनामुषसि स्मरामि
॥ ०९३८॥
MSS@0939@1अद्यापि तां सुरतताण्डवसूत्रधारं दुर्वारदर्पजघनग्लपिताङ्गयष्टिम् ।
MSS@0939@2अङ्गं रसैः समुपगुह्य कटिं दधानां किंचिन्निमीलनयनां मनसा
स्मरामि ॥ ०९३९॥
MSS@0940@1अद्यापि तां सुरतताण्डवसूत्रधारीं पूर्णेन्दुसुन्दरमुखीं मदविह्वलाङ्गीम् ।
MSS@0940@2तन्वीं विशालजघनस्तनभारनम्रां व्यालोलकुन्तलकलापवतीं स्मरामि
॥ ०९४०॥
MSS@0941@1अद्यापि तां सुरतलब्धयशःपताकां लम्बालकां विरहपाण्डुरगण्डभित्तिम् ।
MSS@0941@2स्वप्नेऽपि लोलनयनां क्षणदृष्टनष्टां विद्यां प्रमादगुणितामिव
संस्मरामि ॥ ०९४१॥
MSS@0942@1अद्यापि तां सुरभिनिर्भरदन्तभाजं धावन्तमास्यकमलं चलचञ्चरीकम्
।
MSS@0942@2किंचिच्चलल्ललितकुञ्चितवामनेत्रां पश्यामि केलिकमलेन निवारयन्तीम्
॥ ०९४२॥
MSS@0943@1अद्यापि तां सुवदनां वलभौ निषण्णां तद्गेहसंनिधिपदे मयि
दृष्टमात्रे ।
MSS@0943@2वीतोत्तरां प्रियसखीषु कुतस्मरासु लज्जाविलासहसितां हृदि चिन्तयामि
॥ ०९४३॥
MSS@0944@1अद्यापि तां सुवदनां स्तनभारनभ्रां श्यामां च वामनयनां
रमणीयगात्रीम् ।
MSS@0944@2निद्रालसामलकनिर्जितषट्पदालिं संचिन्तयामि सततं स्मरवैजयन्तीम्
॥ ०९४४॥
MSS@0945@1अद्यापि तां सुशयितां क्षणविप्रबुद्धां निद्रालसां हृदि वहामि
कृताङ्गभङ्गाम् ।
MSS@0945@2जृम्भावतीर्णमुखमारुतगन्धलब्ध- मुघभ्रमद्भ्रमरविभ्रमलोलनेत्राम्
॥ ०९४५॥
MSS@0946@1अद्यापि तां स्तिमितवस्त्रमिवाङ्गलग्नां प्रौढप्रतापमदनानलतप्तदेहाम् ।
MSS@0946@2बालामनाथशरणामनुकम्पनीयां प्राणाधिकां क्षणमहं न हि विस्मरामि
॥ ०९४६॥
MSS@0947@1अद्यापि तानि स्मितमुखीं पुरुषायितेषु लम्बालकाकुलकपोललतां स्मरामि ।
MSS@0947@2आन्दोलनश्रमजलाकुलविह्वलाङ्गीं श्वासोत्तरं च निभृतं च
मुहुर्वदन्तीम् ॥ ०९४७॥
MSS@0948@1अद्यापि तानि परिवर्तितकंधराणि किंचित्क्षुतत्रुटितकञ्चुकजालकानि ।
MSS@0948@2तस्या भुजाग्रलुलदुद्वलकुन्तलानि चित्ते स्फुरन्ति मम वक्रविलोचनानि
॥ ०९४८॥
MSS@0949@1अद्यापि तानि मम चेतसि संस्फुरन्ति कर्णान्तसंगतकटाक्षनिरीक्षितानि ।
MSS@0949@2तस्याः स्मरज्वरकराणि मदालसानि लीलाविलासबहुलानि विलोचनानि ॥ ०९४९॥
MSS@0950@1अद्यापि तानि मम चेतसि संस्फुरन्ति बिम्बोष्ठदेशपरिकीर्णशुचिस्मतानि ।
MSS@0951@1अद्यापि तानि मृदुवाक्यसुभाषितानि तिर्थग्विवर्त्तिनयनान्तनिरीक्षणानि
लीलालसाञ्चितगतानि शुचिस्मितानि तस्याः स्मरामि मदविभ्रमचेष्टितानि ॥
MSS@0952@1अद्यापि तामनिभृतक्रममागतं च मां द्वारि वीक्ष्य शयने निमिषेण
सुप्ताम् ।
MSS@0952@2मन्दं मयि स्पृशति कण्डकिताङ्गयष्टिम् उत्फुल्लगण्डफलकां बहुशः
स्मरामि ॥ ०९५२॥
MSS@0953@1अद्यापि तामनुनयत्यपि चाटुपूर्वं कोपात् प्राकृतमुखीं मयि सापराधे ।
MSS@0953@2आलिङ्गति प्रसभमुत्पुलकाङ्गयष्टिं मामेते दुःसहमिवोक्तवतीं स्मरामि
॥ ०९५३॥
MSS@0954@1अद्यापि तामनुनयत्यपि मय्यसक्तां व्यावृत्त्य केलिशयने शयितां पराचीम् ।
MSS@0954@2निद्राकुलामिव ममाभिमुखीभवन्तीं प्रातर्मदङ्गनिहितैकभुजां स्मरामि
॥ ०९५४॥
MSS@0955@1अद्यापि तामभिविशालनितम्बबिम्बां गम्भीरनाभिकुहरां तनुमध्यभागाम् ।
MSS@0955@2अम्लानकोमलमृणालसमानबाहुं लीलालसाञ्चितगतिं मनसा स्मरामि ॥ ०९५५॥
MSS@0956@1अद्यापि तामरुणयत्यरुणेन्तरिक्षम् आपृच्छमानमपि नाम विधारयन्तीम् ।
MSS@0956@2उत्थाप्य निश्चलदृशौ मम निःश्वसन्तीं चिन्ताकुलां किमपि नम्रमुखीं
स्मरामि ॥ ०९५६॥
MSS@0957@1अद्यापि तामलमसीलितचारुनेत्रां लोलद्भुजावलयझंकृतिमावहन्तीम् ।
MSS@0957@2वेल्लत्करोरुकुचमुन्नमितस्वकर्णे कण्डूयनं विदधतीं हृदि चिन्तयामि
॥ ०९५७॥
MSS@0958@1अद्यापि तामवहितां मनसाचलेन संचिन्तयामि युवतीं मम जीविताशाम् ।
MSS@0958@2नान्योपभुक्तनवयौवनभारसारां जन्मान्तरेऽपि मम सैव गतिर्यथा
स्यात् ॥ ०९५८॥
MSS@0959@1अद्यापि तामविगणय्य कृतापराधम् आपादमूलपतितं सहसा चलन्तीम् ।
MSS@0959@2वस्त्राञ्चलं मम करान्निजमाक्षिपन्तीं मा मेति रोषपरुषं वदतीं
स्मरामि ॥ ०९५९॥
MSS@0960@1अद्यापि तामहमलज्जितपूर्वघृष्टे शय्यातले सुशयितां मदनोत्सवाय ।
MSS@0960@2वीर्णावतीं विकचचम्पकपुष्पनासां ध्यायामि चेतसि सदा नदतीं
शुभाङ्गीम् ॥ ०९६०॥
MSS@0961@1अद्यापि तामित इतश्च पुरश्च पश्चाद् अन्तर्बहिः परित एव परिभ्रमन्तीम् ।
MSS@0961@2पश्यामि फुल्लकनकाम्बुजसंनिभेन् वक्त्रेण तिर्यगपवर्तितलोचनेन
॥ ०९६१॥
MSS@0962@1अद्यापि तामुपवने परिचारयुक्तां संचिन्तयाम्युपगतां मदनोत्सवाय ।
MSS@0962@2मां पार्श्वसंनिहितलोकभयात् सशङ्कं
व्यावर्तितेक्षणमनुक्षणमीक्षमाणाम् ॥ ०९६२॥
MSS@0963@1अद्यापि तामुभयपार्श्वगहाररम्यां वासन्तिकाकुसुमभासित्तकञ्चुकां च ।
MSS@0963@2राकाभिरामविधुमण्डलवल्गुववत्रां लावण्यनिर्ज्जितरयां सततं स्मरामि
॥ ०९६३॥
MSS@0964@1अद्यापि तामुरसिजद्वयमुन्नमय्य मध्ये वलित्रितयलक्षितरोमराजिम् ।
MSS@0964@2ध्यायामि वेल्लितभुजां विहिताङ्गभङ्गं व्याजेन नाभिकुहरं मम
दर्शयन्तीम् ॥ ०९६४॥
MSS@0965@1अद्यापि तिष्ठति दृशोरिदमुत्तरीयं धर्तुं पुनः स्तनतटे गलितं
प्रवृत्ता ।
MSS@0965@2वाचं निशम्य नयनं नयनं ममेति किंचित्तदा यद्करोत् स्मितमायताक्षी
॥ ०९६५॥
MSS@0966@1अद्यापि दुर्निवारं स्तुतिकन्या भजति कौमारम् ।
MSS@0966@2मद्भ्यो न रोचते सा- ऽसन्तोऽप्यस्यै न रोचन्ते ॥ ०९६६॥
MSS@0967@1अद्यापि धावति मनः किमहं करोमि सार्धं सखीभिरपि वासगृहे सुकान्ते ।
MSS@0967@2कान्ताङ्गसंगपरिहासविचित्रनृत्ये क्रीडाभिराम इति यातु मदीयकालः
॥ ०९६७॥
MSS@0968@1अद्यापि न स्फुरति केसरभारलक्ष्मीर्न प्रेङ्खति ध्वनितमद्रगुहान्तरेषु ।
MSS@0968@2मत्तास्तथापि करिणो हरिणाधिपस्य पश्यन्ति भीतमनसः पदवीं वनेषु
॥ ०९६८॥
MSS@0969@1अद्यापि निर्मलशरच्छशिगौरकान्ति चेतो मुनेरपि हरेत् किमुतास्मदीयम् ।
MSS@0969@2वक्त्रं सुधामयमहं यदि तत् प्रपद्ये चुम्बन् पिबाम्यविरतं व्यथते
मनो मे ॥ ०९६९॥
MSS@0970@1अद्यापि नानं हरकोपवह्निस्त्वयि ज्वलत्यौर्व इवाम्बुराशौ ।
MSS@0970@2त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः कथमेवमुष्णः ॥ ०९७०॥
MSS@0971@1अद्यापि रोज्झति हरः किल कालकूटं कूर्मो बिभर्ति धरणीं पुष्ठभागे ।
MSS@0971@2अम्भोनिधिर्वहति दुःसहवाडवाग्निं अङ्गीकृतं सुकृतिनः परिपालयन्ति
॥ ०९७१॥
MSS@0972@1अद्यापि मारुतविधूतलतावितानां वीणाविनोदरचनां मम जीवितेशाम् ।
MSS@0972@2पञ्चेषुराष्ट्रकमलां शुभवेदिमध्यां ध्यायामि चेतसि सर्तीं
मदनाभिरामाम् ॥ ०९७२॥
MSS@0973@1अद्यापि मे निशि दिवा हृदयं दुनोति पूर्णेन्दुसुन्दरसुखं मम वल्लभायाः ।
MSS@0973@2लावण्यनिर्जितरतिक्षतकामदर्पं भूयः पुरः प्रतिपदं न विलोक्यते
यत् ॥ ०९७३॥
MSS@0974@1अद्यापि मे वरतनोर्मधुराणि तस्या यान्यर्थवन्ति न च यानि निरर्थकानि ।
MSS@0974@2निद्रानिमीलितदृशो मदमन्थरायास्तान्यक्षराणि हृदये किमपि ध्वनन्ति
॥ ०९७४॥
MSS@0975@1अद्यापि ये न विहिता विपुलाः प्रबन्धा विद्योतमानविभवाः सुखयन्ति विश्वम् ।
MSS@0975@2सोऽयं द्विशुद्धगुरुवंशभवः प्रसिद्धो गोपालदत्त उपमेयपदं
कथं स्यात् ॥ ०९७५॥
MSS@0976@1अद्यापि वासगृहतो मयि नीयमाने दुर्वारभीषणकरैर्यमदूतकल्पैः ।
MSS@0976@2किं किं तया बहुविधं न कृतं मदर्थे वक्तुं न पार्यत इति व्यथते
मनो मे ॥ ०९७६॥
MSS@0977@1अद्यापि विस्मयकरी त्रिदशान् विहाय बुद्धिर्बलाच्चलति मे किमहं करोमि ।
MSS@0977@2जानन्नपि प्रतिमुहूर्तमिहान्तकाले कान्तेति वल्लभतरेति ममेति धीरा ॥ ०९७७॥
MSS@0978@1अद्यापि शीतद्युतिरात्मबिम्बं निर्माय निर्माय पुनर्भुनक्ति ।
MSS@0978@2तस्या मुखेनायतलोचनायाः कर्तुं न शक्तिः सदृशं प्रियायाः ॥ ०९७८॥
MSS@0979@1अद्यापि श्रवसी न कुण्डलचले केलिक्वणत्कङ्कणौ बाहू नापि न
हारिहारवलयालुण्ठा च कण्ठावनिः ।
MSS@0979@2अस्याः पश्य तथापि पङ्कजदृशो विश्वं प्रियं भावुकं पश्यामः
स्फुटताविभूषणकराभोगं वपुर्वैभवम् ॥ ०९७९॥
MSS@0980@1अद्यापि सा मम मनस्तटिनी सदास्ते रोमाञ्चवीचिविलसद्विपुलस्वभावा ।
MSS@0980@2कादम्बकेशररुचिः क्षतवीक्षणं मां गात्रक्लमं कथयती प्रियराजहंसी
॥ ०९८०॥
MSS@0981@1अद्यापि सुन्दरि तवाननचन्द्रबिम्बं बन्दीकृताम्बुजयुगं परिचुम्ब्य चेतः ।
MSS@0981@2त्वत्संगमोद्भवसुखं तनुते तथापि वैरं करोति करुणाविकलो विवेकः
॥ ०९८१॥
MSS@0982@1अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान
एष धिगिति क्रोधादिवालोहितः ।
MSS@0982@2उद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात्
फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥ ०९८२॥
MSS@0983@1अद्यापि हरिहरादिभिरमरैरपि तत्त्वतो न विज्ञाताः ।
MSS@0983@2भ्रमविभ्रमबहुमोहा वेश्याः संसारमायाश्च ॥ ०९८३॥
MSS@0984@1अद्यापि हि नृशंसस्य पितुस्ते दिवसो गतः ।
MSS@0984@2तमसा पिहितः पन्था एहि पुत्रक शेवहे ॥ ०९८४॥
MSS@0985@1अद्याप्यशोकनवपल्लवरक्तहस्तां मुक्ताफलप्रचयचुम्बितचूचुकाग्राम् ।
MSS@0985@2अन्तःस्मितोच्छ्वसितपाण्डुरगण्डभित्तिं तां वल्लभामलसहंसगतिं
स्मरामि ॥ ०९८५॥
MSS@0986@1अद्याप्यहं चलितचारुनिमीलिताक्षम् आस्यं स्मरामि सततं सुरतावसाने ।
MSS@0986@2तत्कालनिश्वसितनिःसृतकान्तिकान्तं स्वेदोदबिन्दुपरिदन्तुरितं प्रियायाः
॥ ०९८६॥
MSS@0987@1अद्याप्यहं वरवधूसुरतोपभोगं जीवामि नान्यविधिना क्षणमन्तरेण ।
MSS@0987@2तद्भ्रातरो मरणमेव हि दुःखशान्त्यै विज्ञापयामि भवतस्त्वरितं
लुनीध्वम् ॥ ०९८७॥
MSS@0988@1अद्याप्यहं विकचकुन्दसमानदन्तं तिर्यग्विवर्तितविशालविलोचनान्तम् ।
MSS@0988@2तस्या मुखं सुविजितेन्दु न विस्मरामि चोद्यं कृतज्ञ इव
साधुकृतोपकारम् ॥ ०९८८॥
MSS@0989@1अद्याप्यहं सरसमञ्जुलभृङ्गनादम् ईषत्स्मरोल्लसितरागसुपाण्डुगण्डम् ।
MSS@0989@2पश्यामि पूर्णशरदिन्दुसमानकान्ति तस्या मुखं विकचपङ्कजपात्रनेत्रम्
॥ ०९८९॥
MSS@0990@1अद्याप्यहो जगति सुन्दरलक्षपूर्णे अन्यान्यमुत्तमगुणाधिकसम्प्रपन्ने ।
MSS@0990@2अन्याभिरप्युपमितुं न मया च शक्यं रूपं तदीयमिति मे हृदये
वितर्कः ॥ ०९९०॥
MSS@0991@1अद्याप्युन्मदयातुधानतरुणीचञ् चत्करास्फालन-
व्यावल्गन्नृकपालतालरणितैर्नृत्यत्पिशाचाङ्गनाः ।
MSS@0991@2उद्गायन्ति यशांसि यस्य विततैर्नादैः प्रचण्डानिल-
प्रक्षुभ्यत्करिकुम्भकूटकुहरव्यक्तै रणक्षोणयः ॥ ०९९१॥
MSS@0992@1अद्याभोगिनि गाढमर्मनिवहे हर्म्याग्रवेदीजुषां सद्यश्चन्दनशोषिणि
स्तनतटे सङ्गे कुरङ्गीदृशाम् ।
MSS@0992@2प्रायः प्रश्लथयन्ति पुष्पधनुषः पुष्पाकरे निष्ठिते निर्वेदं
नवमल्लिकासुरभयः सायंतना वायवः ॥ ०९९२॥
MSS@0993@1अद्याम्भः परितः पतिष्यति भुवस्तापोऽद्य निर्वास्यति क्षेत्रेष्वद्य
यतिष्यते जनपदः सस्येषु पर्युत्सुकः ।
MSS@0993@2नर्तिष्यन्ति तवोदयेऽद्य जलद व्यालोलपुच्छच्छद-
च्छत्रच्छादितमौलयो दिशि दिशि क्रीडालसाः केकिनः ॥ ०९९३॥
MSS@0994@1अद्यारभ्य कठोरकार्मुकलताविन्यस्तहस्ताम्बुजस्तावन्न प्रकटीकरोमि नयने
शोणे निमेषोदयान् ।
MSS@0994@2यावत् सायककोतिपाटितरिपुक्ष्मापालमौलिस्खलन्
मल्लीमाल्यपतत्परागपटलैरामोदिनी मेदिनी ॥ ०९९४॥
MSS@0995@1अद्यारभ्य न हि प्रिये पुनरहं मानस्य वा भाजनं गृह्णीयां विषरूपिणः
शठमतेर्नामापि संक्षेपतः ।
MSS@0995@2किं तेनैव विना शशाङ्ककिरणस्पष्टाट्टहासा निशा नैको वा दिवसः
पयोदमलिनो यायान् मम प्रावृषि ॥ ०९९५॥
MSS@0996@1अद्याशनं शिशुजनस्य बलेन जातं श्वो वा कथं नु भवितेति
विचिन्तयन्ती ।
MSS@0996@2इत्यश्रुपातमलिनीकृतगण्डदेशा नेच्छेद्दरिद्रगृहिणी रजनीविरामम्
॥ ०९९६॥
MSS@0997@1अद्येदं श्व इदं तथा परुदिदं कृत्यं परारि
त्वदश्चेतश्चिन्तयसीत्थमेव सततं निर्व्याकुलं रे कुतः ।
MSS@0997@2तत्कालं विलसन्मनोरथलताकान्तारदावानलो यस्मिन् दण्डधरं स्मरिष्यसि
सखे सोऽप्यस्ति कश्चित् क्षणः ॥ ०९९७॥
MSS@0998@1अद्येश्वराश्चारणगायनानां सदैव कल्पद्रुमवत् फलन्ति ।
MSS@0998@2सद्भ्यस्तु किंचिद् वचसैव सायं दीपाय कर्पूरमिवार्पयन्ति ॥ ०९९८॥
MSS@0999@1अद्यैके प्रातरपरे विततेऽह्नि तथा परे ।
MSS@0999@2यान्ति निःसीम्नि संसारे कः स्थाता ननु शोचति ॥ ०९९९॥
MSS@1000@1 अद्यैव कुरु यच्छ्रेयो मा त्वा कालोऽत्यगादयम् ।
MSS@1000@2अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति ॥ १०००॥
MSS@1001@1अद्यैव कुरु यच्छ्रेयो वृद्धःसन् किं करिष्यसि ।
MSS@1001@2स्वगात्राण्यपि भाराय भवन्ति हि विपर्यये ॥ १००१॥
MSS@1002@1अद्यैव यत् प्रतिपदुद्गतचन्द्रलेखा- सख्यं त्वया तनुरियं गमिता
वराक्याः ।
MSS@1002@2कान्ते गते कुसुमसायक तत् प्रभाते बाणावलीं कथय कुत्र विमोक्ष्यसि
त्वम् ॥ १००२॥
MSS@1003@1अद्यैव श्वः परश्वस्त्रिचतुरदिवसानन्तरं सायमह्नि प्रातः प्राह्णे
पराह्णे क्षणमिह निवस प्रस्थितोऽभ्येहि भूयः ।
MSS@1003@2इत्थं रेकातिरेकानविदितकपटप्रक्रियानर्थिसार्थान् अत्यर्थं व्यर्थयन्ति
प्रतिदिवसमहो राजधान्यां वदान्याः ॥ १००३॥
MSS@1004@1अद्यैव हसितं गीतं क्रीडितं यैः शरीरिभिः ।
MSS@1004@2अद्यैव ते न दृश्यन्ते पश्य कालस्य चेष्टितम् ॥ १००४॥
MSS@1005@1अद्योत्सङ्गवसद्भुजंगकवलक्लेशादिवेशाचल-
प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः ।
MSS@1005@2किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदयाद् उन्मीलन्ति कुहूःकुहूरिति
कलोत्तालाः पिकानां गिरः ॥ १००५॥
MSS@1006@1अद्योद्यानगृहाङ्गणे सखि मया स्वप्नेन लाक्षारुणः
प्रोत्क्षिप्तोऽयमशोकदोहदविधौ पादः क्वणन्नूपुरः ।
MSS@1006@2तावत् किं कथयामि केलिपटुना निर्गत्य कुञ्जोदराद् अज्ञातोपनतेन तेन
सहसा मूर्ध्नैव संभावितः ॥ १००६॥
MSS@1007@1अद्योन्मीलन्मलयपवनोद्धूतचूतांकुराग्र-
ग्रासास्वादादधिकमधुरैरुच्चरद्भिर्निनादैः ।
MSS@1007@2क्वापि क्वापि स्मरहुतवहोद्दीपनायाध्वगानां होतुं प्राणानृचमिव पिकः
सामिधेनीमधीते ॥ १००७॥
MSS@1008@1अद्राक्षीदपनिद्रकोरकभरव्यानम्रवल्लीस्खलद्-
धूलीदुर्दिनसूदिताम्बरमसावुद्यानमुर्वीपतिः ।
MSS@1008@2आस्थानीभवनं वसन्तनृपतेर्देवस्य चेतोभुवः सत्रागारमनुत्तरं
मधुलिहामेकं प्रपामण्डपम् ॥ १००८॥
MSS@1009@1अद्राक्षुर्ये नरेन्द्रा द्रुपदतनुभुवः केशपाशावकृष्टिं चक्रुर्वाकारयन्
वा मनसि किमपरं येऽन्वमन्यन्त मोहात् ।
MSS@1009@2सर्वेषामेव तेषां समरमखभुवि क्रोधवह्णौ जुहोति
द्वित्रैर्हुंकारमन्त्रैरभिजनसमिधो मध्यमः पाण्डवेयः ॥ १००९॥
MSS@1010@1अद्रिष्वञ्जनपुञ्जकान्ति जलद्रप्रायं च मूले दिशाम् ऊर्ध्वं
नीलवितानकल्पभवनौ जम्बाललेपोपमम् ।
MSS@1010@2तीरे नीरनिधेस्तमालविटपिच्छायां च सायं
शनैरुद्गच्छत्यभिसारिकाप्रियतमप्रेमानुकूलं तमः ॥ १०१०॥
MSS@1011@1अद्रेः किं स्विद्वहति पवनः
शृङ्गमित्युन्मुखीभिर्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।
MSS@1011@2स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन्
स्थूलहस्तावलेपान् ॥ १०११॥
MSS@1012@1अद्रोहः शौचानाम् अचापलं व्रतविशेषनियमानाम् ।
MSS@1012@2पैशुन्यमप्रियाणां वृत्तिच्छेदो नृशंसचरितानाम् ॥ १०१२॥
MSS@1013@1अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
MSS@1013@2अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥ १०१३॥
MSS@1014@1अद्रोहसमयं कृत्वा मुनीनामग्रतो हरिः ।
MSS@1014@2जघान नमुचिं पश्चाद् अपां फेनेन पार्थिव ॥ १०१४॥
MSS@1015@1अद्रोहे समयं कृत्वा चिच्छेद नमुचेः शिरः ।
MSS@1015@2शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी ॥ १०१५॥
MSS@1016@1अद्रौ जीर्णदरीषु संकटसरित्तीरेषु निम्नोन्नते ऊढा येन वृषेण
धूर्बलवता यूना द्वितीयेन या ।
MSS@1016@2तां वृद्धोऽपि कृशोऽपि दुर्वह धुरं वोढुं स एव क्षमो
रथ्याभड्डलकैः समेत्य बहुभिर्नाकृष्यतेऽन्यैर्वृषैः ॥ १०१६॥
MSS@1017@1अद्वितीयं निजं लोके विलोक्य वहतो मुदम् ।
MSS@1017@2प्रमदावदनस्यायं दर्पोद्रेको न तु स्मितम् ॥ १०१७॥
MSS@1018@1अद्विसंवीक्षणं चक्षुरद्विसंमीलनं मनः ।
MSS@1018@2अद्विसंस्पर्शनः पाणिरद्य मे किं करिष्यति ॥ १०१८॥
MSS@1019@1अद्वेषपेशलं कुर्यान् मनः कुसुमकोमलम् ।
MSS@1019@2बभूव द्वेषदोषेण देवदानवसंक्षयः ॥ १०१९॥
MSS@1020@1अद्वैतं सुखदुःखयोरनुगुणं सर्वास्ववस्थासु यद् विश्रामो हृदयस्य
यत्र जरसा यस्मिन्नहार्यो रसः ।
MSS@1020@2कालेनावरणात्ययात् परिणते यत्स्नेहसारे स्थितं भद्रं तस्य सुमानुषस्य
कथमप्येकं हि तत् प्राप्यते ॥ १०२०॥
MSS@1021@1अद्वैतमेकं सुखमुन्नयन्ती विस्मारयन्ती जगदेव तन्वि ।
MSS@1021@2मुक्ताश्रितामात्मरुचिं वदन्ती वेदान्तसिद्धान्तकथेव भासि ॥ १०२१॥
MSS@1022@1अद्वैतोक्तिपटून् वटूनपि वयं बालान् नमस्कुर्महे ये तु
द्वन्द्ववदास्तदीयशिरसि न्यस्याम वामं पदम् ।
MSS@1022@2सिंहः स्वीयशिशून् निवेश्य हृदये सान्द्रादरादामृशत्यावेशेन भिनत्ति
संभ्रमपदं मत्तेभकुम्भस्थलम् ॥ १०२२॥
MSS@1023@1अद्वैधमानसंयुक्तं शूरं धीरं विपश्चितम् ।
MSS@1023@2न श्रीः संत्यजते नित्यम् आदित्यमिव रश्मयः ॥ १०२३॥
MSS@1024@1अधः करोति यद्रत्नं मूर्ध्ना धारयते तृणम् ।
MSS@1024@2दोषस्तस्यैव जलधे रत्नं रत्नं तृणं तृणम् ॥ १०२४॥
MSS@1025@1अधः कुर्वन्प्रजाः सर्वा बहुधा महिमोल्बणः ।
MSS@1025@2राजा पर्वणि कस्मिंश्चिद् भवेदहिभयाकुलः ॥ १०२५॥
MSS@1026@1अधः क्षिपन्ति कृपणा वित्तं तत्र यियासवः ।
MSS@1026@2सन्तस्तु गुरुतीर्थादौ तदुच्चैःपदकाङ्क्षिणः ॥ १०२६॥
MSS@1027@1अधः पश्यन् पार्श्वद्वयवलितसाचीकृतशिराः शनैः पक्षस्थैर्याद्दिवि
मसृणचक्राकृतिगतिः ।
MSS@1027@2चिराच्चिल्लस्तिर्यक्त्वरिततरमाहारनिपुणो निपत्यैवाकस्माच्चलचरणमूर्धं
प्रपतति ॥ १०२७॥
MSS@1028@1अधः पश्यसि किं बाले पतितं तव किं भुवि ।
MSS@1028@2रे रे मूर्ख न जानासि गतं तारुण्यमौक्तिकम् ॥ १०२८॥
MSS@1029@1अधःपुष्पी शङ्खपुष्पी लज्जालुर्गिरिकर्णिका ।
MSS@1029@2नीलिनी सहदेवा च पुत्रमार्जारिका तथा ॥ १०२९॥
MSS@1030@1 विष्णुक्रान्ता च सर्वासां जटा ग्राह्या रवेर्दिने ।
MSS@1030@2बद्धा भुजे विलेपाद्वा काये शस्त्रौघवारिका ॥ १०३०॥
MSS@1031@1अधः शेते शम्भुस्तव चरणमाधाय हृदये बहिर्द्वारे दौवारिकपदमुपेतः
कमलजः ।
MSS@1031@2विडौजा वैफल्यं भजति निजविज्ञापनकृते तावहं दासः स्यामिति मनसि
लज्जा भयमपि ॥ १०३१॥
MSS@1032@1अधःस्था रमते नारी उपरिस्थश्च कामुकः ।
MSS@1032@2प्रसिद्धं तद्रतं ज्ञेयं ग्रामबालजनप्रियम् ॥ १०३२॥
MSS@1033@1अधनं खलु जीवधनं धनमर्धधनं महद्धनं धान्यम् ।
MSS@1033@2अतिधनमेतत् सुन्दरि विद्या च तपश्च कीर्तिश्च ॥ १०३३॥
MSS@1034@1अधना अपि ते धन्याः साधवो गृहमेधिनः ।
MSS@1034@2यद्गृहा ह्यर्हवर्याम्बुतृणभूमीश्वरावराः ॥ १०३४॥
MSS@1035@1अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः ।
MSS@1035@2मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः ॥ १०३५॥
MSS@1036@1अधनेनार्थकामेन नार्थः शक्यो विवित्सता ।
MSS@1036@2अर्थैरर्था निबध्यन्ते गजैरिव महागजाः ॥ १०३६॥
MSS@1037@1अधनो दातुकामोऽपि सम्प्राप्तो धनिनां गृहम् ।
MSS@1037@2मन्यते याचकोऽयं धिग् दारिद्र्यं खलु देहिनाम् ॥ १०३७॥
MSS@1038@1अधनोऽयं धनं प्राप्य माद्यन्नुच्चैर्न मां स्मरेत् ।
MSS@1038@2इति कारुणिको नूनं धनं मे भूरि नाददत् ॥ १०३८॥
MSS@1039@1अधमं बाधते भूयो दुःखवेगो न तत्तमम् ।
MSS@1039@2पादद्वयं व्रजत्याशु शीतस्पर्शो न चक्षुषी ॥ १०३९॥
MSS@1040@1अधममित्रकुमित्रसमागमः प्रियवियोगभयानि दरिद्रता ।
MSS@1040@2अपयशः खलु लोकपराभवो भवति पापतरोः फलमीदृशम् ॥ १०४०॥
MSS@1041@1अधमर्णशवाजीविश्राद्धभुग्दुष्टभूभुजाम् ।
MSS@1041@2अभिप्राया न सिद्ध्यन्ति तेनेदं ध्रियते जगत् ॥ १०४१॥
MSS@1042@1अधमाः कलिमिच्छन्ति संधिमिच्छन्ति मध्यमाः ।
MSS@1042@2उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १०४२॥
MSS@1043@1अधमा धनमिच्छन्ति धनमानौ च मध्यमाः ।
MSS@1043@2उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १०४३॥
MSS@1044@1अधमे संगता लक्ष्मीर्नोपभोगाय कस्यचित् ।
MSS@1044@2कर्दमे पतिता छाया सहकारतरोरिव ॥ १०४४॥
MSS@1045@1अधमो मातुकारश्च धातुकारश्च मध्यमः ।
MSS@1045@2धातुमातुक्रियाकार उत्तमः परिकीर्तितः ॥ १०४५॥
MSS@1046@1अधमो लक्षणज्ञः स्यान् मध्यमो लक्ष्यमाचरेत् ।
MSS@1046@2लक्ष्यलक्षणसंयुक्त उत्तमः परिकीर्तितः ॥ १०४६॥
MSS@1047@1अधरं किल बिम्बनामकं फलमस्मादिति भव्यमन्वयम् ।
MSS@1047@2लभतेऽधरबिम्बमित्यदः पदमस्या रदनच्छदं वदत् ॥ १०४७॥
MSS@1048@1अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
MSS@1048@2कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ १०४८॥
MSS@1049@1अधरः पद्मरागोऽयम् अनर्घः सव्रणोऽपि ते ।
MSS@1049@2मुग्धे हस्तः किमर्थोऽयम् अपार्थ इह दीयते ॥ १०४९॥
MSS@1050@1अधरद्युतिरस्तपल्लवा मुखशोभा शशिकान्तिलङ्घिनी ।
MSS@1050@2तनुरप्रतिमा च सुभ्रुवो न विधेरस्य कृतिं विवक्षति ॥ १०५०॥
MSS@1051@1अधरमधरे कण्ठं कण्ठे निधाय भुजं भुजे हृदि च हृदयं
मध्ये मध्यं सरोजदृशो दृढम् ।
MSS@1051@2सरभसमहो चोरावूरुं पदं च पदे बलाद् गमयति जनो धन्यः कश्चित्
समां शिशिरे निशाम् ॥ १०५१॥
MSS@1052@1अधरमधरे कण्ठे कण्ठं सचाटु दृशोर्दृशावलिकमलिके कृत्वा
गोपीजनेन ससंभ्रमम् ।
MSS@1052@2शिशुरिति रुदन् कृष्णो वक्षःस्थले निहितोऽचिरान्- निभृतपुलकः
स्मेरः पायात् स्मरालसविग्रहः ॥ १०५२॥
MSS@1053@1अधरममृतं कः संदेहो मधुन्यपि नान्यथा मधुरमधिकं
द्राक्षायाश्च प्रसन्नरसं फलम् ।
MSS@1053@2सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो वदतु यदिहान्यत् स्वादु
स्यात् प्रियादशनच्छदात् ॥ १०५३॥
MSS@1054@1अधरस्य मधुरिमाणं कुचकाठिन्यं दृशोस्तथा तैक्ष्ण्यम् ।
MSS@1054@2कवितायाः परिपाकान् अनुभवरसिको विजानाति ॥ १०५४॥
MSS@1055@1अधरामृतपानेन ममास्यमपराध्यतु ।
MSS@1055@2मूर्ध्नो किमपराद्धं यः पादौ नाप्नोति चुम्बितुम् ॥ १०५५॥
MSS@1056@1अधरामृतमाधुरीधुरीणो हरिलीलामुरलीनिनाद एषः ।
MSS@1056@2प्रततान मनःप्रमोदमुच्चैर्हरिणीनां हरिणीदृशं मुनीनाम् ॥ १०५६॥
MSS@1057@1अधरामृतेन पित्तं नश्यति वायुः पयोधरयुगेन ।
MSS@1057@2अनवरतरतेन कफं त्रिदोषशमनं वपुर्नार्याः ॥ १०५७॥
MSS@1058@1अधरेण समागमाद् रदानाम् अरुणिम्ना पिहितोऽपि शुक्लभावः ।
MSS@1058@2हसितेन सितेन पक्ष्मलाक्ष्याः पुनरुल्लासमवाप जातपक्षः ॥ १०५८॥
MSS@1059@1अधरेणोन्नतिभाजा भुजंगपरिपीडितेन ते दूति ।
MSS@1059@3संक्षोभितं मनो मे जलनिधिरिव मन्दरागेण ॥ १०५९॥
MSS@1060@1अधरे नववीटिकानुरागो नयने कज्जलमुज्ज्वलं दुकूलम् ।
MSS@1060@2इदमाभरणं नितम्बनीनाम् इतरद्भूषणमङ्गदूषणाय ॥ १०६०॥
MSS@1061@1अधरे बिन्दुः कण्ठे मणिमाला स्तनयुगे शशप्लुतकम् ।
MSS@1061@2तव सूचयन्ति केतकि कुसुमायुधशास्त्रपण्डितं रमणम् ॥ १०६१॥
MSS@1062@1अधरे मधुरा सरस्वतीयं ननु कर्णे मणिकर्णिकाप्रवाहः ।
MSS@1062@2शिरसि प्रतिभाति चारुवेणी कथमेणीनयना न तीर्थराजः ॥ १०६२॥
MSS@1063@1अधरे विनिहितवंशं चम्पककुसुमेन कल्पितोत्तंसम् ।
MSS@1063@2विनतं दधानमंसं वामं सततं नमामि जितकंसम् ॥ १०६३॥
MSS@1064@1अधरोऽयमधीराक्ष्या बन्धुजीवप्रभाहरः ।
MSS@1064@2अन्यजीवप्रभां हन्त हरतीति किमद्भुतम् ॥ १०६४॥
MSS@1065@1अधरोष्ठे च घोणायां गण्डयोश्चिबुके तथा ।
MSS@1065@2मुष्के नाभौ त्रिके कुक्षावावर्तास्त्वतिनिन्दिताः ॥ १०६५॥
MSS@1066@1अधरोऽसौ कुरङ्गाक्ष्याः शोभते नासिकातले ।
MSS@1066@2सुवर्णनलिकामध्यान् माणिक्यमिव विच्युतम् ॥ १०६६॥
MSS@1067@1अधर्मं धर्ममिति या मन्यते तमसावृता ।
MSS@1067@2सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ १०६७॥
MSS@1068@1अधर्मं धर्मवेषेण यदिमं लोकसंकरम् ।
MSS@1068@2अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ।
MSS@1069@1अधर्मः क्षत्रियस्यैतद् यद् व्याधिमरणं गृहे ।
MSS@1069@2युद्धे तु मरणं यत् स्यात् सोऽस्य धर्मः सनातनः ॥ १०६९॥
MSS@1070@1अधर्मः सुरसस्तस्य चोत्कटैर्मधुरायते ।
MSS@1070@2यादृशैश्च फलैश्चैव सुफलो लोभपादपः ॥ १०७०॥
MSS@1071@1अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् ।
MSS@1071@2अस्वर्ग्यं च परत्रापि तस्मात्तत् परिवर्जयेत् ॥ १०७१॥
MSS@1072@1अधर्मदण्डनंस्वर्गकीर्तिलोकविनाशनम् ।
MSS@1072@2सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥ १०७२॥
MSS@1073@1अधर्मद्रोहसंयुक्ते मित्रजातेऽप्युपेक्षणम् ।
MSS@1073@2आत्मवन्मित्रवर्गे तु प्राणानपि परित्यजेत् ॥ १०७३॥
MSS@1074@1अधर्मप्रतिषेधश्च न्यायमार्गेण वर्तनम् ।
MSS@1074@2उपकार्योपकारित्वम् इति वृत्तं महीपतेः ॥ १०७४॥
MSS@1075@1अधर्ममन्यत्र महीतलेऽस्मिन् संक्षोभहेतुं मलिनं विचार्य ।
MSS@1075@2निष्कासनायास्य रुषेव देव सितं यशः सर्वदिशः प्रयाति ॥ १०७५॥
MSS@1076@1अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः ।
MSS@1076@2कृच्छ्रां योनिमनुप्राप्य न सुखं विन्दते जनाः ॥ १०७६॥
MSS@1077@1अधर्मसाधनं बुधा मुधा न जन्तुहिंसनं सृजन्तु वेदनिन्दया भजन्तु
केवलं दयाम् ।
MSS@1077@2इति प्रबोधयन् विधिं विधाय वैदिकं विधिं विशुद्धबोधबन्धुरन्तरेधि
बुद्धदेव नः ॥ १०७७॥
MSS@1078@1अधर्मस्तु महांस्तात भवेत् तस्य महीपतेः ।
MSS@1078@2यो हरेद् बलिषड्भागं न च रक्षति पुत्रवत् ॥ १०७८॥
MSS@1079@1अधर्मादर्जितं द्रव्यम् अल्पकालं तु तिष्ठति ।
MSS@1079@2ततः सपत्नमयते समूलं तेन नश्यति ॥ १०७९॥
MSS@1080@1अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति ।
MSS@1080@2तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥ १०८०॥
MSS@1081@1अधर्मेणैधते तावत् ततो भद्राणि पश्यति ।
MSS@1081@2ततः सपत्नाञ् जयति समूलस्तु विनश्यति ॥ १०८१॥
MSS@1082@1अधर्मेषु रसस्तस्य उत्क्लेदैर्मधुरायते ।
MSS@1082@2तादृशैश्च फलैश्चैव सफलो लोभपादपः ॥ १०८२॥
MSS@1083@1अधर्मोपचितं वित्तं हरन्त्यन्येऽल्पमेधसः ।
MSS@1083@2संभोजनीयापदेशैर्जलानीव जलौकसः ॥ १०८३॥
MSS@1084@1अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम् ।
MSS@1084@2न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ॥ १०८४॥
MSS@1085@1अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् ।
MSS@1085@2धर्षणामर्षणं भीरु मरणादतिरिच्यते ॥ १०८५॥
MSS@1086@1अधश्च दूरपातित्वं समे लक्ष्यं सुनिश्चितम् ।
MSS@1086@2दृढस्फोटं प्रकुर्वीत ऊर्ध्वसंस्थानयोगतः ॥ १०८६॥
MSS@1087@1अधस्तनश्वभ्रभुवो न याति षण्- न सर्वनारीषु न सञ्जितोऽन्यतः ।
MSS@1087@2न जायते व्यन्तरदेवजातिषु न भावनज्योतिषिकेषु सद्रुचिः ॥ १०८७॥
MSS@1088@1अधस्ताच्छिद्रितं चर्म दुर्गन्धिपरिपूरितम् ।
MSS@1088@2मूत्रक्लिन्नं च तस्यार्थे मा राजन् ब्राह्मणान् वधीः ॥ १०८८॥
MSS@1089@1अधाक्षीन्नो लङ्कामयमयमुदन्वन्तमतरद् विशल्यां
सौमित्रैरयमुपनिनायौषधिवराम् ।
MSS@1089@2इति स्मारं स्मारं त्वदरिनगरीभित्तिलिखितं हनूमन्तं दन्तैर्दशति
कुपितो राक्षसगणः ॥ १०८९॥
MSS@1090@1अधारि पद्मेषु तदङ्घ्रिणा घृणा क्व तच्छयच्छायलवोऽपि पल्लवे ।
MSS@1090@2तदास्यदास्येऽपि गतोऽधिकारितां न शारदः पार्विकशर्वरीश्वरः ॥ १०९०॥
MSS@1091@1अधार्मिकांश्च क्रूरांश्च दृष्टदोषान् निराकृतान् ।
MSS@1091@2परेभ्योऽभ्यागतांश्चैव दूरादेतान् विवर्जयेत् ॥ १०९१॥
MSS@1092@1अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम् ।
MSS@1092@2हिंसारतिश्च यो नित्यं नेहासौ सुखमेधते ॥ १०९२॥
MSS@1093@1अधिकः स्यात् पितुः पुत्रो रूपविद्यापराक्रमैः ।
MSS@1093@2तिष्ठन् पित्रार्जितपदे सुब्रह्मण्यस्तु तादृशः ॥ १०९३॥
MSS@1094@1अधिकरतलतल्पं कल्पितस्वापलीला- परिमिलननिमीलत्पाण्डिमा गण्डपाली ।
MSS@1094@2सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम्
॥ १०९४॥
MSS@1095@1अधिकार ऋणं गर्भश्चतुर्थं श्वानमैथुनम् ।
MSS@1095@2आगमे परमं सौख्यं निर्गमे दुःखकारणम् ॥ १०९५॥
MSS@1096@1अधिकाराभिषेकेषु मृदङ्गवचनं शृणु ।
MSS@1096@2बद्धा दण्डहता रिक्ता भविष्यसि यथा वयम् ॥ १०९६॥
MSS@1097@1अधिकारेण यो युक्तः कथं तस्यास्ति खण्डनम् ।
MSS@1097@2नीचेषूपकृतं राजन् बालुकास्विव मुद्रितम् ॥ १०९७॥
MSS@1098@1अधिकोन्नतैरपि सुदारुणान्वितैरसकृद्भ्रमत्पशुगणाङ्घ्रिपीडितैः ।
MSS@1098@2विधिसिद्धनैकगुणसस्यसम्पदां विरसस्वभावकठिनैरलं खलैः
॥ १०९८॥
MSS@1099@1अधिगगनमनेकास्तारका राज्यभाजः प्रतिगृहमिह दीपा दर्शयन्ति
प्रभुत्वम् ।
MSS@1099@2दिशि दिशि विलसन्तः सन्ति खद्योतपोताः सवितरि परिभूते किं न
लोकैर्व्यलोकि ॥ १०९९॥
MSS@1100@1अधिगतपरमार्थान् पण्डितान् मावमंस्थास्तृणमिव लघु लक्ष्मीर्नैव
तान् संरुणद्धि ।
MSS@1100@2अभिनवमदलेखाश्यामगण्डस्थलानां न भवति बिसतन्तुर्वारणं वारणानाम्
॥ ११००॥
MSS@1101@1अधिगतमहिमा मनुष्यलोके बत सुतरामवसीदति प्रमादी ।
MSS@1101@2गजपतिरुरुशैलशृङ्गवऋष्मा गुरुरवमज्जति पङ्कभाङ्न दारु
॥ ११०१॥
MSS@1102@1अधिगत्येदृगेतस्या हृदयं मृदुतामुचोः ।
MSS@1102@2प्रतीम एव वैमुख्यं कुचयोर्युक्तवृत्तयोः ॥ ११०२॥
MSS@1103@1अधिगमनमनेकास्तारका राजमानाः प्रतिगृहमपि दीपाः प्राप्नुवन्ति
प्रतिष्ठाम् ।
MSS@1103@2दिशि दिशि विकसन्तः सन्ति खद्योतपोताः सवितरि उदितेऽस्मिन् किं नु
लोकैरलोकि ॥ ११०३॥
MSS@1104@1अधिगम्याशु गोलक्ष्यम् एकः शाम्यति मार्गणः ।
MSS@1104@2अनुरोधस्थिरतया न च शक्यप्रतारणः ॥ ११०४॥
MSS@1105@1अधिदेहलि हन्त हेमवल्ली शरदिन्दुः सरसीरुहे शयानः ।
MSS@1105@2अधिखञ्जनचञ्चु मौक्तिकाली फलितं कस्य सुजन्मनस्तपोभिः ॥ ११०५॥
MSS@1106@1अधिपञ्चवटीकुटीरवर्ति स्फुटितेन्दीवरसुन्दरोरुमूर्ति ।
MSS@1106@2अपि लक्ष्मणलोचनैकलक्ष्यं भजत ब्रह्म सरोरुहायताक्षम् ॥ ११०६॥
MSS@1107@1अधिभिल्लपल्लिगल्लं स्याद्बल्लवपल्लवोऽपि वाचालः ।
MSS@1107@2नागरनरवरपरिषदि कस्य मुखादक्षरं क्षरति ॥ ११०७॥
MSS@1108@1अधियामिनि गजगामिनि कामिनि सौदामिनीव यं व्रजसि ।
MSS@1108@2जलदेनेव न जाने कति कति सुकृतानि तेन विहितानि ॥ ११०८॥
MSS@1109@1अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः ।
MSS@1109@2पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानाम् ॥ ११०९॥
MSS@1110@1अधिरजनि प्रिअयसविधे कथ्मपि संवेशिता बलाद् गुरुभिः ।
MSS@1110@2किं भवितेति सशङ्कं पङ्कजनयना परामृशति ॥ १११०॥
MSS@1111@1अधिरजनिमुखे यः सान्द्रलाक्षानुरागैर्व्यतिकरित इवोच्चैः पाटलत्वं
दधानः ।
MSS@1111@2उषसि स खलु दीपः पाननिर्धूतरागः स्फुरदधर इवायं धसरत्वं
बिभर्ति ॥ ११११॥
MSS@1112@1अधिरजनि व्याधगृहे सुखमननभूतमनुभूय ।
MSS@1112@2अपशोककोकमिथुनं जीवनदानेसमुल्लसति ।
MSS@1113@1अधिरोहार्य पादाभ्यां पादुके हेमभूषिते ।
MSS@1113@2एते हि सर्वलोकस्य योगक्षेमं विधास्यतः ॥ १११३॥
MSS@1114@1अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः ।
MSS@1114@2स्फुटमिति प्रसवेन पुरोऽहसत् सपदि कुन्दलता दलतालिनः ॥ १११४॥
MSS@1115@1अधिश्रीरुद्याने त्वमसि भवतः पल्लवचयो धुरीणः कल्याणे तव जगति
शाखा श्रमहरा ।
MSS@1115@2मुदे पुष्पोल्लेखः फलमपि च तुष्ट्यै तनभृतां रसाल त्वां
तस्माच्छ्रयति शतशः कोकिलकुलम् ॥ १११५॥
MSS@1116@1अधिष्ठानं समिच्छन्ति ह्यचलं निर्बले सति ।
MSS@1116@2संसारे सर्वभूतानां तृणबिन्दुवदस्थिरे ॥ १११६॥
MSS@1117@1अधीतपञ्चाशुगबाणवञ्चने स्थिता मदन्तर्बहिरेषि चेदुरः ।
MSS@1117@2स्मराशुगेभ्यो हृदय बिभेतु न प्रविश्य तत्त्वन्मयसपुटे मम ॥ १११७॥
MSS@1118@1अधीतविद्यैर्विगते शिशुत्वे धनोर्जिते हारिणि यौवने च ।
MSS@1118@2सेव्या नितम्बास्तु विलासिनीनां ततस्तदर्थं धरणीधराणाम् ॥ १११८॥
MSS@1119@1अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च ।
MSS@1119@2षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ॥ १११९॥
MSS@1119@3षड्भागस्य न भोक्तासौ रक्षते न प्रजाः कथम् ॥ १११९॥
MSS@1120@1अधीतिबोधाचरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नुपाधिभिः ।
MSS@1120@2चतुर्दशत्वं कृतवान् कुतः स्वयं न वेद्मि विद्यासु चतुर्दशस्वयम्
॥ ११२०॥
MSS@1121@1अधीते तु महाभाष्ये व्यर्था सा पदमञ्जरी ।
MSS@1121@2नाधीते तु महाभाष्ये व्यर्था सा पदमञ्जरी ॥ ११२१॥
MSS@1122@1अधीत्य चतुरो वेदान् धर्मशास्त्राण्यनेकशः ।
MSS@1122@2परं तत्त्वं न जानाति दर्वी पाकरसानिव ॥ ११२२॥
MSS@1123@1अधीत्य चतुरो वेदान् व्याकृत्याष्टादश स्मृतीः ।
MSS@1123@2अहो श्रमस्य वैफल्यम् आत्मापि कलितो न चेत् ॥ ११२३॥
MSS@1124@1अधीत्य नीतिं यस्माच्च नीतियुक्तो न दृश्यते ।
MSS@1124@2अनभिज्ञश्च साचिव्यं गमितः केन हेतुना ॥ ११२४॥
MSS@1125@1अधीत्य वेदान् परिसंस्तीर्य चाग्नीन् इष्ट्वा यज्ञैः पालयित्वा प्रजाश्च ।
MSS@1125@2गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा हतः संग्रमे क्षत्रियः स्वर्गमेति
॥ ११२५॥
MSS@1126@1अधीत्य सकलं श्रुतं चेरमुपास्य घोरं तपो यदिच्छसि फलं
तयोरह हि लाभपूजादिकम् ।
MSS@1126@2छिनत्सि तरुपल्लवप्रसरमेव शून्याशयः कथं समुपलिप्सते सुरसमस्य
पक्वं फलम् ।
MSS@1127@1अधीत्येदं यथाशास्त्रं नरो जानाति सत्तमः ।
MSS@1127@2धर्मोपदेशविख्यातं कार्याकार्यं शुभाशुभम् ॥ ११२७॥
MSS@1128@1अधीयते विजानन्ति विरज्यन्ति मुहुर्मुहुः ।
MSS@1128@2नात्यन्ताय निवर्तन्ते नरा वषम्यतो विधेः ॥ ११२८॥
MSS@1129@1अधीयीत ब्राह्मणोऽथो यजेत दद्यादियात् तीर्थमुख्यानि चैव ।
MSS@1129@2अध्यापयेद्याजयेच्चापि याज्यान् प्रतिग्रहान् वा विदितान् प्रतीच्छेत् ॥ ११२९॥
MSS@1130@1तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रयत्तोऽथ दत्त्वा ।
MSS@1130@2यज्ञैरिष्ट्वा सर्ववेदानधीत्य दारान् कृत्वा पुण्यकृदावसेद् गृहान्
॥ ११३०॥
MSS@1131@1वैश्योऽधीत्य कृषिगोरक्षपण्यैर्वित्तं चिन्वन् पालयन्नप्रमत्तः ।
MSS@1131@2प्रियं कुर्वन् ब्राह्मणक्षत्रियाणां धर्मशीलः पुण्यकृदावसेद् गृहान्
॥ ११३१॥
MSS@1132@1परिचर्यां वन्दनं ब्राह्माणानां नाधीयीत प्रतिषिद्धोऽस्य यज्ञः ।
MSS@1132@2नित्योत्थितो भूतयेऽतन्द्रितहः स्याद् एष स्मृतः शूद्रधर्मः पुराणः
॥ ११३२॥
MSS@1133@1अधीरः कर्कशः स्तब्धः कुचेलः स्वयमागतः ।
MSS@1133@2एते पञ्च न पूज्यन्ते बृहस्पतिसमा यदि ॥ ११३३॥
MSS@1134@1अधीराक्ष्याः पीनस्तनकलशमास्कन्दसि मुहुः क्रमादूरुद्वन्द्वं कलयसि
च लावण्यललितम् ।
MSS@1134@2भुजाश्लिष्टो हर्षादनुभवसि हस्ताहतिकलाम् इदं वीणादण्डं प्रकटय
फलं कस्य तपसः ॥ ११३४॥
MSS@1135@1अधुना दधिमन्थनानुबन्धं कुरुषे किं गुरुविभ्रमालसाङ्गि ।
MSS@1135@2कलशस्तनि लालसीति कुञ्जे मुरलीकोमलकाकली मुरारेः ॥ ११३५॥
MSS@1136@1अधुना मधुकरपतिना गिलितोऽप्यपकारदंपती येन ।
MSS@1136@2त्रातः स पालयेत्त्वां विकाररहितो विनायको लक्ष्म्याः ॥ ११३६॥
MSS@1137@1अधृतपरिपतन्निचोलबन्धं मुषितनकारमवक्रदृष्टिपातं ।
MSS@1137@2प्रकटहसितमुन्नतास्यबिम्बं पुरसुदृशःस्मरचेष्टितं स्मरामि ॥ ११३७॥
MSS@1138@1अधृत यद्विरहोष्मणि सज्जितं मनसिजेन तदूरुयुगं तदा ।
MSS@1138@2स्पृशति तत्कदनं कदलीतरुर्यदि मरुज्वलदूषरदूषितः ॥ ११३८॥
MSS@1139@1अधोगतिं च सम्प्राप्य बिसाः पङ्ककलङ्किताः ।
MSS@1139@2गुणिनो निर्गुणैर्दाशैः कृष्टाः स्वाङ्कुरदर्शिताः ॥ ११३९॥
MSS@1140@1अधोदृष्टिनैर्कृतिकः स्वार्थसाधनतत्परः ।
MSS@1140@2शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः ॥ ११४०॥
MSS@1141@1अधोऽधः पश्यतः कस्य महिमा नोपचीयते ।
MSS@1141@2उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ॥ ११४१॥
MSS@1142@1अधोमुखी स्त्रीस्तनतुल्यताप्तये प्रतप्य तीव्रं सुमहत्तरं तपः ।
MSS@1142@2यदा न तामाप तदा हृदि स्फुटं विदीर्यते पक्वमिषेण दाडिमः ॥ ११४२॥
MSS@1143@1अधोमुखैकदंष्ट्रेण विषशुक्रप्रवाहिणा ।
MSS@1143@2अनेन दुश्चिकित्स्येन जगद्दष्टं भगाहिना ॥ ११४३॥
MSS@1144@1अधोऽर्धे लक्षणं यस्य परार्धे नैव दृश्यते ।
MSS@1144@2अधमः स भवेत् खड्गः क्षितीशानां भयावहः ॥ ११४४॥
MSS@1145@1अधोऽर्धे वर्ण एकः स्याद् ऊर्ध्वार्धे भिन्नवर्णकः ।
MSS@1145@2वर्णसंकरवान् खड्गो नृपाणां भयवर्धनः ॥ ११४५॥
MSS@1146@1अधोविधानात् कमलप्रवालयोः शिरःसु दानादखिलक्षमाभुजाम् ।
MSS@1146@2पुरेदमूर्ध्वं भवतीति वेधसा पदं किमस्याङ्कितमूर्ध्वरेखया ॥ ११४६॥
MSS@1147@1अध्ययनमित्रसङ्ग- प्रवेशयात्राविवाहदानेषु ।
MSS@1147@2शुभकार्येष्वखिलेष्वपि शस्तः सोमाध्वगः पवनः ॥ ११४७॥
MSS@1148@1अध्यस्तान्ध्यमपूर्वमर्थधिषणैर्ग्राह्यं पुमर्थास्पदं लक्ष्यं
लक्षणभेदतः श्रुतिगतं निर्धूतसाध्यार्थकम् ।
MSS@1148@2आम्नायान्तविभातविश्वविभवं सर्वाविरुद्धं परं सत्यं
ज्ञानमनर्थसार्थविधुरं ब्रह्म प्रपद्ये सदोम् ॥ ११४८॥
MSS@1149@1अध्याक्रान्ता वसतिरमुनाप्याश्रमं सर्वभोग्ये रक्षायोगादयमपि तपः
प्रत्यहं संचिनोति ।
MSS@1149@2अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यः शब्दो मुनिरिति
मुहुः केवलं राजपूर्वः ॥ ११४९॥
MSS@1150@1अध्यापयन्ति शास्त्राणि तृणीकुर्वन्ति पण्डितान् ।
MSS@1150@2विस्मारयन्ति जातिं स्वां वराटाः पञ्चषाः करे ॥ ११५०॥
MSS@1151@1अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर्द्विषस्ते ।
MSS@1151@2कस्यार्थधर्मौ वद पीडयामि सिन्धोस्तटावोघ इव प्रवृद्धः ॥ ११५१॥
MSS@1152@1अध्यापितोऽसि केनैतां मशक क्षुद्रतामिह ।
MSS@1152@2यस्यैव कर्णे लगसि पीडां तस्य करोषि यत् ॥ ११५२॥
MSS@1153@1अध्यायोधनवेदि मार्गणकुशानास्तीर्य खड्गस्रुचा हुत्वारेः पललं चरुं
हविरसृक् तन्मस्तकस्वस्तिकैः ।
MSS@1153@2संवेष्ट्याहवनीयमानसदसि ख्योऽसौ प्रतापानलो- ऽस्थापि
द्रागुदकाञ्जलीकृतचतुःपाथोधिना श्रीमता ॥ ११५३॥
MSS@1154@1अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी ।
MSS@1154@2तैरूहे केसरिक्रान्तत्रिकूटशिखरोपमा ॥ ११५४॥
MSS@1155@1अध्यासिते वयस्याया भवता महता हृदि ।
MSS@1155@2स्तनावन्तरसंमान्तौ निष्क्रान्तौ ब्रूमहे बहिः ॥ ११५५॥
MSS@1156@1अध्यासीनाश्ववारैरुपजनितभये
हेषमाणैस्तुरङ्गैर्गर्जत्स्फूर्जन्महौजोत्कटकरटिघटाकोटिभिर्दुष्प्रवेशे।
MSS@1156@2संग्रामे कल्पकल्पेऽप्यरिजनविसरैर्मार्गणश्रेणिबद्धे बध्येऽवध्ये
नृपेऽपि प्रभवति यवसं प्राणविश्राणनाय ॥ ११५६॥
MSS@1157@1अध्यास्य शान्तां कुकुभं श्र्गाली नरस्य वामा यदि रारटीति ।
MSS@1157@2तदर्थलाभं वितरत्यवश्यम् अर्थक्षयं दक्षिणतो रटन्ती ॥ ११५७॥
MSS@1158@1अध्यास्य सौरभेयं मौक्तिकरुचिरङ्गणेषु विहितगतिः मान्यः स एव
हृदि मे गौरी वामाङ्गमाश्रिता यस्य ॥
MSS@1159@1अध्याहारः स्मरहरशिरश्चन्द्रशेषस्य शेष- स्याहेर्भूयः
फणसमुचितः काययष्टीनिकायः ।
MSS@1159@2दुग्धाम्भोधेर्मुनिचुलुकनत्रासनाशाभ्युपायः कायव्यूहः क्व जगति न
जागर्त्यदः कीर्तिपूरः ॥ ११५९॥
MSS@1160@1अध्येति नृत्यति लुनाति मिनोति नौति क्रीणाति हन्ति वपते चिनुते बिभेति ।
MSS@1160@2मुष्णाति गायति धिनोति बिभर्ति भिन्ते लोभेन सीव्यति पणायति याचते
च ॥ ११६०॥
MSS@1161@1अध्रुवेण शरीरेण प्रतिक्षणविनाशिना ।
MSS@1161@2ध्रुवं यो नार्जयेद्धर्मं स शोच्यो मूढचेतनः ॥ ११६१॥
MSS@1162@1अध्रुवे हि शरीरे यो न करोति तपोऽर्जनम् ।
MSS@1162@2स पश्चात्तप्यते मूढो मृतो गत्वात्मनो गतिम् ॥ ११६२॥
MSS@1163@1अध्वक्लान्ततनुर्नवज्वरवती नृत्यश्लथाङ्गी तथा मासैकप्रसवा ददाति
सुरते षण्मासगर्भा सुखम् ।
MSS@1163@2विख्याता विरहस्य संगमविधौ क्रुद्धप्रसन्ने ऋतु- स्थाने नूतनसंगमे
मधुमदे रागास्पदं योषितः ॥ ११६३॥
MSS@1164@1अध्वनि पदग्रहपरं मदयति हृदयं न वा न वा श्रवणम् ।
MSS@1164@2काव्यमभिज्ञसभायां मञ्जीरं केलिवेलायाम् ॥ ११६४॥
MSS@1165@1अध्वनीनोऽतिथिर्ज्ञेयः श्रोत्रियो वेदपारगः ।
MSS@1165@2मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥ ११६५॥
MSS@1166@1अध्वन्यध्वनि तरवः पथि पथि पथिकैरुपास्यते छाया ।
MSS@1166@2विरलः स कोऽपि विटपी यमध्वगो गृहगतः स्मरति ॥ ११६६॥
MSS@1167@1अध्वन्यध्वनि भूरुहः फलबृतो नम्रानुपेक्ष्यादराद्
दूरादुन्नतिसंश्रयव्यसनिनः पान्थस्य मुग्धात्मनः ।
MSS@1167@2यन्मूलं समुपागतस्य मधुरच्छायाफलैः का कथा शीर्णेनापि हि
नोपयोगमगमत् पर्णेन तालद्रुमः ॥ ११६७॥
MSS@1168@1अध्वन्यस्य वधूर्वियोगविधुरा भर्तुः स्मरन्ती यदि प्राणानुज्झति कस्य
तन्महदहो संजायते किल्बिषम् ।
MSS@1168@2इत्येवं पथिकः करोति हृदये यावत् तरोर्मूर्धनि प्रोद्घुष्टं परपुष्टया
तव तवेत्युच्चैर्वचोऽनेकशः ॥ ११६८॥
MSS@1169@1अध्वन्याः किल मूलगर्तमधुनाप्यापूरयन्त्यश्रुभिर्व्याक्रोशन्त्यधुना
सबान्धवकुलाः सायं मुहूर्तं द्विजाः ।
MSS@1169@2इत्थं यावदिमानि बिभ्रति शुचं भूतान्यपि त्वत्कृते तावत्त्वं न
गतोऽसि पादप चिरं कीर्त्यात्मना वर्तसे ॥ ११६९॥
MSS@1170@1अध्वन्यानां शिशिरसमये चण्डचाण्डालकाण्ड- प्रायाः कायानहह पवनाः
क्लेशयन्तो विशन्ति ।
MSS@1170@2बध्नन्त्येते सपदि सुदृशां दुर्भगानामपीह प्रौढाश्लेषाश्लथितदयितं
मूर्ध्नि सौभाग्यपट्टम् ॥ ११७०॥
MSS@1171@1अध्वन्यान् कति रुन्धते कति दृधान् भिन्दन्ति तोयाकरान् केदारान् कति
यज्जयन्ति कति च व्यापाटयन्ति द्रुमान् ।
MSS@1171@2वाहिन्यः क्षणलुप्तवारिविभवा वन्या अवन्यामिमा यः सिन्धुः सकलाश्रयः
स तु पुनः कुत्रेति न ज्ञायते ॥ ११७१॥
MSS@1172@1अध्वन्यैर्मकरन्दशीकरसुरामत्तक्वणत्कोकिले मार्गे मार्गनिरोधिनी परिहृता
शङ्केऽशुभाशङ्कया ।
MSS@1172@2पान्थस्त्रीवधपातकादुपगतं चण्डालचिह्नं मधोरेषा किङ्किणिकेव
षट्पदमयी झंकारिणी संहतिः ॥ ११७२॥
MSS@1173@1अध्वश्रमाय चरणौ विरहाय दारा अभ्यर्थनाय वचनं च वपुर्जरायै ।
MSS@1173@2एतानि मे विदधतस्तव सर्वदैव धातस्त्रपा यदि न किं न परिश्रमोऽपि
॥ ११७३॥
MSS@1174@1अध्वश्रान्तमविज्ञातम् अतिथिं क्षुत्पिपासितम् ।
MSS@1174@2यस्तं न पूजयेद् भक्त्या तमाहुर्ब्रह्मघातिनम् ॥ ११७४॥
MSS@1175@1अध्वाग्रजाग्रन्निभृतापदन्धुर्बन्धुर्यदि स्यात् प्रतिबन्धुमर्हः ।
MSS@1175@2जोषं जनः कार्यविदस्तु वस्तु प्रच्छ्या निजेच्छा पदवीं मुदस्तु ॥ ११७५॥
MSS@1176@1अध्वा जरा देहवतां पर्वतानां जलं जरा ।
MSS@1176@2असंभोगो जरा स्त्रीणां वाक्षल्यं मनसो जरा ॥ ११७६॥
MSS@1177@1अध्वा जरा मनुष्याणाम् अनध्वा वाजिनां जरा ।
MSS@1177@2अमैथुनं जरा स्त्रीणाम् अश्वानां मैथुनं जरा ॥ ११७७॥
MSS@1178@1अध्वानं नैकचक्रः प्रभवति भुवनभ्रान्तिदीर्घं विलङ्घ्य प्रातः
प्राप्तुंरथो मे पुनरिति मनसि न्यस्तचिन्तातिभारः ।
MSS@1178@2संध्याकृष्टावशिष्टस्वकरपरिकरैः स्पष्टहेमारपङ्क्ति
व्याकृष्यावस्थितोऽस्तक्षितिभृति नयतीवैष दिक्चक्रमर्कः ॥ ११७८॥
MSS@1179@1अध्वा न यदि निसङ्गपङ्कसंकुलितो भवेत् ।
MSS@1179@2ततः कुतस्ते धौरेय धुर्यता व्यज्यतामियम् ॥ ११७९॥
MSS@1180@1अद्वारेण विशन्त्येव बुद्धिमन्तो रिपोर्गृहम् ।
MSS@1180@2अकृत्वा धर्षणां पूर्वं कथं युद्धं प्रवर्तते ॥ ११८०॥
MSS@1181@1अनक्षरं रूपमिह क्षरन्ती पञ्चाशदर्णैरमृताम्बुपूर्णैः ।
MSS@1181@2व्याकीर्णविध्यमण्डमदन्तराला (?) शब्दात्मिका मामवतात् समन्तात् ॥ ११८१॥
MSS@1182@1अनक्षरज्ञेन जनेन सख्यं संभाषणं दुष्प्रभुसेवनं च ।
MSS@1182@2आलिङ्गनं लम्बपयोधराणां प्रत्यक्षदुःखं त्रयमेव भूमौ ॥ ११८२॥
MSS@1183@1अनङ्कुरितकूर्चकः स तु सितोपलाढ्यं पयः स एव धृतकूचकः
सलवणाम्बुतक्रोपमः ।
MSS@1183@2स एव सितकूर्चकः क्वथितगुग्गुलोद्वेगकृद् भवन्ति हरिणीदृशां
प्रियतमेषु भावास्त्रयः ॥ ११८३॥
MSS@1184@1अनङ्गः पञ्चभिः पुष्पैर्विश्वं व्यजयतेषुभिः ।
MSS@1184@2इत्यसंभाव्यमथवा विचित्रा वस्तुशक्तयः ॥ ११८४॥
MSS@1185@1अनङ्गतापप्रशमाय तस्य कदर्थ्यमाना मुहुरामृणालम् ।
MSS@1185@2मधौ मधौ नाकनदीनलिन्यो वरं वहन्तां शिशिरेऽनुरागम् ॥ ११८५॥
MSS@1186@1अनङ्ग पलितं मूर्ध्नि पश्यैतद् विजयध्वजम् ।
MSS@1186@2इदानीं जितमस्माभिस्तवाकिंचित्कराः शराः ॥ ११८६॥
MSS@1187@1अनङ्गबाणाकुलितस्य शंभोः शिरो भवानीचरणेऽतिनम्रम् ।
MSS@1187@2विलोक्य काचिच्चरणे चरन्ती पिपीलिका चुम्बति चन्द्रबिम्बम् ॥ ११८७॥
MSS@1188@1अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः ।
MSS@1188@2आलिङ्गितः स तन्वङ्ग्या कार्तार्थ्यं लभते कदा ॥ ११८८॥
MSS@1189@1अनङ्गमङ्गलभुवस्तदपाङ्गस्य भङ्गयः ।
MSS@1189@2जनयन्ति मुहुर्यूनाम् अन्तःसंतापसंततिम् ॥ ११८९॥
MSS@1190@1अनङ्गमङ्गलारम्भकुम्भाविव पयोधरौ ।
MSS@1190@2कस्य नार्तिहरौ तस्याः करपल्लवसंवृतौ ॥ ११९०॥
MSS@1191@1अनङ्गरङ्गपीठोऽस्याः शृङ्गारस्वर्णविष्टरः ।
MSS@1191@2लावण्यसारसंघातः सा घना जघनस्थली ॥ ११९१॥
MSS@1192@1अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताङ्ग्याः ।
MSS@1192@2कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि ॥ ११९२॥
MSS@1193@1अनङ्गरसचातुरीचपलचारुचेलाञ्चलश्चलन्मकरकुण्डलस्फुरितकान्तिगण्डस्थलः
।
MSS@1193@2व्रजोल्लसितनागरीनिकररासलास्योत्सुकः स मे सपदि मानसे स्फुरतु कोऽपि
गोपालकः ॥ ११९३॥
MSS@1194@1अनङ्गलङ्घनालग्ननानातङ्का सदङ्गना ।
MSS@1194@2सदानघ सदानन्द नताङ्गासङ्गसंगत ॥ ११९४॥
MSS@1195@1अनङ्गशस्त्राणि नताङ्गि तीक्ष्णतां नयत्ययस्कार इवाम्बुदागमः ।
MSS@1195@2मलीमसाङ्गाररुचां पयोमुचां तथाहि मध्ये ज्वलितस्तडिच्छिखी ॥ ११९५॥
MSS@1196@1अनङ्गीकृतकामानाम् अनुमानार्हवर्ष्मणाम् ।
MSS@1196@2ध्र्तनिर्मलतीर्थानां भूतिलेपो विभूषणम् ॥ ११९६॥
MSS@1197@1अनङ्गेनाबलासङ्गाज्जिता येन जगत्त्रयी ।
MSS@1197@2स चित्रचरितः कामः सर्वकामप्रदोऽस्तु वः ॥ ११९७॥
MSS@1198@1अनङ्गोऽयमनङ्गत्वम् अद्य निन्दिष्यति ध्रुवम् ।
MSS@1198@2यदनेन न सम्प्राप्तः पाणिस्पर्शोत्सवस्तव ॥ ११९८॥
MSS@1199@1अनञ्जितासिता दृष्टिर्भ्रूरनावर्जिता नता ।
MSS@1199@2अरञ्जितोऽरुणश्चायम् अधरस्तव सुन्दरि ॥ ११९९॥
MSS@1200@1अनणुरणन्मणिमेखल- मविरतशिञ्जानमञ्जुमञ्जीरम् ।
MSS@1200@2परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥ १२००॥
MSS@1201@1अनतिचिरोज्झितस्य जलदेन चिर- स्थितबहुबुद्बुदस्य पयसोऽनुकृतिम् ।
MSS@1201@2विरलविकीर्णवज्रशकला सकलाम् इह विदधाति धौतकलधौतमही ॥ १२०१॥
MSS@1202@1अनतिशयं स्वर्णचयं निवहन् नितरां प्रमोदये स्वान्ते ।
MSS@1202@2किंतु तवैषा सम्पत् कस्योपकृते प्रतिब्रूहि ॥ १२०२॥
MSS@1203@1अनतिशिथिले पुंभावेन प्रगल्भबलाः खलु प्रसभमलयः पाथोजास्ये
निविश्य निरित्वराः ।
MSS@1203@2किमपि मुखतः कृत्वानीतं वितीर्य सरोजिनी- मधुरसमुषोयोगे जायां
नवान्नमचीकरन् ॥ १२०३॥
MSS@1204@1अनधिगतमनोरथस्य पूर्वं शतगुणितेव गता मम त्रियामा ।
MSS@1204@2यदि तु तव समागमे तथैव प्रसरति सुभ्रुततः कृती भवेयम् ॥ १२०४॥
MSS@1205@1अनधीत्य यथा वेदान् न विप्रः श्राद्धमर्हति ।
MSS@1205@2एवमश्रुतषाड्गुण्यो न मन्त्रं श्रोतुमर्हति ॥ १२०५॥
MSS@1206@1अनधीत्य स्वजशास्त्रं योऽन्यशास्त्रं समीहते वक्तुम् ।
MSS@1206@2सोऽहेः पदानि गणयति निशि तमसि जले चिरगतस्य ॥ १२०६॥
MSS@1207@1अनधीत्यार्थशास्त्रणि बहवः पशुबुद्धयः ।
MSS@1207@2प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥ १२०७॥
MSS@1208@1अनध्यवसितावगाहनमनल्पधीशक्तिनाप्यदृष्टपर्मार्थतत्त्वमधिकाभियोगैरपि
।
MSS@1208@2मतं मम जगत्यलब्धसदृशप्रतिग्राहकं प्रयास्यति पयोनिधेः पय
इव स्वदेहे जराम् ॥ १२०८॥
MSS@1209@1अनध्वन्याः काव्येष्वलसगतयः शास्त्रगहनेष्वदुःखज्ञा वाचां परिणतिषु
मूकाः परगुणे ।
MSS@1209@2विदग्धानां गोष्ठीष्वकृतपरिचर्याश्च खलु ये भवेयुस्ते किं वा
परभणितिकण्डूतिनिकषाः ॥ १२०९॥
MSS@1210@1अनन्तं बत मे वित्तं यस्य मे नास्ति किंचन ।
MSS@1210@2मिथिलायां प्रदीप्तायां न मे दह्यति किंचन ॥ १२१०॥
MSS@1211@1अनन्तकोपादिचतुष्टयोदये त्रिभेदमिथ्यात्वमलोदये तथा ।
MSS@1211@2दुरन्तमिथ्यात्वविषं शरीरिणाम् अनन्तसंसारकरं प्ररोहति ॥ १२११॥
MSS@1212@1अनन्तख्यातिसम्पन्नः शुद्धसत्त्वः सधीबलः ।
MSS@1212@2धत्ते बहुमुखं भोगं श्रुतिदृष्टिस्थिराशयः ॥ १२१२॥
MSS@1213@1अनन्ततत्त्वं परिगृह्य धात्रा विनिर्मितोऽस्याः किल मध्यभागः ।
MSS@1213@2अणुः परं योगिदृशानुलक्ष्यः सच्चित्कलास्थैर्यबलावनद्धः ॥ १२१३॥
MSS@1214@1अनन्तनामधेयाय सर्वाकारविधायिने ।
MSS@1214@2समस्तमन्त्रवाच्याय विश्वैकपतये नमः ॥ १२१४॥
MSS@1215@1अनन्तपदविन्यासरचना सरसा कवेः ।
MSS@1215@2बुधो यदि समीपस्थो न कुजन्यः पुरो यदि ॥ १२१५॥
MSS@1216@1अनन्तपारं किल शब्दशास्त्रं स्वल्पं तथायुर्बहवश्च विघ्नाः ।
MSS@1216@2यत् सारभूतं तदुपासनीयं हंसैर्यथा क्षीरमिवाम्बुमध्यात् ॥ १२१६॥
MSS@1217@1अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोऽपि जातम् ।
MSS@1217@2एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥ १२१७॥
MSS@1218@1अनन्तरमरिं वद्याद् अरिसेविनमेव च अरेरनन्तरं मित्रम् उदासीनं तयोः
परम् ॥
MSS@1219@1अनन्तविभवभ्रष्टा दौर्ब्भाग्यपरितापिनी ।
MSS@1219@2शोच्यति प्राप्य जीवत्वं भर्तृहीनेव नायिका ॥ १२१९॥
MSS@1220@1अनन्तशास्त्रं बहुलाश्च विद्याः स्वल्पश्च कालो बहुविध्नता च ।
MSS@1220@2यत् सारभूतं तदुपासनीयं हंसो यथा क्षीरमिवाम्बुमध्यात् ॥ १२२०॥
MSS@1221@1अनन्तासौ कीर्तिः कविकुमुदबन्धोः क्षितिपतेस्त्रिलोकीयं क्षुद्रा तदिह
कथमस्याः स्थितिरिति ।
MSS@1221@2मुधेयं वः शङ्का कलयत कियद्दर्पणतलं विशाला किं तत्र स्फुरति
न कवीन्द्रप्रतिकृतिः ॥ १२२१॥
MSS@1222@1अनन्तोद्भूतभूतौघसंकुले भूतलेऽखिले ।
MSS@1222@2शस्त्रे शास्त्रे त्रिचतुराश्चतुरा यदि मादृशाः ॥ १२२२॥
MSS@1223@1अनन्यक्षुण्णश्रीर्मलयवनजन्मायमनिलो निपीय स्वेदाम्बु
स्मरमकरसंभुक्त्तविभवम् ।
MSS@1223@2विदर्भाणां भूरि प्रियतमपरीरम्भरभस- प्रसङ्गादेङ्गानि
द्विगुणपुलकासञ्जि तनुते ॥ १२२३॥
MSS@1224@1अनन्यशोभाभिभवेयमाकृतिर्विमानना सुभ्रु कुतः पितुर्गृहे ।
MSS@1224@2पराभिमर्शो न तवास्ति कः करं प्रसारयेत् पन्नगरत्नसूचये ॥ १२२४॥
MSS@1225@1अनन्यसाधारणकान्तिकान्त- तनोरमुष्याः किमु मध्यदेशः ।
MSS@1225@2जगत्त्रयीजन्मभृतां निषण्णा चित्तावलीयं त्रिवलीमिषेण ॥ १२२५॥
MSS@1226@1अनन्यसाधारणसौरभान्वितं दधानमत्युज्ज्वलपुष्पसम्पदः ।
MSS@1226@2न चम्पकं भृङ्गगणः सिषेवे कथं सुगन्धेर्मलिनात्मनां रतिः
॥ १२२६॥
MSS@1227@1अनन्यसामान्यतया प्रसिद्धस्त्यागीति गीतो जगतीतले यः ।
MSS@1227@2अभूदहंपूर्विकया गतानाम् अतीव भूमिः स्मरमार्गणानाम् ॥ १२२७॥
MSS@1228@1अनन्यालम्बनत्वेन प्रेम भागवतं भज ।
MSS@1228@2नृणां प्रेमेति का मात्रा प्राप्तं प्रेम प्रभोर्यदि ॥ १२२८॥
MSS@1229@1अनन्याश्चिन्तयन्तो मां ये जनाः पर्युंपासते ।
MSS@1229@2तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ १२२९॥
MSS@1230@1अनन्याश्रितचित्तेन सेवितोऽपि च वारिदः ।
MSS@1230@2सिंञ्चेन्न चेत् तदा मन्ये चातकस्यैव पातकम् ॥ १२३०॥
MSS@1231@1अनपेक्षितगुरुवचना सर्वान् ग्रन्थीन् विभेदयति सम्यक् ।
MSS@1231@2प्रकटयति पररहस्यं विमर्शशक्त्तिर्निजा जयति ॥ १२३१॥
MSS@1232@1अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः ।
MSS@1232@2प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥ १२३२॥
MSS@1233@1अनभिज्ञो गुणानां यो न भृत्यैः सोऽनुगम्यते ।
MSS@1233@2धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः ॥ १२३३॥
MSS@1234@1अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् ।
MSS@1234@2कर्मणां फलमस्तीति त्रिविधं मनसा चरेत् ॥ १२३४॥
MSS@1235@1अनभिलषतः श्रीलीलाब्जे परागविलेपनं त्रिदशकरिणः पातुं
दानप्रवाहमवाञ्छतः ।
MSS@1235@2त्रिदशसुमनोगन्धासक्तिं विमुक्तवतः सखे बत खलु शिवा संतुष्टस्य
द्विरेफ तव स्थितिः ॥ १२३५॥
MSS@1236@1अनभ्यासहतोत्साहा परेण परिभूयते ।
MSS@1236@2या लज्जाजननी जाड्यात् किं तया मन्दविद्यया ॥ १२३६॥
MSS@1237@1अनभ्यासहता विद्या हतो राजविरोधकृत् ।
MSS@1237@2जीवनार्थं हतं तीर्थं जीवनार्थं हतं व्रतम् ॥ १२३७॥
MSS@1238@1अनभ्यासेन विद्यानाम् असंसर्गेण धीमताम् ।
MSS@1238@2अनिग्रहेण चाक्षाणां जायते व्यसनं नृणाम् ॥ १२३८॥
MSS@1239@1अनभ्यासेन वेदानाम् आचारस्य च वर्जनात् ।
MSS@1239@2आलस्यादन्नदोषाच्च मृत्युर्विप्रान् जिघांसति ॥ १२३९॥
MSS@1240@1अनम्यासैर्हता विद्या नित्यहासैर्हताः स्त्रियः ।
MSS@1240@2कुबीजेन हतं क्षेत्रं भृत्यदोषैर्हता नृपाः ॥ १२४०॥
MSS@1241@1अनभ्रवृष्टिः श्रवणामृतस्य सरस्वती विभ्रमजन्मभूमिः ।
MSS@1241@2वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभूः पदानाम् ॥ १२४१॥
MSS@1242@1अनभ्रेविद्युतं दृष्ट्वा दक्षिणां दिशमाश्रिताम् ।
MSS@1242@2रात्राविन्द्रधनुश्चापि जीवितं द्वित्रिमासिकम् ॥ १२४२॥
MSS@1243@1अनम्राक्रमणं शौर्यं धनं निजभुजार्जितम् भार्या रूपानुरूपा च
पुरुषस्येह युज्यते ॥
MSS@1243@2अन्यथा तु किमेतेन रूपेणापि । । ।
MSS@1244@1अनयनपथे प्रिये न व्यथा यथा दृश्य एव दुष्प्रापे ।
MSS@1244@2म्लानैव केवलं निशि तपनशिला वासरे ज्वलति ॥ १२४४॥
MSS@1245@1अनयश्च नयश्चापि दैवात् सम्पद्यते नरैः ।
MSS@1245@2तद्वशात् कुरुते कर्म शुभाशुभफलं पुमान् ॥ १२४५॥
MSS@1246@1अनया कृतमन्यभुक्तया वसुधागोचरया विरक्तया ।
MSS@1246@2अतिशायि महेन्द्रयोषितां वपुषा किं न तवावरोधनम् ॥ १२४६॥
MSS@1247@1अनया जघनाभोगभरमन्थरयानया ।
MSS@1247@2अन्यतोऽपि व्रजन्त्या मे हृदये निहितं पदम् ॥ १२४७॥
MSS@1248@1अनया तव रूपसीमया कृतसंस्कारविबोधनस्य मे ।
MSS@1248@2चिरमप्यवलोकिताद्य सा स्मृतिमारूढवती शुचिस्मिता ॥ १२४८॥
MSS@1249@1अनयानुक्रमणिकया मुक्तामणयो मयाभिहिताः ।
MSS@1249@2एकैकोऽपि हि भास्वान् किं पुनरेषां निगद्यते निकरः ॥ १२४९॥
MSS@1250@1अनया रत्नसमृद्ध्या सागर लहलहसि किमिह लहरीभिः ।
MSS@1250@2त्वद्वल्लभा वराक्यो वहन्ति वर्षासु वारीणि ॥ १२५०॥
MSS@1251@1अनया सुरकाम्यमानया सह योगः सुलभस्तु न त्वया ।
MSS@1251@2घनसंवृतयाम्बुदागमे कुमुदेनेव निशाकरत्विषा ॥ १२५१॥
MSS@1252@1अनयेनेव राज्यश्रीर्दैन्येनेव मनस्विता ।
MSS@1252@2मम्लौ साथ विषादेन पद्मिनीव हिमाम्भसा ॥ १२५२॥
MSS@1253@1अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः ।
MSS@1253@2अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ १२५३॥
MSS@1254@1अनयो विनयस्तस्य विधिर्यस्यानुवर्तते ।
MSS@1254@2नयः सम्यक्प्रयुक्तोऽपि भाग्यहीनस्य दुर्नयः ॥ १२५४॥
MSS@1255@1अनर्घ्यं सौन्दर्यं जगदुपरि माधुर्यलहरी- परीतं सौरभ्यं
दिशि दिशि रसैकव्यसनिता ।
MSS@1255@2इति प्रीत्यास्माभिस्त्वयि खलु रसाले व्यवसितं क एवं जानीते यदसि
कटुकीटैरुपहतः ॥ १२५५॥
MSS@1256@1अनर्घ्यमपि माणिक्यं हेमाश्रयमपेक्षते ।
MSS@1256@2अनाश्रया न शोभन्ते पण्डिता वनिता लताः ॥ १२५६॥
MSS@1257@1अनर्घ्यलावण्यनिधानभूमिर्न कस्य लोभं लटभा तनोति ।
MSS@1257@2अवैमि पुष्पायुधयामिकोऽस्याम् अविश्वसन् न क्षणमेति निद्राम् ॥ १२५७॥
MSS@1258@1अनर्घ्याण्यपि रत्नानि लभ्यन्ते विभवैः सुखम् ।
MSS@1258@2दुर्लभो रत्नकोट्यापि क्षणोऽपि हि गतायुषः ॥ १२५८॥
MSS@1259@1अनर्थकं विप्रवासं गृहेभ्यः पापैः संधिं परदाराभिमर्शम् ।
MSS@1259@2दम्भं स्तैन्यं पैशुनं मद्यपानं न सेवते यः स सुखी सदैव ॥ १२५९॥
MSS@1260@1अनर्थमकरागाराद् अस्मात् संसारसागरात् ।
MSS@1260@2उड्डीयते निरुद्वेगं सर्वत्यागेन पुत्रक ॥ १२६०॥
MSS@1261@1अनर्थमर्थतः पश्यन्न् अर्थं चैवाप्यनर्थतः ।
MSS@1261@2इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ॥ १२६१॥
MSS@1262@1अनर्थां श्चार्थरूपेण अर्थांश्चानर्थरूपतः ।
MSS@1262@2अर्थायैव हि केषांचिद् धननाशो भवत्युत ॥ १२६२॥
MSS@1263@1अनर्था ह्यर्थरूपाश्च अर्थाश्चानर्थरूपिणः ।
MSS@1263@2भवन्ति ते विनाशाय दैवायत्तस्य रोचते ॥ १२६३॥
MSS@1264@1अनर्थितर्पणं वित्तं चित्तमध्यानदर्पणम् ।
MSS@1264@2अतीर्थसर्पणं देहं पर्यन्ते शोच्यतां व्रजेत् ॥ १२६४॥
MSS@1265@1अनर्थित्वान्मनुष्याणां भयात् परिजनस्य च ।
MSS@1265@2मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥ १२६५॥
MSS@1266@1अनर्थे चैव निरतम् अर्थे चैव पराङ्मुखम् ।
MSS@1266@2न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥ १२६६॥
MSS@1267@1अनर्थोऽप्यर्थरूपेण तथार्थोऽनर्थरूपभाक् ।
MSS@1267@2उत्पद्यते विनाशाय तस्मादुक्तं परीक्षयेत् ॥ १२६७॥
MSS@1268@1अनलंकृतोऽपि माधव हरसि मनो मे सदा प्रसभम् ।
MSS@1268@2किं पुनरलंकृतस्त्वं सम्प्रति नखरक्षतैस्तस्याः ॥ १२६८॥
MSS@1269@1अनलः शीतनाशाय विषनाशाय गारुडम् ।
MSS@1269@2विवेको दुःखनाशाय सर्वनाशाय दुर्मतिः ॥ १२६९॥
MSS@1270@1अनलः सलिलाज्जातः कार्त्तिकेयोऽपि वह्नितः ।
MSS@1270@2गूढं हि महतां जन्म परिच्छेत्तुं क ईश्वरः ॥ १२७०॥
MSS@1271@1अनलसजवापुष्पोत्पीडच्छवि प्रथमं ततः समदयवनीगण्डच्छायं
पुनर्मधुपिङ्गलम् ।
MSS@1271@2तदनु च नवस्वर्णादर्शप्रभं शशिनस्ततस्तरुणतगराकारं बिम्बं
विभाति नभस्तले ॥ १२७१॥
MSS@1272@1अनलस्तम्भनविद्यां सुभग भवान् नियतमेव जानाति ।
MSS@1272@2मन्मथशराग्नितप्ते हृदि मे कथमन्यथा वससि ॥ १२७२॥
MSS@1273@1अनल्पं जल्पन्तः कति बत गता नो यमपुरं पुरस्तादस्माकं विधृतनयना
व्यात्तवदनाः ।
MSS@1273@2अतीता यद्येवं न हि निजहितं चेतसि वयं वहामो हा मोहाद्
विषयविषजातादवसिताः ॥ १२७३॥
MSS@1274@1अनल्पं संतापं शमयति मनोजन्मजनितं तथा शीतं स्फीतं
हिमवति निशीथे ग्लपयति ।
MSS@1274@2तदेवं कोऽप्यूष्मा रमणपरिरम्भोत्सवमिलत्-
पुरन्ध्रीनीरन्ध्रस्तनकलशजन्मा विजयते ॥ १२७४॥
MSS@1275@1अनल्पचिन्ताभरमोहनिश्चला विलोक्यमानैव करोति साध्वसम् ।
MSS@1275@2स्वभावशोभानतिमात्रभूषणा तनुस्तवेयं बत किं नु सुन्दरि ॥ १२७५॥
MSS@1276@1अनल्पत्वात् प्रधानत्वाद् वंशस्येवेतरे स्वराः ।
MSS@1276@2विजिगीषोर्नृपतयः प्रयान्ति परिवारताम् ॥ १२७६॥
MSS@1277@1अनवद्यमवद्यं स्याद् वारुणीलेशमात्रतः ।
MSS@1277@2तद्वच्छिष्यो विरुद्धार्थाद् विगुरोरेव नश्यति ॥ १२७७॥
MSS@1278@1अनवरतकनकवितरण- जललवभृतकरतरङ्गितार्थिततेः ।
MSS@1278@2भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ॥ १२७८॥
MSS@1279@1अनवरतधनुर्ज्यास्फालनक्रूरपूर्वं रविकिरणसहिष्णु स्वेदलेशैरभिन्नम् ।
MSS@1279@2अपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः प्राणसारं
बिभर्ति ॥ १२७९॥
MSS@1280@1अनवरतनयनविगलित- जललवघटिताक्षसूत्रवलयेन ।
MSS@1280@2मृत्युंजयमिव जपति त्वद्गोत्रं विरहिणी बाला ॥ १२८०॥
MSS@1281@1अनवरतनयनविगलित- जललवपरिमुषितपत्त्रलेखान्तम् ।
MSS@1281@2करतलनिषण्णमबले वदनमिदं कं न तापयति ॥ १२८१॥
MSS@1282@1अनवरतपरोपकरण- व्यग्रीभवदमलचेतसां महताम् ।
MSS@1282@2आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ॥ १२८२॥
MSS@1283@1अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन ।
MSS@1283@2सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ॥ १२८३॥
MSS@1284@1अनवसरे च यदुक्त्तं सुभाषितं तच्च भवति हास्याय ।
MSS@1284@2रहसि प्रौढवधूनां रतिसमये वेदपाठ इव ॥ १२८४॥
MSS@1285@1अनवस्थितचित्तस्य न जने न वने सुखम् ।
MSS@1285@2जने दहति संसर्गो वने सङ्गविवर्जनम् ॥ १२८५॥
MSS@1286@1अनवस्थितचित्तानां प्रसादोऽपि भयंकरः ।
MSS@1286@2सर्पी हन्ति किल स्नेहाद् अपत्यानि न वैरतः ॥ १२८६॥
MSS@1287@1अनवहितः किमशक्त्तो विबुधैरभ्यर्थितः किमतिरसिकः ।
MSS@1287@2सर्वंकषोऽपि कालस्तिरयति सूक्तानि न कवीनाम् ॥ १२८७॥
MSS@1288@1अनवाप्यं च शोकेन शरीरं चोपतप्यते ।
MSS@1288@2अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥ १२८८॥
MSS@1289@1अनवेक्षितमर्यादं नास्तिकं विप्रलुम्पकम् ।
MSS@1289@2अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥ १२८९॥
MSS@1290@1अनव्यये व्ययं याति व्यये याति सुविस्तृतिम् ।
MSS@1290@2अपूर्वस्तव कोशोऽयं विद्याकोशेषु भारति ॥ १२९०॥
MSS@1291@1अनसि सीदति सैकतवर्त्मनि प्रचुरभारभरक्षपितौक्षके ।
MSS@1291@2गुरुभरोद्धरणोद्धुरकंधरं स्मरति सारथिरेष धुरंधरम् ॥ १२९१॥
MSS@1292@1अनसूयः कृतप्रज्ञः शोभनान्याचरन् सदा ।
MSS@1292@2अकृच्छ्रात् सुखमाप्नोति सर्वत्र च विराजते ॥ १२९२॥
MSS@1293@1अनसूया क्षमा शान्तिः संतोषः प्रियवादिता ।
MSS@1293@2कामक्रोधपरित्यागः शिष्टाचारनिदर्शनम् ॥ १२९३॥
MSS@1294@1अनसूयार्जवं शौचं संतोषः प्रियवादिता ।
MSS@1294@2दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥ १२९४॥
MSS@1295@1अनस्तमितसारस्य तेजसस्तद्विजृम्भितम् ।
MSS@1295@2येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा ॥ १२९५॥
MSS@1297@1अनाकलितमानुष्याः क्षमासंस्पर्शवर्जिताः ।
MSS@1297@2प्रतिबुद्धैर्न सेव्यन्ते पूर्वदेवविरोधिनः ॥ १२९७॥
MSS@1298@1अनाकाशे चन्द्रः सरसिजदलद्वन्द्वसहितो गृहीतः पश्चार्धे कुटिलकुटिलैः
सोऽपि तिमिरैः ।
MSS@1298@2सुधां मुञ्चत्युच्चैरनिशमथ संमोहजननीं किमुत्पातालीयं वदत
जगतः कर्तुमुदिता ॥ १२९८॥
MSS@1299@1अनाकूतैरेव प्रियसहचरीणां शिशुतया वचोभिः पाञ्चालीमिथुनमधुना
संगमयितुम् ।
MSS@1299@2उपादत्ते नो वा विरमति न वा केवलमियं कपोलौ कल्याणी
पुलकमुकुलैर्दन्तुरयति ॥ १२९९॥
MSS@1300@1अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः ।
MSS@1300@2तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना ॥ १३००॥
MSS@1301@1अनागतं भयं दृष्ट्वा नीतिशास्त्रविशारदः ।
MSS@1301@2अवसन्मूषकस्तत्र कृत्वा शतमुखं बिलम् ॥ १३०१॥
MSS@1302@1अनागतं यः कुरुते स शोभते स शोचते यो न करोत्यनागतम् ।
MSS@1302@2वने वसन्नेव जरामुपागतो बिलस्य वाचा न कदापि हि श्रुता ॥ १३०२॥
MSS@1303@1अनागतं हि बुध्येत यच्च कार्यं पुरः स्थितम् ।
MSS@1303@2न तु बुद्धिक्षयात् किंचिद् अतिक्रामेत् प्रयोजनम् ॥ १३०३॥
MSS@1304@1अनागतवर्तीं चिन्तां कृत्वा यस्तु प्रहृष्यति ।
MSS@1304@2स तिरस्कारमाप्नोति भग्नभाण्डो द्विजो यथा ॥ १३०४॥
MSS@1305@1अनागतवतीं चिन्तां यो नरः कर्तुमिच्छति ।
MSS@1305@2स भूमौ पाण्डुरः शेते सोमशर्मपिता यथा ॥ १३०५॥
MSS@1306@1अनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
MSS@1306@2द्ववेव सुखमेधेते दीर्घसूत्री विनश्यति ॥ १३०६॥
MSS@1307@1अनागतविधातारम् अप्रमत्तमकोपनम् ।
MSS@1307@2स्थिरारम्भमदीनं च नरं श्रीरुपतिष्ठति ॥ १३०७॥
MSS@1308@1अनागतविधानं च कर्तव्यं विषये नृपैः ॥
MSS@1308@2आगमश्चापि कर्तव्यस्तथा दोषो न जायते ॥ १३०८॥
MSS@1309@1अनागतविधानं तु कर्तव्यं शुभमिच्छता ।
MSS@1309@2आपदं शङ्कमानेन पुरुषेण विपश्चिता ॥ १३०९॥
MSS@1310@1अनागतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम् ।
MSS@1310@2त्यक्त्तोपात्तं मद्यपानद्यूतस्त्रीमृगयाप्रियम् ॥ १३१०॥
MSS@1310@3कार्ये महति युञ्जानो हीयतेऽर्थपतिः श्रिया ॥ १३१०॥
MSS@1311@1अनाघ्रातं पुष्पं किसलयमलूनं कररुहैरनाविद्धं रत्नं मधु
नवमनास्वादितरसम् ।
MSS@1311@2अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्त्तारं कमिह
समुपस्थास्यति विधिः ॥ १३११॥
MSS@1312@1अनातपत्रोऽप्ययमत्र लक्ष्यते सितातपत्रैरिव सर्वतो वृतः ।
MSS@1312@2अचामरोऽप्येष सदैव वीज्यते विलासबालव्यजनेन कोऽप्ययम् ॥ १३१२॥
MSS@1313@1अनातुरोत्कण्ठितयोः प्रसिध्यता समागमेनापि रतिर्न मां प्रति ।
MSS@1313@2परस्परप्राप्तिनिराशयोर्वरं शरीरनाशोऽपि समानुरागयोः ॥ १३१३॥
MSS@1314@1अनात्मवान् नयद्वेषी वर्धयन्नरिसम्पदः ।
MSS@1314@2प्राप्यापि महदैश्वर्यं सह तेन विनश्यति ॥ १३१४॥
MSS@1315@1अनाथानां दरिद्राणां बालवृद्धतपस्विनाम् ।
MSS@1315@2अन्यायपरिभूतानां सर्वेषां पार्थिवो गतिः ॥ १३१५॥
MSS@1316@1अनाथानां नाथो गतिरगतिकानां व्यसनिनां विनेता भीतानामभयमधृतीनां
भरवशः ।
MSS@1316@2सुहृद्बन्धुः स्वामी शरणमुपकारी वरगुरुः पिता माता भ्राता जगति
पुरुषो यः स नृपतिः ॥ १३१६॥
MSS@1317@1अनाथान् रोगिणो यश्च पुत्रवत् परिपालयेत् ।
MSS@1317@2गुरुणा समनुज्ञातः स भिषक्च्छब्दमश्नुते ॥ १३१७॥
MSS@1318@1अनादरपरो विद्वान् ईहमानः स्थिरां श्रियम् ।
MSS@1318@2अग्नेः शेषमृणाच्छेषं शत्रोः शेषं न शेषयेत् ॥ १३१८॥
MSS@1319@1अनादरहतां सेवां दाम्पत्यं प्रेमवर्जितम् ।
MSS@1319@2मैत्रीं च हेतुसापेक्षां चे तना नाधिकुर्वते ॥ १३१९॥
MSS@1320@1अनादरालोकविवृद्धशोकः पितुः प्रियावाक्यवशंगतस्य ।
MSS@1320@2औत्तानपादिर्जगतां शरण्यम् आराध्य विष्णुं पदमग्र्यमायात् ॥ १३२०॥
MSS@1321@1अनादायी व्ययं कुर्याद् असहायी रणप्रियः ।
MSS@1321@2आतुरः सर्वभक्षी च नरः शीघ्रंविनश्यति ॥ १३२१॥
MSS@1322@1अनादिधाविस्वपरंपराया हेतुस्रजः स्रोतसि वेश्वरे वा ।
MSS@1322@2आयत्तधीरेष जनस्तदार्याः किमीदृशः पर्यनुयोगयोग्यः ॥ १३२२॥
MSS@1323@1अनादिष्टोऽपि भूपस्य दृष्ट्वा हानिकरं च यः ।
MSS@1323@2यतते तस्य नाशाय स भृत्योऽर्हो महीभुजाम् ॥ १३२३॥
MSS@1324@1अनादृत्यौचित्यं ह्रियमविगणय्यातिमहतीं यदेतस्याप्यर्थे
धनलवदुराशातरलिताः ।
MSS@1324@2अलीकाहंकारज्वरकुटिलितभ्रूणि धनिनां मुखानि प्रेक्ष्यन्ते
धिगिदमतिदुष्पूरमुदरम् ॥ १३२४॥
MSS@1325@1अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः ।
MSS@1325@2न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ १३२५॥
MSS@1326@1अनादेयस्य चादानाद् आदेयस्य च वर्जनात् ।
MSS@1326@2दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥ १३२६॥
MSS@1327@1अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् ।
MSS@1327@2विनाशयति संभूता अयोनिज इवानलः ॥ १३२७॥
MSS@1328@1अनाप्तपुण्योपचयैर्दुरापा फलस्य निर्धूतरजाः सवित्री ।
MSS@1328@2तुल्या भवद्दर्शनसम्पदेषा वृष्टेर्दिवो वीतबलाहकायाः ॥ १३२८॥
MSS@1329@1अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् ।
MSS@1329@2मलं पृथिव्या वाहीकाः पुरुषस्यानृतं मलम् ॥ १३२९॥
MSS@1330@1अनायका विनश्यन्ति नश्यन्ति बहुनायकाः ।
MSS@1330@2स्त्रीनायका विनश्यन्ति नश्यन्ति शिशुनायकाः ॥ १३३०॥
MSS@1331@1अनायके न वस्तव्यं न वसेद् बहुनायके ।
MSS@1331@2स्त्रीनायके न वस्तव्यं न वसेद् बालनायके ॥ १३३१॥
MSS@1332@1अनायव्ययकर्ता च अनाथः कलहप्रियः ।
MSS@1332@2आतुरः सर्वभक्षी च नरः शीघ्रं विनश्यति ॥ १३३२॥
MSS@1333@1अनायासकृशं मध्यम् अशङ्कतरले दृशौ ।
MSS@1333@2अभूषणमनोहारि वपुर्वयसि सुभ्रुवः ॥ १३३३॥
MSS@1334@1अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य ।
MSS@1334@2त्वदाप्तसंकेततया कृतार्था श्रव्यापि नानेन जनेन संज्ञा ॥ १३३४॥
MSS@1335@1अनारतं तेन पदेषु लम्भिता विभज्य सम्यग्विनियोगसत्क्रियाः ।
MSS@1335@2फलन्त्युपायाः परिबृंहितायतीरुपेत्य संघर्षमिवार्थसम्पदः ॥ १३३५॥
MSS@1336@1अनारतं प्रतिदिशं प्रतिदेशं जले स्थले ।
MSS@1336@2जायन्ते च म्रियन्ते च बुद्बुदा इव वारिणि ॥ १३३६॥
MSS@1337@1अनारतपरिस्खलन्नयनवारिधाराशत-
प्रवृद्धपथनिम्नगासलिलरुद्धयानोद्यमा ।
MSS@1337@2त्वदीयरिपुकामिनी बहुविदेशयानैषिणी विनिन्दति वलद्दृशा गुरुरुषाश्रुपं
प्रावृषम् ॥ १३३७॥
MSS@1338@1अनारब्धाक्षेपं परमकृतवाष्पव्यतिकरं निगूढान्तस्तापं
हृदयविनिपीतं व्यवसितम् ।
MSS@1338@2कृशाङ्ग्या यत्पापे व्रजति मयि नैराश्यपिशुनं श्लथैरङ्गैरुक्तं
हृदयमिदमुन्मूलयति तत् ॥ १३३८॥
MSS@1339@1अनारभ्या भवन्त्यर्थाः केचिन् नित्यं तथागताः ।
MSS@1339@2कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः ॥ १३३९॥
MSS@1340@1अनारम्भस्तु कार्याणां प्रथमं बुद्धिलक्षणम् ।
MSS@1340@2आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥ १३४०॥
MSS@1341@1अनाराध्य कालीमनास्वाद्य गौडी- मृते मन्त्रतन्त्राद्विना शब्दचौर्यात् ।
MSS@1341@2प्रबन्धं प्रगल्-भं प्रकर्तुं प्रवक्तुं विरिञ्चिप्रपञ्चे मदन्यः
कविः कः ॥ १३४१॥
MSS@1342@1अनारोग्यमनायुष्यम् अस्वर्ग्यं चातिभोजनम् ।
MSS@1342@2अपुण्यं लोकविद्विष्टं तस्मात् तत् परिवर्जयेत् ॥ १३४२॥
MSS@1343@1अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता ।
MSS@1343@2पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ १३४३॥
MSS@1344@1अनार्यप्रज्ञानामिह जनवधूनां हि मनसो महाशल्यं कर्णे तव
कनकजम्बूकिसलयः ।
MSS@1344@2भ्रमन् भिक्षाहेतोरधिनगरि बुद्धोऽसि न मया ? त्वयैतावद्वेषः पथिक
न विधेयः पुनरपि ॥ १३४४॥
MSS@1345@1अनार्यमप्याचरितं कुमार्या भवान् मम क्षाम्यतु सौम्य तावत् ।
MSS@1345@2हंसोऽपि देवांशतयासि वन्द्यः श्रीवत्सलक्ष्मेव हि मत्स्यमूर्तिः ॥ १३४५॥
MSS@1346@1अनार्यवृत्तमप्राज्ञम् असूयकमधार्मिकम् ।
MSS@1346@2अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥ १३४६॥
MSS@1347@1अनार्येण कृतघ्नेन संगतिर्मे न युज्यते ।
MSS@1347@2विनाशमपि काङ्क्षन्ति ज्ञातीनां ज्ञातयः सदा ॥ १३४७॥
MSS@1348@1अनालोक्य व्ययं कर्त्ता अनाथः कलहप्रियः ।
MSS@1348@2आतुरः सर्वक्षेत्रेषु नरः शीघ्रं विनश्यति ॥ १३४८॥
MSS@1349@1अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदस्त्वयाकाण्डे मानः किमिति सरले
सम्प्रति कृतः ।
MSS@1349@2समाकृष्टा ह्येते प्रलयदहनोद्भासुरशिखाः
स्वहस्तेनाङ्गारास्तदलमधुनारण्यरुदितैः ॥ १३४९॥
MSS@1350@1अनावर्ती कालो व्रजति स वृथा तन्न गणितं दशास्तास्ताः सोढा
व्यसनशतसम्पातविधुराः ।
MSS@1350@2कियद्वा वक्ष्यामः किमिव बत नात्मन्युपकृतं वयं यावत्तावत् पुनरपि
तदेव व्यवसितम् ॥ १३५०॥
MSS@1351@1अनावर्जितचित्तापि ध्रुवं सर्वान् प्रधावति ।
MSS@1351@2फलं न लभते किंचित् तृष्णा जीर्णेव कामिनी ॥ १३५१॥
MSS@1352@1अनाविलं फलं भुङ्क्ते विषयाणामनुत्सुकः ।
MSS@1352@2उत्सुको लब्धरोकेण तत्र शोकेन शीर्यते ॥ १३५२॥
MSS@1353@1अनावृतनवद्वारपञ्जरे विहगानिलः ।
MSS@1353@2यत्तिष्ठति तदाश्चर्यं वियोगे तस्य का कथा ॥ १३५३॥
MSS@1354@1अनावृताः स्ववर्णेषु सर्वसाधारणाः पुरा ।
MSS@1354@2नार्यो बभूवुर्निर्वैरो यतः सर्वोऽभवज्जनः ॥ १३५४॥
MSS@1355@1अनावृष्टिहते देशे सस्ये च प्रलयं गते ।
MSS@1355@2धन्यास्तात न पश्यन्ति देशभङ्गं कुलक्षयम् ॥ १३५५॥
MSS@1356@1अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः ।
MSS@1356@2रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥ १३५६॥
MSS@1357@1अनाश्रिते दृप्तगुरौ अवज्ञां कलयेन् नृपः ।
MSS@1357@2संवर्तेन मरुत्तस्तु निरस्तमकरोद्गुरुम् ॥ १३५७॥
MSS@1358@1अनास्था वस्तूनामभिमतगुणानामुपहृतौ घनो गर्वस्तन्व्या रुषि च
विहिताडम्बरविधिः ।
MSS@1358@2प्रहारः पादाभ्यां यमनमपि काञ्च्या चरणयोः प्रियाया विब्बोकं तदिदमिति
धन्योऽनुभवति ॥ १३५८॥
MSS@1359@1अनास्वादितसंभोगाः पतन्तु तव शत्रवः ।
MSS@1359@2बालवैधव्यदग्धानां कुलस्त्रीणां स्तना इव ॥ १३५९॥
MSS@1360@1अनास्वाद्यमविक्रेयम् अनादेयमनीप्सितम् ।
MSS@1360@2दत्तं निरुपकारं यद् वन्ध्यदानेन तेन किम् ॥ १३६०॥
MSS@1361@1अनाहिताग्निः शतगुरयज्वा च सह्स्रगुः ।
MSS@1361@2सुरापो वृषलीभर्ता ब्रःमहा गुरुतल्पगः ॥ १३६१॥
MSS@1362@1असत्प्रतिग्रहे युक्त्तः स्तेनः कुत्सितयाजकः ।
MSS@1362@2अदोषस्त्यक्तुमन्योन्यं कर्मसंकरनिश्चयात् ॥ १३६२॥
MSS@1363@1अनाहूतः प्रविशति अपृष्टो बहु भाषते ।
MSS@1363@2विश्वसित्यप्रमत्तेषु मूढचेता नराधमः ॥ १३६३॥
MSS@1363A@1अनाहूतः समायातः अनापृष्टस्तु भाषते ।
MSS@1363A@2परनिन्दात्मनः स्तुतिश्चत्वारि लघुलक्षणम् ॥
MSS@1364@1अनाहूतप्रविष्टस्य दृष्टस्य क्रुद्धचक्षुषा ।
MSS@1364@2स्वयमेवोपविष्टस्य वरं मृत्युर्न भोजनम् ॥ १३६४॥
MSS@1365@1अनहूताः स्वयं यान्ति रसास्वादविलोलुपाः ।
MSS@1365@2निवारिता न गच्छन्ति मक्षिका इव भिक्षुकाः ॥ १३६५॥
MSS@1366@1अनाहूतो विशेद्यस्तु अपृष्टो बहु भाषते ।
MSS@1366@2आत्मानं मन्यते प्रीतं भूपालस्य स दुर्मतिः ॥ १३६६॥
MSS@1367@1अनाह्वाने प्रवेशश्च अपृष्टे परिभाषणम् ।
MSS@1367@2आत्मस्तुतिः परे निन्दा चत्वारि लघुलक्षणम् ॥ १३६७॥
MSS@1368@1अनिच्छतोऽपि दुःखानि यथेहायान्ति देहिनः ।
MSS@1368@2सुखान्यपि तथा मन्ये चिन्तादैन्येन को गुणः ॥ १३६८॥
MSS@1369@1अनिःसरन्तीमपि गेहगर्भात् कीर्तिं परेषामसतीं वदन्ति ।
MSS@1369@2स्वैरं भ्रमन्तीमपि च त्रिलोक्यां त्वत्कीर्तिमाहुः कवयः सतीं तु ॥ १३६९॥
MSS@1370@1अनिच्छन्तोऽपि विनयं विद्याभ्यासेन बालकाः ।
MSS@1370@2भेषजेनेव नैरुज्यं प्रापणीयाः प्रयत्नतः ॥ १३७०॥
MSS@1371@1अनिच्छन्नपि चित्तेन विदेशस्थोऽपि मानवः ।
MSS@1371@2स्वकर्मोत्पातवातेन नीयते यत्र तत्फलम् ॥ १३७१॥
MSS@1372@1अनिज्यया विवाहैश्च वेदस्योत्सादनेन च ।
MSS@1372@2कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च ॥ १३७२॥
MSS@1373@1अनित्यं निस्राणं जननमरणव्याधिकलितं
जगन्मिथ्यात्वार्थैरहमहमिकालिङ्गितमिदम् ।
MSS@1373@2विचिन्त्यैवं सन्तो विमलमनसो धर्ममतयस्तपः कर्तुं
वृत्तास्तदपसृतये जैनमनघम् ॥ १३७३॥
MSS@1374@1अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः ।
MSS@1374@2ऐश्वर्यं प्रियसंवासो गृध्येदेषु न पण्डितः ॥ १३७४॥
MSS@1375@1अनित्यतासमाख्यानं विषयादिविडम्बनम् ।
MSS@1375@2पश्चात्तापस्य कथनं कालस्य चरितं तथा ॥ १३७५॥
MSS@1376@1अनित्यते जगन्निन्द्ये वन्दनीयासि सम्प्रति ।
MSS@1376@2या करोषि प्रसङ्गेन दुःखानामप्यनित्यताम् ॥ १३७६॥
MSS@1377@1अनित्यत्वे कृतमतिर्म्लानमाल्येन शोचति ।
MSS@1377@2नित्यत्वे कृतबुद्धिस्तु भिन्नभाण्डेऽनुशोचति ॥ १३७७॥
MSS@1378@1अनित्यमिति जानन्तो न भवन्ति भवन्ति च ।
MSS@1378@2अथ येनैव कुर्वन्ति नैव जातु भवन्ति ते ॥ १३७८॥
MSS@1379@1अनित्यस्य शरीरस्य सर्वदोषमयस्य च ।
MSS@1379@2दुर्गन्धस्य च रक्षार्थं नाहं पापं करोमि वै ॥ १३७९॥
MSS@1380@1अनित्यानि शरीराणि विभवो नैव शाश्वतः ।
MSS@1380@2नित्यं संनिहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥ १३८०॥
MSS@1381@1अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ ।
MSS@1381@2पथि संगतमेवैतद् भ्राता माता पिता सखा ॥ १३८१॥
MSS@1382@1अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः ।
MSS@1382@2पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत् ॥ १३८२॥
MSS@1383@1अनिद्रो दुःस्वप्नः प्रपतनमनद्रि द्रुमतटं जराहीनः
कम्पस्तिमिररहितस्त्राससमयः ।
MSS@1383@2अनाघातं दुःखं विगतनिगडो बन्धनविधिः सजीवं जन्तूनां
मरणमवनीशाश्रयरसः ॥ १३८३॥
MSS@1384@1अनिधाय मुखे पत्रं पूगं खादति यो नरः ।
MSS@1384@2सप्तजन्मदरिद्रत्वम् अन्ते विष्णुस्थितिश्च न ॥ १३८४॥
MSS@1385@1अनिन्दा परकृत्येषु स्वधर्मपरिपालनम् ।
MSS@1385@2कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः ॥ १३८५॥
MSS@1386@1प्राणैरप्युपकारित्वं मित्रायाव्यभिचारिणे ।
MSS@1386@2गृहागते परिष्वङ्गः शक्त्या दानं सहिष्णुता ॥ १३८६॥
MSS@1387@1बन्धुभिर्बद्धसंयोगः सुजने चतुरश्रता ।
MSS@1387@2तच्चित्तानुविधायित्वम् इति वृत्तं महात्मनाम् ॥ १३८७॥
MSS@1388@1अनिन्द्यमपि निन्दन्ति स्तुवन्त्यस्तुत्यमुच्चकैः ।
MSS@1388@2स्वापतेयकृते मर्त्याः किं किं नाम न कुर्वते ॥ १३८८॥
MSS@1389@1अनिबन्धनकचबन्धनम् अनिदानं दानमुत्तरीयस्य ।
MSS@1389@2आकस्मिकमन्दस्मितम् अपहस्तयतीव बाल्यमेतस्याः ॥ १३८९॥
MSS@1390@1अनिभालित एव केवलं खनिगर्भे निधिरेष जीर्यतु ।
MSS@1390@2न तु सीदतु मूल्यहानितो वणिजालोकनगोचरीकृतः ॥ १३९०॥
MSS@1391@1अनिमिषमविरामा रागिणां सर्वरात्रं नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य ।
MSS@1391@2इदमुदवसितानामस्फुटालोकसम्पन् नयनमिव सनिद्रं घूर्णते दैपमर्चिः
॥ १३९१॥
MSS@1392@1अनियतरुदितस्मितं विराजत्- कतिपयकोमलदन्तकुड्मलाग्रम् ।
MSS@1392@2वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जसमुग्धजल्पितं ते ॥ १३९२॥
MSS@1393@1अनियुक्ता हि साचिव्ये यद्वदन्ति मनीषिणः ।
MSS@1393@2अनुरागद्रवस्यैताः प्रणयस्यातिभूमयः ॥ १३९३॥
MSS@1394@1अनिराकृततापसम्पदं फलहीनां सुमनोभिरुज्झिताम् ।
MSS@1394@2खलतां खलनामिवासतीं प्रतिपद्येत कथं बुधो जनः ॥ १३९४॥
MSS@1395@1अनिरीक्षणमेव दृष्टिरार्द्रा परिहासालपनानि मौनमेव ।
MSS@1395@2अवधीरणमेव चाभियोगो विनिगूढोऽपि हि लक्ष्यतेऽनुरागः ॥ १३९५॥
MSS@1396@1अनिर्घातं धाराधरमशमनीयं निधिरपाम् अकाठिन्यं
चिन्तामणिमजडभूतं सुरतरुम् ।
MSS@1396@2अभित्त्वोपादाय प्रभुरपशुवृत्तिं च सुरभिं परार्थैकस्वार्थानकृत
पुरुषानादिपुरुषः ॥ १३९६॥
MSS@1397@1अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति ।
MSS@1397@2पुरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन ॥ १३९७॥
MSS@1398@1कृतं पुरुषशब्देन जातिमात्रावलम्बिना ।
MSS@1398@2योऽङ्गीकृतगुणैः श्लाध्यः सविस्मयमुदाहृतः ॥ १३९८॥
MSS@1399@1ग्रसमानमिवौजांसि सदसा गौरवेरितम् ।
MSS@1399@2नाम यस्याभिननदन्ति द्विषोऽपि स पुमान्पुमान् ॥ १३९९॥
MSS@1400@1अनिर्दयोपभोगस्य रूपस्य मृदुनः कथम् ।
MSS@1400@2कठिनं खलु ते चेतः शिरीषस्येव बन्धनम् ॥ १४००॥
MSS@1401@1अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा ।
MSS@1401@2निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् ॥ १४०१॥
MSS@1402@1अनिर्वाच्यमनिर्भिन्नम् अपरिच्छिन्नमव्ययम् ।
MSS@1402@2ब्रह्मेव सुजनप्रेम दुःखमूलनिकृन्तनम् ॥ १४०२॥
MSS@1403@1अनिर्वृतं तथा मन्दं परलोकपराङ्मुखम् ।
MSS@1403@2नरकाय न सद्गत्यं कुपुत्रालम्बिजन्म वै ॥ १४०३॥
MSS@1404@1अनिर्वेदः श्रियो मूलं चञ्चुर्मे लोहसंनिभा ।
MSS@1404@2अहोरात्राणि दीर्घाणि समुद्रः किं न शुष्यति ॥ १४०४॥
MSS@1405@1अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च ।
MSS@1405@2महान् भवत्यनिर्विण्णः सुखं चात्यन्तमश्नुते ॥ १४०५॥
MSS@1406@1अनिर्वेदः श्रियो मूलम् अनिर्वेदः परं सुखम् ।
MSS@1406@2अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ॥ १४०६॥
MSS@1407@1अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ।
MSS@1407@2करोति सफलं जन्तोः कर्म यच्च करोति सः ॥ १४०७॥
MSS@1408@1अनिल निखिलविश्वं प्राणिति त्वत्प्रयुक्तं सपदि च विनिमीलत्याकुलं
त्वद्वियोगात् ।
MSS@1408@2वपुरसि परमेशस्याचितं नोचितं ते सुरभिमसुरभिं वा यत्समं
स्वीकरोषि ॥ १४०८॥
MSS@1409@1अनिशं नयनाभिरामया रमया संमदिनो मुखस्य ते ।
MSS@1409@2निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पङ्कजम् ॥ १४०९॥
MSS@1410@1अनिशं मतङ्गजानां बृंहितमाकर्ण्यते यथा विपिने ।
MSS@1410@2मन्ये तथा न जीवति गजेन्द्रपलकवलनः सिंहः ॥ १४१०॥
MSS@1411@1अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे ।
MSS@1411@2यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति ॥ १४११॥
MSS@1412@1अनिश्चितैरध्यवसायभीरुभिर्यथेष्टसंलापरतिप्रयोजनैः ।
MSS@1412@2फले विसंवादमुपागता गिरः प्रयान्ति लोके परिहासवस्तुताम् ॥ १४१२॥
MSS@1413@1अनिष्टः कन्यकाया यो वरो रूपान्वितोऽपि यः ।
MSS@1413@2यदि स्यात्तस्य नो देया कन्या श्रेयोऽभिवाञ्छता ॥ १४१३॥
MSS@1414@1अनिष्टदः क्षितीशानां भूकम्पः संध्ययोर्द्वयोः ।
MSS@1414@2दिग्दाहः पीतवर्णत्वाद् राज्ञां चानिष्टदः परः ॥ १४१४॥
MSS@1415@1अनिष्टयोगात् प्रियविप्रयोगतः परापमानाद्धनहीनजीवितात् ।
MSS@1415@2अनेकजन्मव्यसनप्रबन्धतो बिभेति नो यस्तपसो बिभेति सः ॥ १४१५॥
MSS@1416@1अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च ।
MSS@1416@2मानुषा मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः ॥ १४१६॥
MSS@1417@1अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा ।
MSS@1417@2यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे ॥ १४१७॥
MSS@1418@1अनिष्पन्नामपि क्रियां नयोपेतां विचक्षणाः ।
MSS@1418@2फलदां हि प्रकुर्वन्ति महासेनापतिर्यथा ॥ १४१८॥
MSS@1419@1अनीर्ष्याः श्रोतारो मम वचसि चेद्वच्मि तदहं स्वपक्षाद्भेतव्यं बहु
न तु विप्रपक्षात् प्रभवतः ।
MSS@1419@2तमस्याक्रान्तशे कियदपि हि तेजोवयविनः स्वशक्त्या भासन्ते दिवसकृति
सत्येव न पुनः ॥ १४१९॥
MSS@1420@1अनीर्ष्युर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः ।
MSS@1420@2स्त्रियं सेवेत नात्यर्थं मृष्टं मुञ्जीत नाहितम् ॥ १४२०॥
MSS@1421@1अनीर्ष्युर्गुप्तदारः स्यात् संविभागी प्रियंवदः ।
MSS@1421@2श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ॥ १४२१॥
MSS@1422@1अनीशाय शरीरस्य हृदयं स्ववशं मयि ।
MSS@1422@2स्तनकम्पक्रियालक्ष्यैर्न्यस्तं निःश्वसितैरिव ॥ १४२२॥
MSS@1423@1अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा ।
MSS@1423@2धात्रा तु दिष्टस्य वशे किलायं तस्माद्वद त्वं श्रवणे ध्र्तोऽहम्
॥ १४२३॥
MSS@1424@1अनुकर्तुमपह्नोतुम् अतिवर्तितुमीक्षितुम् ।
MSS@1424@2अशक्ये तेजसां पत्यौ मित्रतानुमतिक्षमा ॥ १४२४॥
MSS@1425@1अनुकुरुतः खलसुजनावग्रिमपाश्चात्यभागयोः सूच्याः ।
MSS@1425@2विदधाति रन्ध्रमेको गुणवानन्यस्त्वपिदधाति ॥ १४२५॥
MSS@1426@1अनुकूलकलत्रो यस्तस्य स्वर्ग इहैव हि ।
MSS@1426@2प्रतिकूलकलत्रस्य नरको नात्र संशयः ॥ १४२६॥
MSS@1427@1अनुकूलमर्थ्यमविरोधि हितं श्रवणीयमागमरहस्ययुतम् ।
MSS@1427@2वचनं मदीयमपकर्णयति क्व मनोभवः क्व गुणसंग्रहणम् ॥ १४२७॥
MSS@1428@1अनुकूलवरपुरंध्रिषु पुरुषाणां बद्धमूलरागाणाम् ।
MSS@1428@2नयति मनो दुःशीलः कुसुमास्त्रो हीनपात्रेषु ॥ १४२८॥
MSS@1429@1अनुकूलविधायिदैवतो विजयी स्यान् ननु कीदृशो नृपः ।
MSS@1429@2विरहिण्यपि जानकी वने निवसन्ती मुदमादधौ कुतः ॥ १४२९॥
MSS@1430@1अनुकूलां विमलाङ्गीं कुलजां कुशलां सुशीलसम्पन्नाम् ।
MSS@1430@2पञ्चलकारां भार्यां पुरुषः पुण्योदयाल्लभते ॥ १४३०॥
MSS@1431@1अनुकूला सदा तुष्टा दक्षा साध्वी विचक्षणा ।
MSS@1431@2एभिरेव गुणैर्युक्ता श्रीरिव स्त्री न संशयः ॥ १४३१॥
MSS@1432@1अनुकूले विधौ देयं यतः पूरयिता हरिः ।
MSS@1432@2प्रतिकूले विधौ देयं यतः सर्वं हरिष्यति ॥ १४३२॥
MSS@1433@1अनुकूले सति धातरि भवत्यनिष्टादपीष्टमविलम्बम् ।
MSS@1433@2पीत्वा विषमपि शंभुर्मृत्युंजयतामवाप तत्कालम् ॥ १४३३॥
MSS@1434@1अनुकृतगण्डशैलमदमण्डितगण्डतट-
भ्रमदलिमण्डलीनिविडगुङ्गुमघोषजुषः ।
MSS@1434@2दलयति हेलयैव हरिरुग्रकरान्करिण- स्त्रिजगति तेज एव गुरु नो
विकृताकृतिता ॥ १४३४॥
MSS@1435@1अनुक्षणमनुक्षणं क्षितिप रक्ष्यमाणा त्वया प्रयाति विदिशो दश
प्रबलकीर्तिरेकाकिनी ।
MSS@1435@2इयं नियतमर्थिषु प्रतिदिनं वितीर्णा रमा जहाति न तवान्तिकं
द्वितयमेतदत्यद्भुतम् ॥ १४३५॥
MSS@1436@1अनुगतपरितोषितानुजीवी मधुरवचाश्चरितानुरक्तलोकः ।
MSS@1436@2सुनिपुणपरमाप्तसक्ततन्त्रो भवति चिरं नृपतिः प्रदीप्तरश्मिः ॥ १४३६॥
MSS@1437@1अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते ।
MSS@1437@2स्वल्पमप्यनुगन्तव्यं मार्गस्थो नावसीदति ॥ १४३७॥
MSS@1438@1अनुगम्य श्मशानान्तं निवर्तन्तीह बान्धवाः ।
MSS@1438@2अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा ॥ १४३८॥
MSS@1439@1अनुगृहाण शिशूनभिलङ्घिता शबरवारिविहारवनस्थली ।
MSS@1439@2विसृज कातरतामिदमग्रतो हरिनि कारुणिकस्य तपोवनम् ॥ १४३९॥
MSS@1440@1अनुग्रहविधौ देव्या मातुश्च मह्दन्तरम् ।
MSS@1440@2माता गाढं निबध्नाति बन्धं देवी निकृन्तति ॥ १४४०॥
MSS@1441@1अनुग्रहादेव दिवौकसां नरो निरस्य मानुष्यकमेति दिव्यताम् ।
MSS@1441@2अयोविकारे स्वरितत्वमिष्यते कुतोऽयसां सिद्धरसस्पृशामपि ॥ १४४१॥
MSS@1442@1अनुचरति शशाङ्कं राहुदोषेऽपि तारा पतति न वनवृक्षे याति
भूमिं लता च ।
MSS@1442@2त्य्जति न च करेणुः पङ्कलग्नं गजेन्द्रं व्रजतु चरतु धर्मं
भर्तृनाथा हि नार्यः ॥ १४४२॥
MSS@1443@1अनुचितकर्मारम्भः स्वजनविरोधो बलीयसा स्पर्धा ।
MSS@1443@2प्रमदाजनविश्वासो मृत्योर्द्वाराणि चत्वारि ॥ १४४३॥
MSS@1444@1अनुचितफलाभिलाषी नित्यं विधिना निवार्यते पुरुषः ।
MSS@1444@2द्राक्षाविपाकसमये मुखपाको भवति काकानाम् ॥ १४४४॥
MSS@1445@1अनुचितमुचितं वा कर्म कोऽयं विभागो भगवति परमास्तां भक्तियोगो
द्रढीयान् ।
MSS@1445@2किरति विषमहीन्द्रः सान्द्रपीयूषमिन्दुर्द्वयमपि स महेशो निर्विशेषं
बिभर्ति ॥ १४४५॥
MSS@1446@1अनुचितमेवाचरितं पशुपतिना यद्विधेः शिरश्छिन्नम् ।
MSS@1446@2छिन्नो न चास्य हस्तो येनायं दुर्लिपिं लिखति ॥ १४४६॥
MSS@1447@1अनुचिते यदि कर्मणि युज्यते शठधिया प्रभुणा सगुणो जनः ।
MSS@1447@2भवति नास्य गुणापचयस्ततः पदगतस्य किरीटमणेरिव ॥ १४४७॥
MSS@1448@1अनुच्चनीचचलताम् अङ्गानां चलपादताम् ।
MSS@1448@2कटिकूर्परशीर्षांशकर्णानां समरूपताम् ॥ १४४८॥
MSS@1449@1रम्यां प्रतीकविश्रान्तिम् उरसश्च समुन्नतिम् ।
MSS@1449@2अभ्यासाभ्यर्हितं प्राहुः सौष्ठवं नृत्यवेदिनः ॥ १४४९॥
MSS@1450@1अनुच्छिष्टो देवैरपरिदलितो राहुदशनैः कलङ्केनास्पृष्टो न खलु
परिभूतो दिनकृता ।
MSS@1450@2कुहूभिर्नो लुप्तो न च युवतिवक्त्रेण विजितः कलानाथः कोऽयं
कनकलतिकायामुदयते ॥ १४५०॥
MSS@1451@1अनुजगुरथ दिव्यं दुन्दुभिध्वानमाशाः सुरकुसुमनिपातैर्व्योम्नि
लक्ष्मीर्वितेने ।
MSS@1451@2प्रियमिव कथयिष्यन्नालिलिङ्ग स्फुरन्तीं भुवमनिभृतवेलावीचिबाहुः
पयोधिः ॥ १४५१॥
MSS@1452@1अनुज्झितसुहृद्भावः सुहृदां दुर्हृदामपि ।
MSS@1452@2सम इत्येव भाव्योऽपि नम इत्यभिभाष्यते ॥ १४५२॥
MSS@1453@1अनुत्कीर्णा यथा पङ्के पुत्रिका वाथ दारुणि ।
MSS@1453@2वर्णा यथा मषीकल्के तथा सर्गे स्थिताः परे ॥ १४५३॥
MSS@1454@1अनुत्तमानुभावस्य परैरपिहितौजसः ।
MSS@1454@2अकार्यसुहृदोऽस्माकम् अपूर्वास्तव कीर्तयः ॥ १४५४॥
MSS@1455@1अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च ।
MSS@1455@2प्राप्यते फलमुत्थानाल्लभते चार्थसम्पदम् ॥ १४५५॥
MSS@1456@1अनु त्वा तात जीवन्तु सुहृदः साधुभिः सह ।
MSS@1456@2पर्जन्यमिव भूतानि स्वादुद्रुममिवाण्डजाः ॥ १४५६॥
MSS@1457@1अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
MSS@1457@2शब्दविद्येव नो भाति राजनीतिरपस्पशा ॥ १४५७॥
MSS@1458@1अनुदितसटावंसौ नातिस्फुटाः करजाङ्कुरा दशनमुकुलोद्भेदः स्तोको मुखे
मृदु गर्जितम् ।
MSS@1458@2मृगपतिशिशोर्नास्त्यद्यापि क्रिया स्वकुलोचिता मदकृतमहागन्धस्यान्ध्यं
व्यपोहति दन्तिनाम् ॥ १४५८॥
MSS@1459@1अनुदिनमतितीव्रं रोदिषीति त्वमुच्चैः सखि किल कुरुषे त्वं वाच्यतां
मे मुधैव ।
MSS@1459@2हृदयमिदमनङ्गाङ्गारसङ्गाद्विलीय प्रसरति बहिरम्भः सुस्थिते
नैतदश्रु ॥ १४५९॥
MSS@1460@1अनुदिनमधिकं ते कम्पते कायवल्ली शिव शिव नयनान्तं नाश्रुधारा
जहाति ।
MSS@1460@2कथय कथय कोऽयं यत्कृते कोमलाङ्गि त्यजति न परिणद्धं
पाण्डिमानं कपोलः ॥ १४६०॥
MSS@1461@1अनुदिनमनुकूलमाचरन्तं विहितमतिः प्रतिकूलमाचरेत् कः ।
MSS@1461@2शमितगरलजातकण्ठदाहं शितिकण्ठः शशिनं शिरह्सु धत्ते ॥ १४६१॥
MSS@1462@1अनुदुनमनुरक्तः पद्मिनीचक्रवाले नवपरिमलमाद्यच्चञ्चरीकानुकर्षी ।
MSS@1462@2कलितमधुरपद्मः कोऽपि गम्भीरवेदी जयति मिहिरकन्याकूलवन्याकरीन्द्रः
॥ १४६२॥
MSS@1463@1अनुदिनमभ्यासदृढैः सोढुं दीर्घोऽपि शक्यते विरहः ।
MSS@1463@2प्रत्यासन्नसमाग म- मुहूर्तविघ्नोऽपि दुर्विषः ॥ १४६३॥
MSS@1464@1अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता ।
MSS@1464@2मुकुरेण वेपथुभृतोऽतिभरात् कथमप्यपाति न वधूकरतः ॥ १४६४॥
MSS@1465@1अनुद्घुष्टः शब्दैरथ च घटनातः स्फुटरसः पदानामर्थात्मा रमयति
न तूत्तानितरसः ।
MSS@1465@2यथा दृश्यः किंचित्पवनचलचीनांशुकतया स्तनाभोगः स्त्रीणां
हरति न तथोन्मुद्रिततनुः ॥ १४६५॥
MSS@1466@1अनुनयगुरोर्गोष्ठीबन्धो मुखासवसम्पदां शपथविवरं विस्रब्धानां
धियां प्रथमातिथिः ।
MSS@1466@2अविनयवचोवादस्थानं पुरंध्रिषु पप्रथे मदविलसितस्यैकाचार्यश्चिरं
रतिविभ्रमः ॥ १४६६॥
MSS@1467@1अनुनयति पतिं न लज्जमाना कथयति नापि सखीजनाय किंचित् ।
MSS@1467@2प्रसरति मलयानिले नवोढा वहति परंतु चिराय शून्यमन्तः ॥ १४६७॥
MSS@1468@1अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य कल्ये ।
MSS@1468@2कथमपि परिवृत्ता निद्रयान्धा किल स्त्री मुकुलितनयनैवाश्लिष्यति
प्राणनाथम् ॥ १४६८॥
MSS@1469@1अनुनेतुं मानिन्या दयितश्चरणे सरागचरणायाः ।
MSS@1469@2यावत् पतितः स तया तत्क्षणमवधीरितः कस्मात् ॥ १४६९॥
MSS@1470@1अनुपायेन कर्माणि विपरीतानि यानि च क्रियमाणानि दुष्यन्ति
हवींष्यप्रयतेष्विव ॥
MSS@1471@1अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामनीहया ।
MSS@1471@2अपयान्त्यचिरान्महीभुजां जननिर्वादभयादिव श्रियः ॥ १४७१॥
MSS@1472@1अनुपोष्य त्रिरात्राणि तिर्थान्यनभिगम्य च ।
MSS@1472@2अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥ १४७२॥
MSS@1473@1अनुप्रासिनि सन्दर्भे गोनन्दनसमः कुतः ।
MSS@1473@2यथार्थनामतैवास्य यद्वा वदति चारुताम् ॥ १४७३॥
MSS@1474@1अनुबन्धं क्षयं हिंसाम् अनपेक्ष्य च पौरुषम् ।
MSS@1474@2मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ १४७४॥
MSS@1475@1अनुबन्धं च सम्प्रेक्ष्य विपाकांश्चैव कर्मणाम् ।
MSS@1475@2उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥ १४७५॥
MSS@1476@1अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु ।
MSS@1476@2सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥ १४७६॥
MSS@1477@1अनुभवं वदनेन्दुरुपागमन् नियतमेष यदस्य महात्मनः ।
MSS@1477@2क्षुभितमुत्कलिकातरलं मनः पय इव स्तिमितस्य महोदधेः ॥ १४७७॥
MSS@1478@1अनुभवत ददत वित्तं मान्यान् मानयत सज्जनान् भजत ।
MSS@1478@2अतिपरुषपवनविलुलित- दीपशिखाचञ्चला लक्ष्मीः ॥ १४७८॥
MSS@1479@1अनुभवत युवत्यो भाग्यवत्यो नितान्तं कुसुमवलयवेलासङ्गखेलासुखानि ।
MSS@1479@2मम तु मधुकराणां वाटपाटच्चराणां सपदि पतति धाटी पुष्पवाटीनिवेशे
॥ १४७९॥
MSS@1480@1अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया ।
MSS@1480@2अन्यदासनरज्जुपरिग्रहे भुजलतां जलतामबलाजनः ॥ १४८०॥
MSS@1481@1अनुभाववता गुरु स्थिरत्वाद् अविसंवादि धनुर्धनंजयेन ।
MSS@1481@2स्वबलव्यसनेऽपि पीड्यमानं गुणवन्मित्रमिवानतिं प्रपेदे ॥ १४८१॥
MSS@1482@1अनुभूतचरेषु दीर्घिकाणाम् उपकण्थेषु गतागतैकतानाः ।
MSS@1482@2मधुपाः कथयन्ति पद्मिनीनां सलिलैरन्तरितानि कोरकाणि ॥ १४८२॥
MSS@1483@1अनुभूतभवव्यवस्थितिर्जनताकानरताभिलाषिणी ।
MSS@1483@2तदवैमि सुखेन संसृतौ कलितानङ्गतयैव निसृतिः ॥ १४८३॥
MSS@1484@1अनुभूतमिदं लोके यद्बध्वा बलवत्तरैः ।
MSS@1484@2ईश्वरैर्दुर्बलः कृष्यः क्रतौ पशुरिवाबलः ॥ १४८४॥
MSS@1485@1अनुमतमिवानेतुं जोषं तमीतमसां कुलं दिशि दिशि दृशो विन्यस्यन्त्यः
श्रियाङ्कुरिताञ्जनाः ।
MSS@1485@2मदनहुतभुग्धूमच्छायैः पटैरसितैर्वृताः प्रययुररसद्भूषैरङ्गैः
प्रियानभिसारिकाः ॥ १४८५॥
MSS@1486@1अनुमतिसरसं विमुच्य चूतं नवनवमञ्जुलमञ्जरीपरीतम् ।
MSS@1486@2अपि पिकदयिते कथं मतिस्ते घटयति निश्फलपिप्पलेऽवलेपम् ॥ १४८६॥
MSS@1487@1अनुममार न मार कथं नु सा रतिरतिप्रथितापि पतिव्रता ।
MSS@1487@2इयदनाथवधूवधपातकी दयितयापि तयासि किमुज्ज्ञितः ॥ १४८७॥
MSS@1488@1अनुमरणे व्यवसायं स्त्रीधर्मे कः करोति सविवेकः ।
MSS@1488@2संसारमुक्त्युपायं दण्डग्रहणं व्रतं हित्वा ॥ १४८८॥
MSS@1489@1अनुययौ विविधोपलकुण्डल- द्युतिवितानकसंवलितांशुकम् ।
MSS@1489@2धृतधनुवलयस्य पयोमुचः शबलिमा बलिमानमुषो वपुः ॥ १४८९॥
MSS@1490@1अनुयाताने कजनः परपुरुषैरुह्यतेऽस्य निजदेहः ।
MSS@1490@2अधिकारस्थः पुरुषः शव इव न शृणोति वीक्षते कुमतिः ॥ १४९०॥
MSS@1491@1अनुयाति न भर्तारं यदि दैवात् कथंचन ।
MSS@1491@2तथापि शीलं संरक्ष्यं शीलभङ्गात् पतत्यधः ॥ १४९१॥
MSS@1492@1अनुयास्यन् मुनितनयां सहसा विनयेन वारितप्रसरः ।
MSS@1492@2स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥ १४९२॥
MSS@1493@1अनुयुक्तो दस्युवधे रणे कुर्यात् पराक्रमम् ।
MSS@1493@2नास्य कृत्यमतः किंचिद् अन्यद् दस्युनिबर्हणात् ॥ १४९३॥
MSS@1494@1अनुरक्तजनविरक्ता नम्रोत्सिक्ता विरक्तरागिण्यः ।
MSS@1494@2वञ्चकवचनासक्ता नार्यः सद्भावशङ्किन्यः ॥ १४९४॥
MSS@1495@1अनुरक्तेन ह्र्ष्टेन तुष्टेन जगतीपतिः ।
MSS@1495@2अल्पेनापि स्वसैन्येन भूमिं जयति भूमिपः ॥ १४९५॥
MSS@1496@1अनुरञ्जिता अपि गुणैर्न नमन्ति प्रकृतयो विना दण्डात् ।
MSS@1496@2अङ्कगतापि न वीणा कलमधुरमताडिता क्वणति ॥ १४९६॥
MSS@1497@1अनुरञ्जय राजानं मा जानन् जातु कोपयेः प्रकृतीः ।
MSS@1497@2एतद्द्वयानुराग- स्थिरया तिष्ठ प्रतिष्ठयाश्लिष्टः ॥ १४९७॥
MSS@1498@1अनुरागं जनो याति परोक्षे गुणकीर्तनम् ।
MSS@1498@2न बिभ्यति च सत्त्वानि सिद्धेर्लक्षणमुत्तमम् ॥ १४९८॥
MSS@1499@1अनुरागवती संध्या दिवसस्तत्पुरःसरः ।
MSS@1499@2अहो दैवगतिश्चित्रा तथापि न समागमः ॥ १४९९॥
MSS@1500@1अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् ।
MSS@1500@2निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका ॥ १५००॥
MSS@1501@1अनुरागवर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी ।
MSS@1501@2त्रिपुररिपुणेव गौरी वरतनुरर्धावशिष्टेव ॥ १५०१॥
MSS@1502@1अनुरागादभिसरतो लङ्घितजलधेः कलाधिनाथस्य ।
MSS@1502@2रजनीमुखचुम्बनतः शिथिलितमलकं कलङ्कमाकलये ॥ १५०२॥
MSS@1503@1अनुरागो वृथा स्त्रीषु स्त्रीषु गर्वो वृथा तथा ।
MSS@1503@2पॄयोऽहम् सर्वदा ह्यस्या ममैषा सर्वदाप्रिया ॥ १५०३॥
MSS@1504@1अनुरूपमिदं कूप छद्मच्छन्नस्य किं न ते ।
MSS@1504@2सन्मार्गविभ्रमान्मार्गपातोऽयं यन्निपातितः ॥ १५०४॥
MSS@1505@1अनुरूपेण संसर्गं प्राप्य सर्वोऽपि मोदते ।
MSS@1505@2दिनं तेजोनिधिर्यद्वद् रत्रिं दोषाकरस्तथा ॥ १५०५॥
MSS@1506@1अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपशिखाः ।
MSS@1506@2समयेन तेन चिरसुप्तमनो- भवबोधनं सममबोधिषत ॥ १५०६॥
MSS@1507@1अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् ।
MSS@1507@2आत्मतुल्यबलं शत्रुं विनयेन बलेन वा ॥ १५०७॥
MSS@1508@1अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि ।
MSS@1508@2विकचबाणदलावलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥ १५०८॥
MSS@1509@1अनुवनमनुयान्तं बाष्पवारि त्यजन्तं मुदितकमलदामक्षाममालोक्य रामम् ।
MSS@1509@2दिनमपि रविरोचिस्तापमन्तः प्रपेदे रजनिरपि च ताराबाष्पबिन्दून् बभार
॥ १५०९॥
MSS@1510@1अनुवनमनुशैलं तामनालोक्य सीतां प्रतिदिनमतिदीनं वीक्ष्य रामं
विरामम् ।
MSS@1510@2गिरिरशनिमयोऽयं यस्तदा न द्विधाभूत् क्षितिरपि न विदीर्णा सापि
सर्वंसहैव ।
MSS@1511@1अनुवादयिता वाद्यं नृत्यसि यत्त्वयि सुरेश्वरः साक्षात् ।
MSS@1511@2पक्षश्च तेऽजवन्द्यस्तदसि कलापिन् परं धन्यः ॥ १५११॥
MSS@1512@1अनुवेलं निहन्यन्ते यस्य सिन्धोरिवोद्यमाः ।
MSS@1512@2तं प्रमथ्य श्रियं कोऽपि विपक्षो भूभृदुद्धरेत् ॥ १५१२॥
MSS@1513@1अनुशयवत्येवोक्ता प्रोष्यत्पतिका न भेदतो बहुभिः ।
MSS@1513@2परदेशादागच्छत्- पतिकापि यथा प्रमुदितैव ॥ १५१३॥
MSS@1514@1अनुशासद्धि धर्मेण व्यवहारेण संस्थया ।
MSS@1514@2न्यायेन च चतुर्थेन चतुरन्तां महीं जयेत् ॥ १५१४॥
MSS@1515@1अनुशीलितकुञ्जवाटिकायां जघनालंकृतपीतशाटिकायाम् ।
MSS@1515@2मुरलीकलकूजिते रतायां मम चेतोऽस्तु कदम्बदेवतायाम् ॥ १५१५॥
MSS@1516@1अनुशोचनमस्तविचारमना विगतस्य मृतस्य च यः कुरुते ।
MSS@1516@2स गते सलिले तनुते वरणं भुजगस्य गतस्य गतिं क्षिपति ॥ १५१६॥
MSS@1517@1अनुष्ठानेन रहितां पाठमात्रेण केवलम् ।
MSS@1517@2रञ्जयत्येव या लोकं किं तया शुकविद्यया ॥ १५१७॥
MSS@1518@1अनुष्ठितं तु यद् देवैरृषिभिर्यदनुष्ठितम् ।
MSS@1518@2नानुष्ठेयं मनुष्यैस्तु तदुक्तं कर्म आचरेत् ॥ १५१८॥
MSS@1519@1अनुष्ठितेषु कार्येषु यो गुह्यं न प्रकाशयेत् ।
MSS@1519@2स तत्र लभते सिद्धिं जलमध्ये कपिर्यथा ॥ १५१९॥
MSS@1520@1अनुसरति करिकपोलं भ्रमरः श्रवणेन ताड्यमानोऽपि ।
MSS@1520@2गणयति न तिरस्कारं दानान्धविलोचनो नीचः ॥ १५२०॥
MSS@1521@1अनुसर सरस्तीरं वैरं किमत्र सहात्मना कतिपयपयःपाणम् मानिन्
समाचर चातक ।
MSS@1521@2प्रलयपवनैरस्तं नीतः पुरातनवारिदो यदयमदयं कीलाजालं
विमुञ्चति नूतनः ॥ १५२१॥
MSS@1522@1अनूढा मन्दिरे यस्य रजः प्राप्नोति कन्यका ।
MSS@1522@2पतन्ति पितरस्तस्य स्वर्गस्था अपि तैर्गुणैः ॥ १५२२॥
MSS@1523@1अनूनवेगादयमद्वितीयश्च्छायातुरङ्गादिव लज्जमानः ।
MSS@1523@2खुरोद्धुतैर्वीर तुरङ्गमस्ते रजोभिरह्णनां पतिमावृणोति ॥ १५२३॥
MSS@1523A@1अन्र्जुत्वमसद्भावं कार्पण्यं चलचित्तता ।
MSS@1523A@2पुंसां मित्रेषु ये दोषास्ते वेश्यासु गुणाः स्मृताः ॥
MSS@1524@1अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।
MSS@1524@2गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ १५२४॥
MSS@1525@1अनृतं चाटुवादश्च धनयोगो महानयम् ।
MSS@1525@2सत्यं वैदुष्यमित्येष योगो दारिद्र्यकारकः ॥ १५२५॥
MSS@1526@1अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् ।
MSS@1526@2इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ॥ १५२६॥
MSS@1527@1अनृतं साहसं माया मूर्खत्वमतिलुब्धता ।
MSS@1527@2अशौचत्वं निर्दयत्वं स्त्रीणां दोषाः स्वभावजाः ॥ १५२७॥
MSS@1528@1अनृतपटुता क्रौर्ये चित्तं सतामवमानिता मतिरविनये धर्मे शाठ्यं
गुरुष्वपि वञ्चनम् ।
MSS@1528@2ललितमधुरा वाक्प्रत्यक्षे परोक्षविभाषिणी कलियुगमहाराजस्यैताः
स्फुरन्ति विभूतयः ॥ १५२८॥
MSS@1529@1अन्र्तमनृतमेतद्यस्तुधासूतिरिन्दुर्नियतमयमनार्यो निर्गतः कालकूटात् ।
MSS@1529@2हृदयदहनदक्षा दारुणा चान्यथेयं वद सखि मधुरत्वे मोहशक्तिः
कुतोऽस्य ॥ १५२९॥
MSS@1530@1अनृते धर्मभग्ने च न शुश्रूषति चाप्रिये ।
MSS@1530@2न प्रियं न हितं वाच्यं सद्भिरेवेति निन्दिताः ॥ १५३०॥
MSS@1531@1अनेकगतिचित्रितं विविधजातिभेदाकुलं समेत्य तनुमद्गणः
प्रचुरचित्रचेष्टोद्यतः ।
MSS@1531@2पुरार्जितविचित्रकर्मफलभुग्विचित्रां तनुं प्रगृह्य नटवत् सदा
भ्रमति जन्मरङ्गाङ्गणे ॥ १५३१॥
MSS@1532@1अनेकचित्तमन्त्रश्च द्वेष्यो भवति मन्त्रिणाम् ।
MSS@1532@2अनवस्थितचित्तत्वात् कर्ये तैः समुपेक्ष्यते ॥ १५३२॥
MSS@1533@1अनेकजन्मसंभूतं पापं पुंसां प्रणश्यति ।
MSS@1533@2स्नानमात्रेण गङ्गायां सद्यः पुण्यस्य भाजनम् ॥ १५३३॥
MSS@1534@1अनेकजीवघातोत्थं म्लेच्छोच्छिष्टं मलाविलम् ।
MSS@1534@2मलाक्तपात्रनिक्षिप्तं किं शौचं लिहतो मधु ॥ १५३४॥
MSS@1535@1अनेकदोषदुष्टस्य कायस्यैको महान् गुणः ।
MSS@1535@2यो यथा वर्तयत्येनं तं तथैवानुवर्तते ॥ १५३५॥
MSS@1536@1अनेकदोषदुष्टस्य मधुनोऽपास्तदोषताम् ।
MSS@1536@2यो ब्रूते तद्रसासक्तः सोऽसत्याम्बुधिरस्तधीः ॥ १५३६॥
MSS@1537@1अनेकधेति प्रगुणेन चेतसा विविच्य मिथ्यात्वमलं सदूषणम् ।
MSS@1537@2विमुच्य जैनेन्द्रमतं सुखावहं भजन्ति भव्या भवदुःखभीरवः
॥ १५३७॥
MSS@1538@1अनेकपर्यायगुणैरुपेतं विलोक्यते येन समस्ततत्त्वम् ।
MSS@1538@2तदिन्द्रियानिन्द्रियभेदभिन्नं ज्ञानं जिनेन्द्रैर्गदितं हिताय ॥ १५३८॥
MSS@1539@1अनेकभवसंचिता इह हि कर्मणा निर्मिताः
प्रियाप्रियवियोगसंगमविपत्तिसम्पत्तयः ।
MSS@1539@2भवन्ति सकलास्विमा गतिषु सर्वदा देहिनां जरामरणवीचिके जननसागरे
मज्जताम् ॥ १५३९॥
MSS@1540@1अनेकमलसंभवे कृमिकुलैः सदा संकुले विचित्रबहुवेदने बुधविनिन्दिते
दुःसहे ।
MSS@1540@2भ्रमन्नयमनारतं व्यसनसंकटे देहवान् पुरार्जितवशो भवे भवति
भामिनीगर्भके ॥ १५४०॥
MSS@1541@1अनेकमुखपापात्मा छद्मसंदर्शिताश्रमः ।
MSS@1541@2कर्बुरप्रकृतिः कश्चित् कापेयकलहोचितः ॥ १५४१॥
MSS@1541A@1अनेकयुद्धविजयी संधानंयस्य गच्छति ।
MSS@1541A@2तत्प्रतापेन तस्याशु वशं गच्छन्ति विद्विषः ॥
MSS@1542@1अनेकराज्यान्तरितम् अतिक्षिप्तं न युध्यते ।
MSS@1542@2अन्तर्गतामित्रशल्यम् अन्तःशल्यं हि न क्षमम् ॥ १५४२॥
MSS@1544@1अनेकवर्णपदतां वाग्विद्युदिव बिभ्रती ।
MSS@1544@2अभ्रान्तेषु सदा सारसङ्गिषु स्यात् स्फुरद्गुणा ॥ १५४४॥
MSS@1545@1अनेकविद्वज्जनरत्नपूर्णं वे दोदकन्यायतरङ्गरम्यम् ।
MSS@1545@2अलङ्घनीयं गुरुतीर्थमेकं सभासमुद्रं शिरसा नमामि ॥ १५४५॥
MSS@1546@1अनेकशास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्नाः ।
MSS@1546@2यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमध्यात् ॥ १५४६॥
MSS@1547@1अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
MSS@1547@2सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥ १५४७॥
MSS@1548@1अनेकसुषिरं कान्तं वादि स्त्रीमुखपङ्कजम् ।
MSS@1548@2पश्य कान्ते वनस्यान्ते नेत्रश्रुतिमनोरमम् ॥ १५४८॥
MSS@1549@1अनेकसुषिरं वाद्यं कान्तं च ऋषिसंज्ञितम् ।
MSS@1549@2चक्रिणा च सदाराध्यं यो जानाति स पण्डितः ॥ १५४९॥
MSS@1550@1अनेके फणिनः सन्ति भेकह्बक्षणतत्पराः ।
MSS@1550@2एक एव हि शेषोऽयं धरणीधरणक्षमः ॥ १५५०॥
MSS@1551@1अनेकैर्नायकगुणैः सहितः सखि मे पतिः ।
MSS@1551@2स एव यदि जारः स्यात् सफलं जीवितं भवेत् ॥ १५५१॥
MSS@1552@1अनेन कल्याणि मृणालकोमलं व्रतेन गात्रं ग्लपयस्यकारणम् ।
MSS@1552@2प्रसादमाकाङ्क्षति यस्तवोत्सुकः स किं त्वया दासजनः प्रसाद्यते ॥ १५५२॥
MSS@1553@1अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
MSS@1553@2कां निर्वृतिं चेतसि तस्य कुर्याद् यस्यायमङ्गात् कृतिनः प्ररूढः
॥ १५५३॥
MSS@1554@1अनेन किं न पर्याप्तं मांसस्य परिवर्जनम् ।
MSS@1554@2यत्पाटितं तृणेनापि स्वमङ्गं परिदूयते ॥ १५५४॥
MSS@1555@1अनेन कुम्भद्वयसंनिवेश- संलक्ष्यमाणेन कुचद्वयेन उन्मज्जता
यौवनवारणेन वापीव तन्वङ्गि तरङ्गितासि ॥
MSS@1556@1अनेन तनुमद्यया मुखरनूपुराराविणा नवाम्बुरुहकोमलेन चरणेन
संभावितः ।
MSS@1556@2अशोक यदि सद्य एव कुसुमैर्न सम्पत्स्यसे वृथा वहसि दोहदं
ललितकामिसाधारणम् ॥ १५५६॥
MSS@1557@1अनेन तव पुत्रस्य प्रसुप्तस्य वनान्तरे ।
MSS@1557@2शिखामारुह्य हस्तेन खड्गेन निहतं शिरः ॥ १५५७॥
MSS@1558@1अनेन त्वं स्वरूपेण पुष्पबाणैश्च पञ्चभिः ।
MSS@1558@2मोहयन् पुरुषान् स्त्रीश्च कुरु सृष्टिं सनातनीम् ॥ १५५८॥
MSS@1559@1अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि ।
MSS@1559@2त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ॥ १५५९॥
MSS@1560@1अनेन पुरुषो देहान् उपादत्ते विमुञ्चति ।
MSS@1560@2हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति ॥ १५६०॥
MSS@1561@1अनेन भवति श्रेष्ठो मुच्यन्ते च सभासदः ।
MSS@1561@2कर्तारमेनो गच्छेच्च निन्द्यो यत्र हि निन्द्यते ॥ १५६१॥
MSS@1562@1अनेन मर्त्यदेहेन यल्लोकद्वयशर्मदम् ।
MSS@1562@2विचिन्त्य तदनुष्ठेयं हेयं कर्म ततोऽन्यथा ॥ १५६२॥
MSS@1563@1अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन् मनसो रुचिस्ते ।
MSS@1563@2सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरंपरासु ॥ १५६३॥
MSS@1564@1अनेन योगराजेन धूपिताम्बरभूषणः ।
MSS@1564@2धूपिताङ्गस्त्रिभुवनं मनुजः कुरुते वशम् ॥ १५६४॥
MSS@1565@1अनेन योगेन विवृद्धतेजा निजां परस्मै पदवीमयच्छन् ।
MSS@1565@2समाचराचारमुपात्तशस्त्रो जपोपवासाभिषवैर्मुनीनाम् ॥ १५६५॥
MSS@1566@1अनेन रम्भोरु भवन्मुखेन तुषारभानोस्तुलया जितस्य ।
MSS@1566@2ऊनस्य नूनं परिपूरणाय ताराः स्फुरन्ति प्रतिमानखण्डाः ॥ १५६६॥
MSS@1567@1अनेन वीतरागेण बुद्धेनेवाधरेण ते ।
MSS@1567@2दूति निर्व्याजमाख्याता सर्ववस्तुषु शून्यता ॥ १५६७॥
MSS@1568@1अनेन सर्वार्थिकृतार्थिता कृता हृतार्थिनौ कामगवीसुरद्रुमौ ।
MSS@1568@2मिथःपयःसेचनपल्लवाशनैः प्रदाय दानव्यसनं समाप्नुतम् ॥ १५६८॥
MSS@1569@1अनेन सार्धं तव यौवनेन कोटिं परामच्छिदुरोऽध्यरोहत् ।
MSS@1569@2प्रेमापि तन्वि त्वयि वासवस्य गुणोऽपि चापे सुमनःशरस्य ॥ १५६९॥
MSS@1570@1अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु ।
MSS@1570@2द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः ॥ १५७०॥
MSS@1571@1अनेन सिध्यति ह्येतन्ममाप्येष पराक्रमः ।
MSS@1571@2एवं ज्ञात्वा चरेद्यस्तु सफलास्तस्य बुद्धयः ॥ १५७१॥
MSS@1572@1अनेनैव प्रकारेण त्रयो ग्रीवाश्रिताः शुभाः ।
MSS@1572@2ललाटे युगलावर्तौ चन्द्रार्कौ शुभकारकौ ॥ १५७२॥
MSS@1573@1अनैश्वर्ये तृषा भार्या पथि क्षेत्रे त्रिधा कृषिः ।
MSS@1573@2लम्बकः साक्षिणश्चैव पञ्चानर्था असंकृताः ॥ १५७३॥
MSS@1574@1अनौचित्यादृते नान्यद् रसभङ्गस्य कारणम् ।
MSS@1574@2प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत् परा ॥ १५७४॥
MSS@1575@1अनौचित्येन कन्यासु पुरस्त्रीषु च या रतिः ।
MSS@1575@2स कामो हि क्षितीन्द्राणाम् अरिषड्वर्गपूर्वजः ॥ १५७५॥
MSS@1576@1अन्तःकटुरपि लघुरपि सद्वृत्तं यः पुमान् न संत्यजति ।
MSS@1576@2स भवति सद्यो वन्द्यः सर्षप इव सर्वलोकस्य ॥ १५७६॥
MSS@1577@1अन्तःकटु सदा प्रेम मानुषं परिलक्ष्यते ।
MSS@1577@2हताशान् न करोत्यस्मान् दैवप्रेमैव केवलम् ॥ १५७७॥
MSS@1578@1अन्तःकपालविवरे जिह्वामाकुञ्च्य चार्पयेत् ।
MSS@1578@2भ्रूमध्यदृष्टिरमृतं पिबेत् खेचरमुद्रया ॥ १५७८॥
MSS@1579@1अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् ।
MSS@1579@2आनन्दग्रन्थिरेकोऽयम् अपत्यमिति कथ्यते ॥ १५७९॥
MSS@1580@1अन्तःकरणविकारं गुरुपरिजनसंकटेऽपि कुलटानाम् ।
MSS@1580@2जानन्ति तदभियुक्ता भ्रूभङ्गापाङ्गमधुरदृष्टेन ॥ १५८०॥
MSS@1581@1अन्तःकरणशून्योऽपि तृणपूलकपूरुषः सत्कृतः क्षेत्रपतिना समर्थो
मृगवारने ॥
MSS@1582@1अन्तः किंचित् किंचिन् मुक्तानामहह विभ्रमं वहसि ।
MSS@1582@2दूराद्दर्शयसि पुनः क्षारोद्गारं जडाधीशः ॥ १५८२॥
MSS@1583@1अन्तः कुटिलतां बिभ्रच्छङ्खः स खलु निष्ठुरः ।
MSS@1583@2हुंकरोति यदा ध्मातस्तदैव बहु गण्यताम् ॥ १५८३॥
MSS@1584@1अन्तःकूजदुदारकण्ठमसकृन्मुञ्चेति लोलेक्षणं प्रायः
स्मेरकपोलमूलममृतप्रस्यन्दि बिम्बाधरम् ।
MSS@1584@2आधूताङ्गुलिपल्लवाग्रमलमित्यानर्तितभ्रूलतं पीतं येन मुखं
त्वदीयमबले सोऽहं हि धन्यो युवा ॥ १५८४॥
MSS@1584A@1अन्तः केचन केचनापि हि दले केचित् तथा पल्लवे मूले केचन केचन
त्वचि फले पुष्पे च केऽपि द्रुमाः ।
MSS@1584A@2सौरभ्यं नितरां बिभर्त्यविकलः श्रीखण्डषण्डीकृतः सर्वाङ्गे
सुरभिर्न कोऽपि ददृशे मुक्त्वा भवन्तं क्वचित् ॥
MSS@1585@1अन्तःकोपकषायितेऽपि हृदये साधोरसच्चेष्टितैर्भद्राण्येव बहिः
क्रियासु वचनान्याविर्भवन्त्यर्थतः ।
MSS@1585@2मध्येऽत्यन्तकरालवाडवशिखाशोषेऽपि वारांनिधेः कल्लोलाः प्रकटीभवन्ति
सततं मुक्ताफलोद्गारिणः ॥ १५८५॥
MSS@1587@1अन्तःक्रूराः सौम्यमुखा अगाधहृदयाः स्त्रियः ।
MSS@1587@2अन्तर्विषा बहिःसौम्या भक्ष्या विषकृता इव ॥ १५८७॥
MSS@1588@1अन्तः क्रोधोज्जिहानज्वलनभवशिखाकारजिह्वावलीढ- प्रौढब्रह्माण्डभाण्डः
पृथुभुवनगुहागर्भगम्भीरनादः ।
MSS@1588@2दृप्यत्पारीन्द्रमूर्तिर्मुरजिदवतु वः सुप्रभामण्डलीभिः
कुर्वन्निर्धूमधूमध्वजनिचितमिव व्योम रोमच्छटानाम् ॥ १५८८॥
MSS@1589@1अन्तःखेदमिवोद्वहन् यदनिशं रत्नाकरो घूर्णते यच्च ध्यानमिवास्थितो
न कनकक्षोणीधरः स्यन्दते ।
MSS@1589@2जाने दानविलासदानरभसं शौर्यं च ते शुश्रुवान् एको
मन्थविघट्टनास्तदपरष्टङ्काहतीः शङ्कते ॥ १५८९॥
MSS@1590@1अन्तःपुरचरैः सार्धं यो न मन्त्रं समाचरेत् ।
MSS@1590@2न कलत्रैर्नरेन्द्रस्य स भवेद् राजवल्लभः ॥ १५९०॥
MSS@1591@1अन्तःपुरधनाध्यक्षैर्वैरिदूतैर्निराकृतैः ।
MSS@1591@2संसर्गं न व्रजेद् राजम् विना पार्थिवशासनात् ॥ १५९१॥
MSS@1592@1अन्तःपुराणां विहितव्यवस्थः पदे पदेऽहं स्खलितानि रक्षन् ।
MSS@1592@2जरातुरः सम्प्रति दण्डनीत्या सर्वं नृपस्यानुकरोमि वृत्तम् ॥ १५९२॥
MSS@1593@1अन्तःपुरीयसि रणेषु सुतीयसि त्वं पौरं जनं तव सदा रमणीयते श्रीः ।
MSS@1593@2दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्र- संचारमत्र भुवि संचरसि
क्षितीश ॥ १५९३॥
MSS@1594@1अन्तःपुरे पितृतुल्यं मातृतुल्यं महानसे ।
MSS@1594@2गोषु चात्मसमं दद्यात् स्वयमेव कृषिं व्रजेत् ॥ १५९४॥
MSS@1595@1अन्तःप्रकाशमिच्छन्तः सदसच्च विवेचितुम् ।
MSS@1595@2स्नेहं सूक्तिप्रदीपेऽस्मिन् वर्धयन्तु सुबुद्धयः ॥ १५९५॥
MSS@1596@1अन्तःप्रतप्तमरुसैकतदह्यमान- मूलस्य चम्पकतरोः क्व विकासचिन्ता ।
MSS@1596@2प्रायो भवत्यनुचितस्थितिदेशभाजां श्रेयः स्वजीवपरिपालनमात्रमेव
॥ १५९६॥
MSS@1597@1अन्तः प्रविश्य युवचिह्नमुरोऽबलानां येन क्रमेण बत लोडयते मनीषिन् ।
MSS@1597@2आश्रित्य तं हि नियमं तत उन्नयेते एतौ कुचौ सपदि हन्ति विदीर्णमध्यात्
॥ १५९७॥
MSS@1598@1अन्तःशरीरपरिशोषमुदग्रयन्तः कीटक्षतस्रुतिभिरस्रमिवोद्वमन्तः ।
MSS@1598@2छायावियोगमलिना व्यसने निमग्ना वृक्षाः श्मशानमुपगन्तुमिव प्रवृत्ताः
॥ १५९८॥
MSS@1599@1अन्तःसंतोषचित्तानां सम्पदस्ति पदे पदे ।
MSS@1599@2अन्तर्मलिनचित्तानां सुखं स्वप्नेऽपि दुर्लभम् ॥ १५९९॥
MSS@1600@1अन्तःसंतोषवाष्पैः स्थगयति न दृशस्ताभिराकर्णयिष्यन्न्
अङ्गेनानस्तिरोमा रचयति पुलकश्रेणिमानन्दकन्दाम् ।
MSS@1600@2न क्षोणीभङ्गभीरुः कलयति च शिरःकम्पनं तन्न विद्मः
शृण्वन्नेतस्य कीर्तीः कथमुरगपतिः प्रीतिमाविष्करोति ॥ १६००॥
MSS@1601@1अन्तःसमुत्थविरहानलतीव्रताप- संतापिताङ्ग करिपुङ्गव मुञ्च शोकम् ।
MSS@1601@2धात्रा स्वहस्तलिखितानि ललाटपट्टे को वाक्षराणि परिमार्जयितुं समर्थः
॥ १६०१॥
MSS@1602@1अन्तः समेत्यापि बहिः प्रयाति स्पृष्टा विधत्ते त्ववगूहनानि ।
MSS@1602@2दत्त्वाधरं रोदिति शुष्कमेव सैवं विलासैस्तपसाप्यलभ्या ॥ १६०२॥
MSS@1603@1अन्तःसारविहीनानां सहायः किं करिष्यति ।
MSS@1603@2मलयेऽपि स्थितो वेणुर्वेणुरेव न चन्दनः ॥ १६०३॥
MSS@1604@1अन्तःसारविहीनानाम् उपदेशो न जायते ।
MSS@1604@2मलयाचलसंसर्गान् न वेणुश्चन्दनायते ॥ १६०४॥
MSS@1605@1अन्तःसारैरकुटिलैस्सुस्निग्धैः सुपरीक्षितैः ।
MSS@1605@2मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम् ॥ १६०५॥
MSS@1606@1अन्तःसारोऽपि निर्याति नूनमर्थितया सह ।
MSS@1606@2अन्यथा तदवस्थस्य महिमा केन देहिनाम् ॥ १६०६॥
MSS@1607@1अन्तःस्थसुरतारम्भा भिलाषमपि गोपयत् ।
MSS@1607@2अन्योन्यं मिथुनं वेत्ति नेत्रे दृष्ट्वैव चञ्चले ॥ १६०७॥
MSS@1608@1अन्तःस्थेनाविरुद्धेन सुवृत्तेनातिचारुणा ।
MSS@1608@2अन्तर्भिन्नेन सम्प्राप्तं मौक्तिकेनापि बन्धनम् ॥ १६०८॥
MSS@1609@1अन्तःस्वीकृतजाह्नवीजलमतिस्वच्छन्दरत्नांकुर-
श्रेणीशोणभुजङ्गनायकफणाचक्रोल्लसत्पल्लवम् ।
MSS@1609@2भूयादभ्युदयाय मोक्षनगरप्रस्थानभाजामितः
प्रत्यूहप्रशमैकपूर्णकलशप्रायं शिरो धूर्जटेः ॥ १६०९॥
MSS@1610@1अन्तकः पर्यवस्थाता जन्मिनः संततापदः ।
MSS@1610@2इति त्याज्ये भवे भव्यो मुक्ताव्रुत्तिष्ठते जनः ॥ १६१०॥
MSS@1611@1अन्तकः शमनो मृत्युः पातालं वडवामुखम् ।
MSS@1611@2क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ॥ १६११॥
MSS@1612@1अन्तकाय ददता त्वया प्रिया- कायकाञ्चनलताप्रतिग्रहम् ।
MSS@1612@2दीयते बत मदीयजीवनं दक्षिणानिल कुतो न दक्षिणा ॥ १६१२॥
MSS@1613@1अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
MSS@1613@2यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ १६१३॥
MSS@1614@1अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः ।
MSS@1614@2राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता ॥ १६१४॥
MSS@1615@1अन्तकोऽपि हि जन्तूनाम् अन्तकालमपेक्षते ।
MSS@1615@2न कालनियमः कश्चिद् उत्तमर्णस्य विद्यते ॥ १६१५॥
MSS@1616@1अन्तरं कियदाख्यान्ति सन्तो रघुकिरातयोः ।
MSS@1616@2अन्तरं तावदाख्यान्ति सन्तो रघुकिरातयोः ॥ १६१६॥
MSS@1617@1अन्तरङ्गमनङ्गस्य शृङ्गारकुलदैवतम् ।
MSS@1617@2अङ्गीकरोति तन्वङ्गी सा विलासमयं वयः ॥ १६१७॥
MSS@1618@1अन्तरङ्गा हि ये राज्ञः परस्वादायिनः शठाः ।
MSS@1618@2भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥ १६१८॥
MSS@1619@1अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् ।
MSS@1619@2तं नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥ १६१९॥
MSS@1620@1अन्तर्गतमलो दुष्टस्तीर्थस्नानशतैरपि ।
MSS@1620@2न शुध्यति यथा भाण्डं सुराया दाहितं च सत् ॥ १६२०॥
MSS@1621@1अन्तर्गता मदनवह्निशिखावली या सा बाघ्यते किमिह चन्दनपङ्कलेपैः ।
MSS@1621@2यत्कुम्भकारपचनोपरि पङ्कलेपस्तापाय केवलमसौ न च तापशान्त्यै
॥ १६२१॥
MSS@1622@1अन्तर्गतैर्गुणैः किं द्वित्रा अपि यत्र साक्षिणो विरलाः ।
MSS@1622@2स गुणो गीतेर्यदसौ वनेचरं हरिणमपि हरति ॥ १६२२॥
MSS@1623@1अन्तर्गतो यदि हरिस्तपसा ततः किं नान्तर्गतो यदि हरिस्तपसा ततः किम् ।
MSS@1623@2अन्तर्बहिर्यदि हरिस्तपसा ततः किं नान्तर्बहिर्यदि हरिस्तपसा ततः किम्
॥ १६२३॥
MSS@1624@1अन्तर्गाढं चिह्नहीनं विशालं मध्ये स्थूलं स्थूलधारातितीक्ष्णम् ।
MSS@1624@2रक्षोवक्षश्छेदनार्थं महान्तं कृत्वा खड्गं देवराजोतिहृष्टः
॥ १६२४॥
MSS@1625@1अन्तर्गूढानर्थान् अव्यञ्जयतः प्रसादरहितस्य ।
MSS@1625@2संदर्भस्य नदस्य च न रसः प्रीत्यै रसज्ञानाम् ॥ १६२५॥
MSS@1626@1अन्तर्गृहं नयति वर्धितरोमहर्षं स्पर्शेन सीत्करणगर्भमुखीः
करोति ।
MSS@1626@2किंचाधरव्रणवतीः कुरुते पुरन्घ्रीः किं वल्लभः किमुत हैमन एष
वातः ॥ १६२६॥
MSS@1627@1अन्तर्गृहे कृष्णमवेक्ष्य चौरं बद्ध्वा कवाटं जननीं गतैका ।
MSS@1627@2उलूखले दामनिबद्धमेनं तत्रापि दृष्ट्वा स्तिमिता बभूव ॥ १६२७॥
MSS@1628@1अन्तर्जलावारितमूर्ति यातो बालापरिष्वङ्गसुखाय पत्युः ।
MSS@1628@2विघ्नाय वैमल्यमपां बभूव व्यर्थः प्रसादो हि जलाशयानाम् ॥ १६२८॥
MSS@1629@1अन्तर्दधानापि कठोरभावं स्वच्छद्युतिः सा निजमाधुरीभिः ।
MSS@1629@2भुक्ता रसं स्वादुविदां तनोति गुणोपगूढा सितशर्करेव ॥ १६२९॥
MSS@1630@1अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।
MSS@1630@2शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥ १६३०॥
MSS@1631@1अन्तर्धृतगुणैरेव परेषां स्थीयते हृदि ।
MSS@1631@2अर्थं समर्थयन्त्येनं समग्रं कुसुमस्रजः ॥ १६३१॥
MSS@1632@1अन्तर्नाडीनियमितमरुल्लङ्घितब्रह्मरन्ध्रं स्वान्ते शान्तिप्रणयिनि
समुन्मीलदानन्दसान्द्रम् ।
MSS@1632@2प्रत्यग्ज्योतिर्जय्ति यमिनः स्पष्टलालाटनेत्र- व्याजव्यक्तीकृतमिव
जगद्वापि चन्द्रार्धमौलेः ॥ १६३२॥
MSS@1633@1अन्तर्निदह्यमानेन शक्तिहीनेन शत्रुषु ।
MSS@1633@2संततिः क्रियते येन निन्द्यं धिक्तस्य जीवितम् ॥ १६३३॥
MSS@1634@1अन्तर्निबद्धगुरुमन्युपरंपराभिरिच्चोचितं किमपि वक्तुमशक्नुवत्याः ।
MSS@1634@2अव्य्क्तहूंकुतिचलत्कुचमण्डलायास्तस्याः स्मरामि मुहुरर्धविलोकितानि ॥ १६३४॥
MSS@1635@1अन्तर्बलान्यहममुष्य मृगाधिपस्य वाचा निगद्य कथमद्य लघूकरोमि ।
MSS@1635@2जानन्ति किं न करजक्षतकुम्भिकुम्भा- दामुक्तमौक्तिकमयानि दिगन्तराणि
॥ १६३५॥
MSS@1636@1अन्तर्भावनिगूधेयं वाक्ते प्रकृतिपेशला ।
MSS@1636@2विकाराद्यनभिज्ञेया विषदिग्धेव वारुणी ॥ १६३६॥
MSS@1637@1अन्तर्भूतो निवसति जडे जडः शिशिरमहसि हरिण इव ।
MSS@1637@2अजडे शशीव तपने स तु प्रविष्टोऽपि निःसरति ॥ १६३७॥
MSS@1638@1अन्तर्भूय प्रभोः प्राप्यो विशेषः सर्वथा बुधैः ।
MSS@1638@2को हि नाम न कुर्वीत केवलोदरपूरणम् ॥ १६३८॥
MSS@1639@1अन्तर्मग्नकरेणवः कलभकव्यारुग्णकन्दाङ्कुरैः सामोदाः परितः
प्रमत्तमहिषश्वासोल्लसद्वीचयः ।
MSS@1639@2संमोदं जनयन्ति शैलसरितः सुच्छायकच्छस्थली- सीमानो
जलसेकशीतलशिलानिद्राणरोहिद्गणाः ॥ १६३९॥
MSS@1640@1अन्तर्मन्युविभिन्नदीर्घरसितप्रोद्भूतकण्ठव्यथैराक्रुष्टास्तटिनीषु
कोकमिथुनैर्यावन्निशीथं मिथः ।
MSS@1640@2शीतोज्जागरजम्बुकौघमुखरग्रामोपकण्ठस्थलाः कृच्छ्रेणोपरमन्ति
पान्थगृहिणीचिन्तायता रात्रयः ॥ १६४०॥
MSS@1641@1अन्तर्मलिनदेहेन बहिराह्लादकारिणा ।
MSS@1641@2महाकालफलेनेव कः खलेन न वञ्चितः ॥ १६४१॥
MSS@1642@1अन्तर्मलिनसंसर्गाच्छ्रुतवानपि दुष्यति ।
MSS@1642@2यच्चक्षुःसंनिकर्षेण कर्णोऽभूत् कुटिलाश्रयः ॥ १६४२॥
MSS@1643@1अन्तर्मलीमसे वक्रे चले कर्णान्तसर्पिणि तस्या नेत्रयुगे दृष्टे दुर्जने
च कुतः सुखम् ॥
MSS@1644@1अन्तर्माररसार्द्रा गुरुगुणबद्धानुकूलतां धत्ते ।
MSS@1644@2निष्ठुरबाह्याकारा दृतिरिव पतिसंनिधौ नव्या ॥ १६४४॥
MSS@1645@1अन्तर्मोहनमौलिघूर्णनचलन्मन्दारविभ्रंशनः
स्तम्भाकर्षणदृप्तिहर्षणमहामन्त्रः कुरङ्गीदृशाम् ।
MSS@1645@2दृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदां भ्रंशः
कंसरिपोर्विलोपयतु वोऽश्रेयांसि वंशीरवः ॥ १६४५॥
MSS@1646@1अन्तर्ये सततं लुथन्त्यगणितास्तानेव
पाथोधरैरात्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ ।
MSS@1646@2व्यक्तं मौक्तिकरत्नतां जलकणान्सम्प्रापयत्यम्बुधिः प्रायोऽन्येन कृतादरो
लघुरपि प्राप्तोऽर्च्यते स्वामिभिः ॥ १६४६॥
MSS@1647@1अन्तर्लीनभुजंगमं गृहमिवान्तःस्थोग्रसिंहं वनं
ग्राहाकीर्णमिवाभिरामकमलच्छायासनाथं सरः ।
MSS@1647@2कालेनार्यजनापवादपिशुनैः क्षुद्रैरनार्यैः श्रितं दुःखेन प्रविगाह्यते
सचकितं राज्ञां मनः सामयम् ॥ १६४७॥
MSS@1648@1अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः ।
MSS@1648@2उत्पीड इव धूमस्य मोहः प्रागावृणोति माम् ॥ १६४८॥
MSS@1649@1अन्तर्वसति मार्जारी शुनी वा राजवेश्मनि ।
MSS@1649@2बहिर्बद्धोऽपि मातङ्गस्ततः किं लघुतां गतः ॥ १६४९॥
MSS@1650@1अन्तर्वहसि कषायं बाह्याकारेण मधुरतां यासि ।
MSS@1650@2सहकार मायिविटपिन् युक्तं लोकैर्बहिर्नीतः ॥ १६५०॥
MSS@1651@1अन्तर्बहिस्त्रिजगतीरसभावविद्वान् यो नर्तयत्यखिलदेहभृतां कुलानि ।
MSS@1651@2क्षेमं ददातु भगवान् परमादिदेवः शृङ्गारनाटकमहाकविरात्मजन्मा
॥ १६५१॥
MSS@1652@1अन्तर्वाणिं मन्यमानः खलोऽयं पौरोभाग्यं सूक्तिमुक्तासु धत्ते ।
MSS@1652@2सर्वानन्दिन्यङ्गके कामिनीनाम् ईर्म मार्गत्येष वै बम्भरालिः ॥ १६५२॥
MSS@1653@1अन्तर्विशति मार्जारी शुनी वा राजवेश्मनि ।
MSS@1653@2बहिःस्थस्य गजेन्द्रस्य किमर्थः परिहीयते ॥ १६५३॥
MSS@1654@1अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः ।
MSS@1654@2गुञ्जाफलसमाकारा योषितः केन निर्मिताः ॥ १६५४॥
MSS@1655@1अन्तर्विष्णोस्त्रिलोकी निवसति फणिनामीश्वरे सोऽपि शेते सिन्धोः सोऽप्येकदेशे
तमपि चुलुकयां कुम्भयोनिश्चकार ।
MSS@1655@2धत्ते खद्योतलीलामयमपि नभसि श्रीनृसिंहक्षितीन्द्र त्वत्कीर्तेः
कर्णनीलोत्पलमिदमपि च प्रेक्षणीयं विभाति ॥ १६५५॥
MSS@1656@1अन्तर्हिते शशिनि सैव कुमुद्वती मे दृष्टिं न नन्दयति
संस्मरणीयशोभा ।
MSS@1656@2इष्टप्रवासजनितान्यबलाजनेन दुःखानि नूनमतिमात्रदुरुद्वहानि ॥ १६५६॥
MSS@1657@1अन्तश्छिद्राणि भूयंसि कण्टका बहवो बहिः ।
MSS@1657@2कथं कमलनालस्य मा भूवन् भङ्गुरा गुणाः ॥ १६५७॥
MSS@1658@1अन्तश्छिद्रैरियमधिगता दुस्त्यजा
दुष्टवंशैरत्यासक्तिर्निजकुलशुभोदर्कलाभाय न स्यात् ।
MSS@1658@2किं तु ग्रीष्मश्वसनजनितान्योन्यसंघर्षवह्नि-
ज्वालामालाजटिलवपुषामात्मनां नाशनाय ॥ १६५८॥
MSS@1659@1अन्तस्तव स ज्वलनो भीमा मकराश्च सर्वतो विकटाः ।
MSS@1659@2अथ बत विषमयमङ्गम् तदिति निषेव्यः कथं भवेर्जलधे ॥ १६५९॥
MSS@1660@1अन्तस्तारं तरलिततलाः स्तोकमुत्पीडभाजः पक्ष्माग्रेषु ग्रथितपृषतः
कीर्णधाराः क्रमेण ।
MSS@1660@2चित्तातङ्कं निजगरिमतः सम्यगासूत्रयन्तो निर्यान्त्यस्याः कुवलयदृशो
बाष्पवारां प्रवाहाः ॥ १६६०॥
MSS@1661@1अन्तस्तिमिरनाशाय शाब्दबोधो निरर्थकः ।
MSS@1661@2न नश्यति तमो नाम कृतया दीपवार्तया ॥ १६६१॥
MSS@1662@1अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत् ।
MSS@1662@2भवत्यखिलजन्तूनां यदन्तस्तद्बहिः स्थितम् ॥ १६६२॥
MSS@1663@1अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले ।
MSS@1663@2निःसृतस्तिमिरभारनिरोधाद् उच्छ्वसन्निव रराज दिगन्तः ॥ १६६३॥
MSS@1664@1अन्तेनार्जुनतां दधाति नयनं मध्ये तथा कृष्णतां द्वैरूप्यं
दधतामुना विरचितः कर्णेन ते विग्रहः ।
MSS@1664@2तत्कर्णार्जुनकृष्णविग्रहवती साक्षात् कुरुक्षेत्रतां यातासि त्वदवाप्तिरेव
तरुणि श्रेयः परं गण्यते ॥ १६६४॥
MSS@1665@1अन्तेषु रेमिरे धीरा नते मध्येषु रेमिरे ।
MSS@1665@2अन्तप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः ॥ १६६५॥
MSS@1666@1अन्ते सन्तोषदं विष्णुं स्मरेत् हन्तारमापदाम् ।
MSS@1666@2शरतल्पगतो भीष्मः सस्मार गरुडध्वजम् ॥ १६६६॥
MSS@1667@1अन्तो नाश्चर्यजातस्य जततो दृश्यते क्वचित् ।
MSS@1667@2क्षुद्राहंभावसीमाया यावतीं मुक्तिमाप्नुमः ।
MSS@1667@3आश्चर्याणि हि तावन्ति प्रकाशानि भवन्ति नः ॥ १६६७॥
MSS@1668@1अन्तो नास्ति पिपासायाः संतोषः परमं सुखम् ।
MSS@1668@2तस्मात् संतोषमेवेह धनं पश्यन्ति पण्डिताः ॥ १६६८॥
MSS@1669@1अन्त्यजोऽपि नरः पूज्यो यस्यास्ति विपुलं धनम् ।
MSS@1669@2अपि ब्रह्मकुले जातो निर्धनः परिभूयते ॥ १६६९॥
MSS@1670@1अन्त्यजोऽपि यदा साक्षी विवादे सम्प्रजायते ।
MSS@1670@2न तत्र युज्यते दिव्यं किं पुनर्वनदेवताः ॥ १६७०॥
MSS@1671@1अन्त्यावस्थागतोऽपि महान् स्वगुणाञ्जहाति न शुद्धतया ।
MSS@1671@2न श्वेतभावमुज्झति शङ्खः शिखिभुक्तमुक्तोऽपि ॥ १६७१॥
MSS@1672@1अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणत्कङ्कण-
प्रायप्रेङ्खितभूरिभूषणरवैराधोषयन्त्यम्बरम् ।
MSS@1672@2पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लसद्
व्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति ॥ १६७२॥
MSS@1673@1अन्त्राकल्पचलत्पयोधरभरव्याविद्धमेघच्छटा-
सृक्वस्थामिषगृध्नुगृध्रगरुदास्फालोच्चलन्मूर्धजा ।
MSS@1673@2व्यादायाननमट्टहासविकटं दूरेण तारापथात्
त्रस्यत्सिद्धपुरंध्रिवृन्दरभसोन्मुक्तादुपक्रामति ॥ १६७३॥
MSS@1674@1अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल- व्यक्तोत्तंसभृतः
पिनह्य सहसा हृत्पुण्डरीकस्रजः ।
MSS@1674@2एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिबन्त्यस्थिस्नेहसुराः
कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ १६७४॥
MSS@1675@1अन्त्रैः स्वैरपि संयताग्रचरणो मूर्च्छाविरामक्षणे
स्वाधीनव्रणिताङ्गशस्त्रनिचितो रोमोद्गमं वर्मयन् ।
MSS@1675@2भग्नानुद्वलयन्निजान् परभटान् संतर्जयन् निष्ठुरं धन्यो धाम
जयश्रियः पृथुरणस्तम्भे पताकायते ॥ १६७५॥
MSS@1676@1अन्दूमुद्धूय बद्धां निजमपि सहसा सूतमुन्मथ्य सद्यो
निर्यातस्त्रस्तवाजिव्रजकृतनिनदाकर्णनक्रुद्धचेताः ।
MSS@1676@2संरम्भारम्भभग्नद्रुमविटपशतैः प्रोथयन्नापनस्थान् आयाति
व्यालनागस्त्वरितमिह जनाः सावधाना भवन्तु ॥ १६७६॥
MSS@1677@1अन्धं तमश्चेदयि बाधते त्वां सरोजनेत्रं जगदेकसूत्रम् ।
MSS@1677@2सुधाचरित्रम् परमं पवित्रं कुरुष्व मित्रं वसुदेवपुत्रम् ॥ १६७७॥
MSS@1678@1अन्धं दरिद्रितमपि प्रियया विहीनं वीक्ष्येश्वरे वदति या च वरं
त्वमेकम् ।
MSS@1678@2नेत्रे न नापि वसु नो वनितां स वव्रे छत्राभिरामसुतदर्शनमित्युवाच
॥ १६७८॥
MSS@1679@1अन्धं पतिं प्राप्य विलासिनीनां कटाक्षबाणा विफला भवन्ति ।
MSS@1679@2तद्वत् कुजादित्यशनैश्चराणां न वारदोषाः प्रभवन्ति रात्रौ ॥ १६७९॥
MSS@1680@1अन्धः स एव श्रुतवर्जितो यः शठः स एवार्थिनिरर्थको यः ।
MSS@1680@2मृतः स एवास्ति यशो न यस्य धर्मे न धीर्यस्य स एव शोच्यः ॥ १६८०॥
MSS@1681@1अन्धः स्यादन्धवेलायां बाधिर्यमपि चाश्रयेत् ।
MSS@1681@2कुर्यात् तृणमयं चापं शयीत मृगशायिकाम् ॥ १६८१॥
MSS@1682@1 सान्त्वादिभिरुपायैस्तु हन्याच्छत्रुं वशे स्थितम् ।
MSS@1682@2दया तस्मिन् न कर्त्तव्या शरणागत इत्युत ॥ १६८२॥
MSS@1683@1अन्धकं कुब्जकं चैव कुष्ठाङ्गं व्याधिपीडितम् ।
MSS@1683@2आपद्गतं च भर्तारं न त्यजेत् सा महासती ॥ १६८३॥
MSS@1684@1अन्धकः कुब्जकश्चैव त्रिस्तनी राजकन्यका ।
MSS@1684@2त्रयोऽप्यन्यायतः सिद्धाः संमुखे कर्मणि स्थिते ॥ १६८४॥
MSS@1685@1अन्धकः कुब्जकश्चैव राजकन्या च त्रिस्तनी ।
MSS@1685@2अनयोऽपि नयं याति यावच्छ्रीर्भजते नरम् ॥ १६८५॥
MSS@1686@1अन्धकः कुब्जकश्चैव राजकन्या च त्रिस्तनी ।
MSS@1686@2सानुकूले जगन्नाथे विपरीतः सुयुग्भवेत् ॥ १६८६॥
MSS@1687@1अन्धकारगरलं यतो जगन्- मोहकारि भृशमत्ति नित्यशः ।
MSS@1687@2उज्ज्वलं जठरमोषधीपतेरञ्जनाभमभवत् ततः प्रिये ॥ १६८७॥
MSS@1688@1अन्धकाराङ्कुरो जज्ञे ववृधे चाविलम्बितम् ।
MSS@1688@2भीमेन रममाणाया हिडिम्बाया इवात्मजः ॥ १६८८॥
MSS@1689@1अन्धत्वमन्धसमये बधिरत्वं बह्दिरकाल आलम्ब्य ।
MSS@1689@2श्रीकेशवयोः प्रणयी परमेष्ठी नाभिवास्तव्यः ॥ १६८९॥
MSS@1690@1अन्धद्वये महानन्धो विषयान्धीकृतेक्षणः ।
MSS@1690@2चक्षुषान्धो न जानाति विषयान्धो न केनचित् ॥ १६९०॥
MSS@1691@1अन्धस्य दर्पणेनेव हितेनेव हतश्रुतेः ।
MSS@1691@2दुःखाभितप्तः शोकेन नेक्षते न शृणोति च ॥ १६९१॥
MSS@1692@1अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था वैवधिकस्य पन्थाः ।
MSS@1692@2राज्ञः पन्था ब्राह्मणेनासमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः ॥ १६९२॥
MSS@1693@1अन्धस्य मे हृतविवेकमहाधनस्य चौरैर्विभो बलिभिरिन्द्रियनामधेयैः ।
MSS@1693@2मोहान्धकूपकुहरे विनिपातितस्य देवेश देहि कृपणस्य करावलम्बम् ॥ १६९३॥
MSS@1694@1अन्धा इव न पश्यन्ति योग्यायोग्यं हिताहितम् ।
MSS@1694@2पथा तेनैव गच्छन्ति नीयन्ते येन पार्थिवाः ॥ १६९४॥
MSS@1695@1अन्धा इव बधिरा इव मूका इव मोहभाज इव ।
MSS@1695@2पङ्गव इवानभिमते नृपतेर्निवसन्ति साधवः सदसि ॥ १६९५॥
MSS@1696@1अन्धा विद्वज्जनैर्हीना मूका कविभिरुज्झिता ।
MSS@1696@2बधिरा गायनैर्हीना सभा भवति भूभृताम् ॥ १६९६॥
MSS@1697@1अन्धीकरोमि भुवनं बधिरीकरोमि धीरं सचेतनमचेतनतां नयामि ।
MSS@1697@2कृत्यं न पश्यति न येन हितं शृणोति धीमानधीतमपि न
प्रतिसंदधाति ॥ १६९७॥
MSS@1697A@1अन्धे तमसि मज्जामः पशुभिर्ये यजामहे ।
MSS@1697A@2अहिंसायाः परो धर्मो न भूतो न भविष्यति ॥
MSS@1698@1अन्दोऽप्यन्योक्तपथो दण्डधृगन्योपचरणीयः ।
MSS@1698@2राजत्वप्रतिहतैर्जनानुरागैर्भरति भूपः ॥ १६९८॥
MSS@1699@1अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह ।
MSS@1699@2यो भाषतेऽर्थवैकल्यम् अप्रत्यक्षं सभां गतः ॥ १६९९॥
MSS@1700@1अन्धो वा वधिरो वाथ कुष्टी वाप्यन्त्यजोऽपि वा ।
MSS@1700@2परिगृह्णातु तां कन्यां सलक्षां स्याद् विदेशगः ॥ १७००॥
MSS@1701@1अन्धो हि राजा भवति यस्तु शास्त्रविवर्जितः ।
MSS@1701@2अन्धः पश्यति चारेण शास्त्रहीनो न पश्यति ॥ १७०१॥
MSS@1702@1अन्घ्रीनीरन्घ्रपीनस्तनतटलुठनायासमन्दप्रचाराश्चारूनुल्लासयन्तो
द्रविडनरवधूहारिधम्मिल्लभारान् ।
MSS@1702@2जिघ्रन्तः सिंहलीनां मुखकमलमलं केरलीनां कपोलं चुम्बन्तो वान्ति
मन्दं मलयपरिमला वायवो दाक्षिणात्याः ॥ १७०२॥
MSS@1703@1अन्नं किंशुकपुष्पपुञ्जसदृशं पाषाणजालैर्युतं धूम्यं गन्धयुतं
च जालमखिलं भग्नाश्च दन्तालयः ।
MSS@1703@2आज्यं दूरतरं न चापि लवणं न श्रूयते तिन्त्रिणी भक्ष्याणां
वचनं च नास्ति हि सखे तद्भोजनं वर्णये ॥ १७०३॥
MSS@1704@1अन्नं दद्यादतिथये श्रद्धया स्वर्गदं हि तत् ।
MSS@1704@2सकुटुम्बो दिशन्नन्नं सक्तुप्रस्थो दिवंगतः ॥ १७०४॥
MSS@1705@1अन्नं धान्यं वसु वसुमतीत्युत्तरेणोत्तरेण व्याकृष्यन्ते परमकृपणाः
पामरा यद्वदित्यम् ।
MSS@1705@2भूमिः खं द्यौर्द्रुहिणगृहमित्युत्तरेणोत्तरेण व्यामोह्यन्ते
विमलमतयोऽप्यस्थिरेणैव धाम्ना ॥ १७०५॥
MSS@1706@1अन्नं नास्त्युदकं नास्ति नास्ति ताम्बूलचर्वणम् ।
MSS@1706@2मन्दिरेषुमहोत्साहः शुष्कचर्मस्य (?) ताडनम् ॥ १७०६॥
MSS@1707@1अन्नं मुक्तासुवर्णं द्रवगुणरहिताः स्वर्णरूपाश्च सूपाः सामोदाः शाकभेदाः
फलगुडमिलिताः पायसम् ॥। ।
MSS@1707@2यावद्भोज्यं तदाज्यं दधि कथिनतरं नैकरूपास्त्वपूपाः भुज्यन्ते
भूसुरौधैर्महति तव गृहे रामचन्द्रस्य तृप्त्यै ॥ १७०७॥
MSS@1708@1अन्नं विधात्रा विहितं मर्त्यानां जीवधारणम् ।
MSS@1708@2तदनादृत्य मतिमान् प्रार्थयेन्न तु किंचन ॥ १७०८॥
MSS@1709@1अन्नं सम्प्रोक्ष्य गायत्र्या सत्यं त्वर्तेति मन्त्रतः ।
MSS@1709@2ऋतं त्वेति च सायं तु परिषिञ्चेत् प्रदक्षिणम् ॥ १७०९॥
MSS@1710@1अन्नं हि प्राणिनां प्राणा आर्तानां शरणं त्वहम् ।
MSS@1710@2धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग् बिभ्यतोऽरणम् ॥ १७१०॥
MSS@1711@1अन्नजा भुवि मर्त्यानां श्रमजा वा कथंचन ।
MSS@1711@2सैषा भवति लोकस्य निद्रा सर्वस्य लौकिकी ॥ १७११॥
MSS@1712@1अन्नदाता भयत्राता कन्यादाता तथैव च ।
MSS@1712@2जनिता चोपनेता च पञ्चैते पितरः स्मृताः ॥ १७१२॥
MSS@1713@1अन्नदानं महादानं विद्यादानं महत्तरम् ।
MSS@1713@2अन्नेन क्षणिका तृप्तिर्यावज्जीवं तु विद्यया ॥ १७१३॥
MSS@1714@1अन्नदानात् परं दानं न भूतं न भविष्यति ।
MSS@1714@2अन्नेन धार्यते सर्वं जगदेतच्चराचरम् ॥ १७१४॥
MSS@1715@1अन्नदाहे हरेन्मांसम् अम्बुदाहे च शोणितम् ।
MSS@1715@2कामदाहे हरेन्नेत्रम् अनिद्रा रोगकारिणी ॥ १७१५॥
MSS@1716@1अन्नदो जलदश्चैव आतुरस्य चिकित्सकः ।
MSS@1716@2त्रयस्ते स्वर्गमायान्ति विना यज्ञेन भारत ॥ १७१६॥
MSS@1717@1अन्नपानं विषाद्रक्षेद् विशेषेण महीपतेः ।
MSS@1717@2योगक्षेमौ तदायत्तौ धर्माद्या यन्निबन्धनाः ॥ १७१७॥
MSS@1718@1अन्नपानादिभिश्चैव वस्त्रालंकारभूषणैः ।
MSS@1718@2गन्धमाल्यैर्विचित्रैश्च गुरुं तत्र प्रपूजयेत् ॥ १७१८॥
MSS@1719@1अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः ।
MSS@1719@2तस्मिन्नेवोदरे गर्भः किं नाम न विजीर्यते ॥ १७१९॥
MSS@1720@1अन्नप्रणाशे सीदन्ति शरीरे पञ्च धातवः ।
MSS@1720@2आहारात् सर्वभूतानि संभवन्ति महीतले ॥ १७२०॥
MSS@1721@1अन्नमूलं बलं पुंसां बलमूलं हि जीवनम् ।
MSS@1721@2तस्माद् यत्नेन संरक्षेद् बलं च कुशलो भिषक् ॥ १७२१॥
MSS@1722@1अन्नवस्त्रसुवर्णानि रत्नानि विविधानि च ।
MSS@1722@2ब्राह्मणेभ्यो नदीतीरे ददाति व्रज सत्वरम् ॥ १७२२॥
MSS@1723@1अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनश्च ऋत्विजः ।
MSS@1723@2यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ॥ १७२३॥
MSS@1724@1अन्नादष्टगुणं पिष्टं पिष्टादष्तगुणं पयः ।
MSS@1724@2पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम् ॥ १७२४॥
MSS@1725@1अन्नादिवर्गं फलपुष्पमांस- मत्स्यादिभिः पूर्णमुखः सदैव ।
MSS@1725@2स्याद्दृष्टमात्रोऽभिमतार्थसिद्ध्यै मृष्टान्नभोज्याय मुदे च काकः
॥ १७२५॥
MSS@1726@1अन्नादिविष्ठानवगोमयानि न वा विधुन्वन् वदने सदैव ।
MSS@1726@2वामोपसव्योऽप्यवलोक्यमानो मनोरथं पूरयते ध्रुवश्च ॥ १७२६॥
MSS@1727@1अन्नादिविष्ठापिशितादिभिर्यः पूर्णाननोऽभीष्टफलप्रदोऽसौ ।
MSS@1727@2मन्त्रादिसिद्ध्यै वणिगादिलाभे शस्तो विवाहादिविधौ च काकः ॥ १७२७॥
MSS@1728@1अन्नादे भ्रूणहा मार्ष्टि अन्नेन अभिशंसति ।
MSS@1728@2स्तेनः प्रमुक्तो राजनि याचन्ननृतसंकरे ॥ १७२८॥
MSS@1729@1अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी ।
MSS@1729@2गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम् ॥ १७२९॥
MSS@1730@1अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः ।
MSS@1730@2यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १७३०॥
MSS@1731@1अन्नाद्रक्तं च शुक्लं चाप्यतो जीवः प्रतिष्ठितः ।
MSS@1731@2इन्द्रियाणि च बुद्धिश्च तृप्यन्त्यन्नेन नित्यशः ॥ १७३१॥
MSS@1732@1अन्नाभावे मृत्युः शालिभिरन्नानि शालयो वृष्ट्या ।
MSS@1732@2वृष्टिस्तपसेति वदन्न् अमृत्यवे तत्तपश्चरतु ॥ १७३२॥
MSS@1733@1अन्नाशने स्यात् परमाणुमात्रः प्रशक्यते शोधयितुं तपोभिः ।
MSS@1733@2मांसाशने पर्वतराजमात्रो नो शक्यते शोधयितुं महत्त्वात् ॥ १७३३॥
MSS@1734@1अन्नेन धार्यते सर्वं जगदेतच्चराचरम् ।
MSS@1734@2अन्नात् प्रभवति प्राणः प्रत्यक्षं नास्ति संशयः ॥ १७३४॥
MSS@1735@1अन्ने पाने च ताम्बूले फले पुष्पे विभूषणे ।
MSS@1735@2वस्त्रे विलेपने धूपे शय्यायामासनेषु च ॥ १७३५॥
MSS@1736@1अन्यं काननमाशु गच्छ तरसा वन्यं फलं भुङ्क्ष्व रे धन्यं
धाम विभाति ते न हि तथा पुण्यं जघन्यं कुरु ।
MSS@1736@2एतस्मिन्करिशाव मा व्रज वने जल्पामि तथ्यं वचो जानास्येव
करीन्द्रदर्पदलनो निद्राति पञ्चाननः ॥ १७३६॥
MSS@1737@1अन्यं मनुष्यं हृदयेन कृत्वा अन्यं ततो दृष्टिभिराह्वयन्ति ।
MSS@1737@2अन्यत्र मुञ्चन्ति मदप्रसेकम् अन्यं शरीरेण च कामयन्ते ॥ १७३७॥
MSS@1738@1अन्यः कः क्षारवार्धे त्वमिव नियमितो वानरैर्वा नरैर्वा विप्रेणैकेन
कोऽन्यः करकुहरपुटीपात्रमात्रे निपीतः ।
MSS@1738@2जल्पन्नित्थं पृथूर्मिघ्वनिभिरवतरत्फेनकूटाट्टहासैः स्पर्धां धत्ते
पयोधेरधिकमधिपुरं निर्मितो यत्तटाकः ॥ १७३८॥
MSS@1739@1अन्यः करोति व्यापारं लिप्तो भवति लेखकः ।
MSS@1739@2भगलिङ्गप्रसङ्गेन छिन्ना भवति नासिका ॥ १७३९॥
MSS@1740@1अन्यः कोऽपि स कुम्भसंभवमुनेरास्तां शिखी जाठरो यं संचिन्त्य
दुकूलवह्निसदृशः संलक्ष्यते वाडवः ।
MSS@1740@2वन्द्यं तज्जठरं स मीनमकरग्राहावलिस्तोयधिः
पश्चात्पार्श्वमपूरितान्तरवियद्यत्र स्वनन् भ्राम्यति ॥ १७४०॥
MSS@1741@1अन्य इत्यनुपजातयन्त्रणं द्रागुदञ्चितवती विलोचनम् ।
MSS@1741@2मामवेत्य चकिता वृतानना दन्तदष्टरसना मनागभूत् ॥ १७४१॥
MSS@1742@1अन्यकर्मविमूढो य आत्मकर्मविशारदः ।
MSS@1742@2यथा पश्य न जानाति स्तनपानेतरच्छिशुः ॥ १७४२॥
MSS@1743@1अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव ।
MSS@1743@2धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ॥ १७४३॥
MSS@1744@1अन्यक्षेत्रे कृतं पापं पुण्यक्षेत्रे विनश्यति ।
MSS@1744@2पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति ॥ १७४४॥
MSS@1745@1अन्यतो नय मुहूर्तमाननं चन्द्र एष सरले कलामयः ॥
MSS@1745@2मा कदाचन कपोलयोर्मलं संक्रमय्य समतां स नेष्यति ॥ १७४५॥
MSS@1476@1अन्यतो यदि निजोपचिकीर्षा मानहानिरिति भीतिरनीतिः ।
MSS@1476@2श्रीधरोऽपि हि बले श्रियमिच्छन् मानमातनुत वामनमेव ॥ १४७६॥
MSS@1477@1अन्यत्कृत्यं मनुजश्चिन्तयति दिवानिशं विशुद्धधिया ।
MSS@1477@2वेधा विदधात्यन्यत् स्वामीव न शक्यते धर्तुम् ॥ १४७७॥
MSS@1748@1अन्यत्र देशे घटिता जगन्ति ग्रसिष्यते विश्वसृजेति मत्वा ।
MSS@1748@2संकोचयित्वा किमु पादमूल- द्वयान्तराले निहितास्ति योनिः ॥ १७४८॥
MSS@1749@1अन्यत्र भीष्माद् गाङ्गेयाद् अन्यत्र च हनूमतः ।
MSS@1749@2हरिणीखुरमात्रेण चर्मणा मोहितं जगत् ॥ १७४९॥
MSS@1750@1अन्यत्र यापितनिशं परिलोहिताङ्गम् अन्याङ्गनागतमिवागतमुष्णरश्मिम् ।
MSS@1750@2प्रातर्निरीक्ष्य कुपितेव हि पद्मिनीयम् उत्फुल्लहल्लकसुलोहितलोचनाभूत्
॥ १७५०॥
MSS@1751@1अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः ।
MSS@1751@2नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिर्वः ॥ १७५१॥
MSS@1752@1अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक् सुहृद् यो मां नेच्छति
नागतश्च हहहा कोऽयं विधेः प्रक्रमः ।
MSS@1752@2इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्तनव्यतिकरा
नाप्नोति निद्रां निशि ॥ १७५२॥
MSS@1753@1अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः ।
MSS@1753@2अन्यथैव हि गच्छन्ति दैवादिति मतिर्मम ॥ १७५३॥
MSS@1754@1अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिभिः ।
MSS@1754@2अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥ १७५४॥
MSS@1755@1अन्यथालिङ्ग्यते कान्ता भावेन दुहितान्यथा ।
MSS@1755@2मनसो भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु ॥ १७५५॥
MSS@1756@1अन्यथा वर्त्तमानानाम् अर्थी भूतोऽयमन्यथा ।
MSS@1756@2अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् ॥ १७५६॥
MSS@1757@1अन्यथा वेदशास्त्राणि ज्ञानपाण्डित्यमन्यथा ।
MSS@1757@2अन्यथा तत्पदं शान्तं लोकाः क्लिश्यन्ति चान्यथा ॥ १७५७॥
MSS@1758@1अन्यथा शास्त्रगर्भिण्या धिया धीरोऽर्थमीहते ।
MSS@1758@2स्वामीव प्राक्तनं कर्म विदधाति तदन्यथा ॥ १७५८॥
MSS@1759@1अन्यथैव विचिन्त्यन्ते पुरुषेण मनोरथाः ।
MSS@1759@2दैवेनाहितसद्भावाः कर्मणां गतयोऽन्यथा ॥ १७५९॥
MSS@1760@1अन्यथैवसती पुत्रं चिन्तयेदन्यथा पतिम् ।
MSS@1760@2यथा यथा स्वभावस्य महाभाग उदाहृतम् ॥ १७६०॥
MSS@1761@1अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च ।
MSS@1761@2अन्यथैव प्रभुस्तानि करोति विकरोति च ॥ १७६१॥
MSS@1762@1अन्यथैव हि सौहार्दं भवेत्स्वच्छान्तरात्मनः ।
MSS@1762@2प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ॥ १७६२॥
MSS@1763@1अन्यदस्मि भवतीं न याचिता वारमेकमधरं धयामि ते ।
MSS@1763@2इत्यसिस्वददुपांशुकाकुवाक् सोपमर्दहठवृत्तिरेव तम् ॥ १७६३॥
MSS@1764@1अन्यदाभाषितं पूर्वं दत्तमन्यत्ततोऽल्पकम् ।
MSS@1764@2यत्सदोषमयोग्यं वा कूटदानेन तेन किम् ॥ १७६४॥
MSS@1765@1अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः ।
MSS@1765@2पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥ १७६५॥
MSS@1766@1अन्यदीयमविचिन्त्य पातक निर्घृणो हरति जीवितोपमम् ।
MSS@1766@2द्रव्य्मत्र कितवो विचेतनस्तेन गच्छति कदर्थनां चिरम् ॥ १७६६॥
MSS@1767@1अन्यदुःखेन यो दुःखी योऽन्यहर्षेण हर्षतः ।
MSS@1767@2स एव जगतामीशो नररूपधरो हरिः ॥ १७६७॥
MSS@1768@1अन्यदुच्छृङ्खलं सत्त्वम् अन्यच्छास्त्रनियन्त्रितम् ।
MSS@1768@2सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥ १७६८॥
MSS@1769@1अन्यदुप्तं जातमन्यद् इत्येतन्नोपपद्यते ।
MSS@1769@2उप्यते यद्धि यद्बीजं तत्तदेव प्ररोहति ॥ १७६९॥
MSS@1770@1अन्यदोषमिव स स्वकं गुणं ख्यापयेत् कथमधृष्टताजडः ।
MSS@1770@2उच्यते स खलु कार्यवत्तया धिग्वभिन्नबुधसेतुमर्थिताम् ॥ १७७०॥
MSS@1771@1अन्यद्गोपुच्छकं ज्ञेयं शुद्धकाष्ठविनिर्मितम् ।
MSS@1771@2मुखे च लोहकण्ठेन वेध्यं त्र्यङ्गुलसंमितम् ॥ १७७१॥
MSS@1772@1अन्यपूर्वां स्त्रियं साध्वीं कामयेत न गर्वतः ।
MSS@1772@2साध्वीरिच्छन् महादेवः षण्डोऽभूद्दारुकावने ॥ १७७२॥
MSS@1773@1अन्यप्रतापमासाद्य यो दृढत्वं न गच्छति ।
MSS@1773@2जातुषाभरणस्येव रूपेणापि हि तस्य किम् ॥ १७७३॥
MSS@1774@1अन्यमाश्रयते लक्ष्मीस्त्वन्यमन्यं च मेदिनी ।
MSS@1774@2अनन्यगामिनी पुंसां कीर्तिरेका पतिव्रता ॥ १७७४॥
MSS@1775@1अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या ।
MSS@1775@2पीतभूरिसुरयापि न मेदे निर्वृतिर्हि मनसो मदहेतुः ॥ १७७५॥
MSS@1776@1अन्यया यौवने मर्त्यो बुद्ध्या भवति मोहितः ।
MSS@1776@2मध्येऽन्यया जरायांतु सोऽन्यां रोचयते मतिम् ॥ १७७६॥
MSS@1777@1अन्यवर्णं शिरो यस्य पुच्छं वा यस्य वाजिनः ।
MSS@1777@2पुच्छेन शिरसा वापि नानावर्णः स निन्दितः ॥ १७७७॥
MSS@1778@1अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः ।
MSS@1778@2अनाख्यातः सतां मध्ये कविश्चोरो विभाव्यते ॥ १७७८॥
MSS@1779@1अन्यस्त्रीस्पृहयालवो जगति के पद्भ्यामगम्या च का को धातुर्दशने
समस्तमनुजैः का प्रार्थ्यतेऽहर्निशम् ।
MSS@1779@2दृष्ट्वैकां यवनेश्वरो निजपुरे पद्माननां कामिनीं मित्रं प्राह
किमादरेण सहसा यारानदीदंशमा ॥ १७७९॥
MSS@1780@1अन्यस्माल्लब्धोष्मा क्षुद्रः प्रायेण दुःसहो भवति ।
MSS@1780@2रविरपि न दहति तादृग् यादृघ्युत्तप्तवालुकानिकरः ॥ १७८०॥
MSS@1781@1अन्यस्मिन्नपि काले दयिताविरहः करोति संतापम् ।
MSS@1781@2किं पुनरविरलजलधर- गुरुतररसितेषु दिवसेषु ॥ १७८१॥
MSS@1782@1अन्यस्मिन् प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् ।
MSS@1782@2अहं किं करवाणीति स राजवसतिं वसेत् ॥ १७८२॥
MSS@1783@1अन्यस्य लगति कर्णे जीवितमन्यस्य हरति बाण इव ।
MSS@1783@2हृदयं दुनोति पिशुनः कण्टक इव पादलग्नोऽपि ॥ १७८३॥
MSS@1784@1अन्यस्यै सम्प्रतीयं कुरु मदनरिपो स्वाङ्गदानप्रसादं नाहं सोढुं
समर्था शिरसि सुरनदीं नापि संध्यां प्रणन्तुम् ।
MSS@1784@2इत्युक्त्वा कोपविद्धां विघटयितुमुमामात्मदेहं प्रवृत्तां रुन्धानः पातु
शम्भोः कुचकलसहठस्पर्शकृष्टो भुजो वः ॥ १७८४॥
MSS@1785@1अन्याङ्गनाभिरधिकं स करोति केलिं त्वं तेन मा कुरु विषादमदभ्ररूपे ।
MSS@1785@2पेपीयते मधुकरः क्व न तं मरन्दं नो जातु विस्मरति पङ्कजिनीं
तथापि ॥ १७८५॥
MSS@1786@1अन्या जगद्धितमयी मनसः प्रवृत्तिरन्यैव कापि रचना वचनावलीनाम् ।
MSS@1786@2लोकोत्तरा च कृटिराकृतिरार्तहृद्या विद्यावतां सकलमेव गिरां
दवीयः ॥ १७८६॥
MSS@1787@1अन्यादानाकुलान्तःकरणवशविपद्बाधितप्रेतरङ्कं
ग्रासभ्रश्यत्करालश्लथपिशितशवाग्रग्रहे मुक्तनादम् ।
MSS@1787@2सर्वैः क्रामद्भिरुल्काननकवलरसव्यात्तवक्त्रप्रभाभिर्व्यक्तैस्तैः
संवलद्भिः क्षणमपरमिव व्योम्नि वृत्तं श्मशानम् ॥ १७८७॥
MSS@1788@1अन्यानपि तरून् रोप्य फलपुष्पोपयोगिनः ।
MSS@1788@2रत्नधेनुसहस्रस्य फलं प्राप्नोति मानवः ॥ १७८८॥
MSS@1789@1अन्या निरर्थिका चिन्ता बलतेजःप्रणाशिनी ।
MSS@1789@2नाशयेत् सर्वसौख्यं तु रूपहानिं निदर्शयेत् ॥ १७८९॥
MSS@1790@1अन्यानि शास्त्राणि विनोदमात्रं प्राप्तेषु वा तेषु न तैश्च किंचित् ।
MSS@1790@2चिकित्सितज्योतिषमन्त्रवादाः पदे पदे प्रत्ययमावहन्ति ॥ १७९०॥
MSS@1791@1अन्यानि शास्त्राणि विनोदमात्रं प्राप्तेषु कालेषु न तैश्च किंचित् ।
MSS@1791@2चिकित्सितज्योतिषमन्त्रवादाः पदे पदे प्रत्ययमावहन्ति ॥ १७९१॥
MSS@1792@1अन्यान्परिवदन् साधुर्यथा हि परितप्यते ।
MSS@1792@2तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः ॥ १७९२॥
MSS@1793@1अन्यान्योपमितं युगं निरुपमं तेऽयुग्ममङ्गेषु यत् सोऽयं
सिक्थकमास्यकान्तिमधुनस्तन्वङ्गि चन्द्रस्तव ।
MSS@1793@2त्वद्वाचां स्वरमात्रिकां मदकलः पुंस्कोकिलो घोषयत्यभ्यासस्य
किमस्त्यगोचरमिति प्रत्याशया मोहितः ॥ १७९३॥
MSS@1794@1अन्या प्रकामसुरतश्रमखिन्नदेहा रात्रिप्रजागरविपाटलनेत्रपद्मा ।
MSS@1794@2शय्यान्तदेशलुलिताकुलकेशपाशा निद्रां प्रयाति मृदुसूर्यकराभितप्ता
॥ १७९४॥
MSS@1795@1अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं हर्षान्विता विरचिताधरचारुशोभा ।
MSS@1795@2कूर्पासकं परिदधाति नखक्षताङ्गी व्यालम्बिनीलललितालककुञ्चिताक्षी
॥ १७९५॥
MSS@1796@1अन्याभ्यो वन्याभ्यो मालति धन्यासि वल्लरीभ्यस्त्वम् ।
MSS@1796@2यत् किल तवैव सविधे क्रीडति मधुपः सदैव मुदितोऽयम् ॥ १७९६॥
MSS@1797@1अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः ।
MSS@1797@2असंतुष्टाः प्रमुह्यन्ति संतोषं यान्ति पण्डिताः ॥ १७९७॥
MSS@1798@1अन्यायः प्रौढवादेन नीयते न्यायतां यया ।
MSS@1798@2न्यायश्चान्यायतां लोभात् किं तया क्षुद्रविद्यया ॥ १७९८॥
MSS@1799@1अन्यायकरभोगैश्च यो हि जीवति नित्यशः ।
MSS@1799@2विरागादेव लोकानां भ्रंशते स हि पार्थिवः ॥ १७९९॥
MSS@1800@1अन्यायद्रविणादानेष्वुद्यमः क्रियते वृथा ।
MSS@1800@2लुब्धानां सत्यसंकोचात् संकुचन्त्येव सम्पदः ॥ १८००॥
MSS@1801@1अन्यायवित्तेन कृतोऽपि धर्मः सव्याज इत्याहुरशेषलोकाः ।
MSS@1801@2न्यायार्जितार्थेन स एव धर्मो निर्व्याज इत्यार्यजना वदन्ति ॥ १८०१॥
MSS@1802@1अन्यायसमुपात्तेन दानधर्मो धनेन यः ।
MSS@1802@2क्रियते न स कर्तारं त्रायते महतो भयात् ॥ १८०२॥
MSS@1803@1अन्या या वसनोत्तमं तदधुना संगृह्य मान्यं पुनर्यन्मां दर्शयसि
प्रियं प्रियतमं तोषाय रोषाय नो ।
MSS@1803@2सर्वसैव सतश्च रीतिरियती पूर्वं श्रुता वृद्धतः प्रायः प्राप्य
निजप्रकर्षमखिलं मित्रं मुदादर्शयत् ॥ १८०३॥
MSS@1804@1अन्यायोपार्जितं द्रव्यं दशवर्षाणि तिष्ठति ।
MSS@1804@2प्राप्ते चैकादशे वर्षे समूलं च विनश्यति ॥ १८०४॥
MSS@1805@1अन्यायोपार्जितं द्रव्यम् अर्थदूषणमुच्यते ।
MSS@1805@2अपात्रदानं पात्रार्थ हरणं तस्य लक्षणम् ॥ १८०५॥
MSS@1806@1अन्यार्थमङ्गीकृतवारिपाणौ विशङ्कमानास्तव दाननीरम् ।
MSS@1806@2परस्परं दीनमुखा न के वा देवाः सुमेरुं शुशुचुः स्वभूमिम् ॥ १८०६॥
MSS@1807@1अन्या विहाय पतिगृह- मविचिन्तितकुलकलङ्कजनगर्हाः ।
MSS@1807@2रागोपरक्तहृदया यान्ति दिगन्तं मनुष्या आसज्य ॥ १८०७॥
MSS@1808@1अन्याश्चिरं सुरतकेलिपरिश्रमेण खेदं गताः
प्रशिथिलीकृतगात्रयष्ट्यः ।
MSS@1808@2संहृष्यमाणविपुलोरुपयोधरार्ता अभ्यञ्जनं विदधति प्रमदाः
सुशोभाः ॥ १८०८॥
MSS@1809@1अन्यासां न किमस्ति वेश्मनि वधूः कैवं निशि प्रावृषि प्रैति
प्रान्ततडागमम्ब गृहिणि स्वस्थासि मेऽवस्थया ।
MSS@1809@2भग्नोऽयं वलयो घटो विघटितः क्षण्णा तनुः कण्टकैराक्रान्तः स
तथा भुजङ्गहतकः कष्टं न यद्दष्टवान् ॥ १८०९॥
MSS@1810@1अन्या साधिगता त्वया क्व युवती यस्याः स मानग्रहो याते लोचनगोचरं
प्रियतमे सम्प्रत्यपक्रामति ।
MSS@1810@2अस्माकं पुनरुग्रपूरुषशताश्लेषप्रगल्भात्मनाम्
एतादृश्यनभिज्ञपूरुषपरिष्वङ्गे कुतः साध्वसम् ॥ १८१०॥
MSS@1811@1अन्या सा सरसी मराल मुनिभिर्यत्तीरसोपानिका- विन्यस्तान् बलितण्डुलान्
कवलयन् दृष्टोऽसि हृद्यैर्मुखैः ।
MSS@1811@2एषा पक्कणवापिका कमलिनीखण्डेऽत्र
गुप्तात्मभिर्व्याधैस्त्वद्विधमुग्धबन्धनविधौ किं नाम नासूत्र्यते ॥ १८११॥
MSS@1812@1अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु ।
MSS@1812@2मुघ्दामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमल्लिकायाः
॥ १८१२॥
MSS@1813@1अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा संभाराः खलु तेऽन्य
एव विधिना यैरेष सृष्टो युवा ।
MSS@1813@2श्रीमत्कान्तिजुषां द्विषां करतलात् स्त्रीणां नितम्बस्थलाद् दृष्टे
यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च ॥ १८१३॥
MSS@1814@1अन्यास्ता मलयाद्रिकाननभुवः स्वच्छस्रवन्निर्ज्झरास्तृष्णा यासु निवर्तते
तनुभृतामालोकमात्रादपि ।
MSS@1814@2रूक्षध्वाङ्क्षपरिग्रहो मरुरयं स्फारीभवद्भ्रान्तयः ता एता
मृगतृष्णिका हरिण हे नेदं पयो गम्यताम् ॥ १८१४॥
MSS@1815@1अन्यूनं गुणममृतस्य धारयन्ती सम्फुल्लस्फुरितसरोरुहावतंसा ।
MSS@1815@2प्रेयोभिः सह सरसी निषेव्यमाणा रक्तत्वं व्यधित वधूदृशं सुरा
च ॥ १८१५॥
MSS@1816@1अन्यूनोन्नतयोऽतिमात्रपृथवः पृथ्वीधरश्रीभृतस्तन्वन्तः
कनकावलीभिरुपमां सौदामनीदामभिः ।
MSS@1816@2वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः काले
कालियकायकालवपुषः पांसून् गजाम्भोमुचः ॥ १८१६॥
MSS@1817@1अन्ये च बहवो रागा जाता देशविशेषतः ।
MSS@1817@2मारूप्रभृतयो लोके ते च तद् देशिकाः स्मृताः ॥ १८१७॥
MSS@1818@1अन्ये चेत् प्राकृता लोका बहुपापानि कुर्वते ।
MSS@1818@2प्रधानपुरुषेणापि कार्यं तत्पृष्ठतो नु किम् ॥ १८१८॥
MSS@1819@1अन्ये ते जलदायिनो जलधरास्तृष्णां विनिघ्नन्ति ये भ्रातश्चातक किं
वृथातिरटितैः खिन्नोऽसि विश्राम्यताम् ।
MSS@1819@2मेघः शारद एष काशधवलः पानीयरिक्तोदरो गर्जत्येव हि केवलं
भृशतरं नो बिन्दुमप्युज्झति ॥ १८१९॥
MSS@1820@1अन्ये ते विहगाः पयोद परितो धावन्ति तृष्णातुरा वापीकूपतडागसागरजले
मज्जन्ति दत्तादराः ।
MSS@1820@2मामद्यापि न वेत्सि चातकशिशुं यच्छुष्ककण्ठोऽपि सन् नान्यं
वाञ्छति नोपसर्पति न च प्रस्तौति न ध्यायति ॥ १८२०॥
MSS@1821@1अन्ये ते सुमनोलिहः प्रहसदप्यम्भोजमुज्झन्ति ये
वातान्दोलनकेलिचञ्चलदलप्रान्तैरपि त्रासिताः ।
MSS@1821@2अन्यः कोऽपि स एष षट्पदभटः संसह्य
कर्णाहतीर्येनानेकपगण्डगण्डलमिलद्दानाम्बुनि क्रीडितम् ॥ १८२१॥
MSS@1822@1अन्येनापि स्वमांसेन छिद्यमानेन दूयते ।
MSS@1822@2तथापि परमांसानि स्वादूनीति समश्नुते ॥ १८२२॥
MSS@1823@1अन्येऽपि सन्ति गुणिनः कति नो जगत्यां हार त्वमेव गुणिनामुपरिस्थितोऽसि ।
MSS@1823@2एणीदृशामुरसि नित्यमवस्थितोऽसि सद्वृत्तता च शुचिता च न खण्डिता
ते ॥ १८२३॥
MSS@1824@1अन्येऽपि सन्ति बत तामरसावतंसा हंसावलीवलयिनो जलसंनिवेशाः ।
MSS@1824@2कोऽप्याग्रहो गुरुरयं बत चातकस्य पौरंदरीं यदभिवाञ्छति
वारिधाराम् ॥ १८२४॥
MSS@1825@1अन्येयं रूपसम्पत्तिरन्या वैदग्ध्यधोरणी ।
MSS@1825@2नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधेः ॥ १८२५॥
MSS@1826@1अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा ।
MSS@1826@2तस्य पापागमस्तात हेत्वभावान्न विद्यते ॥ १८२६॥
MSS@1827@1 कर्मणा मनसा वाचा परपीडां करोति यः ।
MSS@1827@2तद्बीजं जन्म फलति प्रभूतं तस्य चाशुभम् ॥ १८२७॥
MSS@1828@1अन्येषामपि नश्यन्ति सुहृदश्च धनानि च ।
MSS@1828@2पश्य बुद्ध्या मनुष्याणां राजन्नापदमात्मनः ॥ १८२८॥
MSS@1829@1अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम् ।
MSS@1829@2पुंभिः स्त्रीषु कृता यद्वत् सुमनःस्विव षट्पदैः ॥ १८२९॥
MSS@1830@1अन्ये हि दुःखमृतवः प्रथयन्त्यहोभिः सूर्यांशुलुप्ततिमिरैरभिसारिकाणाम्
।
MSS@1830@2हेमन्त एष हिमरुद्धसहस्रधामा कामं करोति दिवसेष्वपि शर्म तासाम्
॥ १८३०॥
MSS@1831@1अन्यैः साकं विरोधेन वयं पञ्चोत्तरं शतम् ।
MSS@1831@2परस्परविरोधेन वयं पञ्च च ते शतम् ॥ १८३१॥
MSS@1832@1अन्योच्छिष्टेषु पात्रेषु भुक्त्वैतेषु महीभुजः ।
MSS@1832@2कस्मान्न लज्जामवहञ् शौचचिन्तां न वा दधुः ॥ १८३२॥
MSS@1833@1अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् ।
MSS@1833@2द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ॥ १८३३॥
MSS@1834@1अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति ।
MSS@1834@2पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति ॥ १८३४॥
MSS@1835@1अन्योन्यं दशनच्छदेषु दशतोरन्योन्यमालिङ्गतोरन्योन्यं नखरैः
खरैर्विलिखतोरन्योन्यमाचुम्बतोः ।
MSS@1835@2औत्सुक्येन नवं नवं निधुवनप्रागल्भ्यमभ्यस्यतोः श्रान्ते
पञ्चशरेऽपि न प्रणयिनोः प्राप्तोऽपकर्षं रसः ॥ १८३५॥
MSS@1836@1अन्योन्यं मतिमास्थाय यत्र सम्प्रतिभाष्यते ।
MSS@1836@2न चैकमत्ये श्रेयोस्ति मन्त्रः सोऽधम उच्यते ॥ १८३६॥
MSS@1837@1अन्योन्यकृतवैराणां संवासान्मृदुतां गतम् ।
MSS@1837@2नव तिष्ठति तद्वरं पुष्करस्थमिवोदकम् ॥ १८३७॥
MSS@1838@1अन्योन्यगूढचेष्टित- सद्भावस्नेहपाशबद्धस्य ।
MSS@1838@2विच्छेदकरो मृत्युर्धीराणां वा परिच्छेदः ॥ १८३८॥
MSS@1839@1अन्योन्यगोप्यं विदुषां तु लक्षं यदस्य तुल्याः प्रभवो भवन्ति ।
MSS@1839@2परस्परालिङ्गनतत्पराणां न कान्त सौख्यं युवतीजनानाम् ॥ १८३९॥
MSS@1840@1अन्योन्यग्रथितारुणाङ्गुलिनमत्पाणिद्वयस्योपरि
न्यस्योच्छवासविकम्पिताधरदलं निर्वेदशून्यं मुखम् ।
MSS@1840@2आमीलन्नयनान्तवान्तसलिलं श्लाध्यस्य निन्द्यस्य वा कस्येदं
दृढसौहृदं प्रतिदिनं दीनं त्वया स्मर्यते ॥ १८४०॥
MSS@1841@1अन्योन्यदर्शनकृतः समानरूपानुरागकुलवयसाम् ।
MSS@1841@2केषांचिदेव मन्ये समागमो भवति पुण्यवताम् ॥ १८४१॥
MSS@1842@1अन्योन्यप्रकटानुरागरभसादुद्भूतरोमाञ्चयोरुत्कण्ठापरिखेददुःसहतया
क्षामीभवद्गात्रयोः ।
MSS@1842@2नक्तं दैववशात् क्षणं गुरुजनात्स्वायत्ततां प्राप्तयोर्यातो
दुर्लभसंगमोत्सवविधिर्यूनोर्जनाख्येयताम् ॥ १८४२॥
MSS@1843@1अन्योन्यभेदो भ्रातॄणां सुहृदां वा बलान्तक ।
MSS@1843@2भवत्यानन्दकृद्देव द्विषतां नात्र संशयः ॥ १८४३॥
MSS@1844@1अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् ।
MSS@1844@2मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ॥ १८४४॥
MSS@1845@1अन्योन्यरागवशयोर्युवयोर्विलास- स्वच्छन्दताच्छिदपयातु तदालिवर्गः ।
MSS@1845@2अत्याजयन् सिचयमाजिमकारयन्वा दन्तैर्नखैश्च मदनो मदनः कथं
स्यात् ॥ १८४५॥
MSS@1846@1अन्योन्यलक्षणैर्युक्तां नारीं संकीर्णकां विदुः ।
MSS@1846@2या निजैरेव संयुक्ता चिह्नैस्तां केवलां जगुः ॥ १८४६॥
MSS@1847@1अन्योन्यलावण्यविलोकनान्तं नेत्रद्वयं स्यात्सततं किलास्याः ।
MSS@1847@2इत्येव नासा विहिता विधात्रा मध्ये तयोर्दर्शनविघ्नकर्त्री ॥ १८४७॥
MSS@1848@1अन्योन्यवारिघटितौ धनवारिपाताद् भीतौ भृशं
मृगवधूर्मृगयूथपश्च ।
MSS@1848@2वित्तस्तया घटनया कृतसौख्यमोहौ नैवाम्बुवाहजलशीकरपातपीडाम्
॥ १८४८॥
MSS@1849@1अन्योन्यविपरीतानि मतानि मनसः सदा ।
MSS@1849@2अविद्यायां पुनः सत्ये ज्ञानस्योच्चतरस्य हि ।
MSS@1849@3अङ्गानि निखिलानि स्युः पूरयन्ति परस्परम् ॥ १८४९॥
MSS@1850@1अन्योन्यश्वसिताशनैः फणधरैराविश्य सत्त्वान्बहिर्भुञ्जानैः
परिचारकैस्तृणगणैरानन्दिना नन्दिना ।
MSS@1850@2भिक्षान्नोपचितैश्च दारतनयैः पुष्णाति विश्वानि यः स स्वामी मम
दैवतं तदितरो नाम्नापि नाम्नायते ॥ १८५०॥
MSS@1851@1अन्योन्यसंगमवशादधुना विभातां तस्यापि तेऽपि मनसी विकसद्विलासे ।
MSS@1851@2स्रष्टुं पुनर्मनसिजस्य तनुं प्रवृत्तम् आदाविव द्व्यणुककृत्परमाणुयुग्मम्
॥ १८५१॥
MSS@1852@1अन्योन्यसंभिन्नदृशां सखीनां तस्यास्त्वयि प्रागनुरागचिह्नम् ।
MSS@1852@2कस्यापि कोऽपीति निवेदितं च धात्रेयिकायाश्चतुरं वचश्च ॥ १८५२॥
MSS@1853@1अन्योन्यसंवलितमांसलदन्तकान्ति सोल्लासमाविरलसं वलितार्धतारम् ।
MSS@1853@2लीलागृहे प्रतिकलं किलकिञ्चितेषु व्यावर्तमानविनयं मिथुनं चकास्ति
॥ १८५३॥
MSS@1854@1अन्योन्यसमुपष्टम्भाद् अन्योन्यापाश्रयेण च ।
MSS@1854@2ज्ञातयः सम्प्रवर्धन्ते सरसीवोत्पलान्युत ॥ १८५४॥
MSS@1855@1अन्योन्यस्माद्विनिर्भिन्नं भिन्नगर्भं न युध्यते ।
MSS@1855@2तथैवापसृतं शक्तं नैकराज्यान्तरीकृतम् ॥ १८५५॥
MSS@1856@1अन्योन्यस्य नियन्त्रणापरिभवादप्रौढशीतातपाः
पुष्प्यत्किंशुकचूतनूतनदलाविर्भूतशोणश्रियः ।
MSS@1856@2पद्मोल्लासितगन्धवासितवहद्वातावदातत्विषो मोदोन्मादजुषो हरन्ति हृदयं
वासन्तिका वासराः ॥ १८५६॥
MSS@1857@1अन्योन्यस्य लयं भयादिव महाभूतेषु यातेष्वलं कल्पान्ते परमेक एव
स तरुः स्कन्धोच्चयैर्जृम्भते ।
MSS@1857@2विन्यस्य त्रिजगन्ति कुक्षिकुर्हरे देवेन यस्यास्यते शाखाग्रे शिशुनेव
सेवितजलक्रीडाविलासालसम् ॥ १८५७॥
MSS@1858@1अन्योन्यस्याव्यभीचारो भवेदामरणान्तिकः ।
MSS@1858@2एष धर्मः समासेन ज्ञेयः मत्रीपुंसयोः परः ॥ १८५८॥
MSS@1859@1अन्योन्याक्षिनिपातजातमदयोरन्योन्यचेष्टाशत-
स्पृष्टान्तःपदयोर्मनोभवशरव्याघातसंभ्रान्तयोः ।
MSS@1859@2स्यादेव द्विरदेन्द्रयोरिव तयोरालिङ्गनं प्राङ्गणे धैर्यस्तम्भविडम्बिनी
बलवती लज्जा न चेदर्गला ॥ १८५९॥
MSS@1860@1अन्योन्यान्तरनिर्गताङ्गुलिदलश्रेणीभवन्निश्चल- ग्रन्थिप्रग्रथितं
करद्वयमुपर्युत्तानमाबिभ्रता ।
MSS@1860@2सेयं विभ्रमतोरणप्रणयिना जृम्भाभरोत्तभिते- नोच्चैर्बाहुयुगेन
शंसति मनोजन्मप्रवेशोत्सवम् ॥ १८६०॥
MSS@1861@1अन्योन्यास्फालभिन्नद्विपरुधिरवसामांसमस्तिष्कपङ्के मग्नानां
स्यन्दनानामुपरि कृतपदन्यासविक्रान्तपत्तौ ।
MSS@1861@2स्फीतासृक्पानगोष्ठीरसदशिवशिवातूऋयनृत्यत्कबन्धे
संग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः ॥ १८६१॥
MSS@1862@1अन्योन्याहतदन्तनादमुखरं प्रह्वं मुखं कुर्वता नेत्रे साश्रुकणे निमील्य
पुलकव्यासङ्गि कण्डूयता ।
MSS@1862@2हा हा हेति सुनिष्ठुरं विवदता बाहू प्रसार्य क्षणं पुण्याग्निः पथिकेन
पीयत इव ज्वालाहतश्मश्रुणा ॥ १८६२॥
MSS@1863@1अन्योन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकैर्भुग्नवालाः ।
MSS@1863@2उन्मूर्धानः संनिपत्यापरान्तैः प्रायुध्यन्त स्पष्टदन्तध्वनीभाः ॥ १८६३॥
MSS@1864@1अन्योपभोगकलुषा मानवती प्रेमगर्विता मुदिता ।
MSS@1864@2सौन्दर्यगर्विता च प्रेमपराधीनमानसानूढा ॥ १८६४॥
MSS@1865@1अन्योऽपि चन्दनतरोर्महनीयमूर्तेः सेकार्थमुत्सहति तद्गुणबद्धतृष्णः ।
MSS@1865@2शाखोटकस्य पुनरस्य महाशयोयम् अम्भोद एव शरणं यदि निर्गुणस्य
॥ १८६५॥
MSS@1866@1अन्यो हि नाश्नाति कृतं हि कर्म स एव कर्ता सुखदुःखभागी ।
MSS@1866@2यत्तेन किंचिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः
॥ १८६६॥
MSS@1867@1अन्वग्राहि मया प्रेयान् निशि स्वोपनयादिति ।
MSS@1867@2न विप्रलभते तावद् आलीरियमलीकवाक् ॥ १८६७॥
MSS@1868@1अन्वयागतविद्यानाम् अन्वयागतसम्पदाम् ।
MSS@1868@2विदुषां च प्रभूणां च हृदयं नावलिप्यते ॥ १८६८॥
MSS@1869@1अन्वर्थवेदी शूरश्च क्षमावान्न च कर्कशः ।
MSS@1869@2कल्याणमेधास्तेजस्वी स भद्रः परिकीर्तितः ॥ १८६९॥
MSS@1870@1अन्विष्यद्भिरयं चिरात् कथमपि प्रार्थ्येत यद्यर्थिभिर्नाथ त्वं
पुनरर्थिनः प्रतिदिनं यत्नात् समन्विष्यसि ।
MSS@1870@2प्राप्तौ चिन्तितमात्रकं दददसौ चिन्तातिरिक्तप्रदं त्वामालोक्य विदीर्यते
यदि न तद्ग्रावैव चिन्तामणिः ॥ १८७०॥
MSS@1871@1अन्वीक्षणं च विद्यानां सद्वर्णाश्रमरक्षणम् ।
MSS@1871@2ग्रहणं शस्त्रशास्त्राणां युद्धमार्गोपशिक्षणम् ॥ १८७१॥
MSS@1872@1अन्वेतं वायवो यान्ति पृष्ठे भानुर्वयांसि च ।
MSS@1872@2अनुप्लवन्ते मेघाश्च यस्य तस्य रणे जयः ॥ १८७२॥
MSS@1873@1अन्वेषयति मदान्ध- द्विरदमदाम्बुसिक्तमवनितलम् ।
MSS@1873@2परिणतगर्भभरार्ता सिंहवधूः शल्लकीविपिने ॥ १८७३॥
MSS@1874@1अपः पिबन् प्रपापालीम् अनुरक्तो विलोकयन् ।
MSS@1874@2अगस्त्यं चिन्तयामास चतुरः सापि सागरान् ॥ १८७४॥
MSS@1875@1अपकर्ताहमस्मीति हृदि ते मा स्म भूद्भयम् ।
MSS@1875@2विमुखेषु न मे खड्गः प्रहर्तुं जातु वाञ्छति ॥ १८७५॥
MSS@1876@1अपकारदशायामप्युपकुर्वन्ति साधवः ।
MSS@1876@2छिन्दन्तमपि वृक्षः स्वच्छायया किं न रक्षति ॥ १८७६॥
MSS@1877@1अपकारमसम्प्राप्य तुष्येत् साधुरसाधुतः ।
MSS@1877@2नैषोऽलाभो भुजङ्गेन वेष्टितो यो न दश्यते ॥ १८७७॥
MSS@1878@1अपकारिणि कोपश्चेत् कोपे कोपः कथं न जायेत ।
MSS@1878@2धर्मार्थकाममोक्ष- प्राणयशोहारिणि क्रूरे ॥ १८७८॥
MSS@1879@1अपकारिणि चेत् कोपः कोपे कापः कथं न ते ।
MSS@1879@2धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ॥ १८७९॥
MSS@1880@1अपकारिणि विस्रम्भं यः करोति नराधमः ।
MSS@1880@2अनाथो दुर्बलो यद्वन् न चिरं स तु जीवति ॥ १८८०॥
MSS@1881@1अपकारिषु मा पापं चिन्तय त्वं कदाचन ।
MSS@1881@2स्वयमेव पतिष्यन्ति कूलजाता इव द्रुमाः ॥ १८८१॥
MSS@1882@1अपकुर्यात् समर्थं वा नोपकुर्याद्यदापदि ।
MSS@1882@2उच्छिन्द्यादेव तन्मित्रं विश्वस्याङ्कमुपस्थितम् ॥ १८८२॥
MSS@1883@1अपकुर्वन्नपि प्रायः प्राप्नोति महतः फलम् ।
MSS@1883@2और्वं दहन्तमेवाग्निं संतर्पयति सागरः ॥ १८८३॥
MSS@1884@1अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत् ।
MSS@1884@2श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः ॥ १८८४॥
MSS@1885@1अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् ।
MSS@1885@2दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ १८८५॥
MSS@1886@1अपक्रान्ते बाल्ये तरुणिमनि चागन्तुमनसि प्रयाते मुग्धत्वे चतुरिमणि
चाश्लेषरसिके ।
MSS@1886@2न केनापि स्पृष्टं यदिह वयसा मर्म परमं यदेतत् पञ्चेषोर्जयति
वपुरिन्दीवरदृशः ॥ १८८६॥
MSS@1887@1अपक्वं भङ्गमायाति अतिजीर्णं तु कर्कशम् ।
MSS@1887@2ज्ञातिघृष्टं तु सोद्वेगं कलहो बान्धवैः सह ॥ १८८७॥
MSS@1888@1अपक्वमपि चूतस्य फलं द्रवति वेगतः ।
MSS@1888@2गुडशुण्टीप्रलेपेन विधृतं शश्वदातपे ॥ १८८८॥
MSS@1889@1अपक्वे तु घटे नीरं चालन्यां सूक्ष्मपिष्टकम् ।
MSS@1889@2स्त्रीणां च हृदये वार्ता न तिष्ठति कदापि हि ॥ १८८९॥
MSS@1890@1अपगतमदरागा योषिदेका प्रभाते कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन ।
MSS@1890@2प्रियतमपरिभुक्तं वीक्षमाना स्वदेहं व्रजति शयनवासाद्
वासमन्यद्धसन्ती ॥ १८९०॥
MSS@1891@1अपगतरजोविकारा घनपटलाक्रान्ततारकालोका ।
MSS@1891@2लम्बपयोधरभारा प्रावृडियं वृद्धवनितेव ॥ १८९१॥
MSS@1892@1अपङ्किलधियः शुद्धाः साधुमानसवृत्तयः ।
MSS@1892@2वमन्ति श्रुतिजीवातुं ध्वनिं नवरसास्पदम् ॥ १८९२॥
MSS@1893@1अपचिक्रमिषुः पूर्वं सेनां स्वां परिसान्त्वयन् ।
MSS@1893@2विलङ्घयित्वा सत्रेण ततः स्वयमुपक्रमेत् ॥ १८९३॥
MSS@1894@1अपटः कपटी हिमहीनरुचिः प्रथितः पशुरन्यकलत्ररतः ।
MSS@1894@2तव राय(?)वसन्तसमो न हरो न हरिर्न्न हरिर्न्न हरिर्न्न हरिः ॥ १८९४॥
MSS@1895@1अपण्डितास्ते पुरुषा मता मे ये स्त्रीषु च श्रीषु च विश्वसन्ति ।
MSS@1895@2श्रियो हि कुर्वन्ति तथैव नार्यो भुजङ्गकन्यापरिसर्पणानि ॥ १८९५॥
MSS@1896@1अपण्डितो वापि सुहृत् पण्डितो वाप्यनात्मवान् ।
MSS@1896@2मन्त्रमूलं यतो राज्यम् अतो मन्त्रं सुरक्षितम् ॥ १८९६॥
MSS@1897@1अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः ।
MSS@1897@2कुसुमचापमतेजयदंशुभिर्हिमकरो मकरोर्जितकेतनम् ॥ १८९७॥
MSS@1898@1अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा ।
MSS@1898@2दाराधीनस्तथा स्वर्गः पितृणामात्मनश्च ह ॥ १८९८॥
MSS@1899@1अपत्यदर्शनस्यार्थे प्राणानपि च या त्यजेत् ।
MSS@1899@2त्यजन्ति तामपि क्रूरा मातरं दारहेतवे ॥ १८९९॥
MSS@1900@1अपत्यानि प्रायो दश दश वराही जनयति क्षमाभारे धुर्यः स पुनरिह
नासीन्न भविता ।
MSS@1900@2पदं कृत्वा यः स्वं फणिपतिफणाचक्रवलये निमज्जन्तीमन्तर्जलधि
वसुधामुत्तुलयति ॥ १९००॥
MSS@1901@1अपत्ये यत् तादृग्दुरितमभवत् तेन महता विषक्तस्तीव्रेण व्रणितहृदयेन
व्यथयता ।
MSS@1901@2पटुर्धारावाही नव इव चिरेणापि हि न मे निकृन्तन्मर्माणि क्रकच इव
मन्युर्विरमति ॥ १९०१॥
MSS@1902@1अपथेन प्रववृते न जातूपचितोऽपि सः ।
MSS@1902@2वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः ॥ १९०२॥
MSS@1903@1अपथेनैव यो योगाद् अधः सारायते स्वयम् ।
MSS@1903@2नीचोपसर्पणवशात् स पतेद् वंशवानपि ॥ १९०३॥
MSS@1904@1अपथ्यभोगेषु यथातुराणां स्पृहा यथार्थेष्वतिदुर्गतानाम् ।
MSS@1904@2परोपतापेषु यथा खलानां स्त्रीणां तथा चौर्यरतोत्सवेषु ॥ १९०४॥
MSS@1905@1अपथ्यमायतौ लोभाद् आमनन्त्यनुजीविनः ।
MSS@1905@2प्रियं श्र्णोति यस्तेभ्यस्तमृच्छन्ति न सम्पदः ॥ १९०५॥
MSS@1906@1अपथ्यस्य च भुक्तस्य दन्तस्य चलितस्य च ।
MSS@1906@2अमात्यस्य च दुष्टस्य समूलोद्धरणं सुखम् ॥ १९०६॥
MSS@1907@1अपदान्तरं च परितः क्षितिक्षिताम् अपतन् द्रुतभ्रमितहेमनेमयः ।
MSS@1907@2जविमारुताञ्चितपरस्परोपम- क्षितिरेणुकेतुवसनाः पताकिनः ॥ १९०७॥
MSS@1908@1अपदो दूरगामो च साक्षरो न च पण्डितः ।
MSS@1908@2अमुखः स्फुटवक्ता च यो जानाति स पण्डितः ॥ १९०८॥
MSS@1909@1अपध्वस्तो ह्यवमतो दुःखं जीवति जीवितम् ।
MSS@1909@2जीवितं यदवक्षिप्तं यथैव मरणं तथा ॥ १९०९॥
MSS@1910@1अपनय महामोहं राजन्ननेन तवासिना कथय कुहकक्रीडाश्चर्यं कथं
क्व च शिक्षितम् ।
MSS@1910@2यदरिरुधिरं पायं पायं कुसुम्भरसारुणं झगिति वमति
क्षीराम्भोधिप्रवाहसितं यशः ॥ १९१०॥
MSS@1911@1अपनिद्रमधूकपाण्डुरा सुदृशोऽदृश्यत गण्डमण्डली ।
MSS@1911@2गमिताश्रुजलप्लवैरिव क्रशिमाकीर्णतयापि निम्नताम् ॥ १९११॥
MSS@1912@1अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते ।
MSS@1912@2मतिमास्थाय सुदृढां तदकापुरुषव्रतम् ॥ १९१२॥
MSS@1913@1अपनीतपरिमलान्तर- कथे पदं न्यस्य देवतरुकुसुमे ।
MSS@1913@2पुष्पान्तरेऽपि गन्तुं वाञ्छसि चेद् भ्रमर धन्योऽसि ॥ १९१३॥
MSS@1914@1अपनेयमुदेतुमिच्छता तिमिरं रोषमयं धिया पुरः ।
MSS@1914@2अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्युदीयते ॥ १९१४॥
MSS@1915@1अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।
MSS@1915@2स्वार्थमभ्युद्धरेत् प्राज्ञः कार्यध्वंसो हि मूर्खता ॥ १९१५॥
MSS@1916@1अपमानः पतिविहितो गुरुपरिकरतीव्रता गृहे दौःस्थ्यम् ।
MSS@1916@2शीलक्षतये यासां तासामतिरागतोऽन्यनररक्तिः ॥ १९१६॥
MSS@1917@1अपमानात् तपोवृद्धिः संमानाच्च तपःक्षयः ।
MSS@1917@2अर्चितः पूजितो विप्रो दुग्धा गौरिव गच्छति ॥ १९१७॥
MSS@1918@1अपमानात् तु संभूतं मानेन प्रशमं नयेत् ।
MSS@1918@2सामपूर्व उपायो वा प्रणामो वाभिमानजे ॥ १९१८॥
MSS@1919@1अपमानितोऽपि कुलजो न वदति पुरुषं स्वभावदाक्षिण्यात् ।
MSS@1919@2नहि मलयचन्दनतरुः परशुप्रहतः स्रवेत् पूयम् ॥ १९१९॥
MSS@1920@1अपमेघोदयं वर्षम् अदृष्टकुसुमं फलम् ।
MSS@1920@2अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ॥ १९२०॥
MSS@1921@1अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुवे मृगाक्ष्या ।
MSS@1921@2कलयन्नपि सव्यथोऽवतस्थे- ऽशकुनेन स्खलितः किलेतरोऽपि ॥ १९२१॥
MSS@1922@1अपयान्तीनामधुना संकेतनिकेतनान्मृगाक्षीणाम् ।
MSS@1922@2वासस एव न केवलम् अभवन्मनसोऽपि परिवर्तः ॥ १९२२॥
MSS@1923@1अपयायिनि स्वतोऽर्थे कथमिव सौहार्दधीः कदर्याणाम् ।
MSS@1923@2यस्यापयानसमये प्राणत्यागोऽपि हा सुकरः ॥ १९२३॥
MSS@1924@1अपरजलधेर्लक्ष्मीं यस्मिन् पुरीं पुरभित्प्रभे मदगजघटाकारैर्नावां
शतैरवमृद्नति ।
MSS@1924@2जलदपटलानीकाकीर्णं नवोत्पलमेचकं जलनिधिरिव व्योम व्योम्नः
समोऽभवदम्बुधिः ॥ १९२४॥
MSS@1925@1अपरतरुनिकरमुक्तं मरुमण्डलमावसत्यसावेकः ।
MSS@1925@2फलकुसुमैरुपकुर्वन्न् अररे करीर कथं धीरः ॥ १९२५॥
MSS@1926@1अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसंततिः ।
MSS@1926@2सुकरस्तरुवत् सहिष्णुना रिपुरुन्मूलयितुं महानपि ॥ १९२६॥
MSS@1927@1अपराद्धं भवद्वाणीश्राविणा पृच्छ किं मया ।
MSS@1927@2वीणाह परुषं यन्मां कलकण्ठी च निष्ठुरम् ॥ १९२७॥
MSS@1928@1अपराद्धांस्तु सुस्निग्धान् स्नोहोक्त्या मानदानतः ।
MSS@1928@2साधयेद् भेददण्डाभ्यां यथायोगेन चापरान् ॥ १९२८॥
MSS@1929@1अपराधं न शृणुमो न चासत्यं त्वयोदितम् ।
MSS@1929@2गोप्येति गदितः कृष्णस्तूष्णीं तिष्ठन् पुनातु वः ॥ १९२९॥
MSS@1930@1अपराधः स दैवस्य न पुनर्मन्त्रिणामयम् ।
MSS@1930@2कार्यं सुघटितं यत्नाद् दैवयोगाद् विनश्यति ॥ १९३०॥
MSS@1931@1अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे ।
MSS@1931@2अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥ १९३१॥
MSS@1932@1अपराधानुरूपं च दण्डं पापेषु पातयेत् ।
MSS@1932@2उद्वेजयेद्धनैरृद्धान् दरिद्रान् वधबन्धनैः ॥ १९३२॥
MSS@1933@1अपराधिनि मयि दण्डं संहरसि किमुद्यतं कुटिलकेशि ।
MSS@1933@2वर्धयसि विलसितं त्वं दासजनायात्र कुप्यसि च ॥ १९३३॥
MSS@1934@1अपराधी नामाहं प्रसीद रम्भोरु विरम संरम्भात् ।
MSS@1934@2सेव्यो जनश्च कुपितः कथं नु दासो निरपराधः ॥ १९३४॥
MSS@1935@1अपराधीनाशोकः सहते चरणाहतिं सरोजदृशाम् ।
MSS@1935@2विलसितबकुलो वनिता- मुखवासी मद्यपात इव ॥ १९३५॥
MSS@1936@1अपराधेऽपि निःशङ्को नियोगी चिरसेवकः ।
MSS@1936@2स स्वामिनमवज्ञाय चरेच्च निरवग्रहः ॥ १९३६॥
MSS@1937@1अपराधो न मेऽस्तीति नैतद् विश्वासकारणम् ।
MSS@1937@2विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥ १९३७॥
MSS@1938@1अपराधो मया कान्ते कृतो यदि त्वया मतः ।
MSS@1938@2निपात्य गिरिशृङ्गोच्चौ कुचौ किं न निपीड्यते ॥ १९३८॥
MSS@1939@1अपराह्णशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये ।
MSS@1939@2निलयाय शाखिन इवाह्वयते ददुराकुलाः खगकुलानि गिरः ॥ १९३९॥
MSS@1939A@1अपरित्यक्तमात्मानम् इच्छता पण्ययोषिताम् ।
MSS@1939A@2नित्यौपयोगिकं द्रव्यम् आत्मसारं प्रदर्शयेत् ॥
MSS@1940@1अपरीक्षितपरवञ्चनम् अञ्चति लोभादपेक्षितप्रेक्षी ।
MSS@1940@2व्याधूतपक्षमवशो विहन्यते पक्षिवत् क्षितिपः ॥ १९४०॥
MSS@1941@1अपरीक्षितलक्षणप्रमाणैरपरामृष्टपदार्थसार्थतत्त्वैः ।
MSS@1941@2अवशीकृतजैत्रयुक्तिजालैरलमेतैरनधीततर्कविद्यैः ॥ १९४१॥
MSS@1942@1अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम् ।
MSS@1942@2पश्चाद्भवति संतापो ब्राह्मणी नकुलं यथा ॥ १९४२॥
MSS@1943@1अपरोक्षधनो गम्यः श्रीमानपि नान्यथेति निर्दिष्टम् ।
MSS@1943@2कन्दर्पशास्त्रकारैः कुतः कथा लुप्तविभवस्य ॥ १९४३॥
MSS@1944@1अपर्णेयं भूभृद्वनमटति वल्काम्बरधरा जटालो दिग्वासाः शिखरिणि
शिवोऽयं निवसति ।
MSS@1944@2इति भ्रान्त्यान्योऽन्यं क्षणमिलितयोः क्षोणितिलक द्विषद्दम्पत्योस्ते शिव
शिव भवन्ति प्रणतयः ॥ १९४४॥
MSS@1945@1अपर्णैव लता सेव्या विद्वद्भिरिति मे मतिः ।
MSS@1945@2यया वृतः पुराणोऽपि स्थाणुः सूतेऽमृतं फलम् ॥ १९४५॥
MSS@1946@1अपर्यन्तस्य कालस्य कियानंशः शरच्छतम् ।
MSS@1946@2तन्मात्रपरमायुर्यः स कथं स्वप्तुमर्हति ॥ १९४६॥
MSS@1947@1अपर्याप्तभुजायामः सखेदोऽस्याः सखीजनः ।
MSS@1947@2श्रोण्यां कथंचित् कुरुते रशनादामबन्धनम् ॥ १९४७॥
MSS@1948@1अपवर्जितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे ।
MSS@1948@2विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते ॥ १९४८॥
MSS@1949@1अपवादादभीतस्य समस्य गुणदोषयोः ।
MSS@1949@2असद्वृत्तेरहो वृत्तं दुर्विभावं विधेरिव ॥ १९४९॥
MSS@1950@1अपवादो भवेद् येन येन विप्रत्ययो भवेत् ।
MSS@1950@2नरके गम्यते येन तद् बुधः कथमाचरेत् ॥ १९५०॥
MSS@1951@1अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपैतुमात्मजाः ।
MSS@1951@2अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैष निम्नगाः ॥ १९५१॥
MSS@1952@1अपशास्त्रधनो राजा संचयं नाधिगच्छति ।
MSS@1952@2अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति ॥ १९५२॥
MSS@1953@1अपशूलं तमासाद्य लवणं लक्ष्मणानुजः ।
MSS@1953@2रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणाम् ॥ १९५३॥
MSS@1954@1अपशोकमनाः कुटुम्बिनीम् अनुगृह्णीष्व निवापदत्तिभिः ।
MSS@1954@2स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ॥ १९५४॥
MSS@1955@1अपश्चात्तापकृत् सम्यग् अनुबन्धिफलप्रदः ।
MSS@1955@2अदीर्घकालोऽभीष्टश्च प्रशस्तो मन्त्र उच्यते ॥ १९५५॥
MSS@1956@1अपश्यद्भिरिवेशानं रणान्निववृते गणैः ।
MSS@1956@2मुह्यत्येव हि कृच्छ्रेषु संभ्रमज्वलितं मनः ॥ १९५६॥
MSS@1957@1अपश्यद्भिर्महास्वादान् भावान् स्वाद्वविवेकिभिः ।
MSS@1957@2किं ज्ञेयमशनादन्यत् क्ष्मापैरन्धैरिवोक्षभिः ॥ १९५७॥
MSS@1958@1अपसरणमेव युक्तं मौनं वा तत्र राजहंसस्य ।
MSS@1958@2कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ॥ १९५८॥
MSS@1959@1अपसरति न चक्षुषो मृगाक्षी रजनिरियं च न याति नैति निद्रा ।
MSS@1959@2प्रहरति मदनोऽपि दुःखितानां बत बहुशोऽभिमुखीभवन्त्यपायाः ॥ १९५९॥
MSS@1960@1अपसर पृथिवि समुद्राः संवृणुताम्बूनि भूधरा नमत ।
MSS@1960@2वामनहरिलघुतुन्दे जगतां कलहः स वः पायात् ॥ १९६०॥
MSS@1961@1अपसर मधुकर दूरं परिमलबहुलेऽपि केतकीकुसुमे ।
MSS@1961@2इह नहि मधुलवलाभो भवति परं धूलिधूसरं वदनम् ॥ १९६१॥
MSS@1962@1अपसर सखे दूरादस्मात् कटाक्षविषानलात् प्रकृतिविषमाद् योषित्सर्पाद्
विलासफणाभृतः ।
MSS@1962@2इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधैश्चटुलवनिताभोगिग्रस्तं
त्यजन्ति हि मन्त्रिणः ॥ १९६२॥
MSS@1963@1अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।
MSS@1963@2अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥ १९६३॥
MSS@1964@1अपसारसमायुक्तं नयज्ञैर्दुर्गमुच्यते ।
MSS@1964@2अपसारपरित्यक्तं दुर्गव्याजेन बन्धनम् ॥ १९६४॥
MSS@1965@1अपस्तरन्ति पाषाणा ह्यनुघ्नन्ति हि राक्षसान् ।
MSS@1965@2कपयः कर्म कुर्वन्ति कालस्य कुटिला गतिः ॥ १९६५॥
MSS@1966@1अपहत्य तमस्तीव्रं यथा भात्युदरे रविः ।
MSS@1966@2तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ॥ १९६६॥
MSS@1967@1अपहरति मनो मे कोऽप्ययं कृष्णचौरः प्रणतदुरितचौरः
पूतनाप्राणचौरः ।
MSS@1967@2वलयवसनचौरो बालगोपीजनानां नयनहृदयचौरः पश्यतां सज्जनानाम्
॥ १९६७॥
MSS@1968@1अपहरति महत्त्वं प्रार्थना किं न जाने जनयति गुरुलज्जामित्यहं किं
न वेद्मि ।
MSS@1968@2तदपि वद वदान्यं तं सदा प्रत्यहं मां जठरपिठरवर्ती
वह्निरर्थीकरोति ॥ १९६८॥
MSS@1969@1अपहरसि सदा मनांसि पुंसाम् अतिमहता गुणसम्परिग्रहेण ।
MSS@1969@2न च भवसि तथाप्यनेकचित्तो हृतमथवा विवृणोति कः परस्वम्
॥ १९६९॥
MSS@1970@1अपहस्तितबान्धवे त्वया विहितं साहसमस्य तृष्णया ।
MSS@1970@2तदिहानपराधिनि प्रिये सखि कोऽयं करुणोज्झितक्रमः ॥ १९७०॥
MSS@1971@1अपहाय शनैः पटीरवाटीरिह लाटीजनमानलुण्ठनाय ।
MSS@1971@2समुदेति मनोजराजधाटी- परिपाटीपटुरेष गन्धवाहः ॥ १९७१॥
MSS@1972@1अपहृत्य परस्यार्थं तेन धर्मं करोति यः ।
MSS@1972@2स दाता नरकं याति यस्यार्थस्तस्य तत्फलम् ॥ १९७२॥
MSS@1973@1अपह्नुवानस्य जनाय यन्निजाम् अधीरतामस्य कृतं मनोभुवा ।
MSS@1973@2अबोधि तज्जागरदुःखसाक्षिणी निशा च शय्या च शशाङ्ककोमला ॥ १९७३॥
MSS@1974@1अपां निधिं वारिभिरर्चयन्ति दीपेन सूर्यं प्रतिबोधयन्ति ।
MSS@1974@2ताभ्यां तयोः किं परिपूर्णता स्याद् भक्त्या हि तुष्यन्ति महानुभावाः ॥ १९७४॥
MSS@1975@1अपां प्रवाहो गाङ्गोऽपि समुद्रं प्राप्य तद्रसः ।
MSS@1975@2भवत्यवश्यं तद् विद्वान् नाश्रयेदशुभात्मकम् ॥ १९७५॥
MSS@1976@1अपां मूले लीनं क्षणपरिचितं चन्दनरसे मुणालीहारादौ कृतलघुपदं
चन्द्रमसि च ।
MSS@1976@2मुहूर्तं विश्रान्तं सरसकदलीकाननतले प्रियाकण्ठाश्लेषे निवसति
परं शैत्यमधुना ॥ १९७६॥
MSS@1977@1अपां विहारे तव हारविभ्रमं करोतु नीरे पृषदुत्करस्तरन् ।
MSS@1977@2कठोरपीनोच्चकुचद्वयीतट- त्रुटत्तरः सारवसारवोर्मिजः ॥ १९७७॥
MSS@1978@1अपाकुरु कपोलतः सखि भुजङ्गवल्लीरसं परित्यज कुचस्थलात्
त्रुटितबन्धनं कञ्चुकम् ।
MSS@1978@2पिधेहि दशनच्छदे दशनजक्षतं लाक्षया वदेत्थमबलागणे गुरुजने
कथं यास्यसि ॥ १९७८॥
MSS@1979@1अपाकृत्याशेषाण्यपि च घनजालानि परितस्तमोधूमस्तोमोद्भवमलिनिमानं
च तदनु ।
MSS@1979@2शरच्चन्द्रः शिल्पी रतिपतिमुदेऽसौ निजकरैः
सुधासंदोहार्द्रैर्भुवनभवनं पाण्डुरयति ॥ १९७९॥
MSS@1980@1अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव
कान्तं मुखम् ।
MSS@1980@2इति स्फुरितमङ्गके मृगदृशः स्वतो लीलया तदत्र न मदोदयः
कृतपदोऽपि संलक्ष्यते ॥ १९८०॥
MSS@1981@1अपाङ्गपातैरपदेशपूर्वैरेणीदृशामेकशिलानगर्यात् ।
MSS@1981@2वीथीषु वीथीषु विनापराधं पदे पदे शृङ्खलिता युवानः ॥ १९८१॥
MSS@1982@1अपाङ्गसंसर्गि तरङ्गितं दृशोर्भ्रुवोररालान्तविलासि वेल्लितम् ।
MSS@1982@2विसारि रोमाञ्चनकञ्चुकं तनोस्तनोति योऽसौ सुभगे तवागतः ॥ १९८२॥
MSS@1983@1अपाङ्गस्तव तन्वङ्गि विचित्रोऽयं भुजङ्गमः ।
MSS@1983@2दृष्टमात्रः सुमनसाम् अपि मूर्छाविधायकः ॥ १९८३॥
MSS@1984@1अपाङ्गात् पुच्छमूलं तु तिर्यगश्वं प्रमाणयेत् ।
MSS@1984@2खुरान्तात् ककुदं यावद् ऊर्ध्वमानेन बुद्धिमान् ॥ १९८४॥
MSS@1985@1अपात्रं पात्रता याति यत्र पात्रं न विद्यते ।
MSS@1985@2अस्मिन् देशे द्रुमो नास्ति एरण्डोऽपि द्रुमायते ॥ १९८५॥
MSS@1986@1अपात्रवर्षणं जातु न कुर्यात् सद्विगर्हितम् ।
MSS@1986@2अपात्रवर्षणात् किं स्याद् अन्यत् कोशक्षयादृते ॥ १९८६॥
MSS@1987@1अपात्रे पात्रताबुद्धिः पात्रे बुद्धिरपात्रता ।
MSS@1987@2ऋणानुबन्धरूपेण दातुरुत्पद्यते मतिः ॥ १९८७॥
MSS@1988@1अपात्रे रमते नारी गिरौ वर्षति वासवः ।
MSS@1988@2खलमाश्रयते लक्ष्मीः प्राज्ञः प्रायेण निर्धनः ॥ १९८८॥
MSS@1989@1अपानप्राणयोरैक्यं क्षयो मूत्रपुरीषयोः ।
MSS@1989@2युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ १९८९॥
MSS@1990@1अपानेन पुनः कश्चित् प्रेरितः कालरूपिणा ।
MSS@1990@2निःश्वासोच्छ्वासकृद्वाति जपन् हंसेत्यहर्निशम् ॥ १९९०॥
MSS@1991@1अपापघनसंवृतेरविशदस्मितात्युन्नमत् समस्तनरसादरग्रहणतः
कृतार्थप्रिया ।
MSS@1991@2रतिर्मनसि जायते यदि कदापि शौर्याश्रया तदैव सकलं जनुः
सफलमेवमाहात्मभूः ॥ १९९१॥
MSS@1992@1अपापास्तत्कुलीनाश्च मानयन्ति स्वकान् हितान् ।
MSS@1992@2एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ॥ १९९२॥
MSS@1993@1अपामुद्वृत्तानां निजमुपदिशन्त्या स्थितिपदं दधत्या शालीनामवनतिमुदारे
सति फले ।
MSS@1993@2मयूराणामुग्रं विषमिव हरन्त्या मदमहो कृतः कृत्स्नस्यायं विनय
इव लोकस्य शरदा ॥ १९९३॥
MSS@1994@1अपायकलिता मनुर्जगति सापदः सम्पदो विनश्वरमिदं सुखं विषयजं
श्रियश्चञ्चलाः ।
MSS@1994@2भवन्ति जरसारसास्तरललोचना योषितस्तदप्ययमहो जनस्तपसि नो परे
रज्यति ॥ १९९४॥
MSS@1995@1अपायसंदर्शनजां विपत्तिम् उपायसंदर्शनजां च सिद्धिम् ।
MSS@1995@2मेधाविनो नीतिविधिप्रयुक्तां पुरः स्फुरन्तीमिव दर्शयन्ति ॥ १९९५॥
MSS@1996@1अपायि मुनिना पुरा पुनरमायि मर्यादया अतारि कपिना पुरा पुनरदाहि लङ्कारिणा ।
MSS@1996@2अमन्थि मुरवैरिणा पुनरबन्धि लङ्कारिणा क्व नाम वसुधापते तव
यशोऽम्बुधिः क्वाम्बुधिः ॥ १९९६॥
MSS@1997@1अपारः पाथोधिः पुलिनपदवी योजनशतं निरालम्बो मार्गो वियति किल
शून्या दश दिशः ।
MSS@1997@2इतीवायं कीरः कतिपयपदान्येव गगने मुहुर्भ्राम्यन् भ्राम्यन् पतति
गुणवृक्षे पुनरपि ॥ १९९७॥
MSS@1998@1अपारपुलिनस्थलीभुवि हिमालये मालये निकामविकटोन्नते दुरधिरोहणे रोहणे ।
MSS@1998@2महत्यमरभूधरे गहनकन्दरे मन्दरे भ्रमन्ति न पतन्त्यहो परिणता
भवत्कीर्तयः ॥ १९९८॥
MSS@1999@1अपारसंसारसमुद्रमध्ये संमज्जतो मे शरणं किमस्ति ।
MSS@1999@2गुरो दयालो कृपया वदैतद् विश्वेशपादाम्बुजदीर्घनौका ॥ १९९९॥
MSS@2000@1अपारे काव्यसंसारे कविरेव प्रजापतिः ।
MSS@2000@2यथा वै रोचते विश्वं तथेदं परिवर्तते ॥ २०००॥
MSS@2001@1अपारे पाथोधौ किमिति सतिमिग्राहगहने निलीय श्रीनाथः स्वपिति भुजगे
शङ्कित इव ।
MSS@2001@2किमेतावद्भिर्वा भवतु किल सर्वातिशयितः श्रिया संश्लिष्टाङ्को
व्यपगतभयं को निवसतु ॥ २००१॥
MSS@2002@1अपारैर्व्यापारैरहरिह नयन्तोऽशनदशा- स्वथ स्नाताः संध्यां
विदधति न जातु स्वसमये ।
MSS@2002@2त्यजन्तः स्वां वृत्तिं द्विजकुलभवा ग्रामगणकी- भवन्तो हन्तामी
कथमपि च जीवन्ति बहवः ॥ २००२॥
MSS@2003@1अपार्थकमनायुष्यं गोविषाणस्य भक्षणम् ।
MSS@2003@2दन्ताश्च परिघृष्यन्ते रसश्चापि न लभ्यते ॥ २००३॥
MSS@2004@1अपार्थेतरयुक्तानां व्याससंग्रहशालिनाम् ।
MSS@2004@2अपि गोपालगीतानां निवेशो निगमादिषु ॥ २००४॥
MSS@2005@1अपास्तपाथेयसुधोपयोगैस्त्वच्चुम्बिनैव स्वमनोरथेन ।
MSS@2005@2क्षुधं च निर्वापयता तृषं च स्वादीयसाध्वा गमितः सुखं तैः
॥ २००५॥
MSS@2006@1अपास्तपाथोरुहि शायितं करे करोति लीलाकमलं किमाननम् ।
MSS@2006@2तनोषि हारं कियदस्रुणः स्रवैरदोषनिर्वासितभूषणे हृदि ॥ २००६॥
MSS@2007@1अपास्तस्ताराभिर्विधन इव कामी युवतिभिर्मधुच्छत्रच्छायां स्पृशति
शशलक्ष्मा परिणतः ।
MSS@2007@2अयं प्राचीकर्णाभरणरचनाशोककुसुम- च्छटालक्ष्मीचौरः कलयति
रविः पूर्वमचलम् ॥ २००७॥
MSS@2008@1अपास्य लक्ष्मीहरणोत्थवैरिताम् अचिन्तयित्वा च तदद्रिमन्थनम् ।
MSS@2008@2ददौ निवासं हरये महोदधिर्विमत्सरा धीरधियां हि वृत्तयः ॥ २००८॥
MSS@2009@1अपि कल्पानिलस्यैव तरङ्गस्य महोदधेः ।
MSS@2009@2शक्यते प्रसरो रोद्धुं नानुरक्तस्य चेतसः ॥ २००९॥
MSS@2010@1अपि कापुरुषो भीरुः स्याच्चेन्नृपतिसेवकः ।
MSS@2010@2तथापि न पराभूतिं जनादाप्नोति मानवः ॥ २०१०॥
MSS@2011@1अपि कापुरुषो भीरुः स्याच्चेन्नृपतिसेवकः ।
MSS@2011@2यदाप्नोति फलं लोकात् तस्यांशमपि नो गुणी ॥ २०११॥
MSS@2012@1अपि कापुरुषो मार्गे द्वितीयः क्षेमकारकः ।
MSS@2012@2कर्कटेन द्वितीयेन जीवितं परिरक्षितम् ॥ २०१२॥
MSS@2013@1अपि कालस्य यः कालः सोऽपि कालमपेक्षते ।
MSS@2013@2कर्तुं जगन्ति हन्तुं वा कालस्तेन जगत्प्रभुः ॥ २०१३॥
MSS@2014@1अपि कीर्त्यर्थमायान्ति नाशं सद्योऽतिमानिनः ।
MSS@2014@2न चेच्छन्त्ययशोमिश्रम् अप्येवानन्त्यमायुषः ॥ २०१४॥
MSS@2015@1अपि कुञ्जरकर्णाग्राद् अपि पिप्पलपल्लवात् ।
MSS@2015@2अपि विद्युद्विलसिताद् विलोलं ललनामनः ॥ २०१५॥
MSS@2016@1अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते ।
MSS@2016@2अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् ॥ २०१६॥
MSS@2017@1अपि घोरापराधस्य धर्ममाश्रित्य तिष्ठतः ।
MSS@2017@2स हि प्रच्छाद्यते दोषः शैलो मेघैरिवासितैः ॥ २०१७॥
MSS@2018@1अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान् ।
MSS@2018@2नान्यथा ह्यभिजानन्ति वृत्तिं लोके कथंचन ॥ २०१८॥
MSS@2019@1अपि चिन्तामणिश्चिन्तापरिश्रममपेक्षते ।
MSS@2019@2इदं त्वचिन्तितं मन्ये कृतमाश्चर्यमार्यया ॥ २०१९॥
MSS@2020@1अपि चेत् सुदुराचारो भजते मामनन्यभाक् ।
MSS@2020@2साधुरेव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥ २०२०॥
MSS@2021@1अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
MSS@2021@2सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥ २०२१॥
MSS@2022@1अपि जनकसुतायास्तच्च तच्चानुरूपं स्फुटमिह शिशुयुग्मे
नैपुणोन्नेयमस्ति ।
MSS@2022@2ननु पुनरिव तन्मे गोचरीभूतमक्ष्णोरभिनवशतपत्रश्रीमदास्यं
प्रियायाः ॥ २०२२॥
MSS@2023@1अपि जलकणान् पयोधेर्दूरादाहृत्य जायते जलदः ।
MSS@2023@2निकटाद् घटानपि शतं समीहरन् वारिहार्येव ॥ २०२३॥
MSS@2024@1अपि तद्वपुषि प्रसर्पतोर्गमिते कान्तिझरैरगाधताम् ।
MSS@2024@2स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुभौ ॥ २०२४॥
MSS@2025@1अपि तरुवनान्यूष्मायन्ते तपत्यपि यामिनी दहति सरसीवातोऽप्येष ज्वलन्ति
जलान्यपि ।
MSS@2025@2इति समधिकं ग्रीष्मे भीष्मे न पुण्यवतां भयं मलयजरसैर्दिग्धं
लब्ध्वा वधूस्तनमण्डलम् ॥ २०२५॥
MSS@2026@1अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यीचकार ।
MSS@2026@2सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः
॥ २०२६॥
MSS@2027@1अपि तेजो निधिर्हन्त पतितो यदि जायते ।
MSS@2027@2सुरतं किमिवास्माकम् इति कोकैर्वियुज्यते ॥ २०२७॥
MSS@2028@1अपि त्वया कैरविणि व्यधायि मुधा सुधाबन्धुनि बन्धुभावः ।
MSS@2028@2जनापवादः परितः प्रयातः समागमो हन्त न जातु जातः ॥ २०२८॥
MSS@2029@1अपि दलन्मुकुले बकुले यया पदमधायि कदापि न तृष्णया ।
MSS@2029@2अहह सा सहसा विधुरे विधौ मधुकरी बदरीमनुवर्तते ॥ २०२९॥
MSS@2030@1अपि दिनमणिरेष क्लेशितः शीतसंघैरथ निशि निजभार्यां गाढमालिङ्ग्य
दोर्भ्याम् ।
MSS@2030@2स्वपिति पुनरुदेतुं सालसाङ्गस्तु तस्मात् किमु न भवतु दीर्घा यामिनी
कामिनीयम् ॥ २०३०॥
MSS@2031@1अपि दोर्भ्यां परिबद्धा बद्धापि गुणैरनेकधा निपुणैः ।
MSS@2031@2निर्गच्छति क्षणादिव जलधिजलोत्पत्तिपिच्छिला लक्ष्मीः ॥ २०३१॥
MSS@2032@1अपि नदथ निकामं दर्दुराः किं सुवर्ण- द्युतिभरमुपनीता
नूतनैर्वारिपूरैः ।
MSS@2032@2अयमचिरविनाशी शोचनीयस्तु भावी स चिरमवटसीम्नि प्राच्य एव क्रयो
वः ॥ २०३२॥
MSS@2033@1अपि नाम स दृश्येत पुरुषातिशयो भुवि ।
MSS@2033@2गर्वोच्छूनमुखा येन धनिनो नावलोकिताः ॥ २०३३॥
MSS@2034@1अपि नित्यानन्दमयं सहः श्रियं वहति संततं हृदये ।
MSS@2034@2कः साधारणपुरुषः प्रभवत्वेनामनादर्त्तुम् ॥ २०३४॥
MSS@2035@1अपि निपुणतरमधीतं दुर्विनयारूढचेतसः पुंसः ।
MSS@2035@2मणिरिव फणिफणवर्ती प्रभवति शोकाय लोकानाम् ॥ २०३५॥
MSS@2036@1अपि निर्मुक्तभोगेन स्वान्तःस्थविषयेक्षया ।
MSS@2036@2असद्भावाय जायेत जिह्मगेन सहासिका ॥ २०३६॥
MSS@2037@1अपि पञ्चशतं दण्ड्यान् दण्डयेत् पृथिवीपतिः ।
MSS@2037@2अभावे पञ्च कायस्थान् एकं वा स्वर्णकारकम् ॥ २०३७॥
MSS@2038@1अपि पञ्चशतं शूरा मृद्नन्ति महतीं चमूम् ।
MSS@2038@2अथवा पञ्च षट् सप्त विजयन्तेऽनिवर्तिनः ॥ २०३८॥
MSS@2039@1अपि पुत्रैः कलत्रैर्वा प्राणान् रक्षेत पण्डितः ।
MSS@2039@2विद्यमानैर्यतस्तैः स्यात् सर्वं भूयोऽपि देहिनाम् ॥ २०३९॥
MSS@2040@1अपि पौरुषमादेयं शास्त्रं चेद्युक्तिबोधकम् ।
MSS@2040@2अन्यत्त्वार्षमपि त्याज्यं भाव्यं न्याय्यैकसेविना ॥ २०४०॥
MSS@2041@1अपि प्रगल्भललनाकटाक्षचपलाः श्रियः ।
MSS@2041@2सन्मन्त्रिप्रणिधानेन चिरं तिष्ठन्ति भूभुजाम् ॥ २०४१॥
MSS@2042@1अपि प्राज्यं राज्यं तृणमिव परित्यज्य सहसा विलोलद्वानीरं तव जननि
तीरं श्रितवताम् ।
MSS@2042@2सुधातः स्वादीयः सलिलमिदमातृप्ति पिबतां जनानामानन्दः परिहसति
निर्वाणपदवीम् ॥ २०४२॥
MSS@2043@1अपि प्राणसमानिष्टान् पालितांल्लालितानपि ।
MSS@2043@2भृत्यान् युद्धे समुत्पन्ने पश्येच्छुष्कमिवेन्धनम् ॥ २०४३॥
MSS@2044@1अपि बन्धुतया नारी बहुपुत्रा गुणैर्युता ।
MSS@2044@2शोच्या भवतिसा नारी पतिहीना तपस्विनी ॥ २०४४॥
MSS@2045@1अपि ब्रह्मपरानन्दादिदमप्यधिकं ध्रुवम् ।
MSS@2045@2जहार नारदादीनां चित्तानि कथमन्यथा ॥ २०४५॥
MSS@2046@1अपि ब्रह्मवधं कृत्वा प्रायश्चित्तेन शुध्यति ।
MSS@2046@2तदर्थेन विचीर्णेन न कथंचित्सुहृद्द्रुहः ॥ २०४६॥
MSS@2047@1अपि भुजलतोत्क्षेपादस्याः कृतं परिरम्भणं प्रियसहचरीक्रीडालापे
श्रुता अपि सूक्तयः ।
MSS@2047@2नवपरिणयव्रीडावत्या मुखोन्नतियत्नतो- ऽप्यलसवलिता तिर्यग्दृष्टिः
करोति महोत्सवम् ॥ २०४७॥
MSS@2048@1अपि भोगिषु मणिधारिण एव निहंसि नतु यद्द्विषोऽपि परान् ।
MSS@2048@2तत्तव गरुड स्थाने दानवसंहारिवाहस्य ॥ २०४८॥
MSS@2049@1अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुलोऽपि वा ।
MSS@2049@2नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥ २०४९॥
MSS@2050@1अपि मन्दत्वमापन्नो नष्टो वापीष्टदर्शनात् ।
MSS@2050@2प्रायेण प्राणिनां भूयो दुःखवेगोऽधिको भवेत् ॥ २०५०॥
MSS@2051@1अपि मरणमुपैति सा मृगाङ्के विलसति कैव कथा रसान्तरस्य ।
MSS@2051@2अयि कथमधुना दधाति शान्तिं विषमशरज्वरतीव्रदेहदाहः ॥ २०५१॥
MSS@2052@1अपि मानुष्यकं लब्ध्वा भवन्ति ज्ञानिनो न ये ।
MSS@2052@2पशुतैव वरा तेषां प्रत्यवायाप्रवर्तनात् ॥ २०५२॥
MSS@2053@1अपि मार्दवभावेन गात्रं संलीय बुद्धिमान् ।
MSS@2053@2अरिं नाशयते नित्यं यथा वल्ली महाद्रुमम् ॥ २०५३॥
MSS@2054@1अपि मुदमुपयान्तो वाग्विलासैः स्वकीयैः परभणितिषु तोषं यान्ति सन्तः
कियन्तः ।
MSS@2054@2निजघनमकरन्दस्यन्दपूर्णालवालः कलशसलिलसेकं नेहते किं रसालः
॥ २०५४॥
MSS@2055@1अपि मृगपतिना करीन्द्रकुम्भ- स्थलदलनोद्गतपौरुषेण यस्य ।
MSS@2055@2भयचकितदृशा प्रनष्टमुच्चैः स हि शरभीकुलराजचक्रवर्ती
॥ २०५५॥
MSS@2056@1अपि मृद्व्या गिरा लभ्यः सदा जागर्त्यतन्द्रितः ।
MSS@2056@2नास्ति धर्मसमो भृत्यः किंचिदुक्तस्तु धावति ॥ २०५६॥
MSS@2057@1अपि मेरूपमं प्राज्ञम् अपि शूरमपि स्थिरम् ।
MSS@2057@2तृणीकरोति तृष्णैका निमेषेण नरोत्तमम् ॥ २०५७॥
MSS@2058@1अपि यत्सुकरं कर्म तदप्येकेन दुष्करम् ।
MSS@2058@2बिशेषतोऽसहायेन किमु राज्यं महोदयम् ॥ २०५८॥
MSS@2059@1अपि राज्यादपि स्वर्गाद् अपीन्दोरपि माधवात् ।
MSS@2059@2अपि कान्ताकुचस्पर्शात् संतोषः परमं सुखम् ॥ २०५९॥
MSS@2060@1अपि लपितुमहं न हन्त शक्तस्तव पुरतः परितापमायताक्ष्याः ।
MSS@2060@2शिव शिव रसना यतो न यत्नाद् अपि यतते निजदाहशङ्कयेव ॥ २०६०॥
MSS@2061@1अपि ललितसुगुणवेणिः सालंकारापि या सुवर्णापि ।
MSS@2061@2रघुतिलक विहीना चेद् वाणी रमणीव नैव कल्याणी ॥ २०६१॥
MSS@2062@1अपि वज्रेण संघर्षम् अपि पद्भ्यां पराभवम् ।
MSS@2062@2सहन्ते गुणलोभेन त एव मणयो यदि ॥ २०६२॥
MSS@2063@1अपि वटतरोः स्पर्धां बीजेन सर्षप सांप्रतं परिणमसि यो मुष्टिः
शाकं सति स्थलसौष्ठवे ।
MSS@2063@2जठरकुहरक्रीडद्विश्वो यदेकदलोदरे प्रलयशिशुको देवः शिश्ये पुरेति
ह शुश्रुमः ॥ २०६३॥
MSS@2064@1अपि वर्षशतं स्थित्वा सदा कृत्रिमरागिणी ।
MSS@2064@2वेश्या शुकीव निःश्वासा निःसङ्गेभ्यः पलायते ॥ २०६४॥
MSS@2065@1अपि विधिः कुसुमानि तवाशुगान् स्मर विधाय न निर्वृतिमाप्तवान् ।
MSS@2065@2अदित पञ्च हि ते स नियम्य तांस्तदपि तैर्बत जर्जरितं जगत् ॥ २०६५॥
MSS@2066@1अपि वीर्योत्कटः शत्रुर्यतो भेदेन सिध्यति ।
MSS@2066@2तस्माद् भेदः प्रयोक्तव्यः शत्रूणां विजिगीषुणा ॥ २०६६॥
MSS@2067@1अपि वेत्ति षडक्षराणि चेद् उपदेष्टुं शितिकण्ठमिच्छति ।
MSS@2067@2वसनाशनमात्रमस्ति चेद् धनदादप्यतिरिच्यते खलः ॥ २०६७॥
MSS@2068@1अपि शारदचन्द्रिका यदीयां तुलनां गच्छति दुष्करैस्तपोभिः ।
MSS@2068@2न तटुञ्झति मानसं मदीयं हसितं खञ्जनमञ्जुलोचनायाः ॥ २०६८॥
MSS@2069@1अपि शास्त्रेषु कुशला लोकाचारविवर्जिताः ।
MSS@2069@2सर्वे ते हास्यतां यान्ति यथा ते मूर्खपण्डिताः ॥ २०६९॥
MSS@2070@1अपि शिशिरतरोपचारयोग्यं द्वितयमिदं युगपन्न सह्यमेव ।
MSS@2070@2जरठितरविदीधितिश्च कालो दयितजनेन समं च विप्रयोगः ॥ २०७०॥
MSS@2071@1अपि श्रोणिभरस्वैरां धर्तुं तामशकन्न सः ।
MSS@2071@2तदङ्गसङ्गजस्तम्भो गजस्तम्भोरुदोरपि ॥ २०७१॥
MSS@2072@1अपि संतापशमनाः शुद्धाः सुरभिशीतलाः ।
MSS@2072@2भुजङ्गसङ्गाज्जायन्ते भीषणाश्चन्दनद्रुमाः ॥ २०७२॥
MSS@2073@1अपि सम्पूर्णतायुक्तैः कर्तव्याः सुहृदो बुधैः ।
MSS@2073@2नदीशः परिपूर्णोऽपि चन्द्रोदयमपेक्षते ॥ २०७३॥
MSS@2074@1अपि संभृतस्य सततं रिक्तत्वं बिभ्रतो विसर्जनतः ।
MSS@2074@2उदरस्योदारस्य च केवलमाकारतो भेदः ॥ २०७४॥
MSS@2075@1अपि सत्पथनिष्ठानाम् आशाः पूरयतामपि ।
MSS@2075@2अगस्त्यवृत्तिर्मेघानां हन्त मालिन्यकारणम् ॥ २०७५॥
MSS@2076@1अपि स दिवसः किं स्याद्यत्र प्रियामुखपङ्कजे मधु
मधुकरीवास्मद्दृष्टिर्विकासिनि पास्यति ।
MSS@2076@2तदनु च मृदुस्निग्धालापक्रमाहितनर्मणः सुरतसचिवैरङ्गैः सङ्गो
ममापि भविष्यति ॥ २०७६॥
MSS@2077@1अपि सर्वविदो न राजते वचनं श्रोतरि बोधवर्जिते ।
MSS@2077@2अपि भर्तरि नष्टलोचने विफलः किं न कलत्रविभ्रमः ॥ २०७७॥
MSS@2078@1अपि सहवसतामसतां जलरुहजलवद्भवत्यसंश्लेषः ।
MSS@2078@2दूरेऽपि सतां वसतां प्रीतिः कुमुदेन्दुवद् भवति ॥ २०७८॥
MSS@2079@1अपि सागरपर्यन्ता विचेतव्या वसुन्धरा ।
MSS@2079@2देशो ह्यरत्निमात्रोऽपि नास्ति दैवज्ञवर्जितः ॥ २०७९॥
MSS@2080@1अपि सुभगं तव वदनं पश्यति सुभगे यदा यदा चन्द्रः ।
MSS@2080@2ग्लायति हन्त पिधत्ते सपदि मुखं स्वं पयोदान्तः ॥ २०८०॥
MSS@2081@1अपि स्थानुवदासीत शुष्यन् परिगतः क्षुधा ।
MSS@2081@2न त्वेवानात्मसम्पन्नाद् वृत्तिमीहेत पण्डितः ॥ २०८१॥
MSS@2082@1अपि स्यात् पितृहा वैरी सोऽपि दानविलोभितः ।
MSS@2082@2गत्वा विश्वासभावं स शत्रोरात्मानमर्पयेत् ॥ २०८२॥
MSS@2083@1अपि स्वमस्वप्नमसूषुपन्नमी परस्य दाराननवैतुमेव माम् ।
MSS@2083@2स्वयं दुरध्वार्णवनाविकाः कथं स्पृशन्तु विज्ञाय हृदापि तादृशीम्
॥ २०८३॥
MSS@2084@1अपि स्वल्पतरं कार्यं यद्भवेत् पृथिवीपतेः ।
MSS@2084@2तन्न वाच्यं सभामध्ये प्रोवाचेदं बृहस्पतिः ॥ २०८४॥
MSS@2085@1अपि स्वल्पमसत्यं यः पुरो वदति भूभुजाम् ।
MSS@2085@2देवानां च विनाशः स्याद् ध्रुवं तस्य गुरोरपि ॥ २०८५॥
MSS@2086@1अपि स्वैः सर्वस्वैः पुनरपधनैः कैरपि धनैः परित्राणैः प्राणैर्यदपि
च विधेयं परहितम् ।
MSS@2086@2तदद्यैतच्छब्दात् परभृत भवत्येव भवतस्ततः शब्दालस्यं
कथमपि निरस्यं क्षणमपि ॥ २०८६॥
MSS@2087@1अपीडयन् बलं शत्रूञ् जिगीषुरभिषेणयेत् ।
MSS@2087@2सुखसाध्यं द्विषां सैन्यं दीर्घप्रयाणपीडितम् ॥ २०८७॥
MSS@2088@1अपीतक्षीबकादम्बम् असंमृष्टामलाम्बरम् ।
MSS@2088@2अप्रसादितशुद्धाम्बु जगदासीन्मनोहरम् ॥ २०८८॥
MSS@2089@1अपुत्रत्वं भवच्छ्रेयो न तु स्याद्विगुणः सुतः ।
MSS@2089@2जीवन्नप्यविनीतोऽसौ मृत एव न संशयः ॥ २०८९॥
MSS@2090@1अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
MSS@2090@2तस्मात् पुत्रमुखं दृष्ट्वा भवेत् पश्चाद्धि तापसः ॥ २०९०॥
MSS@2091@1अपुत्रस्य गृहं शून्यं दिशः शून्यास्त्वबान्धवाः ।
MSS@2091@2मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ॥ २०९१॥
MSS@2092@1अपुत्रस्य गृहं शोच्यं शोच्यं राज्यमराजकम् ।
MSS@2092@2निराहाराः प्रजाः शोच्या शोच्यं मैथुनमप्रजम् ॥ २०९२॥
MSS@2093@1अपुनर्देहिशब्दार्थम् अप्रत्युपकृतिक्षमम् ।
MSS@2093@2अर्थिनं कुरुते कश्चित् पुनरावृत्तिवर्जितम् ॥ २०९३॥
MSS@2094@1अपुष्यत घनावली भुवनजीवनैर्यत्करैरवर्ध्यत
सुधारुचिर्बहुबुधालिसंतर्पणः ।
MSS@2094@2तमन्धतमसच्छिदं रविमवेक्ष्य जाज्वल्यसे त्वमेव रविकान्ततामयसि
हन्त किं कुर्महे ॥ २०९४॥
MSS@2095@1अपूजितैवास्तु गिरीन्द्रकन्या किं पक्षपातेन मनोभवस्य ।
MSS@2095@2यद्यस्ति दूती सरसोक्तिदक्षा दासः पतिः पादतले वधूनाम् ॥ २०९५॥
MSS@2096@1अपूजितोऽतिथिर्यस्य गृहाद्याति विनिःश्वसन् ।
MSS@2096@2गच्छन्ति पितरस्तस्य विमुखाः सह दैवतैः ॥ २०९६॥
MSS@2097@1अपूज्या यत्र पूज्यन्ते पूज्यानां तु विमानना ।
MSS@2097@2त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयम् ॥ २०९७॥
MSS@2098@1अपूज्या यत्र पूज्यन्ते पूज्यानामप्यमानना ।
MSS@2098@2तव दैवकृतो दण्डः सद्यः पतति दारुणः ॥ २०९८॥
MSS@2099@1अपूर्णे नैव मर्तव्यं सम्पूर्णे नैव जीवति ।
MSS@2099@2तस्माद्धैर्यं विधातव्यं हन्तव्या परवाहिनी ॥ २०९९॥
MSS@2100@1अपूर्वं चौर्यमभ्यस्तं त्वया चञ्चललोचने ।
MSS@2100@2दिवापि जाग्रतां पुंसां चेतो हरसि दूरतः ॥ २१००॥
MSS@2101@1अपूर्वं यद्वस्तु प्रथयति विना कारणकलां जगद् ग्रावप्रख्यं
निजरसभरात् सारयति च ।
MSS@2101@2क्रमात् प्रख्योपाख्याप्रसरसुभगं भासयति तत् सरस्वत्यास्तत्त्वं
कविसहृदयाख्यं विजयते ॥ २१०१॥
MSS@2102@1अपूर्वः कोऽपि कोपाग्निः सज्जनस्य खलस्य च ।
MSS@2102@2एकस्य शाम्यति स्नेहाद् वर्धतेऽन्यस्य वारितः ॥ २१०२॥
MSS@2103@1अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति ।
MSS@2103@2व्ययतो वृद्धिमायाति क्षयमायाति संचयात् ॥ २१०३॥
MSS@2104@1अपूर्वः कोऽपि तन्वङ्ग्या मम मार्गः प्रदर्शितः ।
MSS@2104@2योगं चिन्तयतो येन राग एव विवर्धते ॥ २१०४॥
MSS@2105@1अपूर्वकर्मचण्डालम् अपि मुग्धे विमुञ्च माम् ।
MSS@2105@2श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम् ॥ २१०५॥
MSS@2106@1अपूर्वदेशाधिगमे युवराजाभिषेचने ।
MSS@2106@2पुत्रजन्मनि वा मोक्षो बन्धनस्य विधीयते ॥ २१०६॥
MSS@2107@1अपूर्वमधुरामोदप्रमोदितदिशस्ततः ।
MSS@2107@2आययुर्भृङ्गमुखराः शिरः शेखरशालिनः ॥ २१०७॥
MSS@2108@1अपूर्वयेव तत्कालसमागमसकामया ।
MSS@2108@2दृष्टेन राजन् वपुषा कटाक्षैर्विजयश्रिया ॥ २१०८॥
MSS@2109@1अपूर्वा रसनाव्याली खलाननबिलेशया ।
MSS@2109@2कर्णमूले दशत्यन्यं हरत्यन्यस्य जीवितम् ॥ २१०९॥
MSS@2110@1अपूर्वाह्लाददायिन्य उच्चैस्तरपदाश्रयाः ।
MSS@2110@2अतिमोहापहारिण्यः सूक्तयो हि महीयसाम् ॥ २११०॥
MSS@2111@1अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् ।
MSS@2111@2कृतपूर्विणस्तु त्यजतो महान् धर्म इति श्रुतिः ॥ २१११॥
MSS@2112@1अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः ।
MSS@2112@2मार्गणौघः समायाति गुणो जाति दिगन्तरम् ॥ २११२॥
MSS@2113@1अपूर्वो दृश्यते वह्निः कामिन्याः स्तनमण्डले ।
MSS@2113@2दूरतो दहते गात्रं गात्रलग्नः सुशीतलः ॥ २११३॥
MSS@2114@1अपूर्वो भाति भारत्याः काव्यामृतफले रसः ।
MSS@2114@2चर्वणे सर्वसामान्ये स्वादुवित् केवलं कविः ॥ २११४॥
MSS@2115@1अपूर्वोऽयं कान्ते ज्वलति मुखदीपस्तव चिरं तमो द्रष्ट् णां यो
जनयतितरां याति सुतनो ।
MSS@2115@2अधस्ताद्यत्रेयं बत सुरभिधूमालकततिर्यदीया वार्तैव ज्वलयति
पतंगानिव जनान् ॥ २११५॥
MSS@2116@1अपूर्वोऽयं धनुर्वेदो मन्मथस्य महात्मनः ।
MSS@2116@2शरीरमक्षतं कृत्वा भिनत्त्यन्तर्गतं मनः ॥ २११६॥
MSS@2117@1अपूर्वोऽयं पन्थाः शिव तव विभुत्वस्य कतमो जगद्बन्धो यत्ते
पदयुगमकामं प्रणमताम् ।
MSS@2117@2प्रयाति प्रध्वंसं न खलु दुरितं केवलमिदं चिरोपात्तं सद्यः
सुकृतमपि सर्वं विगलति ॥ २११७॥
MSS@2118@1अपूर्वोऽयं मया दृष्टः कान्तः कमललोचने ।
MSS@2118@2शोऽन्तरं यो विजानाति स विद्वन्नात्र संशयः ॥ २११८॥
MSS@2119@1अपृच्छं पुत्रदारादींस्तैरुक्तोऽहं रघत्तम ।
MSS@2119@2पापं तवैव तत्सर्वं वयं तु फलभागिनः ॥ २११९॥
MSS@2120@1अपृष्टस्तस्य न ब्रूयाद् यश्च नेच्छेत् पराभवम् ।
MSS@2120@2एष एव सतां धर्मो विपरीतोऽसतां मतः ॥ २१२०॥
MSS@2121@1अपृष्टस्तु नरः किंचिद् यो ब्रूते राजसंसदि ।
MSS@2121@2न केवलमसंमानं लभते च विडम्बनाम् ॥ २१२१॥
MSS@2122@1अपृष्टेन न वक्तव्यः सचिवेन विपश्चिता ।
MSS@2122@2नानुशिष्यादपृच्छन्तं महदेतद्धि साहसम् ॥ २१२२॥
MSS@2123@1अपृष्टेनापि वक्तव्यं सचिवेनात्र किंचन ।
MSS@2123@2पृष्टेन तु विशेषेण वाच्यं पथ्यं महीपतेः ॥ २१२३॥
MSS@2124@1अपृष्टोऽत्राप्रधानो यो ब्रूते राज्ञः पुरः कुधीः ।
MSS@2124@2न केवलमसंमानं लभते च विडम्बनम् ॥ २१२४॥
MSS@2125@1अपृष्ट्वैव भवेन्मूढज्ञानं मनसि चिन्तनात् ।
MSS@2125@2अपूर्णः कुरुते शब्दं न पूर्णः कुरुते घटः ॥ २१२५॥
MSS@2126@1अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् ।
MSS@2126@2सदा लोकहितासक्ता रत्नदीपा इवोत्तमाः ॥ २१२६॥
MSS@2127@1अपेताः शत्रुभ्यो वयमिति विषादोऽयमफलः
प्रतीकारस्त्वेषामनिशमनुसंधातुमुचितः ।
MSS@2127@2जरासंधाद्भग्नः सह हलभृता दानवरिपुर्जघानैनं पश्चान्न
किमनिलसूनुः प्रियसखः ॥ २१२७॥
MSS@2128@1अपेहि हृदयाद्वा मे वामे दर्शनमेहि वा ।
MSS@2128@2अदूरविरहोत्कण्ठादुःखं दुःकेन सह्यते ॥ २१२८॥
MSS@2129@1अप्यखिलालंकारा- नाकलयन्तोऽपि रसविदश्चित्रम् ।
MSS@2129@2कलयन्ति सरसकाव्ये नालंकारं कदाचिदपि ॥ २१२९॥
MSS@2130@1अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते ।
MSS@2130@2यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः ॥ २१३०॥
MSS@2131@1अप्यतिशयितमनर्थं शमयत्यर्थं समर्पयन् नृपतिः ।
MSS@2131@2तमनर्पयन् निरर्थं प्राणेन समं परित्यजत्यर्थम् ॥ २१३१॥
MSS@2132@1अप्यत्युच्चो भूमिसमः पार्थिवोऽपि न पार्थिवः ।
MSS@2132@2मानार्थं जीवितं तस्य कृते माने न जीवति ॥ २१३२॥
MSS@2133@1अप्यनारभमाणस्य विभोरुत्पादिताः परैः ।
MSS@2133@2व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥ २१३३॥
MSS@2134@1अप्यनावर्जिताः स्वेन फलरागेण संनताः ।
MSS@2134@2अर्भकैरपि गृह्यन्ते साधुसंतानशाखिनः ॥ २१३४॥
MSS@2135@1अप्यनेकैरुपचितैर्दुर्विनीतैः सुतैरलम् ।
MSS@2135@2निदर्शनं धार्तराष्ट्राः शतं दुर्योधनादयः ॥ २१३५॥
MSS@2136@1अप्यभीष्टा न लभ्यन्ते संत्यक्ता न त्यजन्ति च ।
MSS@2136@2वासना इव संसारे मोहनैकपराः स्त्रियः ॥ २१३६॥
MSS@2137@1अप्यशक्यं त्वया दत्तं दुःखं शक्यन्तरात्मनि ।
MSS@2137@2बाष्पो वाहीकनारीणां वेगवाही कपोलयोः ॥ २१३७॥
MSS@2138@1अप्याकरसमुत्पन्नमणिजातिरसंस्कृता ।
MSS@2138@2जातरूपेण कल्याणि न हि संयोगमर्हति ॥ २१३८॥
MSS@2139@1अप्यात्मनो विनाशं गणयति न खलः परव्यसनहृष्टः ।
MSS@2139@2प्रायो मस्तकनाशे समरमुखे नृत्यति कबन्धः ॥ २१३९॥
MSS@2140@1अप्यापत्समयः साधोः प्रयाति श्लाघनीयताम् ।
MSS@2140@2विधोर्विधुंतुदास्कन्दविपत्कालोऽपि सुन्दरः ॥ २१४०॥
MSS@2141@1अप्यामीलितपङ्कजां कमलिनीमप्युल्लसत्पल्लवां वासन्तीमपि
सौधभित्तिपतितामात्मप्रतिच्छायिकाम् ।
MSS@2141@2मन्वानः प्रथमं प्रियेति पुलकस्वेदप्रकम्पाकुलं प्रीत्यालिङ्गति नास्ति
सेति न पुनः खेदोत्तरं मूर्च्छति ॥ २१४१॥
MSS@2142@1अप्युत्कटे च रौद्रे च शत्रौ यस्य न हीयते ।
MSS@2142@2धैर्यं प्राप्ते महीपस्य न स याति पराभवम् ॥ २१४२॥
MSS@2143@1अप्युन्नतपदारूढः पूज्यान् नैवापमानयेत् ।
MSS@2143@2नहुषः शक्रतां प्राप्य च्युतोऽगस्त्यावमाननात् ॥ २१४३॥
MSS@2144@1अप्युन्मत्तात् प्रलपतो बालाच्च परिसर्पतः ।
MSS@2144@2सर्वतः सारमादद्याद् अश्मभ्य इव काञ्चनम् ॥ २१४४॥
MSS@2145@1अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते ।
MSS@2145@2तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः ॥ २१४५॥
MSS@2146@1अप्युद्दामव्यसनसरणेः संगमे कामुकानां भद्रं भद्रे
भुवनजयिनस्त्वत्कलाकौलशस्य ।
MSS@2146@2अप्युत्साहप्रचुरसुहृदः कामकेलीनिवासाः प्रौढोत्साहास्तव सुवदने
स्वस्तिमन्तो विलासाः ॥ २१४६॥
MSS@2147@1अप्येकवंशजनुषोः पश्यत पूर्णत्वतुच्छताभाजोः ।
MSS@2147@2ज्याकार्मुकयोः कश्चिद् गुणभूतः कश्चिदपि भर्ता ॥ २१४७॥
MSS@2148@1अप्येतद्रजनीमयं जगदथो निद्रामयी सा निशा निद्रा स्वप्नमयी भवेदथ
च स स्वप्नो मृगाक्षीमयः ।
MSS@2148@2सेयं मानमयी मम प्रियतमा तच्चाटुचेष्टामयो मादृक् क्वेति
समीहितैकविधये संकल्प तुभ्यं नमः ॥ २१४८॥
MSS@2149@1अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः ।
MSS@2149@2राजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः ॥ २१४९॥
MSS@2150@1अप्यौत्सुक्ये महति दयितप्रार्थनासु प्रतीपाः काङ्क्षन्त्योऽपि व्यतिकरसुखं
कातराः स्वाङ्गदाने ।
MSS@2150@2आबाध्यन्ते न खलु मदनेनैव लब्धान्तरत्वाद् आबाधन्ते मनसिजमपि
क्षिप्तकालाः कुमार्यः ॥ २१५०॥
MSS@2151@1अप्रकटवर्तितस्तन- मण्डलिकानिभृतचक्रदर्शिन्यः ।
MSS@2151@2आवेशयन्ति हृदयं स्मरचर्यागुप्तयोगिन्यः ॥ २१५१॥
MSS@2152@1अप्रकटीकृतशक्तिः शक्तोऽपि जनात् तिरस्क्रियां लभते ।
MSS@2152@2निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः ॥ २१५२॥
MSS@2153@1अप्रगल्भस्य या विद्या कृपणस्य च यद्धनम् ।
MSS@2153@2यच्च बाहुबलं भीरोर्व्यर्थमेतत् त्रयं भुवि ॥ २१५३॥
MSS@2154@1अप्रगल्भाः पदन्यासे जननीरागहेतवः ।
MSS@2154@2सन्त्येके बहुलालापाः कवयो बालका इव ॥ २१५४॥
MSS@2155@1अप्रणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना ।
MSS@2155@2काले प्राप्तस्त्वकाले वा नास्यानश्नन् गृहे वसेत् ॥ २१५५॥
MSS@2156@1अप्रणाद्योऽतिथिः सायं सूर्योढो गृहमेधिनाम् ।
MSS@2156@2पूजया तस्य देवत्वं प्रयान्ति गृहमेधिनः ॥ २१५६॥
MSS@2157@1अप्रतिकृत्यात्मानं सहसानर्थेषु न प्रवर्तेत ।
MSS@2157@2शिरसि धृतेऽमृतकिरणे विषमघसद्विषमनेत्रोऽपि ॥ २१५७॥
MSS@2158@1अप्रतिबुद्धे श्रोतरि वक्तुर्वाक्यं प्रयाति वैफल्यम् ।
MSS@2158@2नयनविहीने भर्तरि लावण्यमिवेह खञ्जनाक्षीणाम् ॥ २१५८॥
MSS@2159@1अप्रतिष्ठाश्च ये केचिद् अधर्मशरणाश्च ये ।
MSS@2159@2तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च ॥ २१५९॥
MSS@2160@1अप्रत्यक्षाणि शास्त्राणि विवादस्तत्र केवलम् ।
MSS@2160@2प्रत्यक्षं ज्यौतिषं शास्त्रं चन्द्रार्कौ यत्र साक्षिणौ ॥ २१६०॥
MSS@2161@1अप्रत्याकलितप्रभावविभवे सर्वाश्रयाम्भोनिधौ वासो नाल्पतपःफलं
यदपरं दोषोऽयमेको महान् ।
MSS@2161@2शम्बूकोऽपि यदत्र दुर्लभतरै रत्नैरनर्घैः सह
स्पर्धामेकनिवासकारणवशादेकान्ततो वाञ्छति ॥ २१६१॥
MSS@2162@1अप्रदाता समृद्धोऽसौ दरिद्रश्च महामनाः ।
MSS@2162@2अश्रुतश्च समुन्नद्धस्तमाहुर्मूढचेतसम् ॥ २१६२॥
MSS@2163@1अप्रदीपा यथा रात्रिरनादित्यं यथा नभः ।
MSS@2163@2तथासांवत्सरो राजा भ्रमत्यन्ध इवाध्वनि ॥ २१६३॥
MSS@2164@1अप्रधानः प्रधानः स्यात् पार्थिवं यदि सेवते ।
MSS@2164@2प्रधानोऽप्यप्रधानः स्याद् यदि सेवाविवर्जितः ॥ २१६४॥
MSS@2165@1अप्रभूतमतनीयसि तन्वी काञ्चिधाम्नि पिहितैकतरोरु ।
MSS@2165@2क्षौममाकुलकरा विचकर्ष क्रान्तपल्लवमभीष्टतमेन ॥ २१६५॥
MSS@2166@1अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः ।
MSS@2166@2कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ॥ २१६६॥
MSS@2167@1अप्रमत्तेऽपि पुरुषे हितकार्यावलम्बिनि ।
MSS@2167@2दैवमुन्मार्गरसिकम् अन्यथैव प्रमद्यते ॥ २१६७॥
MSS@2168@1अप्रमादश्च कर्तव्यस्त्वया राज्ञः समाश्रये ।
MSS@2168@2त्वदीयस्य शरीरस्य वयं भाग्योपजीविनः ॥ २१६८॥
MSS@2169@1अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यम् ।
MSS@2169@2क्षालितं नु शमितं नु वधूनां द्रावितं नु हृदयं मधुवारैः
॥ २१६९॥
MSS@2170@1अप्रसादोऽनधिष्ठानं देयांशहरणं च यत् ।
MSS@2170@2कालयापोऽप्रतीकारस्तद् वैराग्यस्य कारणम् ॥ २१७०॥
MSS@2171@1अप्रस्तावस्तुतिभिरनिशं कर्णशूलं करोति स्वं दारिद्र्यं वदति
वसनं दर्शयत्येव जीर्णम् ।
MSS@2171@2छायाभूतश्चलति न पुरः पार्श्वयोर्नैव पश्चान् निःस्वः खेदं
दिशति धनिनां व्याधिवद्दुश्चिकित्स्यः ॥ २१७१॥
MSS@2172@1अप्राकृतः स कथमस्तु न विस्मयाय यस्मिन्नुवास करुणा च कृतज्ञता
च ।
MSS@2172@2लक्ष्मीश्च सात्त्विकगुणज्वलितं च तेजो धर्मश्च मानविनयौ च
पराक्रमश्च ॥ २१७२॥
MSS@2173@1अप्राकृतस्य चारितातिशयस्य भावैरत्यद्भुतैर्मम हृतस्य
तथाप्यनास्था ।
MSS@2173@2कोऽप्येष वीरशिशुकाकृतिरप्रमेय- सामर्थ्यसारसमुदायमयः पदार्थः
॥ २१७३॥
MSS@2174@1अप्राकृतस्याहवदुर्मदस्य निवार्यमस्यास्त्रबलेन वीर्यम् ।
MSS@2174@2अल्पीयसोऽप्यामयतुल्यवृत्तेर्महापकाराय रिपोर्विवृद्धिः ॥ २१७४॥
MSS@2175@1अप्राज्ञेन च कातरेण च गुणः स्याद् भक्तियुक्तेन कः
प्रज्ञाविक्रमशालिनोऽपि हि भवेत् किं भक्तिहीनात् फलम् ।
MSS@2175@2प्रज्ञाविक्रमभक्तयः समुदिता येषां गुणा भूतये ते भृत्या नृपतेः
कलत्रमितरे सम्पत्सु चापत्सु च ॥ २१७५॥
MSS@2176@1अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
MSS@2176@2लभते बुद्ध्यवज्ञानम् अवमानं च भारत ॥ २१७६॥
MSS@2177@1अप्राप्तकालवचनं बृहस्पतिरपि ब्रुवन् ।
MSS@2177@2प्राप्नुयाद् बुद्धिशैथिल्यम् अपमानं च शाश्वतम् ॥ २१७७॥
MSS@2178@1अप्राप्तकालो यो मूर्खो हसेत् स्वेच्छानुसारतः ।
MSS@2178@2प्राप्नुयाद् बुद्ध्यवज्ञानं सभायां चैव शाश्वतम् ॥ २१७८॥
MSS@2179@1अप्राप्तकेलिसुखयोरतिमानरुद्ध- संधानयो रहसि जातरुषोरकस्मात् ।
MSS@2179@2यूनोर्मिथोऽभिलषतोः प्रथमानुनीतिं भावाः प्रसादपिशुनाः क्षपयन्ति
निद्राम् ॥ २१७९॥
MSS@2180@1अप्राप्तपुष्पोद्गमविभ्रमैव रुद्धा भुजङ्गेन तथा यथेयम् ।
MSS@2180@2न शक्यते स्प्रष्टुमपीहमानैरामोदिनी चन्दनशाखिकेव ॥ २१८०॥
MSS@2181@1अप्राप्तप्रथमावकर्तनरुषा व्यानम्रमूकीभवद्- वक्रेष्वन्यशिरःसु
यस्य दहने छिन्नं शिरो जुह्वतः ।
MSS@2181@2उच्चार्य स्वयमेव मन्त्रमकरोन्नास्याहमित्यात्मनस्त्यागं पङ्क्तिमुखः स
विक्रमसुहृद्वीरः कथं वर्ण्यते ॥ २१८१॥
MSS@2182@1अप्राप्तयौवना नारी न कामाय न शान्तये ।
MSS@2182@2सम्प्राप्ते षोडशे वर्षे गर्दभी चाप्सरायते ॥ २१८२॥
MSS@2183@1अप्राप्तवल्लभसमागमनाधिकायाः सख्याः पुरोऽत्र निजचित्तविनोदबुद्ध्या ।
MSS@2183@2आलापवेषगतिहास्यविकत्थनाद्यैः प्राणेश्वरानुकृतिमाकलयन्ति लीलाम्
॥ २१८३॥
MSS@2184@1अप्राप्येऽपि यथा कामे धर्मे चिन्ता न किं तथा ।
MSS@2184@2अलाभेऽपि द्वयोरेका भयदा शिवदापरा ॥ २१८४॥
MSS@2185@1अप्राप्येषुरुदासितासिरशनेरारात् कुतः शङ्कुतश्चक्रव्युत्क्रमकृत्
परोक्षपरशुः शूलेन शून्या यया ।
MSS@2185@2मृत्युर्दैत्यपतेः कृतः स सदृशः पादाङ्गुलीपर्वतः पार्वत्या
प्रतिपाल्यतां त्रिभुवनं निःशल्यकल्यं तया ॥ २१८५॥
MSS@2186@1अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् ।
MSS@2186@2सर्वत्र चानवस्थानम् एतन्नाशनमात्मनः ॥ २१८६॥
MSS@2187@1अप्रार्थनमसंस्पर्शम् असंदर्शनमेव च ।
MSS@2187@2पुरुषस्येह नियमो भवेद्रागप्रहाणये ॥ २१८७॥
MSS@2188@1अप्रार्थितं यथा दुःखं तथा सुखमपि स्वयम् ।
MSS@2188@2प्राणिनं प्रतिपद्येत सर्वं नियतियन्त्रितम् ॥ २१८८॥
MSS@2189@1अप्रियं न हि भाषेत न विरुध्येत केनचित् ।
MSS@2189@2कार्यसिद्धिं समीहेत कार्यभ्रंशो हि मूर्खता ॥ २१८९॥
MSS@2190@1अप्रियं पुरुष चापि परद्रोहं परस्त्रियम् ।
MSS@2190@2अधर्ममनृतं चैव दूरात् प्राज्ञो विवर्जयेत् ॥ २१९०॥
MSS@2191@1अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत् ।
MSS@2191@2अचिरेण प्रियः स स्याद् योऽप्रियः प्रियमाचरेत् ॥ २१९१॥
MSS@2192@1अप्रियमुक्ताः पुरुषाः प्रयतन्ते द्विगुणमप्रियं वक्तुम् ।
MSS@2192@2तस्मादवाच्यमप्रियम् अप्रियमश्रोतुकामेन ॥ २१९२॥
MSS@2193@1अप्रियवचनदरिद्रैः प्रियवचनाढ्यैः स्वदारपरितुष्टैः ।
MSS@2193@2परपरिवादनिवृत्तैः क्वचित् क्वचिन् मण्डिता वसुधा ॥ २१९३॥
MSS@2194@1अप्रियवचनाङ्गारैर्दग्धोऽपि न विप्रियं वदत्यार्यः ।
MSS@2194@2किं दह्यमानमगरु स्वभावसुरभिं परित्यजति ॥ २१९४॥
MSS@2195@1अप्रियस्यापि वचसः परिणामाविरोधिनः ।
MSS@2195@2वक्ता श्रोता च यत्रास्ति रमन्ते तत्र सम्पदः ॥ २१९५॥
MSS@2196@1अप्रियाण्यपि कुर्वन्तः स्वार्थायोद्यत चेष्टिताः ।
MSS@2196@2पण्डिता नोपलभ्यन्ते वायसैरिव कोकिलाः ॥ २१९६॥
MSS@2197@1अप्रियाण्यपि कुर्वाणो निष्ठुराण्यपि च ब्रुवन् ।
MSS@2197@2चेतः प्रह्लादयत्येव सर्वावस्थासु वल्लभः ॥ २१९७॥
MSS@2198@1अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः ।
MSS@2198@2दग्धमन्दिरसारेऽपि कस्य वह्नावनादरः ॥ २१९८॥
MSS@2199@1अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह ।
MSS@2199@2त एव सुहृदः प्रोक्ता अन्ये स्युर्नामधारकाः ॥ २१९९॥
MSS@2200@1अप्रिया न भविष्यन्ति प्रियो मे न भविष्यति ।
MSS@2200@2अहं च न भविष्यामि सर्वं च न भविष्यति ॥ २२००॥
MSS@2201@1अप्रियैः सह संवासः प्रियैश्चापि विनाभवः ।
MSS@2201@2असद्भिः सम्प्रयोगश्च तद्दुःखं चिरजीविनाम् ॥ २२०१॥
MSS@2202@1अप्रियैरपि निष्पिष्टैः किं स्यात् क्लेशासहिष्णुभिः ।
MSS@2202@2ये तदुन्मूलने शक्ता जिगीषा तेषु शोभते ॥ २२०२॥
MSS@2203@1अप्रियोऽपि हि पथ्यः स्याद् इति वृद्धानुशासनम् ।
MSS@2203@2वृद्धानुशासने तिष्ठन् प्रियतामुपगच्छति ॥ २२०३॥
MSS@2204@1अप्रीतां रोगिणीं नारीम् अन्तर्वत्नीं धृतव्रताम् ।
MSS@2204@2रजस्वलामकामां च न कामेत बलात् पुमान् ॥ २२०४॥
MSS@2205@1अप्सु प्लवन्ते पाषाणा मानुषा घ्नन्ति राक्षसान् ।
MSS@2205@2कपयः कर्म कुर्वन्ति कालस्य कुटिला गतिः ॥ २२०५॥
MSS@2206@1अप्स्वात्मानं न वीक्षेत नावगाहेत् पयोरयम् ।
MSS@2206@2संदिग्धनावं नारोहेन् न बाहुभ्यां नदीं तरेत् ॥ २२०६॥
MSS@2206A@1अफलं श्राद्धम् अपात्रे धनम् अफलं यत् न दत्तमर्थिभ्यः ।
MSS@2206A@2यौवनमफलं यमिनश् श्रुतमफलं दुर्विनीतस्य ॥
MSS@2207@1अफलस्यापि वृक्षस्य छाया भवति शीतला ।
MSS@2207@2निर्गुणोऽपि वरं बन्धुर्यः परः पर एव सः ॥ २२०७॥
MSS@2208@1अफलानि दुरन्तानि समव्ययफलानि च ।
MSS@2208@2अशक्यानि च कार्याणि नारभेत विचक्षणः ॥ २२०८॥
MSS@2209@1अबन्धुष्वपि बन्धुत्वं स्नेहात् समुपजायते ।
MSS@2209@2बन्धुष्वपि च बन्धुत्वम् अलोकज्ञेषु हीयते ॥ २२०९॥
MSS@2210@1अबलः प्रोन्नतं शत्रुं यो याति मदमोहितः ।
MSS@2210@2युद्धार्थं स निवर्तेत शीर्णदन्तो यथा गजः ॥ २२१०॥
MSS@2211@1अबलस्वकुलाशिनो झषान् निजनीडद्रुमपीडिनः खगान् ।
MSS@2211@2अनवद्यतृणार्दिनो मृगान् मृगयाघाय न भूभुजां घ्नताम् ॥ २२११॥
MSS@2212@1अबलां बलिना नीतां दशामिमां मकरकेतुना रक्ष ।
MSS@2212@2आपत्पतितोद्धृतये भवति हि शुभजन्मनां जन्म ॥ २२१२॥
MSS@2213@1अबला अपि वीरेशान् यत्साहाय्यमुपाश्रिताः ।
MSS@2213@2पराभवन्ति दृक्कोणपातेनैव स मन्मथः ॥ २२१३॥
MSS@2214@1अबलाढ्यविग्रहश्रीरमर्त्यनतिरक्षमालयोपेतः ।
MSS@2214@2पञ्चक्रमोदितमुखः पायात् परमेश्वरो मुहुरनादिः ॥ २२१४॥
MSS@2215@1अबलाबुद्धिहीनाया दोषं क्षन्तुं सदार्हसि ।
MSS@2215@2मूढस्य सततं दोषं क्षमां कुर्वन्ति साधवः ॥ २२१५॥
MSS@2216@1अबला यत्र प्रबला शिशुरवनीशो निरक्षरो मन्त्री ।
MSS@2216@2नहि नहि तत्र धनाशा जीवित आशापि दुर्लभा भवति ॥ २२१६॥
MSS@2217@1अबलावनपर एको भुवनत्रितयेऽपि चेत्तदा भर्त्ता ।
MSS@2217@2कथमन्यथा सुधाकर- चन्दनमुख्याप्रियत्वं स्यात् ॥ २२१७॥
MSS@2218@1अबला विषहेत कथं दृढशक्तिममुष्य रतिरसप्रसरम् ।
MSS@2218@2मदनतुलितानुरागो न विदध्याद्यदि बलाधानम् ॥ २२१८॥
MSS@2219@1अबलासु विलासिनोऽन्वभूवन् नयनैरेव नवोपगूहनानि ।
MSS@2219@2मरुदागमवार्तयापि शून्ये समये जाग्रति सम्प्रवृद्ध एव ॥ २२१९॥
MSS@2220@1अबलेति परीवादो वृथा हि हरिणीदृशाम् ।
MSS@2220@2यासां नेत्रनिपातेन नटवद् घूर्ण्यते जगत् ॥ २२२०॥
MSS@2221@1अबले सलिले व्यवस्यता ते मुखभावो गमितो न पङ्कजेन ।
MSS@2221@2कथमादिमवर्णतान्त्यजस्य द्विजराजेन कृतोरुनिग्रहस्य ॥ २२२१॥
MSS@2222@1अबलोऽसि न जितकाशी- प्रतिभटराशीन् परापत क्षितिप ।
MSS@2222@2जाताम्भःकणपातः क्व विनश्यत्यनलसंघातः ॥ २२२२॥
MSS@2223@1अबालरुचिरे भ्रुवौ न च मरालमन्दा गतिर्दृगञ्चलमचञ्चलं
हृदयभूदभूतो दया(?) ।
MSS@2223@2सुधा न खलु वाक्पथातिथिरथापि यूनां मनो मनोजशरजर्ज्जरन्नयति
मोहमस्यास्तनुः ॥ २२२३॥
MSS@2224@1अबुधा अजंगमा अपि कयापि गत्या परं पदमवाप्ताः ।
MSS@2224@2मन्त्रिण इति कीर्त्यन्ते नयबलगुटिका इव जनेन ॥ २२२४॥
MSS@2225@1अबुधैः कृतमानसंविदस्तव पार्थैः कुत एव योग्यता ।
MSS@2225@2सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम् ॥ २२२५॥
MSS@2226@1अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वयम् ।
MSS@2226@2आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः ॥ २२२६॥
MSS@2227@1अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम् ।
MSS@2227@2न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै ॥ २२२७॥
MSS@2228@1अथ चेद् बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम् ।
MSS@2228@2पापान् स्वल्पेऽपि तान् हन्याद् अपराधे तथानृजून् ॥ २२२८॥
MSS@2229@1अबुद्ध्वा चित्तमप्राप्य विश्रम्भं प्रभविष्णुषु ।
MSS@2229@2न स्वेच्छं व्यवहर्तव्यम् आत्मनो भूतिमिच्छता ॥ २२२९॥
MSS@2230@1अबोधि नो ह्रीनिभृतं मदिङ्गितं प्रतीत्य वा नादृतवत्यसाविति ।
MSS@2230@2लुनाति यूनः स्म धियं कियद्गता निवृत्य बालादरदर्शनेषुणा ॥ २२३०॥
MSS@2231@1अब्जं त्वज्जमथाब्जभूस्तत इदं ब्रह्माण्डमण्डात् पुनर्विश्वं
स्थावरजंगमं तदितरत् त्वन्मूलमित्थं पयः ।
MSS@2231@2धिक् त्वां चौर इव प्रयासि निभृतं निर्गत्य जालान्तरैर्बध्यन्ते
विवशास्त्वदेकशरणास्त्वामाश्रिता जन्तवः ॥ २२३१॥
MSS@2232@1अब्दायनर्तुष्वथ मासपक्ष- दिनानि कार्येऽप्यवधौ विदध्यात् ।
MSS@2232@2हीनावधिर्येन भवत्यसत्यः सर्वोऽपि लोके शकुनो गृहीतः ॥ २२३२॥
MSS@2233@1अब्देभकुम्भे निर्बिन्ने विद्युत्खड्गलताहते ।
MSS@2233@2स्वच्छमुक्ताफलस्थूला निपेतुस्तोयबिन्दवः ॥ २२३३॥
MSS@2234@1अब्दैर्वारिजिघृक्षयार्णवगतैः साकं व्रजन्ती मुहुः संसर्गाद्वडवानलस्य
समभूदापन्नसत्त्वा तडित् ।
MSS@2234@2मन्ये देव तया क्रमेण जनितो युष्मत्प्रतापानलो येनारातिवधूविलोचनजलैः
सिक्तोऽपि संवर्धते ॥ २२३४॥
MSS@2235@1अब्धिना सह मित्रत्वे दारिद्र्यं यदि जायते ।
MSS@2235@2लाञ्छनं सागरस्यैव मैत्रीकर्तुर्न लाञ्छनम् ॥ २२३५॥
MSS@2236@1अब्धिर्न तृप्यति यथा सरितां सहस्रैर्नो चेन्धनैरिव शिखी
बहुधोपनीतैः ।
MSS@2236@2जीवः समस्तविषयैरपि तद्वदेवं संचिन्त्य
चारुधिषणस्त्यजतीन्द्रियार्थान् ॥ २२३६॥
MSS@2237@1अब्धिर्यद्यवधीरितो न तु तदा तस्मान्निपीयाम्बुदैर्वान्तान् याचसि
काकुभिर्जललवानुत्तानचञ्चूपुटः ।
MSS@2237@2तत्ते निस्त्रपनीचतैवमुचिता निर्वक्तुमेतत् कथं विद्मः केन गुणेन
मानिषु पुनः सारङ्ग संगीयते ॥ २२३७॥
MSS@2238@1अब्धी रत्नमधो धत्ते धत्ते वा शिरसा तृणम् ।
MSS@2238@2अब्धेरेव हि दोषोऽयं रत्नं रत्नं तृणं तृणम् ॥ २२३८॥
MSS@2239@1अब्धेरम्भः स्थगितभुवनाभोगपातालकुक्षेः । पोतोपाया इह हि बहवो
लङ्घनेऽपि क्षमन्ते ।
MSS@2239@2आहो रिक्तः कथमपि भवेदेष दैवात् तदानीं को नाम
स्यादवटकुहरालोकनेऽप्यस्य कल्पः ॥ २२३९॥
MSS@2240@1अब्धौ मज्जन्ति मीना इव फणिन इव क्षौणिरन्ध्रं विशन्ति क्रामन्त्यद्रीन्
विहङ्गा इव कपय इव क्वाप्यरण्ये चरन्ति ।
MSS@2240@2देव क्ष्मापालशक्र प्रसरदनुपमत्वच्चमूचक्रवाह-
व्यूहव्याधूतधूलीपटलहतदृशः कान्दिशीकाः क्षितीशाः ॥ २२४०॥
MSS@2241@1अब्रवीच्च भगवन् मतङ्गजैर्यद्बृहद्भिरपि कर्म दुष्करम् ।
MSS@2241@2तत्र नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितम् ॥ २२४१॥
MSS@2242@1अभक्ष्यं भक्षयेन्नित्यं सुवासोमद्यपा गृहे ।
MSS@2242@2कुष्ठी भवति वित्तेशो वेश्यादोषाः स्वभावजाः ॥ २२४२॥
MSS@2243@1अभग्नवृत्ताः प्रसभाद् आकृष्टा यौवनोद्धतैः ।
MSS@2243@2चक्रन्दुरुच्चकैर्मुष्टिग्राह्यमध्या धनुर्लता ॥ २२४३॥
MSS@2244@1अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
MSS@2244@2दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ २२४४॥
MSS@2245@1अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
MSS@2245@2दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ २२४५॥
MSS@2246@1तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता ।
MSS@2246@2भवन्ति सम्पदं दैवीम् अभिजातस्य भारत ॥ २२४६॥
MSS@2247@1दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च ।
MSS@2247@2अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ २२४७॥
MSS@2248@1दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ॥
MSS@2249@1अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः ।
MSS@2249@2तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ॥ २२४९॥
MSS@2250@1अभयं सर्वभूतेभ्यो यो ददाति दयापरः ।
MSS@2250@2अभयं तस्य भूतानि ददतीत्यनुशुश्रुमः ॥ २२५०॥
MSS@2251@1अभयं सर्वभूतेभ्यो यो ददाति दयापरः ।
MSS@2251@2तस्य देहविमुक्तस्य क्षय एव न विद्यते ॥ २२५१॥
MSS@2252@1अभयमभयं देव ब्रूमस्तवासिलतावधूः कुवलयदलश्यत्मा
शत्रोरुरःस्थलशायिनी ।
MSS@2252@2समयसुलभां कीर्तिं भव्यामसूत सुतामसावपि रमयितुं रागान्धेव
भ्रमत्यखिलं जगत् ॥ २२५२॥
MSS@2253@1अभयस्य हि यो दाता स पूज्यः सततं नृपः ।
MSS@2253@2सत्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥ २२५३॥
MSS@2254@1अभयस्यैव यो दाता तस्यैव सुमहत्फलम् ।
MSS@2254@2न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥ २२५४॥
MSS@2255@1अभवदभिनवप्ररोहभाजां छविपरिपाटिषु यः पुराङ्गकानाम् ।
MSS@2255@2अहह विरहवैकृते स तस्याः क्रशिमनि सम्प्रति दूर्वया विवादः ॥ २२५५॥
MSS@2256@1अभव्यजीवो वचनं पठन्नपि जिनस्य मिथ्यात्वविषं न मुञ्चति ।
MSS@2256@2यथा विषं रौद्रविषोऽति पन्नगः सशर्करं चारु पयः पिबन्नपि
॥ २२५६॥
MSS@2257@1अभावि सिन्ध्वा संध्याभ्रसदृग्रुधिरतोयया ।
MSS@2257@2हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यया ॥ २२५७॥
MSS@2258@1अभावे न नरस्तस्माद् भावः सर्वत्र कारणम् ।
MSS@2258@2चित्तं शोधय यत्नेन किमन्यैर्बाह्यशोधनैः ॥ २२५८॥
MSS@2259@1अभावे पट्टसूत्रस्य हारिणी स्नायुरिष्यते ।
MSS@2259@2गुणार्थमथवा ग्राह्याः स्नायवो महिषीगवाम् ॥ २२५९॥
MSS@2259A@1अभिगम्यास्ते सद्भिर्व्यपगतमानावमानदोषाश्च ।
MSS@2259A@2ये स्वगृहमुपगतानां श्रममुपचारैर्व्यपनयन्ति ॥
MSS@2260@1अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे विभवगरुभिः कृत्यैरस्य
प्रतिक्षणमाकुला ।
MSS@2260@2तनयमचिरात् प्राचीवार्कं प्रसूय च पावनं मम विरहजां न त्वं
वत्से शुचं गणयिष्यसि ॥ २२६०॥
MSS@2261@1अभिजातजनव्यथावहा बहलोष्मप्रसरा विदाहिनः ।
MSS@2261@2प्रखला इव दृष्टिमागता भुवि तापाय निदाघवासराः ॥ २२६१॥
MSS@2262@1अभितापसम्पदमथोष्णरुचिर्निजतेजसामसहमान इव ।
MSS@2262@2पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् ॥ २२६२॥
MSS@2263@1अभितिग्मरश्मि चिरमाविरमा- दवधानखिन्नमनिमेषतया ।
MSS@2263@2विगलन्मधुव्रतकुलाश्रुजलं न्यमिमीलदब्जनयनं नलिनी ॥ २२६३॥
MSS@2264@1अभितो नितरां सलिलं जलदे दातुं समुद्यते भवति ।
MSS@2264@2तदपि बहुलमल्पं वा पात्राधीनं मतं पतनम् ॥ २२६४॥
MSS@2265@1अभित्तावुत्थिते चित्रे दृश्यते भित्तिरातता ।
MSS@2265@2अहो विचित्रा मायेयं भग्नं तुण्डं शिलाप्लुता ॥ २२६५॥
MSS@2266@1अभिद्रोहेण भूतानाम् अर्जयन् गत्वरीः श्रियः ।
MSS@2266@2उदन्वानिव सिन्धूनाम् आपदामेति पात्रताम् ॥ २२६६॥
MSS@2267@1अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः ।
MSS@2267@2भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥ २२६७॥
MSS@2268@1अभिधावति मां मृत्युरयमुद्गूर्णमुद्गरः ।
MSS@2268@2कृपणं पुण्डरीकाक्ष रक्ष मां शरणागतम् ॥ २२६८॥
MSS@2269@1अभिध्यालु परस्वेषु नेह नामुत्र नन्दति ।
MSS@2269@2तस्मादभिध्या संत्याज्या सर्वदाभीप्सता सुखम् ॥ २२६९॥
MSS@2270@1अभिनयशस्तौ हस्तौ पादौ परिभूतकिसलयौ सलयौ ।
MSS@2270@2अङ्गं रञ्जितरङ्गं नृत्तं पुंभावशालि समवृत्तम् ॥ २२७०॥
MSS@2271@1अभिनयान् परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा ।
MSS@2271@2अमदयत् सहकारलता मनः सकलिका कलिकामजितामपि ॥ २२७१॥
MSS@2272@1अभिनवं गलितांशुकदर्शितं दधति यत्स्तनयोरुपरिस्थितम् ।
MSS@2272@2वसनमण्डलमण्डनमङ्गनास्तदधिकं प्रतिपक्षमनोज्वरम् ॥ २२७२॥
MSS@2273@1अभिनवकुशसूत्रस्पर्धि कर्णे शिरीषं कुरवकपरिधानं पाटलादाम
कण्ठे ।
MSS@2273@2तनुसरसजलार्द्रोन्मीलितः सुन्दरीणां दिनपरिणतिजन्मा कोऽपि वेशश्चकास्ति
॥ २२७३॥
MSS@2274@1अभिनवजवापुष्पस्पर्धी तवाधरपल्लवो
हसितकुसुमोन्मेषच्छायादरच्छुरितान्तरः ।
MSS@2274@2नयनमधुपश्रेणीं यूनामनारतमाहरंस्तरुणि तनुते
तारुण्यश्रीर्विलासवतंसताम् ॥ २२७४॥
MSS@2275@1अभिनवनलिनीकिसलय- मृणालवलयादि दवदहनराशिः ।
MSS@2275@2सुभग कुरङ्गदृशोऽस्या विधिवशतस्त्वद्वियोगपविपाते ॥ २२७५॥
MSS@2276@1अभिनवनलिनीविनोदलुब्धो मुकुलितकैरविणीवियोगभीरुः ।
MSS@2276@2भ्रमति मधुकरोऽयमन्तराले श्रयति न पङ्कजिनीं कुमुद्वतीं वा
॥ २२७६॥
MSS@2277@1अभिनवनवनीतप्रीतमाताम्रनेत्रं विकचनलिनलक्ष्मीस्पर्धि सानन्दवक्त्रम् ।
MSS@2277@2हृदयभवनमध्ये योगिभिर्ध्यानगम्यं नवगगनतमालश्यामलं
कंचिदीडे ॥ २२७७॥
MSS@2278@1अभिनवनवनीतस्निग्धमापीतदुग्धं दधिकणपरिदिग्धं मुग्धमङ्गं
मुरारेः ।
MSS@2278@2दिशतु भुवनकृच्छ्रच्छेदितापिच्छगुच्छच्छवि
नवशिखिपिच्छालाञ्छितं वाञ्छितं वः ॥ २२७८॥
MSS@2279@1अभिनवपल्लवरशना शिशिरतरतुषारजलमङ्गलस्नाता ।
MSS@2279@2पुष्पवती चूतलता प्रियेव ददृशे फलाभिमुखी ॥ २२७९॥
MSS@2280@1अभिनवपुलकालीमण्डिता गण्डपाली निगदति विनिगूढानन्दहिन्दोलिचेतः ।
MSS@2280@2सुदति वदति पुण्यैः कस्य धन्यैर्मनोज- प्रसरमसकृदेतच्चापलं
लोचनस्य ॥ २२८०॥
MSS@2281@1अभिनवमुखमुद्रं क्षुद्रकूपोपवीतं प्रशिथिलविपुलत्वं
ज्वालकोच्छवासिपालम् ।
MSS@2281@2परिणतिपरिपाटिव्याकृतेनारुणिम्ना हतहरितिमशेषं नागरङ्गं चकास्ति
॥ २२८१॥
MSS@2282@1अभिनवयवसश्रीशालिनि क्ष्मातलेऽस्मिन् अतिशयपरभागं भेजिरे
जिष्णुगोपाः ।
MSS@2282@2कुवलयशयनीये मुग्धमुग्धेक्षणाया मणय इव विमुक्ताः कामकेलिप्रसङ्गात्
॥ २२८२॥
MSS@2283@1अभिनववधूरोषस्वादः करीषतनूनपाद्
असरलजनाश्लेषक्रूरस्तुषारसमीरणः ।
MSS@2283@2गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रवेर्विरहिवनितावक्त्रौपम्यं
बिभर्ति निशाकरः ॥ २२८३॥
MSS@2284@1अभिनवविषवल्लीपादपद्मस्य विष्णोर्मदनमथनमौलेर्मालतीपुष्पमाला ।
MSS@2284@2जयति जयपताका काप्यसौ मोक्षलक्ष्म्याः क्षपितकलिकलङ्का जाह्नवी नः
पुनातु ॥ २२८४॥
MSS@2285@1अभिनवसेवकविनयैः प्राघुणकोक्तैर्विलासिनीरुदितैः ।
MSS@2285@2धूर्तजनवचननिकरैरिह कश्चिदवञ्चितो नास्ति ॥ २२८५॥
MSS@2286@1अभिनषति वैनतेयं चामरसहितः ससत्यभामो यः ।
MSS@2286@2नारायणः स साक्षाद् विबुधसमर्च्यः सदा जयतु ॥ २२८६॥
MSS@2287@1अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानपि ।
MSS@2287@2असावञ्जनसंकाशस्त्वं तु चामीकरद्युतिः ॥ २२८७॥
MSS@2288@1अभिन्नेष्वपि कार्येषु भिद्यते मनसः क्रिया ।
MSS@2288@2अन्यथैव स्तनं पुत्रश्चिन्तयत्यन्यथा पतिः ॥ २२८८॥
MSS@2289@1अभिपतति घनं शृणोति गर्जाः सहति शिलाः सहते तडित्तरङ्गान् ।
MSS@2289@2विधुवति गरुतं रुतं विधत्ते जलपृषते कियतेऽपि चातकोऽयम्
॥ २२८९॥
MSS@2290@1अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः ।
MSS@2290@2वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ॥ २२९०॥
MSS@2291@1वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः ।
MSS@2291@2प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक्त्वरयैव भृत्यः ॥ २२९१॥
MSS@2292@1अभिप्रायानुसारेण प्रकटीकुरुते प्रियम् ।
MSS@2292@2अहो महाप्रभावानां भूपतीनां वसुंधरा ॥ २२९२॥
MSS@2293@1अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि ।
MSS@2293@2सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥ २२९३॥
MSS@2294@1अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे ।
MSS@2294@2जन इव न धृतेश्चचाल जिष्णुर्न हि महतां सुकरः समाधिभङ्गः
॥ २२९४॥
MSS@2295@1अभिभूतोऽपि नोत्साहं जह्याज्जातु स्वसिद्धये ।
MSS@2295@2नष्टाङ्गोऽपि ग्रसत्येव सैंहिकेयो मुहुर्द्विषौ ॥ २२९५॥
MSS@2296@1अभिभूतोऽप्यवज्ञातो यो राज्ञां द्वारि तिष्ठति ।
MSS@2296@2स तु राज्ञां श्रियं भुङ्क्ते नाभिमानी कदाचन ॥ २२९६॥
MSS@2297@1अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम् ।
MSS@2297@2नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितम् ॥ २२९७॥
MSS@2298@1अभिभूय सतामवस्थितिं जडजेषु प्रतिपाद्य च श्रियम् ।
MSS@2298@2जगतीपरितापकृत् कथं जलधौ नावपतेदसौ रविः ॥ २२९८॥
MSS@2299@1अभिमतफलदाता त्वं च कल्पद्रुमश्च प्रकटमिह विशेषं
कंचनोदाहरामः ।
MSS@2299@2कथमिह मधुरोक्तिप्रेमसंमानमिश्रं तुलयति सुरशाखी देव दानं
त्वदीयम् ॥ २२९९॥
MSS@2300@1अभिमतफलसिद्धिसिद्धमन्त्रा- वलि बलिजित्परमेष्ठिनोरुपास्ये ।
MSS@2300@2भगवति मदनारिनारि वन्दे निखिलनगाधिपभर्तृदारिके त्वाम् ॥ २३००॥
MSS@2301@1अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य ।
MSS@2301@2तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ॥ २३०१॥
MSS@2302@1अभिमतमहामानग्रन्थिप्रभेदपटीयसी
गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका ।
MSS@2302@2विपुलविलसल्लज्जावल्लीविदारकुठारिका जठरपिठरी दुःपूरेयं करोति
विडम्बनाम् ॥ २३०२॥
MSS@2303@1अभिमतवस्तूपहृता- वपि गुरुगर्वादनादरस्तन्व्याः ।
MSS@2303@2स्खलितेऽपि प्रियस्य सं- यमताडनमित्येव बिब्बोकः ॥ २३०३॥
MSS@2304@1अभिमतसिद्धिरशेषा भवति हि पुरुषस्य पुरुषकारेण ।
MSS@2304@2दैवमिति यदपि कथयसि पुरुषगुणः सोऽप्यदृष्टाख्यः ॥ २३०४॥
MSS@2305@1अभिमन्त्र्य शुचिविधानाद् आज्याढ्यं हस्तिकर्णजं चूर्णम् ।
MSS@2305@2योऽश्नाति स हि नरः स्याद् यथेष्टचेष्टोऽपि दीर्घायुः ॥ २३०५॥
MSS@2306@1अभिमानधनं येषां चिरं जीवन्ति ते नराः ।
MSS@2306@2अभिमानविहीनानां किं धनेन किमायुषा ॥ २३०६॥
MSS@2307@1अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः ।
MSS@2307@2अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ॥ २३०७॥
MSS@2308@1अभिमानवतां पुंसाम् आत्मसारमजानताम् ।
MSS@2308@2अन्धानामिव दृश्यन्ते पतनान्ताः प्रवृत्तयः ॥ २३०८॥
MSS@2309@1अभिमानवतां ब्रह्मन् युक्तायुक्तविवेकिनाम् ।
MSS@2309@2युज्यतेऽवश्यभोग्यानां दुःखानामप्रकाशनम् ॥ २३०९॥
MSS@2310@1अभिमानवतो मनस्विनः प्रियमुच्चैः पदमारुरुक्षतः ।
MSS@2310@2विनिपातनिवर्तनक्षमं मतमालम्बनमात्मपौरुषम् ॥ २३१०॥
MSS@2311@1अभिमानितभूतेन सानुबन्धरसेन तु ।
MSS@2311@2यतः सर्वेन्द्रियप्रीतिः स कामः प्रोच्यते बुधैः ॥ २३११॥
MSS@2312@1अभिमानिनमुद्भ्रान्तम् आत्मसंभावितं शठम् ।
MSS@2312@2क्रोधनं चैव नृपतिं व्यसने घ्नन्ति वैरिणः ॥ २३१२॥
MSS@2313@1अभिमुखगते यस्मिन्नेव प्रिये बहुशो वदत्यवनतमुखं तूष्णीमेव
स्थितं मृगनेत्रया ।
MSS@2313@2अथ किल बलाल्लीलालोलं स एष तथेक्षितः कथमपि यथा दृष्ट्या
मन्ये कृतं श्रुतिलङ्घनम् ॥ २३१३॥
MSS@2313A@1अभिमुखमधुरतरेभ्यः पराङ्मुखाक्रोशनात् कुशीलेभ्यः ।
MSS@2313A@2अभ्यन्तरकलुषेभ्यो भेतव्यं मित्रशत्रुभ्यः ॥
MSS@2314@1अभिमुखनिहतस्य सतस्तिष्ठतु तावज्जयोऽथ वा स्वर्गः ।
MSS@2314@2उभयबलसाधुवादः श्रवणमुखोऽस्त्येव चात्यर्थम् ॥ २३१४॥
MSS@2315@1अभिमुखपतयालुभिर्ललाट- श्रमसलिलैरविधौतपत्रलेखः ।
MSS@2315@2कथयति पुरुषायितं वधूनां मृदितहिमद्युतिदुर्मनाः कपोलः ॥ २३१५॥
MSS@2316@1अभिमुखपतितैर्गुणप्रकर्षाद् अवजितमुद्धतिमुज्ज्वलां दधानैः ।
MSS@2316@2तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानाम् ॥ २३१६॥
MSS@2317@1अभिमुखमुपयाति मां स्म किंचित् त्वमभिदधाः पटले मधुव्रतानाम् ।
MSS@2317@2मधुसुरभिमुखाब्जगन्धलब्धेरधिकमधि त्वदनेन मा निपाति ॥ २३१७॥
MSS@2318@1अभिमुखागतमार्गणधोरणि- ध्वनितपल्लविताम्बरगह्वरे ।
MSS@2318@2वितरणे च रणे च समुद्यते भवति कोऽपि परं विरलः परः ॥ २३१८॥
MSS@2319@1अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकृतोदयम् ।
MSS@2319@2विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः ॥ २३१९॥
MSS@2320@1अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे ।
MSS@2320@2चकितमवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ॥ २३२०॥
MSS@2321@1अभियाति नः सतृष एष चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः ।
MSS@2321@2न विवेद यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि
॥ २३२१॥
MSS@2322@1अभियुक्तं बलवता दुर्लभं हीनसाधनम् ।
MSS@2322@2हृतस्वं कामिनं चोरम् आविशन्ति प्रजागराः ॥ २३२२॥
MSS@2323@1अभियुक्तो बलवता तिष्ठन् दुर्गे प्रयत्नवान् ।
MSS@2323@2तद्बलीयस्तराह्वानं कुर्वीतात्मविमुक्तये ॥ २३२३॥
MSS@2324@1अभियुक्तो यदा पश्येन् न कांचिद् गतिमात्मनः ।
MSS@2324@2युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ २३२४॥
MSS@2325@1अभियोक्ता बली यस्माद् अलब्ध्वा न निवर्तते ।
MSS@2325@2उपहारादृते तस्मात् संधिरन्यो न विद्यते ॥ २३२५॥
MSS@2326@1अभिरामेऽभिनिवेशं विदधाना विविधलाभनिरपेक्षा ।
MSS@2326@2उपहस्यसे सुमध्ये विदग्धवाराङ्गनावारैः ॥ २३२६॥
MSS@2327@1अभिलक्ष्यं स्थिरं पुण्यं ख्यातं सद्भिर्निषेवितम् ।
MSS@2327@2सेवेत सिद्धिमन्विच्छञ् श्लाघ्यं विन्ध्यमिवेश्वरम् ॥ २३२७॥
MSS@2328@1अभिलषत उपायं विक्रमं
कीर्तिलक्ष्म्योरसुगममरिसैन्यैरङ्कमभ्यागतस्य ।
MSS@2328@2जनक इव शिशुत्वे सुप्रियस्यैकसूनोरविनयमपि सेहे पाण्डवस्य स्मरारिः
॥ २३२८॥
MSS@2329@1अभिलषति न खलु पुरुषः श्रियमपि कीर्त्या विनाकृतां कुशलः ।
MSS@2329@2क्षणिकाय वस्तुने कस्त्यजतीह चिरस्थिरं श्रेयः ॥ २३२९॥
MSS@2330@1अभिलषति पद्मयोनौ निःस्ववधूनां सुतान् स्रष्टुम् ।
MSS@2330@2स्वं स्वं विशङ्कमाना वेपन्ते क्रकचवर्त्तिनो लोकाः ॥ २३३०॥
MSS@2331@1अभिलषतोरनुभावान् तिलोत्तमायाः किलोत्तमानुभयोः ।
MSS@2331@2सुन्दोपसुन्दयोरपि नाशो भेदादुदाह्रियते ॥ २३३१॥
MSS@2332@1अभिलषन्ति तवाधरमाधुरीं तदिह किं हरिणाक्षि मुधा बुधाः ।
MSS@2332@2सुरसुधामधरीकुरुते यतस्त्वदधरोऽधरतामगमत् ततः ॥ २३३२॥
MSS@2333@1अभिलषसि यदीन्दो वक्त्रलक्ष्मीं मृगाक्ष्याः पुनरपि सकृदब्धौ मज्ज
संक्षालयाङ्कम् ।
MSS@2333@2सुविमलमथ बिम्बं पारिजातप्रसूनैः सुरभय वद नो चेत् त्वं क्व
तस्या मुखं क्व ॥ २३३३॥
MSS@2334@1अभिलषिताधिकवरदे प्रणिपतितजनार्तिहारिणि शरण्ये ।
MSS@2334@2चरणौ नमाम्यहं ते विद्याधरदेवते गौरि ॥ २३३४॥
MSS@2335@1अभिवर्षति योऽनुपालयन् विधिबीजानि विवेकवारिणा ।
MSS@2335@2स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ॥ २३३५॥
MSS@2336@1अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
MSS@2336@2चत्वारि तस्य वर्धन्त आयुः प्रज्ञा यशो बलम् ॥ २३३६॥
MSS@2337@1अभिवादयेत वृद्धम् आसनं चास्य दर्शयेत् ।
MSS@2337@2कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात् ॥ २३३७॥
MSS@2338@1अभिवाद्य यथा वृद्धान् सन्तो गच्छन्ति निर्वृतिम् ।
MSS@2338@2एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥ २३३८॥
MSS@2339@1अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः ।
MSS@2339@2दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्तयः
॥ २३३९॥
MSS@2340@1अभिशप्तः पुण्यकार्ये प्रवृत्तोऽपि न सिद्धिभाक् ।
MSS@2340@2भर्त्रानुगमनोद्युक्ता रेणुका जनमारिका ॥ २३४०॥
MSS@2341@1अभिशस्तवत् प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम् ।
MSS@2341@2दारिद्र्यं पातिकं लोके कस्तच्छंसितुमर्हति ॥ २३४१॥
MSS@2342@1अभिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यत लोध्ररजश्चयः ।
MSS@2342@2क्षुभितसैन्यपरागविपाण्डुर- द्युतिरयं तिरयन्नुदभूद्दिशः ॥ २३४२॥
MSS@2343@1अभिषेकार्द्रशिरसा राजा राज्यावलोकिना ।
MSS@2343@2सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितम् ॥ २३४३॥
MSS@2344@1यदप्यल्पतरं कर्म तदप्येकेन दुष्करम् ।
MSS@2344@2पुरुषेणासहायेन किमु राज्यं महोदयम् ॥ २३४४॥
MSS@2345@1अभिसरणपरा सदा वराकी समरमहाध्वसु रक्तपङ्किलेषु ।
MSS@2345@2हृदि धरणिभुजामियं नृपश्रीर्निहितपदैव कलङ्कमातनोति ॥ २३४५॥
MSS@2346@1अभिसरणमयुक्तमङ्गनानाम् इति तव सुन्दरि मा स्म भूद्वितर्कः ।
MSS@2346@2ननु पतिमगमत् स्वयं नदीनां सरिदपि शंभुजटामुहूर्तमाला ॥ २३४६॥
MSS@2347@1अभिसरणरसः कृशाङ्गयष्टेरयमपरत्र न वीक्षितः श्रुतो वा ।
MSS@2347@2अहिमपि यदियं निरास नाङ्घ्रेर्निबिडतनूपुरमात्मनीनबुद्ध्या ॥ २३४७॥
MSS@2348@1अभिसारे सरोजाक्षि यदि गन्तुं समीहसे ।
MSS@2348@2समाच्छाद्य मुखं याहि प्रयत्नेन प्रियं प्रति ॥ २३४८॥
MSS@2349@1अभिहन्ति हन्त कथमेष माधवं सुकुमारकायमनवग्रहः स्मरः ।
MSS@2349@2अचिरेण वैकृतविवर्तदारुणः कलभं कठोर इव कूटपाकलः ॥ २३४९॥
MSS@2350@1अभिहिताप्यभियोगपराङ्मुखी प्रकटमङ्गविलासमकुर्वती ।
MSS@2350@2उपरि ते पुरुषायितुमक्षमा नववधूरिव शत्रुपताकिनी ॥ २३५०॥
MSS@2351@1अभीक्ष्णमुच्चैर्ध्वनता पयोमुचा घनान्धकारीकृतशर्वरीष्वपि ।
MSS@2351@2तडित्प्रभादर्शितमार्गभूमयः प्रयान्ति रागादभिसारिकाः स्त्रियः ॥ २३५१॥
MSS@2352@1अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रबन्दीश्वसितानिलैर्यथा ।
MSS@2352@2सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्ववौ ॥ २३५२॥
MSS@2353@1अभीप्सां स्वात्मनो रक्षाऽविरतं सुस्थिरं तथा ।
MSS@2353@2यत्नमातिष्ठ धैर्येण ततः सिद्धिर्भवेद् ध्रुवम् ॥ २३५३॥
MSS@2354@1अभीष्टफलसंसिद्धिस्तुष्टिः काम्या सुसम्पदः ।
MSS@2354@2द्वित्रिभिर्बहुभि सार्धं भोजनेन प्रजायते ॥ २३५४॥
MSS@2355@1अभीष्टमासाद्य चिराय काले समुद्धृताशं कमनी चकाशे ।
MSS@2355@2योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्कमनीचकाशे ॥ २३५५॥
MSS@2356@1अभुक्तायां यस्यां क्षणमपि न यातं नृपशतैर्भुवस्तस्या लाभे क
इव बहुमानः क्षितिभुजाम् ।
MSS@2356@2तदंशस्याप्यंशे तदवयवलेशेऽपि पतयो विषादे कर्तव्ये विदधति
जडाः प्रत्युत मुदम् ॥ २३५६॥
MSS@2357@1अभुक्त्वामलकं पथ्यं भुक्त्वा तु बदरीफलम् ।
MSS@2357@2कपित्थं सर्वदा पथ्यं कदली न कदाचन ॥ २३५७॥
MSS@2358@1अभुञ्जतांश्चाददतां धनं चौरा हरन्ति हि ।
MSS@2358@2सरघाणां यथा सर्वं माक्षिकं वनचारिणः ॥ २३५८॥
MSS@2359@1अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं च दुःखम् ।
MSS@2359@2किं तु त्वदग्रे शरणागतानां पराभवो नाथ न तेऽनुरूपम् ॥ २३५९॥
MSS@2360@1अभूतमासज्य विरुद्धमीहितं बलादलभ्यं तव लिप्सते नृपः ।
MSS@2360@2विजानतोऽपि ह्यनयस्य रौद्रतां भवत्यपाये परिमोहिनी मतिः ॥ २३६०॥
MSS@2361@1अभूत् प्राची पिङ्गा रसपतिरिव प्राश्य कनकं गतच्छायश्चन्द्रो
बुधजन इव ग्राम्यसदसि ।
MSS@2361@2क्षणात् क्षीणास्तारा नृपतय इवानुद्यमपरा न दीपा राजन्ते
द्रविणरहितानामिव गुणाः ॥ २३६१॥
MSS@2362@1अभूदम्भोराशेः सह वसतिरासीत् कमलया गुणानामाधारो नयनफलमिन्दुः
प्रथयति ।
MSS@2362@2कथं सिंहीसूनुस्तमपि तुदति प्रौढदशनैर्गुणानामास्वादं पिशुनरसना
किं रसयति ॥ २३६२॥
MSS@2363@1अभूवन्नद्भुतोष्माणः शीतव्याप्ते जगत्त्रये ।
MSS@2363@2कुचोत्सङ्गाः कृशाङ्गीणां स्थानं मन्मथतेजसः ॥ २३६३॥
MSS@2364@1अभेदेनैव युध्येरन् रक्षेयुश्च परस्परम् ।
MSS@2364@2फल्गु सैन्यस्य यत् किंचिन् मध्ये व्यूहस्य तद्भवेत् ॥ २३६४॥
MSS@2365@1अभेदेनोपास्ते कुमुदमुदरे वा स्थितवतो विपक्षादम्भोजादुपगतवतो वा
मधुलिहः ।
MSS@2365@2अपर्याप्तः कोऽपि स्वपरपरिचर्यापरिचय- प्रबन्धः
साधूनामयमनभिसंधानमधुरः ॥ २३६५॥
MSS@2366@1अभेद्योऽनुद्धतः स्तब्धः सूनृतः प्रियदर्शनः ।
MSS@2366@2बहुश्रुतः कालवेदी जितग्रन्थोऽर्थकर्मवित् ॥ २३६६॥
MSS@2367@1अभोगसुभगा भूतिरदैन्यधवलं कुलम् ।
MSS@2367@2अदर्पविशदा विद्या भवत्युन्नतचेतसाम् ॥ २३६७॥
MSS@2368@1अभोगिनौ मण्डलिनौ तत्क्षणान्मुक्तकञ्चुकौ ।
MSS@2368@2वरमाशीविषौ स्पृष्टौ न तु पत्न्याः पयोधरौ ॥ २३६८॥
MSS@2369@1अभ्यक्तं रहसि गतं विचित्तमन्येन मन्त्रयन्तं वा ।
MSS@2369@2उचितप्रणयमपि नृपं सहसार्या नोपसर्पन्ति ॥ २३६९॥
MSS@2370@1अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् ।
MSS@2370@2बद्धमिव स्त्रैरगतिर्जनमिह सुखसङ्गिनमवैमि ॥ २३७०॥
MSS@2371@1अभ्यघानि मुनिचापलात् त्वया यन्मृगः क्षितिपतेः परिग्रहः ।
MSS@2371@2अक्षमिष्ट तदयं प्रमाद्यतां संवृणोति खलु दोषमज्ञता ॥ २३७१॥
MSS@2371A@1अभ्यन्तरगता बाह्या बाह्याश्चाभ्यतरं गताः ।
MSS@2371A@2यैर्नरा निधनं यान्ति यथा राजा कचद्रुमः ॥
MSS@2372@1अभ्यर्थये किमपि जीवितजन्मतस्त्वाम् उत्कण्ठतोद्गति निःसर तावदेव ।
MSS@2372@2कान्ते दृगन्तपथलम्बिनि जीवतीति यावन्न कर्णपथमेति जनापवादः
॥ २३७२॥
MSS@2373@1अभ्यर्थ्य सप्रणति मन्दिरमभ्युपेता देवी स्वयं भगवती पृथगेव तासाम् ।
MSS@2373@2आसन्नवल्लभसमागमसूचनानि संजीवनानि वचनान्यपि वाचितानि ॥ २३७३॥
MSS@2374@1अभ्यस्ताः स्फुटमेव शास्त्रगतयः सम्यक्कवित्वोदधेः पारं चाधिगतं
सतां परिषदि प्राप्तः प्रतिष्ठोदयः ।
MSS@2374@2निर्विण्णस्य ममाधुना ननु परः पन्था न दैन्यं विना नेतुं वाञ्छति
वासना सुरधुनीतीरेऽनुरूपं वयः ॥ २३७४॥
MSS@2375@1अभ्यस्तेऽपि नितम्बभारफलके खेदालसेयं गतिः किंचित्
संवलितार्धपक्ष्मविरलालोका दृशोऽन्तर्गताः ।
MSS@2375@2तन्मन्ये निभृतं त्वयाद्य हृदये कश्चिद्धृतो वल्लभो निश्वासाः
कथमन्यथा द्विगुणतामेते तवैवं गताः ॥ २३७५॥
MSS@2376@1अभ्यस्तेऽपि हि नाम वस्तुनि चिरादज्ञानसंभावनं शौचाशौचाविवादिता
विशकलस्मृत्यक्षरावर्तनम् ।
MSS@2376@2वारं वारमृणोपघातकथनं कोऽप्येष डम्भात्मनां प्रायो
दग्धदुरीशवञ्चनविधौ जागर्त्यपूर्वः क्रमः ॥ २३७६॥
MSS@2377@1अभ्यस्य पवनविजयं व्याख्याय च शैवसंहिताः सकलाः ।
MSS@2377@2मरणसमये गुरूणां पर्दवदसवो विनिष्क्रान्ताः ॥ २३७७॥
MSS@2378@1अभ्यस्य वेदमवधाय च पूर्वतन्त्रम् आलक्ष्य शिष्टचरितानि
पृथग्विधानि ।
MSS@2378@2अध्यापनादिभिरवाप्य धनं च भूरि कर्माणि मातरलसाः कथमाचरेयुः
॥ २३७८॥
MSS@2379@1अभ्यस्य स्मरदंशकौशलमुपाध्यायीरुपास्यावयोः क्रीडाम्नायरहस्यवस्तुनि
मिथोऽप्यासीज्जिगीषा सखि ।
MSS@2379@2उत्कम्पोत्पुलकाङ्गसंभृतघनस्वेदाविलस्तन्मया सद्यो निष्प्रतिभः स
मन्मथकथावैतण्डिकः खण्डितः ॥ २३७९॥
MSS@2380@1अभ्यस्यादौ श्रुतिमथ गृहं प्राप्य लब्ध्वा महार्थान् इष्ट्वा
यज्ञैर्जनिततनयः प्रव्रजेदायुषोऽन्ते ।
MSS@2380@2इत्याचष्टे य इह स मनुर्याज्ञवल्क्योऽपि वा मे तावत् कालं प्रतिभवति
चेदायुषस्तत्प्रमाणम् ॥ २३८०॥
MSS@2381@1अभ्यायान्तं झटिति गिलितुं वायुमप्यायतास्ये भीमाकारे प्रकृतिकुटिले
बद्धनिर्व्याजवैरे ।
MSS@2381@2प्रायेणेत्थं कृतपरिचये पापिनि क्रूरसर्पे भद्रश्रीभिः परिचितिकथा
कीदृशी मादृशानाम् ॥ २३८१॥
MSS@2382@1अभ्यावहति कल्याणं विविधा वाक्सुभाषिता ।
MSS@2382@2सैव दुर्भाषिता राजन्न् अनर्थायोपपद्यते ॥ २३८२॥
MSS@2383@1अभ्यासः कर्मणां सम्यग् उत्पादयति कौशलम् ।
MSS@2383@2विधिना तावदभ्यस्तं यावत् सृष्टा मृगेक्षणा ॥ २३८३॥
MSS@2384@1अभ्यासकारणा विद्या लक्ष्मीः पुण्यानुसारिणी ।
MSS@2384@2दानानुसारिणी कीर्तिर्बुद्धिः कर्मानुसारिणी ॥ २३८४॥
MSS@2385@1अभ्यासरहिता विद्या निरुद्योगा नृपश्रियः ।
MSS@2385@2वेषयोषाश्च रागिण्यो हास्यायतनमङ्गने ॥ २३८५॥
MSS@2386@1अभ्यासश्छन्दसां दण्डो ज्वरदण्डश्च लङ्घनम् ।
MSS@2386@2यमदण्डो विष्णुभक्तिः शत्रुदण्डः शुभा गतिः ॥ २३८६॥
MSS@2387@1अभ्यासस्थितचूतषण्डगहनस्थानादितो गेहिनी ग्रामं कंचिदवृक्षकं
विरहिणी तूर्णं वधूर्नीयताम् ।
MSS@2387@2अत्रायान्त्यचिरेण कोकिलकुलव्याहारझंकारिणः
पन्थस्त्रीजनजीवितैकहरणप्रौढाः पुरो वासराः ॥ २३८७॥
MSS@2388@1अभ्यासात्तु स्थिरस्वान्त ऊर्ध्वरेताश्च जायते ।
MSS@2388@2परानन्दमयो योगी जरामरणवर्जितः ॥ २३८८॥
MSS@2389@1अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते ।
MSS@2389@2गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥ २३८९॥
MSS@2390@1अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते ।
MSS@2390@2गुणैर्मित्राणि धार्यन्ते अक्ष्णा क्रोधश्च धार्यते ॥ २३९०॥
MSS@2391@1अभ्यासानुसरी विद्या बुद्धिः कर्मानुसारिणी ।
MSS@2391@2उद्योगानुसरी लक्ष्मीः फलं भाग्यानुसारि च ॥ २३९१॥
MSS@2392@1अभ्यासेन स्थिरं चित्तम् अभ्यासेनानिलच्युतिः ।
MSS@2392@2अभ्यासेन परानन्दो ह्यभ्यासेनात्मदर्शनम् ॥ २३९२॥
MSS@2393@1अभ्यासेनान्यसंचारो ह्यभ्यासेनान्यरूपता ।
MSS@2393@2अभ्यासेन समुत्क्रान्तिरभ्यासेनाणिमादयः ॥ २३९३॥
MSS@2394@1अभ्यासो रतिहेतोर्भवति नराणां न वस्तुसद्गुणतः ।
MSS@2394@2सत्यपि मांसोपचये रागाय कुचौ स्फिजौ न पुनः ॥ २३९४॥
MSS@2395@1अभ्यासो हि कर्मणां कौशलमावहति ।
MSS@2395@2न हि सकृन्निपातमात्रेणोद- बिन्दुरपि ग्रावणि निम्नतामादधाति ॥ २३९५॥
MSS@2396@1अभ्युक्षितोऽसि सलिलैर्न बलाहकानां चाषाग्रपक्षसदृशं
भृशमन्तराले ।
MSS@2396@2मिथ्यैतदाननमिदं भवतस्तथा हि हेमन्तपद्ममिव निष्प्रभतामुपैति
॥ २३९६॥
MSS@2397@1अभ्युत्थानमुपागते गृहपतौ तद्भाषणे नम्रता
तत्पादार्पितदृष्टिरासनविधिस्तस्योपचर्या स्वयम् ।
MSS@2397@2सुप्ते तत्र शयीत तत्प्रथमतो जह्याच्च शय्यामिति प्राच्यैः पुत्रि
निवेदितः कुलवधूसिद्धान्तधर्मागमः ॥ २३९७॥
MSS@2398@1अभ्युद्धृता वसुमती दलितं रिपूरः क्रीडीकृता बलवता बलिराजलक्ष्मीः ।
MSS@2398@2एकत्र जन्मनि कृतं तदनेन यूना जन्मत्रये यदकरोत् पुरुषः पुराणः
॥ २३९८॥
MSS@2399@1अभ्युद्यत्कवलग्रहप्रणयिनस्ते शल्लकीपल्लवास्तच्चास्फालसहं सरः
क्षितिधृतामित्यस्ति को निह्नुते ।
MSS@2399@2दन्तस्तम्भनिषण्णनिःसहकरः श्वासैरतिप्रांशुभिर्येनायं विरही तु
वारणपतिः स्वामिन् स विन्ध्यो भवान् ॥ २३९९॥
MSS@2400@1अभ्युन्नतस्तनयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय ।
MSS@2400@2सा पूर्णकुम्भनवनीरजतोरणस्रक् संभारमङ्गलमयत्नकृतं विधत्ते
॥ २४००॥
MSS@2401@1अभ्युन्नताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्गिरन्तौ ।
MSS@2401@2आजह्रतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ॥ २४०१॥
MSS@2402@1अभ्युन्नतानामणुरप्युदारं पश्चात् प्रकोपं जनयेदरीणाम् ।
MSS@2402@2तं चाप्रमत्तः प्रसमीक्ष्य यायान्- न नाशयेद् दृष्टमदृष्टहेतोः
॥ २४०२॥
MSS@2403@1अभ्युन्नता पुरस्ताद् अवगाढा जघनगौरवात् पश्चात् ।
MSS@2403@2द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा ॥ २४०३॥
MSS@2404@1अभ्युन्नतेऽपि जलदे जगदेकसार- साधारणप्रणयहारिणि हा यदेते ।
MSS@2404@2उल्लासलास्यललितं तरवो न यान्ति हे दावपावक स तावक एव दोषः ॥ २४०४॥
MSS@2405@1अभ्युन्नतेवाङ्घ्रिनखाङ्कुराणां द्युतिर्विरेजे हरिणी दृशोऽस्याः ।
MSS@2405@2पुङ्खावली पञ्चशरा युधानां लावण्यदर्पद्विगुणीकृतेव ॥ २४०५॥
MSS@2406@1अभ्युन्नतोऽसि सलिलैः परिपूरितोऽसि त्वामर्थयन्ति विहगास्तृषितास्तथैते
।
MSS@2406@2कालः पयोधर परोपकृतेस्तवायं चण्डानिलव्यतिकरे क्व भवान् क्व ते
वा ॥ २४०६॥
MSS@2407@1अभ्युपयुक्ताः सद्भिर्गतागतैरहरहः प्रखिन्दानाः ।
MSS@2407@2कृपणजनसंनिकर्षं प्राप्यार्थाः प्रस्वपन्तीव ॥ २४०७॥
MSS@2408@1अभ्युल्लसन्ति विनिवारितचन्दनानाम् एणीदृशां वपुषि कुङ्कुमपत्रलेखाः ।
MSS@2408@2अभ्यागताः करसरोजपदारविन्द- संरक्षणाय किरणा इव तिग्मभानोः
॥ २४०८॥
MSS@2409@1अभ्युष्णात् सघृतादन्नाद् अच्छिद्राच्चैव वाससः ।
MSS@2409@2अपरप्रेष्यभावाच्च भूय इच्छन् पतत्यधः ॥ २४०९॥
MSS@2410@1अभ्येत्य याचितोऽपि त्यक्त्वा लज्जां मया विगतलज्जः ।
MSS@2410@2चिच्छेदैष ममाशां सहसा प्रतिषेधशस्त्रेण ॥ २४१०॥
MSS@2411@1अभ्रच्छाया खलप्रीतिः समुद्रान्ते च मेदिनी ।
MSS@2411@2अल्पेनैव विनश्यन्ति यौवनानि धनानि च ॥ २४११॥
MSS@2412@1अभ्रच्छाया खलप्रीतिर्नवसस्यानि योषितः ।
MSS@2412@2किंचित्कालोपभोग्यानि यौवनानि धनानि च ॥ २४१२॥
MSS@2413@1अभ्रच्छाया खलप्रीतिर्वेश्यारागो विभूतयः ।
MSS@2413@2महीभुजां प्रसादश्च पञ्चैते चञ्चलाः स्मृताः ॥ २४१३॥
MSS@2414@1अभ्रच्छाया तृणादग्निः खलप्रीतिः स्थले जलम् ।
MSS@2414@2वेश्यारागः कुमित्रं च षडेते बुद्बुदोपमाः ॥ २४१४॥
MSS@2415@1अभ्रच्छाया तृणादग्निः पराधीनं च यत् सुखम् ।
MSS@2415@2अज्ञानेषु च वैराग्यं क्षिप्रमेतद् विनश्यति ॥ २४१५॥
MSS@2416@1अभ्रध्वानैर्मुखरितदिशः श्रेणयस्तोयदानां धारासारैर्धरणिवलयं
सर्वतः प्लावयन्ति ।
MSS@2416@2तेन स्नेहं वहति विपुलं मत्सखीयुक्तमेतत् त्वम् निःस्नेहो यदसि तदिदं
नाथ मे विस्मयाय ॥ २४१६॥
MSS@2417@1अभ्रपुष्पमपि दित्सति शीतं सार्थिना विमुखता यदभाजि ।
MSS@2417@2स्तोककस्य खलु चञ्चुपुटेन म्लानिरुल्लसति तद्घनसंघे ॥ २४१७॥
MSS@2418@1अभ्रवृन्दं विशाखान्तं प्रसूत्यन्तं च यौवनम् ।
MSS@2418@2राज्यान्तं नरकं तद्वद् याचनान्तं हि गौरवम् ॥ २४१८॥
MSS@2419@1अभ्रूविलासमस्पृष्टमदरागं मृगेक्षणम् ।
MSS@2419@2इदं तु नयनद्वन्द्वं तव तद्गुणभूषितम् ॥ २४१९॥
MSS@2420@1अमज्जदाकण्ठमसौ सुधासु प्रियं प्रियाया वचनं निपीय ।
MSS@2420@2द्विषन्मुखेऽपि स्वदते स्तुतिर्या तन्मिष्टता नेष्टमुखे त्वमेया ॥ २४२०॥
MSS@2421@1अमदयन्मधुगन्धसनाथया किसलयाधरसंगतया मनः ।
MSS@2421@2कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ २४२१॥
MSS@2422@1अमनस्कं गते चित्ते जायते कर्मणां क्षयः ।
MSS@2422@2यथा चित्रपटे दग्धे दह्यते चित्रसंचयः ॥ २४२२॥
MSS@2423@1अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् ।
MSS@2423@2अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ॥ २४२३॥
MSS@2424@1अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् ।
MSS@2424@2निर्धना पृथिवी नास्ति ह्याम्नायाः खलु दुर्लभाः ॥ २४२४॥
MSS@2425@1अमन्दतरवार्यग्रधाराहतमहीभृतः ।
MSS@2425@2चित्रचापधरा वीरा विद्योतन्ते घना इव ॥ २४२५॥
MSS@2426@1अमन्दमणिनूपुरक्वणनचारुचारीक्रमं
झणज्झणितमेखलास्खलिततारहारच्छटम् ।
MSS@2426@2इदं तरलकङ्कणावलिविशेषवाचालितं मनो हरति सुभ्रुवः किमपि
कन्दुकक्रीडितम् ॥ २४२६॥
MSS@2427@1अमन्दमत्तमातङ्ग आसाराभ्युदयान्वितः ।
MSS@2427@2इत्यादिलक्षणोपेतः स्कन्धावारः प्रशस्यते ॥ २४२७॥
MSS@2428@1अमन्दानन्दनिष्यन्दम् अपास्तान्यक्रियाक्रमम् ।
MSS@2428@2जगज्जन्मोत्सवे तस्याः पीतामृतमिवाभवत् ॥ २४२८॥
MSS@2429@1अमन्दानन्दानां गलदलघुसंतापविपदां पदाम्भोजद्वन्द्वं शिरसि
दधतामिन्दुशिरसः ।
MSS@2429@2कदा नः कालिन्दीसलिलशबलैरम्बरसरित् तरङ्गैरङ्गारीभवति
भवबन्धेन्धनचयः ॥ २४२९॥
MSS@2430@1अमन्यतासौ कुसुमेषु गर्भगं परागमन्धंकरणं वियोगिनाम् ।
MSS@2430@2स्मरेण मुक्तेषु पुरा पुरारये तदङ्गभस्मेव शरेषु संगतम् ॥ २४३०॥
MSS@2431@1अमरतरुकुसुमसौरभ- सेवनसम्पूर्णसकलकामस्य ।
MSS@2431@2पुष्पान्तरसेवेयं भ्रमरस्य विडम्बना महती ॥ २४३१॥
MSS@2432@1अमरयुवतिगीतोद्ग्रीवसारङ्गशृङ्गो-
ल्लिखितशशिसुधाम्भःशाद्वलारामरम्याम् ।
MSS@2432@2सुरपतिगजगण्डस्रंसिदानाम्बुधारा प्रसवसुरभिमाशां वासवीयां नमामि
॥ २४३२॥
MSS@2433@1अमरीमुखसीधुमाधुरीणां लहरी काचन चातुरी कलानाम् ।
MSS@2433@2तरलीकुरुते मनो मदीयं मुरलीनादपरंपरा मुरारेः ॥ २४३३॥
MSS@2434@1अमरुककवित्वडमरुक- नादेन विनुह्नुता न संचरति ।
MSS@2434@2शृङ्गारभणितिरन्या धन्यानां श्रवणविवरेषु ॥ २४३४॥
MSS@2435@1अमरैरमृतं न पीतमब्धेर्न च हालाहलमुल्बणं हरेण ।
MSS@2435@2विधिना निहितं खलस्य वाचि द्वयमेतद् बहिरेकमन्तरन्यत् ॥ २४३५॥
MSS@2436@1अमरैर्गतं मधुकरैश्चलितं प्रवरैः प्रयातमपि पद्मदृशाम् ।
MSS@2436@2विभवे गते सकलमेव गतं ध्रुवमेकमञ्चति यशः सरसः ॥ २४३६॥
MSS@2437@1अमर्त्याः सन्तु मर्त्या वा चेतनाः सन्त्वचेतनाः ।
MSS@2437@2दानमेव पुरस्कृत्य स्तूयन्ते भुवनैस्त्रिभिः ॥ २४३७॥
MSS@2438@1अमर्षिणा कृत्यमिव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः ।
MSS@2438@2बलीयसा तद्विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना ॥ २४३८॥
MSS@2439@1अमर्षोपगृहीतानां मन्युसंतप्तचेतसाम् ।
MSS@2439@2परस्परापकारेण पुंसां भवति विग्रहः ॥ २४३९॥
MSS@2440@1अमलमृणालकाण्डकमनीयकपोलरुचेस्तरलसलीलनीलनलिनप्रतिफुल्लदृशः
।
MSS@2440@2विकसदशोकशोणकरकान्तिभृतः सुतनोर्मदलुलितानि हन्त ललितानि
हरन्ति मनः ॥ २४४०॥
MSS@2441@1अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः ।
MSS@2441@2विससार सान्द्रतरमिन्दुरुचाम् अधिकावभासितदिशां निकरः ॥ २४४१॥
MSS@2442@1अमलीमसमच्छिद्रम् अक्रौर्यमतिसुन्दरम् ।
MSS@2442@2अदेयमप्रतिग्राह्यम् अहो ज्ञानं महाधनम् ॥ २४४२॥
MSS@2443@1अमात्यः शूर एव स्याद् युद्धसम्पन्न एव च ।
MSS@2443@2तस्मादपि भयं राज्ञः पश्य राज्यस्य योजनम् ॥ २४४३॥
MSS@2444@1अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चमः ।
MSS@2444@2एताः प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः ॥ २४४४॥
MSS@2445@1अमात्याद्याः प्रकृतयो मित्रान्ता राज्यमुच्यते ।
MSS@2445@2अशेषराज्यव्यसनात् पार्थिवव्यसनं गुरु ॥ २४४५॥
MSS@2446@1अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया ।
MSS@2446@2नृपतौ कोषराष्ट्रे तु दूते संधिविपर्ययौ ॥ २४४६॥
MSS@2447@1अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः ।
MSS@2447@2निग्राह्यः सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे ॥ २४४७॥
MSS@2448@1अमात्यो युवराजश्च भुजावेतौ महीपतेः ।
MSS@2448@2मन्त्री नेत्रं हि तद्भिन्न एतस्मिन्नपि तद्वधः ॥ २४४८॥
MSS@2449@1अमात्सर्यं बुधाः प्राहुर्दानं धर्मे च संयमम् ।
MSS@2449@2अवस्थितेन नित्यं च सत्येनामत्सरी भवेत् ॥ २४४९॥
MSS@2450@1अमानितं हि युध्येत कृतमानार्थसंग्रहम् ।
MSS@2450@2न विमानिमत्यर्थं प्रदीप्तक्रोधपावकम् ॥ २४५०॥
MSS@2451@1अमानुषं सत्त्वमन्तर्योगिनं प्रविशेद्यदि ।
MSS@2451@2वाय्वग्निधारणा चैनं देहसंस्थं विनिर्दहेत् ॥ २४५१॥
MSS@2452@1अमानेनापि भवता दानमानादिभिर्गुणैः ।
MSS@2452@2आश्रितः सर्व एवायं समानः क्रियते जनः ॥ २४५२॥
MSS@2453@1अमाययैव वर्तेत न कथंचन मायया ।
MSS@2453@2बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ॥ २४५३॥
MSS@2454@1अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् ।
MSS@2454@2ब्रह्मचारी भवेन्नित्यम् अप्यृतौ स्नातको द्विजः ॥ २४५४॥
MSS@2455@1अमितं मधु तत्कथा मम श्रवणप्राघुणकीकृता जनैः ।
MSS@2455@2मदनानलबोधने भवेत् खग धाय्या धिगधैर्यधारिणः ॥ २४५५॥
MSS@2456@1अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद प्रभो ।
MSS@2456@2अहितः सहितः साधुयशोभिरसतामसि ॥ २४५६॥
MSS@2457@1अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति ।
MSS@2457@2निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव ॥ २४५७॥
MSS@2458@1अमितद्युतिराकरात् प्रसूतिः परिशुद्धा च महामणेर्विशेषः ।
MSS@2458@2मकुटे चरणाङ्गुलीयके वा विनिवेशः पुनरस्य शिल्पितन्त्रम् ॥ २४५८॥
MSS@2459@1अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
MSS@2459@2कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ २४५९॥
MSS@2460@1अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
MSS@2460@2शुभं वेत्त्यशुभं पापं भद्रं दैवहतो नरः ॥ २४६०॥
MSS@2461@1अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति वः ।
MSS@2461@2मित्राणि तस्य नश्यन्ति अमित्रं नष्टमेव च ॥ २४६१॥
MSS@2462@1अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्यपि ।
MSS@2462@2दुःखं तत्र न कुर्वीत हन्यात् पूर्वापकारिणम् ॥ २४६२॥
MSS@2463@1अमित्रमपि चेद्दीनं शरणैषिणमागतम् ।
MSS@2463@2व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः ॥ २४६३॥
MSS@2464@1अमित्रप्रमिता ह्येता गतश्रद्धाः सुदारुणः ।
MSS@2464@2मूलप्रवादेन विषं प्रयच्छन्ति जिघांसवः ॥ २४६४॥
MSS@2465@1अमित्रव्यसनान्मित्रम् उत्थितं यद्विरज्यति ।
MSS@2465@2अरिव्यसनसिद्ध्या तच्छत्रुणैव प्रसिध्यति ॥ २४६५॥
MSS@2466@1अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः ।
MSS@2466@2त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते ॥ २४६६॥
MSS@2467@1अमित्रादुन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत् ।
MSS@2467@2तस्मात् प्राप्योन्नतिं नश्येत् प्रावार इव कीटकः ॥ २४६७॥
MSS@2468@1अमित्रानपि कुर्वीत मित्रान्युपचयावहान् ।
MSS@2468@2अहिते वर्तमानानि मित्राण्यपि परित्यजेत् ॥ २४६८॥
MSS@2469@1अमित्रे विश्वासः श्वपचकरके सौमिकरसः कपाले गङ्गाम्भः
खलपरिषदङ्के सुजनता ।
MSS@2469@2परिक्षीणाचारे श्रुतमनुपनीते च निगमः स्वतःसिद्धां शुद्धिं त्यजति
विपरीतं च फलति ॥ २४६९॥
MSS@2470@1अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन् ।
MSS@2470@2कृपा तस्मिन् न कर्तव्या हन्यादेवापकारिणम् ॥ २४७०॥
MSS@2471@1अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति ।
MSS@2471@2सामर्थ्ययोगात् कार्याणां तद्गत्या हि सदा गतिः ॥ २४७१॥
MSS@2472@1अमी कारागारे निविडनलिनीनालनिगडैर्निबध्यन्तां हंसाः
प्रथमविसकन्दाङ्कुरभिदः ।
MSS@2472@2नवे वासन्तीनामुदयिनि वने गर्भकलिका- च्छिदो निर्धार्यन्तां
परभृतयुवानो मदकलाः ॥ २४७२॥
MSS@2473@1अमी तटसमीपनिर्झरतरङ्गरिङ्गत्पयो-
जडीकृतपटीरभूरुहकुटीरसंचारिणः ।
MSS@2473@2मनो विधुरयन्ति मे मलयमेखलामेदुराः दुरासदवनप्रियप्रियतमारुता
मारुताः ॥ २४७३॥
MSS@2474@1अमी तिलाः तैलिक नूनमेतां स्नेहादवस्थां भवतोपनीताः ।
MSS@2474@2द्वेषोऽभविष्यद्यदमीषु नूनं तदा न जाने किमिवाकरिष्यः ॥ २४७४॥
MSS@2475@1अमी पानकरम्भाभाः सप्तापि जलराशयः ।
MSS@2475@2त्वद्यशोराज हंसस्य पञ्जरं भुवनत्रयम् ॥ २४७५॥
MSS@2476@1अमी पुरस्थाः सकलाः सुनिद्रिता न नूपुरं मुञ्च सुखेन यास्यसि ।
MSS@2476@2व्रजत्यपि श्रीपतिरङ्घ्रिमाश्रितं हरे तवाख्यातिरियं भविष्यति ॥ २४७६॥
MSS@2477@1अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः ।
MSS@2477@2विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुमिवास्यतोत्पलम् ॥ २४७७॥
MSS@2478@1अमीभिः संसिक्तेस्तव किमु फलं वारिदघटे यदेतेऽपेक्षन्ते
सलिलमवटेभ्योऽपि तरवः ।
MSS@2478@2अयं युक्तो व्यक्तं ननु सुखयितुं चातकशिशुर्यदेष ग्रीष्मेऽपि
स्पृहयति न पाथस्त्वदपरान् ॥ २४७८॥
MSS@2479@1अमीभिराकण्ठमभोजि तद्गृहे तुषारधारामृदितेव शकरा ।
MSS@2479@2हयद्विषद्वष्कयणीपयः सुतं सुधाह्रदात् पङ्कमिवोद्धृतं दधि
॥ २४७९॥
MSS@2480@1अमी व्यर्थारम्भा दुरधिगमभूभृत्परिसरे विषक्ता लक्ष्यन्ते वयमिव
हताशा जलधराः ।
MSS@2480@2ममेवान्तश्चेष्टाविफलविपुलाकारविभवाः स्वभूमौ यान्तीमाः
परिणतिमसंख्याश्च सरितः ॥ २४८०॥
MSS@2481@1अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् ।
MSS@2481@2पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्ति मीनान् ॥ २४८१॥
MSS@2482@1अमीषां जन्तूनां कतिपयनिमेषस्थितिजुषां वियोगे धीराणां क इह
परितापस्य विषयः ।
MSS@2482@2क्षणादुत्पद्यन्ते विलयमपि यान्ति क्षणममी न केऽपि स्थातारः
सुरगिरिपयोधिप्रभृतयः ॥ २४८२॥
MSS@2483@1अमीषां प्राणानां तुलितबिसिनीपत्रपयसां कृते किं
नास्माभिर्विगलितविवेकैर्व्यवसितम् ।
MSS@2483@2यदाढ्यानामग्रे द्रविणमदनिःसंज्ञमनसां कृतं
वीतव्रीडैर्निजगुणकथापातकमपि ॥ २४८३॥
MSS@2484@1अमीषां मञ्जुश्रीरुचिरवदनश्रीकृतरुचां श्रुतं नो नामापि क्व नु
खलु हिमांशुप्रकृतयः ।
MSS@2484@2ममाभ्यर्णे धार्ष्ट्याच्चरति पुनरिन्दीवरमिति क्रुधेवेदं प्रान्तारुणमवतु
वो लोचनयुगम् ॥ २४८४॥
MSS@2485@1अमीषां मण्डलाभोगः स्तनानामेव शोभते ।
MSS@2485@2येषामुपेत्य सोत्कम्पा राजानोऽपि करप्रदाः ॥ २४८५॥
MSS@2486@1अमीषां मोहाद्वा धरणिधरचूडाञ्चलभुवाम् अभाग्याद्वा
कैश्चिन्मरकतमणिश्चेन्न गणितः ।
MSS@2486@2तथासौ रथ्यायामपि निपतितः किं न कुरुते समुन्मीलन्नीलद्युतिलहरिलिप्ता
इव दिशः ॥ २४८६॥
MSS@2487@1अमीषामामोदप्रणयसुभगं संगतमभूत् प्रसूनैरुन्निद्रैः सह बहुभिरेव
प्रतिवनम् ।
MSS@2487@2उदन्या न क्वापि व्यरमदरविन्दे परममी पिबन्ति स्वच्छन्दं रसमुदरपूरं
मधुलिहः ॥ २४८७॥
MSS@2488@1अमीषामारूढप्रसवविवराणां मधुलिहां ध्वनिः पान्थस्त्रीणां प्रसरति
वियोगज्वर इव ।
MSS@2488@2द्रुमालीनां यूनोर्मन इव सरागं किसलयं परागः पुष्पाणां पतति
मदनस्येव विशिखः ॥ २४८८॥
MSS@2489@1अमीषामुष्णांशोः किरणनिकराणां परिचयात् सरस्तीक्ष्णं माभूस्तव किल
निसर्गः शिशिरिमा ।
MSS@2489@2दुरात्मानो ह्येते कतिपयपयोबिन्दुरसिकान् निरस्यन्तः पान्थांस्त्वयि किमपि
शोषं विदधति ॥ २४८९॥
MSS@2490@1अमी समुद्धूतसरोजरेणुना हृता हृतासारकणेन वायुना ।
MSS@2490@2उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुमलं शिलीमुखाः ॥ २४९०॥
MSS@2491@1अमी हि वस्त्रान्तनिरुद्धवक्त्राः प्रयान्ति मे दूरतरं वयस्याः ।
MSS@2491@2परोऽपि बन्धुः सुखसंस्थितस्य मित्रं न कश्चिद् विषमस्थितस्य
॥ २४९१॥
MSS@2492@1अमी हि वृक्षाः फलपुष्पशोभिताः कठोरनिष्पन्दलतोपवेष्टिताः ।
MSS@2492@2नृपाज्ञया रक्षिजनेन पालिता नराः सदारा इव यान्ति निर्वृतिम् ॥ २४९२॥
MSS@2493@1अमी हेलोन्मेषव्यसनिषु पलाशेषु परितः पिबन्ति स्वच्छन्दं मधु
मधुलिहो माद्यति जनः ।
MSS@2493@2अयं च प्रत्यग्रं दशति सहकारं परभृतो यदीदं मर्मान्तर्विदलति
क एष व्यतिकरः ॥ २४९३॥
MSS@2494@1अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः किमेभिर्निर्घोषैः सृज
झटिति झात्कारि सलिलम् ।
MSS@2494@2अये पश्यावस्थामकरुणसमीरव्यतिकर-
स्फुरद्दावज्वालावलिजटिलमूर्तेर्विटपिनः ॥ २४९४॥
MSS@2495@1अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।
MSS@2495@2यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥ २४९५॥
MSS@2496@1अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि ।
MSS@2496@2नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥ २४९६॥
MSS@2497@1अमुक्तां भूषयन्तु स्वां तनुं संसारसिन्धुगैः ।
MSS@2497@2मणिकर्णी ताम्रपर्णी मुक्तिमुक्ताफलैर्जनाः ॥ २४९७॥
MSS@2498@1अमुद्रकुमुदत्विषः स्फुरितफेनलक्ष्मीस्पृशो मरालकुलविभ्रमाः
शफरफाललीलाभृतः ।
MSS@2498@2जयन्ति गिरिजापतेस्तरलमौलिमन्दाकिनी-
तरङ्गचयचुम्बिनस्तुहिनदीधितेरंशवः ॥ २४९८॥
MSS@2499@1अमुद्रोऽपि वरं कूपः समुद्रेणापि तेन किम् ।
MSS@2499@2सुस्वादु सलिलं यत्र पीयते पथिकैः पथि ॥ २४९९॥
MSS@2500@1अमुना मरुकूपेन के के नाम न वञ्चिताः ।
MSS@2500@2रुदत्पथिकनेत्राम्बुपिच्छिलप्रान्तभूमिना ॥ २५००॥
MSS@2501@1अमुना यमुनाजलकेलिकृता सहसा तरसा परिरभ्य भृता ।
MSS@2501@2हरिणा हरिणी मृगनेत्रवती नवयौवनयौवनभारवती ॥ २५०१॥
MSS@2502@1अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना ।
MSS@2502@2नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ॥ २५०२॥
MSS@2503@1अमुनैव पथागतागतं कृतवानद्य मनोहरो हरिः ।
MSS@2503@2सखि दुर्जनभीतया मया हतया हन्त चिरं न वीक्षितः ॥ २५०३॥
MSS@2504@1अमुष्मिन्नारामे तरुभिरभिरामे विटपिनः स्फुटं नृत्यद्भृङ्गी
विविधनवसंगीतकलनात् ।
MSS@2504@2परानन्दैः पूर्णाः क इव तव वर्णावलिपद- क्रमश्रोता वेत्ता द्विजवर
शुक श्राम्यसि कुतः ॥ २५०४॥
MSS@2505@1अमुष्मिन्नुद्यानद्रुमकुहरनीरन्ध्रभरिते तमःखण्डे
पिण्डीकृतबहलकालायसघने ।
MSS@2505@2यतामद्यास्माकं कथमपि पुरोन्यस्तचरणं निमेषेऽप्युन्मेषे नहि नहि
विशेषो नयनयोः ॥ २५०५॥
MSS@2506@1अमुष्मिन्नुद्याने विहगखल एष प्रतिकलं विलोलः काकोलः क्वणति खलु
यावत् कटुतरम् ।
MSS@2506@2सखे तावत् कीर द्रढय हृदि वाचं च सकलां न मौनेन न्यूनो
भवति गुणभाजां गुणगणः ॥ २५०६॥
MSS@2507@1अमुष्मिन् पञ्चेषोस्त्रिभुवनजिगीषोः सहचरे मुखं रात्रेरत्रेस्तनुभुवि
रहश्चुम्बति सति ।
MSS@2507@2ज्वलन्तीर्ष्यारोषोदयमयतयेवोषधिलताः पतद्भृङ्गीभङ्ग्या दधति
कुमुदिन्यः कलुषताम् ॥ २५०७॥
MSS@2508@1अमुष्मिन् संनद्धे जलमुचि समभ्यस्य कतिचित् ककारान्
पर्यन्तद्विगुणमतरेफप्रसविनः ।
MSS@2508@2स माद्यन्दात्यूहश्चलविपुलकण्ठः प्रसरति क्रमोदञ्चत्तारः
क्रमवशनमन्मन्दमधुरः ॥ २५०८॥
MSS@2509@1अमुष्मिन् संसारे परिकलितसारेतरतया तदा विद्योत्कर्षः परिणतिमुपैति
श्रुतिविदाम् ।
MSS@2509@2यदा मन्दाकिन्या मधुरवमरालीकलकल- प्रणालीवाचाले परिसरतटे यान्ति
दिवसाः ॥ २५०९॥
MSS@2510@1अमुष्मिंल्लावाण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः
पृथुजघनभागे निपतितः ।
MSS@2510@2यदङ्गाङ्गाराणां प्रथमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति
रोमावलिवपुः ॥ २५१०॥
MSS@2511@1अमुष्मै चौराय प्रतिनिहतमृत्युप्रतिभिये प्रभुः प्रीतः
प्रादादुपरितनपादद्वयकृते ।
MSS@2511@2सुवर्णानां कोटीर्दश दशनकोटिक्षतगिरीन् गजेन्द्रानप्यष्टौ
मदमुदितकूजन्मधुलिहः ॥ २५११॥
MSS@2512@1अमुष्य दोर्भ्यामरिदुर्गलुण्ठने ध्रुवं गृहीतार्गलदीर्घपीनता ।
MSS@2512@2उरःश्रिया तत्र च गोपुरस्फुरत्- कपाटदुर्धर्षतिरःप्रसारिता ॥ २५१२॥
MSS@2513@1अमुष्य धीरस्य जयाय साहसी तदा खलु ज्यां विशिखैः सनाथयन् ।
MSS@2513@2निमज्जयामास यशांसि संशये स्मरस्त्रिलोकीविजयार्जितान्यपि ॥ २५१३॥
MSS@2514@1अमुष्य मुषिता लक्ष्मीश्चक्षुषेति न नूतनम् ।
MSS@2514@2न वेद्मि कथयत्यस्याः कर्णे लग्नं किमुत्पलम् ॥ २५१४॥
MSS@2515@1अमुष्य विद्या रसनाग्रनर्तकी त्रयीव नीताङ्गगुणेन विस्तरम् ।
MSS@2515@2अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियाम् ॥ २५१५॥
MSS@2516@1अमुष्यां संक्रान्तौ तव तरुणि तारुण्यतरणे स्मरो दाता
देवस्त्रिवलितटिनीतीरनिकटे ।
MSS@2516@2अमू ते वक्षोजौ सखि सुघटितौ हाटकघटौ महादानं कस्मै वद भवतु
सारङ्गनयने ॥ २५१६॥
MSS@2517@1अमुष्या लावण्यं मृदुलमृदुलानप्यवयवान् मनोलौल्यं धातुः करकठिनतां
मे विमृशति ।
MSS@2517@2पदं चित्ते धत्ते मतिरिति पुरा पङ्कजभुवा ध्रुवं कल्याणीयं
कलितसुकृतैरेव रचिता ॥ २५१७॥
MSS@2518@1अमुष्योर्वीभर्त्तुः प्रसृमरचमूसिन्धुरभवैरवैमि प्रारब्धे
वमथुभिरवश्यायसमये ।
MSS@2518@2न कम्पन्तामन्तः प्रतिनृपभटा म्लायतु न तद् वधूवक्त्राम्भोजं भवतु
न स तेषां कुदिवसः ॥ २५१८॥
MSS@2519@1अमूनि गच्छन्ति युगानि न क्षणः कियत् सहिष्ये न हि मृत्युरस्ति मे ।
MSS@2519@2स मां न कान्तः स्फुटमन्तरुज्झिता न तं मनस्तच्च न कायवायवः
॥ २५१९॥
MSS@2520@1अमूर्खो यो मनुष्याणां मन्युसंतप्तचेतसाम् ।
MSS@2520@2परस्परोपकारेण पुंसां भवति विग्रहः ॥ २५२०॥
MSS@2521@1अमूर्हि भित्त्वा जलदान्तराणि पङ्कान्तराणीव मृणालसूच्यः ।
MSS@2521@2पतन्ति चन्द्रव्यसनाद्विमुक्ता दिवोऽश्रुधारा इव वारिधाराः ॥ २५२१॥
MSS@2522@1अमूल्यस्य मम स्वर्णतुलाकोटिद्वयं कियत् ।
MSS@2522@2इति कोपादिवाताम्रं पादयुग्मं मृगीदृशः ॥ २५२२॥
MSS@2523@1अमृतं किरति हिमांशुर्विषमेव फणी समुद्गिरति ।
MSS@2523@2गुणमेव वक्ति साधुर्दोषमसाधुः प्रकाशयति ॥ २५२३॥
MSS@2524@1अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् ।
MSS@2524@2मृत्युमापद्यते मोहात् सत्येनापद्यतेऽमृतम् ॥ २५२४॥
MSS@2525@1अमृतं तदधरबिम्बे वचनेष्वमृतं विलोकनेऽप्यमृतम् ।
MSS@2525@2अमृतभृतौ कुचकुम्भौ सत्यं सा सृष्टिरपरैव ॥ २५२५॥
MSS@2526@1अमृतं दुर्लभं न् णां देवानामुदकं तथा ।
MSS@2526@2पित् णां दुर्लभः पुत्रस्तक्रं शक्रस्य दुर्लभम् ॥ २५२६॥
MSS@2527@1अमृतं नाम यत् सन्तो मन्त्रजिह्वेषु जुह्वति ।
MSS@2527@2शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥ २५२७॥
MSS@2528@1अमृतं भुज्यते विद्ये भवतीमाश्रितैः परम् ।
MSS@2528@2अन्ये तु बत दूयन्ते संसरन्त इतस्ततः ॥ २५२८॥
MSS@2529@1अमृतं शिशिरे वह्निरमृतं क्षीरभोजनम् ।
MSS@2529@2अमृतं गुणवद्भार्या अमृतं बालभाषितम् ॥ २५२९॥
MSS@2530@1अमृतं शिशिरे वह्निरमृतं प्रियदर्शनम् ।
MSS@2530@2अमृतं राजसंमानम् अमृतं क्षीरभोजनम् ॥ २५३०॥
MSS@2531@1अमृतं शिशिरे वह्निरमृतं बालभाषणम् ।
MSS@2531@2अमृतं स्वप्रिया भार्या ह्यमृतं स्वामिगौरवम् ॥ २५३१॥
MSS@2532@1अमृतं शिशिरे वह्निरमृतं स्वामिगौरम् ।
MSS@2532@2भार्यामृतं गुणवती धारोष्णममृतं पयः ॥ २५३२॥
MSS@2533@1अमृतं सद्गुणा भार्या अमृतं बालभाषितम् ।
MSS@2533@2अमृतं राजसंमानम् अमृतं मानभोजनम् ॥ २५३३॥
MSS@2534@1अमृतजलधेः पायं पायं पयांसि पयोधरः किरति करकास्ताराकारा यदि
स्फटिकावनौ ।
MSS@2534@2तदिह तुलनामानीयन्ते क्षणं कठिनाः पुनः सततममृतस्यन्दोद्गारा
गिरः प्रतिभावताम् ॥ २५३४॥
MSS@2535@1अमृतद्रवमाधुरीधुरीणां गिरमाकर्ण्य कुरङ्गलोचनायाः ।
MSS@2535@2मुहुरभ्यसनं कषायकण्ठी कलकण्ठी कुरुते कुहूरुतेन ॥ २५३५॥
MSS@2536@1अमृतद्रवैर्विदधदब्जदृशाम् अपमार्गमोषधिपतिः स्म करैः ।
MSS@2536@2परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषम् ॥ २५३६॥
MSS@2537@1अमृतनिधानं रुचिरं संतापनिवर्तते सदा निरतम् ।
MSS@2537@2चन्द्रमुखं तव सुन्दरि सुस्मितभासा विकासते परितः ॥ २५३७॥
MSS@2538@1अमृतमधुरैः काञ्चीनादैः कृताभयडिण्डिमे
त्रिवलिलहरीलावण्याम्भःकणोत्करकर्बुरे ।
MSS@2538@2विषमनयनज्वालाजालावलीढपराक्रमो लुठति मदनस्तन्वङ्गीनां
नितम्बशिलातले ॥ २५३८॥
MSS@2539@1अमृतममृतं कः संदेहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि
प्रसन्नरसं फलम् ।
MSS@2539@2सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात्
प्रियादशनच्छदात् ॥ २५३९॥
MSS@2540@1अमृतममृतं चन्द्रं चन्द्रं रतिं च रतिं तथा प्रथितमतयः
कामं ब्रूयुर्मधूनि मधून्यपि ।
MSS@2540@2यदि न सुभगास्पर्शामोदं विना प्रमुदे ततः सकलमकलं तेषां व्यूहं
ब्रवीमि पुनः प्रिये ॥ २५४०॥
MSS@2541@1अमृतममृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रतिः कामः
कामो मधूनि मधून्यपि ।
MSS@2541@2इति न भजते वस्तु प्रायः परस्परसंकरं तदियमबला धत्ते लक्ष्मीं
कथं सकलात्मिकाम् ॥ २५४१॥
MSS@2542@1अमृतमयमनङ्गक्ष्मारुहस्यालवालं मृतदिवसकपालं कालकापालिकस्य ।
MSS@2542@2जयति मकरकेतोः शाणचक्रं शराणाम् अमरपुरपुरन्ध्रीदर्पणः
श्वेतभानुः ॥ २५४२॥
MSS@2543@1अमृतरसविसरवितरण- मरणोत्तारितसुरे सति पयोधौ ।
MSS@2543@2कस्य स्फुरन्ति हृदये ग्रीष्मतडाका भुवि वराकाः ॥ २५४३॥
MSS@2544@1अमृतरससारभूतः सकलकलो मकरकेतुसर्वस्वम् ।
MSS@2544@2अखिलजननयनसुखकृत् कथमिन्दुर्वासरेऽभ्युदितः ॥ २५४४॥
MSS@2545@1अमृतवचनलीलाविभ्रमैरन्नपानं रचय चतुर कीर भ्रान्तचित्तेषु
तेषु ।
MSS@2545@2अकलितपरसेवातापपापः पिकोऽसौ भजतु विपिनवाटीमेष पीयूषकण्ठः
॥ २५४५॥
MSS@2546@1अमृतसिक्तमिवाङ्गमिदं यदि भवति तन्वि तवाद्भुतवीक्षितैः ।
MSS@2546@2अधरमिन्दुकरादपि शुभ्रयन्त्यरुणयन्त्यरुणादपि किं दृशम् ॥ २५४६॥
MSS@2547@1अमृतस्यन्दिकिरणश्चन्द्रमा नामतो मतः ।
MSS@2547@2अन्य एवायमर्थात्मा विषनिष्यन्दिदीधितिः ॥ २५४७॥
MSS@2548@1अमृतस्यन्दिनं कश्चित् कृष्णमेघं द्विजः स्मरन् ।
MSS@2548@2उदन्यया न वेशन्तम् उदन्वन्तं च वीक्षते ॥ २५४८॥
MSS@2549@1अमृतस्य प्रवाहैः किं कायक्षालनसंभवैः ।
MSS@2549@2चिरान्मित्रपरिष्वङ्गो योऽसौ मूल्यविवर्जितः ॥ २५४९॥
MSS@2550@1अमृतस्येव कुण्डानि सुखानामिव राशयः ।
MSS@2550@2रतेरिव निधानानि योषितः केन निर्मिताः ॥ २५५०॥
MSS@2551@1अमृतस्येव तृप्येत अपमानस्य योगवित् ।
MSS@2551@2विषवच्च जुगुप्सेत संमानस्य सदा द्विजः ॥ २५५१॥
MSS@2552@1अमृतस्येव संतृप्येद् अवमानस्य वै द्विजः ।
MSS@2552@2सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ॥ २५५२॥
MSS@2553@1अमृतांशोः किरणेभ्यो- ऽजायत वृद्धिर्महोदधेरुदरे ।
MSS@2553@2कथयन्ति हारमणयो हृदि तापमुषः स्पृशन्तोऽपि ॥ २५५३॥
MSS@2554@1अमृतात्मनि पद्मानां द्वेष्टरि स्निग्धतारके ।
MSS@2554@2मुखेन्दौ तव सत्यस्मिन् अपरेण किमिन्दुना ॥ २५५४॥
MSS@2555@1अमृतादमृतं न तावकाद् अपरं यत् त्रिपुरारिरादरात् ।
MSS@2555@2अवलम्ब्य शिरःस्थलेन तद् धृतहालाहाल एष जीवति ॥ २५५५॥
MSS@2556@1अमृताध्मातजीमूतस्निग्धसंहननस्य ते ।
MSS@2556@2परिष्वङ्गीय वात्सल्याद् अयमुत्कण्ठते जनः ॥ २५५६॥
MSS@2557@1अमृताप्यायिनां न् णां संतोषो नैव जायते ।
MSS@2557@2गावस्तृणमिवारण्ये प्रार्थयन्ति नवं नवम् ॥ २५५७॥
MSS@2558@1अमृतायतामिति वदेत् पीते भुक्ते क्षुते च शतं जीव ।
MSS@2558@2छोटिकया सह जृम्भा- समये स्यातां चिरायुरानन्दौ ॥ २५५८॥
MSS@2559@1अमृता विगतप्राणा सान्तः शल्याकृतव्रणा ।
MSS@2559@2अबद्धा निश्चलेवास्ते कूटसंस्थे मृगे मृगी ॥ २५५९॥
MSS@2560@1अमृतोत्प्रेक्षणे चारुरशेषजनसज्जनः ।
MSS@2560@2कविर्गरुडवन्मान्य इन्द्रवज्रादिवृत्तकृत् ॥ २५६०॥
MSS@2561@1अमृतोन्मथितैः सुवर्णचूर्णैर्मृदमुत्पाद्य निधाय नाभिचक्रे ।
MSS@2561@2अकरोन्नवरोमराजियष्ट्या कुचकुम्भौ कुसुमेषुकुम्भकारः ॥ २५६१॥
MSS@2562@1अमेध्यपूर्णे कृमिजालसंकुले स्वभावदुर्गन्धिनि शौचवर्जिते ।
MSS@2562@2कलेवरे मूत्रपुरीषभाजने रमन्ति मूढा विरमन्ति पण्डिताः ॥ २५६२॥
MSS@2563@1अमेयो मितलोकस्त्वम् अनर्थी प्रार्थनावहः ।
MSS@2563@2अजितो जिष्णुरत्यन्तम् अव्यक्तो व्यक्तकारणम् ॥ २५६३॥
MSS@2564@1अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः ।
MSS@2564@2आत्मप्रत्ययकोशस्य वसुधेयं वसुंधरा ॥ २५६४॥
MSS@2565@1अमोघा वासरे विद्युद् अमोघं निशि गर्जितम् ।
MSS@2565@2अमोघा मुनीनां वाणी अमोघं देवदर्शनम् ॥ २५६५॥
MSS@2566@1अमौक्तिकमसौवर्णं ब्राह्मणानां विभूषणम् ।
MSS@2566@2देवतानां पित् णां च भागो येन प्रदीयते ॥ २५६६॥
MSS@2567@1अम्बरं विनयतः प्रियपाणेर्योषितश्च करयोः कलहस्य ।
MSS@2567@2वारणामिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्जे ॥ २५६७॥
MSS@2568@1अम्बरं स्तिमितमम्बुधारया व्यक्त एष परितः पयोधरः ।
MSS@2568@2प्रावृषा किमपि लज्जमानया मीलिते रविविधूविलोचने ॥ २५६८॥
MSS@2569@1अम्बरमनूरुलङ्घ्यं वसुंधरा सापि वामनैकपदा ।
MSS@2569@2अब्धिरपि पोतलङ्घ्यः सतां मनः केन तुल्यं स्यात् ॥ २५६९॥
MSS@2570@1अम्बरमपनय मुग्धे व्रजतु विकाशं दिगम्बरता ।
MSS@2570@2हारावलिसुरतटिनी नखशशिमण्डलस्य कुचशम्भोः ॥ २५७०॥
MSS@2571@1अम्बरमम्बुनि पत्रमरातिः पीतमहीनगणस्य ददाह ।
MSS@2571@2यस्य वधूस्तनयं गृहमब्जा पातु स वो हरलोचनवह्निः ॥ २५७१॥
MSS@2572@1अम्बरमेष रमण्यै यामिन्यै वासरः प्रेयान् ।
MSS@2572@2अधिकं ददौ निजाङ्काद् अथ संकुचितः स्वयं तस्थौ ॥ २५७२॥
MSS@2573@1अम्बरविपिनमिदानीं तिमिरवराहोऽवगाहते जलधेः ।
MSS@2573@2रोमसु यदस्य लग्नास्तारकजलबिन्दवो भान्ति ॥ २५७३॥
MSS@2574@1अम्बरान्तमवलम्बितुकामम् अन्ध्यया समभिवीक्ष्य तु कामम् ।
MSS@2574@2अन्धकारमथ गम्य तनूनं लज्जयेव निरगम्यत नूनम् ॥ २५७४॥
MSS@2575@1अम्बरेऽम्बुभरलम्बिपयोदे मत्तबर्हिरुचिरेऽद्रिनितम्बे ।
MSS@2575@2पुष्पधामनि कदम्बकदम्बे का गतिः पथिक कालविलम्बे ॥ २५७५॥
MSS@2576@1अम्ब श्राम्यसि तिष्ठ गोरसमहं मथ्नामि मन्थानकं प्रालम्ब्य
स्थितमीश्वरं सरभसं दीनाननो वासुकिः ।
MSS@2576@2सासूयं कमलालया सुरगणः सानन्दमुद्यद्भयं राहुः प्रैक्षत यं स
वोऽस्तु शिवदो गोपालबालो हरिः ॥ २५७६॥
MSS@2577@1अम्बा कुप्यति तात मूर्ध्नि विधृता गङ्गेयमुत्सृज्यतां विद्वन् षण्मुख
का गतिर्मम चिरं मूर्ध्नि स्थिताया वद ।
MSS@2577@2कोपावेशवशादशेषवदनैः प्रत्युत्तरं दत्तवान् अम्भोधिर्जलधिः
पयोधिरुदधिर्वारां निधिर्वारिधिः ॥ २५७७॥
MSS@2578@1अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया ।
MSS@2578@2अहमपि न तया न तया वद राजन् कस्य दोषोऽयम् ॥ २५७८॥
MSS@2579@1अम्बामथार्घजलपात्रभृतं निरीक्ष्य दूरादपासरदसौ जनता विहस्ता ।
MSS@2579@2पूर्णादिवान्धतमसानि तुषारकान्तेरार्यात् पृथग्जनशतानि हि संभ्रमन्ति
॥ २५७९॥
MSS@2580@1अम्बायाश्च पितुश्च सद्गुणगणो यस्मिन्नभिव्यज्यते तस्मिन् स्वप्रतिबिम्बितेव
निखिला सैवाकृतिः सा द्युतिः ।
MSS@2580@2सा वाणि विनयः स एव सहजः पुण्यानुभावः स च श्लाघायाः सदनं
सुखस्य वसतिस्तेनैव पुत्री पिता ॥ २५८०॥
MSS@2581@1अम्बा येन सरस्वती सुतवती तस्यार्पयन्ती रसान् नानाचाटुमुखी स दुर्लडितवान्
खेलाभिरुच्छृङ्खलः ।
MSS@2581@2जिह्वादुर्व्यसनैरुपद्रवरुजः कुर्वन्ति ये दुःसुताम् तान् दृष्ट्वार्थमितस्ततो
निखनति स्वं निःस्वमातन्वती ॥ २५८१॥
MSS@2582@1अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो
निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथेह ।
MSS@2582@2अस्मिन् पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं युवत्या
कथितमभिमतं व्याहृतिव्याजपूर्वम् ॥ २५८२॥
MSS@2583@1अम्बुजमम्बुनि जातं नहि दृष्टं जातमम्बुजादम्बु ।
MSS@2583@2अधुना तद्विपरीतं चरणसरोजाद्विनिर्गता गङ्गा ॥ २५८३॥
MSS@2584@1अम्बुजमम्बुनि मग्नं त्रासादाकाशमाश्रितश्चन्द्रः ।
MSS@2584@2सम्प्रति कः परिपन्थी यं प्रति कोपारुणं वदनम् ॥ २५८४॥
MSS@2585@1अम्बुदः कृतपदो नभस्तले तोयपूरपरिपूरितोदधिः ।
MSS@2585@2गोष्पदस्य भरणेऽप्मशक्तिमान् इत्यसत्यमभिधीयते कथम् ॥ २५८५॥
MSS@2586@1अम्बुधेरुदगमद्विधुभङ्ग्या नूनमौर्वशिखिभास्मनपिण्डः ।
MSS@2586@2यत्किलास्य घटते नहि तृप्तिः खण्डिताजनदृगम्बुसरिद्भिः ॥ २५८६॥
MSS@2587@1अम्बेयं नेयमम्बा नहि खरकपिशं श्मश्रु तस्या मुखार्धे तातोऽयं
नैष तातः स्तनमुरसि पितुर्दृष्टवान्नाहमत्र ।
MSS@2587@2केयं कोऽयं किमेतद्युवतिरथ पुमान् वस्तु किं स्यात् तृतीयं शंभोः
संवीक्ष्य रूपादपसरति गुहः शङ्कितः पातु युष्मान् ॥ २५८७॥
MSS@2588@1अम्भः कर्दमतामुपैति सहसा पङ्कद्रवः पांशुतां
पांशुर्वारणकर्णतालपवनैर्दिक्प्रान्तनीहारताम् ।
MSS@2588@2निम्नत्वं गिरयः समं विषमतां शून्यं जनस्थानकं निर्याते त्वयि
राज्यपाल भवति त्यक्तस्वभावं जगत् ॥ २५८८॥
MSS@2589@1अम्भः कुम्भाम्भोरुह- चामरभृङ्गारहेमरूप्याणि ।
MSS@2589@2फलताम्बूलवराम्बर- मदिरामीनाज्यभोज्यानि ॥ २५८९॥
MSS@2590@1अम्भःसंभृतिमन्थराम्बुदरवैः शालूरगर्जाभर-
प्रारब्धप्रियविप्रयुक्तयुवतीजीवग्रहे भीषणाः ।
MSS@2590@2विद्युद्दन्तुरितान्धकारपटला गाम्भीर्यबद्धारव- स्थैर्योन्मूलनशक्तयः
कथममी निर्यान्ति वर्षानिशाः ॥ २५९०॥
MSS@2591@1अम्भसः परिमाणेन उन्नतं कमलं भवेत् ।
MSS@2591@2स्वस्वामिना बलवता भृत्यो भवति गर्वितः ॥ २५९१॥
MSS@2592@1अम्भसः प्रसृतीरष्टौ रवावनुदिते पिबेत् ।
MSS@2592@2वातपित्तकफान् हत्वा जीवेद्वर्षशतं सुखी ॥ २५९२॥
MSS@2593@1अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽप्यरक्षितः ।
MSS@2593@2पैशुन्याद् भिद्यते स्नेहो वाग्भिर्भिद्येत कातरः ॥ २५९३॥
MSS@2594@1अम्भसा शममायाति मुष्टिमेयशिखः शिखी ।
MSS@2594@2प्रवृद्धोऽधःस्थितैः पश्चात् संतप्तैरेव दृश्यते ॥ २५९४॥
MSS@2595@1अम्भसि तरणिसुतायाः स्तम्भिततरणिः स देवकीसूनुः ।
MSS@2595@2आतरविरहितगोप्याः कातरमुखमीक्षते स्मेरः ॥ २५९५॥
MSS@2596@1अम्भस्तत्त्वं भूमितत्त्वं च वायोस्तत्त्वं तेजस्तत्त्वमाकाशतत्त्वम् ।
MSS@2596@2पञ्चैतानि प्राणवायुं मिलित्वा नाडीयुग्मे प्राणिनां संचरन्ति ॥ २५९६॥
MSS@2597@1अम्भांसि जलजन्तूनां दुर्गं दुर्गनिवासिनाम् ।
MSS@2597@2स्वभूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥ २५९७॥
MSS@2598@1अम्भोजगर्भसुकुमारतनुस्तदासौ कण्ठग्रहे प्रथमरागघने विलीय ।
MSS@2598@2सद्यः पतन्मदनमार्गणरन्ध्रमार्गैर्मन्ये मम प्रियतमा हृदयं
प्रविष्टा ॥ २५९८॥
MSS@2599@1अम्भोजपत्रायतलोचनानाम् अम्भोधिदीर्घास्विह दीर्घिकासु ।
MSS@2599@2समागतानां कुटिलैरपाङ्गैरनङ्गबाणैः प्रहता युवानः ॥ २५९९॥
MSS@2600@1अम्भोजप्रकरोऽथ केतककुलं कुन्दोत्करः कैरव- व्रातो मल्लिगणोऽथ
चम्पकचयो जातीगणो वाथवा ।
MSS@2600@2नो चेदादरमातनोति पिक तत्खेदं वृथा मा कृथा यस्मात् क्वापि कदापि
कोऽपि भविता यस्त्वद्गुणं ज्ञास्यति ॥ २६००॥
MSS@2601@1अम्भोजाक्ष्याः पुरवनलता धाम्नि संकेतभाजश्चेतोनाथे चिरयति
भृशं मोहनिद्रां गतायाः ।
MSS@2601@2स्वच्छं नाभिह्रदवलयितं कान्तरत्नांशुजालं तोयभ्रान्त्या पिबति
हरिणी विस्मयं च प्रयाति ।
MSS@2602@1अम्भोजानि घनाघनव्यवहितोऽप्युल्लाघयत्यंशुमान् दूरस्थोऽपि
पयोधरोऽतिशिशिरस्पर्शं करोत्यातपम् ।
MSS@2602@2शक्तिः काप्यपरिक्षतास्ति महतां स्वैरं दविष्ठान्यहो यन्माहात्म्यवशेन
यान्ति घटनां कार्याणि निर्यन्त्रणाम् ॥ २६०२॥
MSS@2603@1अम्भोजिनीवनविलासनिवासमेव हंसस्य हन्ति नितरां कुपितो विधाता ।
MSS@2603@2न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां वैदग्घ्यकीर्तिमपहर्तुमसौ
समर्थः ॥ २६०३॥
MSS@2604@1अम्भोदस्तनितं निशम्य करिणां बृंहेति
रंहोयुतस्सद्यस्त्यक्तमहीध्रकन्दरगृहः कौतूहली निर्गतः ।
MSS@2604@2एतस्मिन् क्षण एव चण्डमशनेराकर्ण्य शब्दं क्रुधा तं प्रत्युत्पतति
स्वगर्जितजितं धीरो मृगाणां पतिः ॥ २६०४॥
MSS@2605@1अम्भोधिः स्थलतां स्थलं जलधितां धूलीवलः शैलतां
मेरुर्मृत्कणतां तृणं कुलिशतां वज्रं तृणक्लीबताम् ।
MSS@2605@2वह्निः शीतलतां हिमं दहनतामायाति यस्येच्छया
लीलादुर्ललिताद्भुतव्यसनिने दैवाय तस्मै नमः ॥ २६०५॥
MSS@2606@1अम्भोधिक्षिप्तमुक्तारुचिहरिचरणोद्गीर्णगङ्गाम्बुतुल्यं
कालिन्दीफेनकान्तिस्फुरितफणधरोन्मुक्तनिर्मोकरोचिः ।
MSS@2606@2कर्णाटीकुन्तलान्तर्विगलितसुमनोदामरम्यं
समन्ताच्छ्रीखण्डालेपलक्ष्मीमुपनयति यशो यस्य खड्गप्रसूतम् ॥ २६०६॥
MSS@2607@1अम्भोधीनां तमालप्रभवकिसलयश्यामवेलावनानाम् आ पारेभ्यश्चतुर्णां
चटुलतिमिकुलक्षोभितान्तर्जलानाम् ।
MSS@2607@2मालेवाम्लानपुष्पा तव नृपतिशतैरुह्यते या शिरोभिः सा मय्येव स्खलन्ती
कथयति विनयालंकृतं ते प्रभुत्वम् ॥ २६०७॥
MSS@2608@1अम्भोधेरेव जाताः कति जगति न ते हन्त सन्तीह शङ्खा यान् संगृह्य
भ्रमन्ति प्रतिभवनममी भिक्षवो जीवनाय ।
MSS@2608@2एकः श्रीपाञ्चजन्यो हरिहरकमलक्रोडहंसायमानो
यस्याध्वानैरमानैरसुरवरवधूवर्गगर्भा गलन्ति ॥ २६०८॥
MSS@2609@1अम्भोधेर्जलयन्त्रमन्दिरपरिस्पन्देऽपि निद्राणयोः श्रीनारायणयोर्घनं
विघटयत्यूष्मा समालिङ्गनम् ।
MSS@2609@2किं चोत्तप्तवियत्कपालफलके कङ्कालशेषश्रियं चन्द्रं मर्मरयन्ति
पर्पटमिव क्रूरा रवेरंशवः ॥ २६०९॥
MSS@2610@1अम्भोधेर्वडवामुखानलझलाज्वालोपगूढान्तरा व्यामोहादपिबन्नपः स्फुटममी
तर्षेण पर्याविलाः ।
MSS@2610@2उद्देशस्फुरदिन्द्रचापवलयज्वालापदेशादहो दह्यन्ते
कथमन्यथार्धमलिनाङ्गारद्युतस्तोयदाः ॥ २६१०॥
MSS@2611@1अम्भोधौ विहरन्तमन्तरहितैः कीर्तिं वहन्तं गुणैस्तं
मैनाकमवज्रगर्वविषयौ पक्षौ दधानं नुमः ।
MSS@2611@2आसन्ने सुरलोकमानुषजगत्पातालपारात्यये यः पाथोनिधिलङ्घिनः पथि
मरुत्सूनोर्व्यनैषीत् क्लमम् ॥ २६११॥
MSS@2612@1अम्भोनिधेरनवगीतगुणैकराशेरुच्चैःश्रवप्रभृतिषु प्रसभं
हृतेषु ।
MSS@2612@2आश्वासनं यदवकृष्टमभून्महर्षे तोयं त्वया तदपि निष्करुणेन
पीतम् ॥ २६१२॥
MSS@2613@1अम्भोऽपि प्रवहत्स्वभावमशनैराश्यानमश्मायते ग्रावाम्भः स्रवति
द्रवत्वमुदितोद्रेकेषु चावेयुषः ।
MSS@2613@2कालस्यास्खलितप्रभावरभसं भाति प्रभुत्वेऽद्भुते कस्यामुत्र
विधातृशक्तिघटिते मार्गे निसर्गः स्थिरः ॥ २६१३॥
MSS@2614@1अम्भोबिन्दुग्रहणरभसांश्चातकान् वीक्षमाणाः श्रेणीभूताः परिगणनया
निर्दिशन्तो वलाकाः ।
MSS@2614@2त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कम्पानि
प्रियसहचरीसंभ्रमालिङ्गितानि ॥ २६१४॥
MSS@2615@1अम्भो भजस्व चिरमस्य यथाभिलाषम् एतन्न ताण्डवय सैरिभ काननं
च ।
MSS@2615@2दुश्चेष्टितेन यदनेन भृशं तवैष ध्वस्ताशयो भवति
निष्कलुषस्तडागः ॥ २६१५॥
MSS@2616@1अम्भोभिस्तनकुम्भयोस्तव घनश्लेषात् समुत्कीर्णतां याताया
शुकवक्रिमप्रणयिनी सेयं न लुप्ता लिपिः ।
MSS@2616@2किं चैतां कुसुमेषु कुञ्जरशिरोनक्षत्रमालां तिरो- धित्सुर्निष्फलमेव
मज्जसि नभः स्वच्छे सरोवारिणि ॥ २६१६॥
MSS@2617@1अम्भोमुचां सलिलमुद्गिरतां निशीथे ताडीवनेषु निभृतस्थितकर्णतालाः ।
MSS@2617@2आकर्णयन्ति करिणोऽर्धनिमीलिताक्षा धारारवं दशनकोटिनिषण्णहस्ताः
॥ २६१७॥
MSS@2618@1अम्भोराशिरिवासि सत्त्वनिलयो नो मन्दरक्षो भवान् कल्याणप्रकृतिः
सुमेरुरिव किं देवः सुरापाश्रयः ।
MSS@2618@2सच्छायो न तु रूढदुस्तरलतस्त्वं कल्पवृक्षो यथा तैः कुर्वन्ति
तुलां तथापि भवतो मूढाः कवीनां धियः ॥ २६१८॥
MSS@2619@1अम्भोरुहं वदनमम्बकमिन्दुकान्तः पाथोनिधिः कुसुमचापभृतो विकारः ।
MSS@2619@2प्रादुर्बभूव सुभग त्वयि दूरसंस्थे चण्डालचन्द्रधवलासु निशासु
तस्याः ॥ २६१९॥
MSS@2620@1अम्भोरुहमये स्नात्वा वापीपयसि कामिनी ।
MSS@2620@2ददाति भक्तिसम्पन्ना पुष्पसौभाग्यकाम्यया ॥ २६२०॥
MSS@2621@1अम्भोरुहाक्षि शंभोश्चरणावाराधितौ केन ।
MSS@2621@2यस्मै विचलितवदना मदनाकूतं विभावयसि ॥ २६२१॥
MSS@2622@1अम्भोवाहमुरद्विषो निवसनं ध्वान्ताद्रिदिव्यौषधी कन्दर्पस्य
विलासचम्पकधनुर्वर्षालतामञ्जरी ।
MSS@2622@2लेखा व्योमकशोपले विरचिता चामीकरस्य स्फुरद् धाम्नः
पान्थिविलासिनीजनमनः कम्पाय शम्पाभवत् ॥ २६२२॥
MSS@2623@1अम्लानपङ्कजा माला कण्ठे रामस्य सीतया ।
MSS@2623@2मुधा बुधा भ्रमन्त्यत्र प्रत्यक्षेऽपि क्रियापदे ॥ २६२३॥
MSS@2624@1अम्लानमाल्याभरणाम्बरस्य वराङ्गनानन्दनमन्दिरस्य ।
MSS@2624@2नित्यप्रकाशोत्सवसेवितस्य स्वर्गस्य वित्तस्य च को विशेषः ॥ २६२४॥
MSS@2625@1अम्लानस्तबकन्ति कुन्तलभरे सीमन्तसीमास्विमाः सिन्दूरन्ति कपोलभित्तिषु
मिलन्मैरेयरागन्ति च ।
MSS@2625@2प्रौढेर्ष्याद्युतिविश्रमन्ति नयनोपान्ते कुरङ्गीदृशः बिम्बोष्ठे क्षितिपाल
बालतरणेर्लाक्षारसन्ति त्विषः ॥ २६२५॥
MSS@2626@1अम्लानिरामोदभरश्च दिव्यः पुष्पेषु भूयाद्भवदङ्गसङ्गात् ।
MSS@2626@2दृष्टं प्रसूनोपमया मयान्यन् न धर्मशर्मोभयकर्मठं यत् ॥ २६२६॥
MSS@2627@1अम्लानो बलवाञ्शूरश्छायेवानुगतः सदा ।
MSS@2627@2सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् ॥ २६२७॥
MSS@2628@1अयं कनकनिर्मितः सकलभूधरादुन्नतः सहस्रनयनाश्रयः सपदि
लब्धभाग्योदयः ।
MSS@2628@2कुचोपरि परिस्फुरत्तरुणिचारुचेलाञ्चलं मनागपि निवारय त्यजतु
गर्वमुर्वीधरः ॥ २६२८॥
MSS@2629@1अयं काणः शुक्रो विषमचरणः सूर्यतनयः क्षताङ्गोऽयं
राहुर्विकलमहिमा शीतकिरणः ।
MSS@2629@2अजानानस्तेषामपि नियतकर्मस्वकफलं ग्रहग्रामग्रस्ता वयमिति जनोऽयं
प्रलपति ॥ २६२९॥
MSS@2630@1अयं कामो निजामो वा त्वया किमवधारितम् ।
MSS@2630@2इति दृष्टिरिव प्रष्टुं श्रुतिं श्रयति सुभ्रुवाम् ॥ २६३०॥
MSS@2631@1अयं खलु मृणालिनीनवविलासवैहासिकस्त्विषां वितपते पतिः सपदि
दृश्यमाना निजाः ।
MSS@2631@2स्तनौ पुलकयन्ति चोत्पलदृशां प्रियोरःस्थले विपर्यसितवृत्तयो
घुसृणपङ्कपत्राङ्कुराः ॥ २६३१॥
MSS@2632@1अयं च सुरतज्वालः कामाग्निः प्रणयेन्धनः ।
MSS@2632@2नराणां यत्र हूयन्ते यौवनानि धनानि च ॥ २६३२॥
MSS@2633@1अयं ज्योत्स्नाजानिस्तव वदनदूनोऽम्बरगुहां प्रविष्टस्तत्रापि
प्रसृतमिदमेनं दृढतमः ।
MSS@2633@2इति त्रासोद्रेकक्रमगलितसत्त्वः क्षयगदी विधिर्दग्धो दीनं व्यथयति
निदानं हि मृदुता ॥ २६३३॥
MSS@2634@1अयं तस्या रथक्षोभाद् अंसेनांसो निपीडितः ।
MSS@2634@2एकः कृती शरीरेऽस्मिञ् शेषमङ्गं भुवो भरः ॥ २६३४॥
MSS@2635@1अयं तावद् बाष्पस्त्रुटित इव मुक्तामणिसरो विसर्पन् धाराभिर्लुठति
धरणीं जर्जरकणः ।
MSS@2635@2निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया परेषामुन्नेयो भवति च
भराध्मातहृदयः ॥ २६३५॥
MSS@2636@1अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः ।
MSS@2636@2करोति कस्य नो बाले पिपासाकुलितं मनः ॥ २६३६॥
MSS@2637@1अयं त्रयाणां ग्रामाणां निधानं मधुरध्वनिः ।
MSS@2637@2रेखात्रयमितीवास्याः सूत्रितं कण्ठकन्दले ॥ २६३७॥
MSS@2638@1अयं दरिद्रो भवितेति वैधसीं लिपिं ललाटेऽर्थिजनस्य जाग्रतीम् ।
MSS@2638@2मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्र्यदरिद्रतां नलः ॥ २६३८॥
MSS@2639@1अयं दूतार्थसंक्षेपः प्रत्यर्थनियता गिरः ।
MSS@2639@2प्रयोजनं क्रियोत्पादि कियच्छक्येत भाषितुम् ॥ २६३९॥
MSS@2640@1अयं दूरभ्रान्तः पटुतरपिपासाकुलमनाः कपोले ते मत्तद्विप निपतितः
षट्पदयुवा ।
MSS@2640@2त्वमप्येतां पीनश्रवणदरदोलाव्यसनितां विमुञ्च स्वाच्छन्द्यादपनयतु
तावत् तृषमिमाम् ॥ २६४०॥
MSS@2641@1अयं द्वीपी प्रियां लेढि जिह्वाग्रेण पुनः पुनः ।
MSS@2641@2प्रीतिमायाति च तया लिह्यमानः स्वकान्तया ॥ २६४१॥
MSS@2642@1अयं धारावाहस्तडिदियमियं दग्धकरका स चायं निर्घोषः स च
रववशो भेकनिचयः ।
MSS@2642@2इतीव प्रत्यङ्गप्रथितमदनाग्निं कृशतनुर्घनश्वासोत्क्षेपैर्ज्वलयति
मुहुर्मृत्युवशिनी ॥ २६४२॥
MSS@2643@1अयं धूर्तो मायाविनयमधुरादस्य चरितात् सखि प्रत्यूषि त्वं
प्रकृतिसरले पश्यसि न किम् ।
MSS@2643@2कपोले यल्लाक्षारसबहलरागप्रणयिनीम् इमां धत्ते
मुद्रामनतिचिरवृत्तान्तपिशुनाम् ॥ २६४३॥
MSS@2644@1अयं निजः परो वेति गणना लघुचेतसाम् ।
MSS@2644@2उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ २६४४॥
MSS@2645@1अयं नेत्रादत्रेरजनि रजनीवल्लभ इति भ्रमः कोऽयं
प्रज्ञापरिचयपराधीनमनसाम् ।
MSS@2645@2सुधानामाधारः स खलु रतिबिम्बाधरसुधा- रसासेकस्निग्धादजनि नयनात्
पुष्पधनुषः ॥ २६४५॥
MSS@2646@1अयं पटः सूत्रदरिद्रतां गतो ह्ययं पटश्छिद्रशतैरलंकृतः ।
MSS@2646@2अयं पटः प्रावरितुं न शक्यते ह्ययं पटः संवृत एव शोभते
॥ २६४६॥
MSS@2647@1अयं पटो मे पितुरङ्गभूषणं पितामहाद्यैरुपभुक्तयौवनः ।
MSS@2647@2अलंकरिष्यत्यथ पुत्रपौत्रकान् मयाधुना पुष्पवदेव धार्यते ॥ २६४७॥
MSS@2648@1अयं पद्मासनासीनश्चक्रवाको विराजते ।
MSS@2648@2युगादौ भगवान् वेधा विनिर्मित्सुरिव प्रजाः ॥ २६४८॥
MSS@2649@1अयं पीनस्तनाभोगसौभाग्यविभवोचितः ।
MSS@2649@2द्रविणोपार्जनस्यैव कालः कुवलयेक्षणे ॥ २६४९॥
MSS@2650@1अयं पुरः पार्वणशर्वरीशः किं दर्पणोऽयं रजनीरमण्याः ।
MSS@2650@2यतस्तदीयं प्रतिबिम्बमस्मिन् संलक्ष्यते लाञ्छनकैतवेन ॥ २६५०॥
MSS@2651@1अयं प्रभुरयं भृत्य इति या जगतः स्थितिः ।
MSS@2651@2फलं विजयते तत्र श्रीप्रसादाप्रसादयोः ॥ २६५१॥
MSS@2652@1अयं बन्धुः परश्चायं ममायमयमन्यतः ।
MSS@2652@2इति ब्रह्मन्न जानामि तेन जीवाम्यनामयः ॥ २६५२॥
MSS@2653@1अयं मन्दद्युतिर्भास्वान् अस्तं प्रति यियासति ।
MSS@2653@2उदयः पतनायेति श्रीमतो बोधयन् नरान् ॥ २६५३॥
MSS@2654@1अयं मम दहत्यङ्गम् अम्भोजदलसंस्तरः ।
MSS@2654@2हुताशनप्रतिनिधिर्दाहात्मा ननु युज्यते ॥ २६५४॥
MSS@2655@1अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः
प्रसरति दिशो नैष नियतम् ।
MSS@2655@2कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां
विदधति विकल्पान् प्रतिभटाः ॥ २६५५॥
MSS@2656@1अयं मुखसरोरुहभ्रमरविभ्रमः सुभ्रुवां कुचस्थलकुरङ्गकः
पृथुनितम्बलीलाशिखी ।
MSS@2656@2न यौवनमदोदयश्चरति चारुकान्तिच्छटा-
कुलत्रिवलिकूलिनीपुलिनराजहंसश्चिरम् ॥ २६५६॥
MSS@2657@1अयं मृगः समायाति मृगात् सिंहः पलायते ।
MSS@2657@2ततो वेगात् पलायस्व त्वरितैस्त्वरितैः पदैः ॥ २६५७॥
MSS@2658@1अयं मेघव्यूहे बलिनि परिपन्थिन्यपसृते शरज्जन्याः स्वैरं हसितमिव
हर्षादविरतम् ।
MSS@2658@2पयःपूरभ्रंशक्रमजनितसोपानसिकते नदीतीरे धीरं चरति विशदः
खञ्जनगणः ॥ २६५८॥
MSS@2659@1अयं मे वाग्गुम्फो विशदपदवैदग्ध्यमधुरः स्फुरद्बन्धो वन्ध्यः
परहृदि कृतार्थः कविहृदि ।
MSS@2659@2कटाक्षो वामाक्ष्या दरदलितनेत्रान्तगलितः कुमारे निःसारः स तु किमपि
यूनः सुखयति ॥ २६५९॥
MSS@2660@1अयं रत्नाकरोऽम्भोधिरित्यसेवि धनाशया ।
MSS@2660@2धनं दूरेऽस्तु वदनम् अपूरि क्षारवारिभिः ॥ २६६०॥
MSS@2661@1अयं रसालः सुकृतैकसालः प्रवालमालोल्लसदालवालः ।
MSS@2661@2मुदः प्रदाता भविता कथं मे वराङ्गनेत्यश्रुमुखी शुशोच ॥ २६६१॥
MSS@2662@1अयं रेवाकुञ्जः कुसुमशरसेवासमुचितः समीरोऽयं
वेलावनविदलदेलापरिमलः ।
MSS@2662@2इयं प्रावृड् धन्या नवजलदविन्यासचतुरा स्मराधीनं चेतः सखि
किमपि कर्तुं मृगयते ॥ २६६२॥
MSS@2663@1अयं लोलन्मुक्तावलिकिरणमालापरिकरः स्फुटस्येन्दोर्लक्ष्मीं क्षपयितुमलं
मन्मथसुहृत् ।
MSS@2663@2विशालः श्यामायाः स्खलितघननीलांशुकवृतिः स्तनाभोगः
स्निह्यन्मसृणघुसृणालेपसुभगः ॥ २६६३॥
MSS@2664@1अयं वहति धातारं यद्वा देवीं सरस्वतीम् ।
MSS@2664@2पक्षद्वयमपि स्थाने राजहंसस्य निर्मलम् ॥ २६६४॥
MSS@2665@1अयं वारामेको निलय इति रत्नाकर इति
श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
MSS@2665@2क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति
मुनिः ॥ २६६५॥
MSS@2666@1अयं विपाको वद कस्य यूनः कल्याणि कल्याणपरंपराणाम् ।
MSS@2666@2यदक्षिकोणस्रवदच्छधारा हारावतारो गुणमन्तरेण ॥ २६६६॥
MSS@2667@1अयं शून्यो ग्रामः सुरसदनमेतन्नु पतितं पुरः शुष्का वापी तरुरयमितः
शीर्णविटपः ।
MSS@2667@2वयं चैते पान्थाः परिकृशदशाभाग्यगतयः समानः संयोगः कटुरपि
मनो मे रमयति ॥ २६६७॥
MSS@2668@1अयं स कालः सम्प्राप्तो धार्त्तराष्ट्रोपजीविनाम् ।
MSS@2668@2निवेष्टव्यं मया तत्र प्राणानपरिरक्षता ॥ २६६८॥
MSS@2669@1अयं स ते तिष्ठति संगमोत्सुको विशङ्कसे भीरु यतोऽवधीरणाम् ।
MSS@2669@2लभेत वा प्रार्थयिता न वा श्रियं श्रियो दुरापः कथमीप्सितो भवेत्
॥ २६६९॥
MSS@2670@1अयं स भुवनत्रयप्रथितसंयमः शंकरो बिभर्ति वपुषाधुना
विरहकातरः कामिनीम् ।
MSS@2670@2अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति
जातहासः स्मरः ॥ २६७०॥
MSS@2671@1अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
MSS@2671@2नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥ २६७१॥
MSS@2672@1अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति ।
MSS@2672@2सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः ॥ २६७२॥
MSS@2673@1अयं सेनोत्तंसः करकृतकृपाणो रणभुवि द्विषद्भूमीपालाः किमपसरत
प्राणकृपणाः ।
MSS@2673@2किमभ्यर्थ्यः पृथ्वीधरकुहरवासोऽद्य भवतां न किं हृद्या
विद्याधरनगरनीलोत्पलदृशः ॥ २६७३॥
MSS@2674@1अयं स्निग्धश्यामो य इह विहरत्यम्बुजवने विनिद्रे व्यागुञ्जन्मधुप इति
तं जल्पतु जनः ।
MSS@2674@2अहं शङ्के पङ्केरुहकुहरवासव्यसनिनीं श्रियं भृङ्गच्छद्मा
मुररिपुरुपेतो रमयितुम् ॥ २६७४॥
MSS@2675@1अयं स्वभावः स्वत एव यत् पर- श्रमापनोदप्रवणं महात्मनाम् ।
MSS@2675@2सुधांशुरेष स्वयमर्ककर्कश- प्रभाभितप्तामवति क्षितिं किल
॥ २६७५॥
MSS@2676@1अयं स्वार्थः परार्थोऽयम् इत्येवं वा न कल्पयेत् । विबुधा नैव मन्यन्ते
स्वं परं वा पृथक् पृथक् । नियुञ्जीत परस्यार्थे प्रोत्सहेत स्वकर्मणि ॥ अयं हि
तीव्रेण जगन्ति तेजसा
MSS@2677@2प्रताप्य भासां पतिरस्तमागतः ।
MSS@2677@2प्रतापमात्रोपनता विभूतयश्चिरं न तिष्ठन्ति परोपतापिनाम् ॥ २६७७॥
MSS@2678@1अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः ।
MSS@2678@2देहिनो विविधक्लेशसंतापकृदुदाहृतः ॥ २६७८॥
MSS@2679@1अयं हि प्रथमो रागः समस्तजनरञ्जने ।
MSS@2679@2यस्य नास्ति द्वितीयोऽपि स कथं पञ्चमो भवेत् ॥ २६७९॥
MSS@2680@1अयःपिण्ड इवोत्तप्ते खलानां हृदये क्षणात् ।
MSS@2680@2पतिता अपि नेक्ष्यन्ते गुणास्तोयकना इव ॥ २६८०॥
MSS@2681@1अयथाविहितानां यन् मनोज्ञतासम्पादौ न स्तः ।
MSS@2681@2कथयाम्यतस्तरूणां रोपविधानं यथोद्दिष्टम् ॥ २६८१॥
MSS@2682@1अयने विषुवे चैव षडशीतिमुखेषु च ।
MSS@2682@2चन्द्रसूर्योपरागे च दत्तमक्षयमश्नुते ॥ २६८२॥
MSS@2683@1अयमक्षुण्णकान्तश्रीरधरो हरिणीदृशः ।
MSS@2683@2प्रवालपद्मरागादेरुपरि प्रतिगर्जति ॥ २६८३॥
MSS@2684@1अयमङ्कुरभाव एव तावत् कुचयोः कर्षति लोकलोचनानि ।
MSS@2684@2इतरेतरपीडनीमवस्थां गतयोः श्रीरनयोः कथं भवित्री ॥ २६८४॥
MSS@2685@1अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः ।
MSS@2685@2सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥ २६८५॥
MSS@2686@1अयमपरलतायाः सादरं हन्त पीत्वा मधु मम मकरन्दं पातुमायाति
भृङ्गः ।
MSS@2686@2इति मनसि विषादं मल्लिके मा कुरु त्वं बत वद मधुपानां मानसे को
विवेकः ॥ २६८६॥
MSS@2687@1अयमपि खरयोषित्कर्णकाषायमीषद् विसृमरतिमिरोर्णाजर्जरोपान्तमर्चिः ।
MSS@2687@2मदकलकलविङ्कीकाकुनान्दीकरेभ्यः क्षितिरुहशिखरेभ्यो भानुमानुच्चिनोति
॥ २६८७॥
MSS@2688@1अयमपि पुरुहूतप्रेयसीमूर्ध्नि पूर्णः कलश इव सुधांशुः साधुरुल्लालसीति ।
MSS@2688@2मदनविजययात्राकालविज्ञापानाय स्फुरति जलधिमध्ये ताम्रपात्रीव भानुः
॥ २६८८॥
MSS@2689@1अयमभिनवमेघश्यामलोत्तुङ्गसानुर्मदमुखरमयूरीमुक्तसंसक्तकेकः ।
MSS@2689@2शकुनिशबलनीडानोकहस्निग्धवर्ष्मा वितरति बृहदश्मा पर्वतः
प्रीतिमक्ष्णोः ॥ २६८९॥
MSS@2690@1अयममृतनिधानं नायकोऽप्योषधीनाम् अमृतमयशरीरः कान्तियुक्तोऽपि
चन्द्रः ।
MSS@2690@2भवति विगतरश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को लघुत्वं
न याति ॥ २६९०॥
MSS@2691@1अयममृतनिधानं नायकोऽप्योषधीनां शतभिषगनुयातः
शंभुमूर्धावतंसः ।
MSS@2691@2विरहयति न चैनं राजयक्ष्मा शशाङ्कं हतविधिपरिपाकः केन वा
लङ्घनीयः ॥ २६९१॥
MSS@2692@1अयमयमसावाकर्ण्यारात् प्रतिद्विपडिण्डिमं मदकलुषिते नेत्रे
मार्जन्नुदस्तकरार्गलः ।
MSS@2692@2अगणितसृणिः क्रोधस्तब्धायतश्रुतिपल्लवः प्रविशति नृपस्यान्तःकक्षां
जवादरिमुद्गरः ॥ २६९२॥
MSS@2693@1अयमयोगिवधूवधपातकैर्म्रमिमवाप्य दिवः खलु पात्यते ।
MSS@2693@2शितिनिशादृषदि स्फुटदुत्पतत्- कणगणाधिकतारकिताम्बरः ॥ २६९३॥
MSS@2694@1अयमरविवरेभ्यश्चातकैर्निष्पतद्भिर्हरिभिरचिरभासां तेजसा
चानुलिप्तैः ।
MSS@2694@2गतमुपरि घनानां वारिगर्भोदराणां पिशुनयति रथस्तं शीकरक्लिन्ननेमिः
॥ २६९४॥
MSS@2695@1अयमलघुविसारिस्फारिजिह्वाकलापो ज्वलति यदि न मध्ये वाडवो हव्यवाहः ।
MSS@2695@2मुहुरुपचितसारो वारिभिर्निम्नगानां त्रिभुवनमपि किं न प्लावयत्यम्बुराशिः
॥ २६९५॥
MSS@2696@1अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् ।
MSS@2696@2इदमपि च सुलभमम्भो भवति पुरा जलधराभ्युदये ॥ २६९६॥
MSS@2697@1अयमवसर उपकृतये प्रकृतिचला यावदस्ति सम्पदियम् ।
MSS@2697@2विपदि सदाभ्युदयिन्यां पुनरुपकर्तुं कुतोऽवसरः ॥ २६९७॥
MSS@2698@1अयमविचारितचारुतया संसारो भाति रमणीयः ।
MSS@2698@2अत्र पुनः परमार्थदृशां न किमपि सारमणीयः ॥ २६९८॥
MSS@2699@1अयमसौ गगनाङ्गणदीपकस्तरलकालभुजंगशिखामणिः ।
MSS@2699@2क्षणविडम्बितवाडवविग्रहः पतति वारिनिधौ विधुरो रविः ॥ २६९९॥
MSS@2700@1अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना ।
MSS@2700@2समधिरूढमजेन नु जिष्णुना स्विदिति वेगवशान्मुमुहे गणैः ॥ २७००॥
MSS@2701@1अयमहो रजनीचरकेसरी गिरिदरीशयनात् सहसोत्थितः ।
MSS@2701@2तिमिरवारणकुम्भविदारणोच्- छ्वलितरक्तभरैरिव लोहितः ॥ २७०१॥
MSS@2702@1अयमात्मा स्वयं साक्षाद् गुणरत्नमहार्णवः ।
MSS@2702@2सर्वज्ञः सर्वदृक् सार्वः परमेष्ठी निरञ्जनः ॥ २७०२॥
MSS@2703@1अयमान्दोलितप्रौढचन्दनद्रुमपल्लवः ।
MSS@2703@2उत्पादयति सर्वस्य प्रीतिं मलयमारुतः ॥ २७०३॥
MSS@2704@1अयमालोहितच्छायो मदेन मुखचन्द्रमाः ।
MSS@2704@2संनद्धोदयरागस्य चन्द्रस्य प्रतिगर्जति ॥ २७०४॥
MSS@2705@1अयमिह मुग्धो मधुपः परिहृतसहकारमञ्जरीपुञ्जः ।
MSS@2705@2असरलमरसमसारं शाखोटकविटपमनुसरति ॥ २७०५॥
MSS@2706@1अयमुदयति कोकीशोकशल्यैर्मयूखैः शतमखपुरनारीनेत्रगण्डूषपेयः ।
MSS@2706@2उदयगिरिमृगेन्द्रोद्गारभिन्नाङ्करङ्कु- श्रवणरुधिरधारापाटलः
पार्वणेन्दुः ॥ २७०६॥
MSS@2707@1अयमुदयति चन्द्रश्चन्द्रिकाधौतविश्वः परिणतविमलिम्नि व्योम्नि
कर्पूरगौरः ।
MSS@2707@2ऋजुरजतशलाकास्पर्धिभिर्यस्य पादैर्जगदमलमृणालीपञ्जरस्थं
विभाति ॥ २७०७॥
MSS@2708@1अयमुदयति चन्द्रो वारिधेरम्बुगर्भाद् अमृतकणकरालैरंशुभिर्दीप्यमानः
।
MSS@2708@2भुजगशयनवक्षोहर्म्यदेशे ललन्त्या वदनमिव यदृच्छोत्तानितं
विश्वमातुः ॥ २७०८॥
MSS@2709@1अयमुदयति मुद्राभञ्जनः पद्मिनीनाम् उदयगिरिवनालीबालमन्दारपुष्पम् ।
MSS@2709@2विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन् कुपितकपिकपोलक्रोडताम्रस्तमांसि
॥ २७०९॥
MSS@2710@1अयमुदयमहीध्रधातुरागैररुणकरारुणिताम्बराभिरामः ।
MSS@2710@2वितरसि न दृशौ कृशाङ्गि ताराम् इव दिवि वन्दितुमिन्दुरभ्युपैति
॥ २७१०॥
MSS@2711@1अयमुदयमहीभृन्मूर्ध्नि पाणिं गृहीत्वा दिवसपतिरहौषीदिन्दुपादान्
हवींषि ।
MSS@2711@2अरुणकिरणवह्नौ कन्यका पौरुहूती हरिदपि किमकार्षीत् तारकालाजहोमम्
॥ २७११॥
MSS@2712@1अयमुदितो हिमरश्मिर्वनितावदनस्य कीदृशः सदृशः ।
MSS@2712@2नीलादिकोपलम्भः स्फुरति प्रत्यक्षतः कस्य ॥ २७१२॥
MSS@2713@1अयमुपगतकृष्णः
कृष्णसाराक्षिपातैर्यमकृ(विकसि?)तनवनीलाम्भोजवक्त्रश्चकास्ति ।
MSS@2713@2जलयुवतिकुचानुप्रासितोत्तुङ्गकुम्भ- स्थलमदकलगर्जन्नीरनागस्तटाकः
॥ २७१३॥
MSS@2714@1अयमुषसि विनिद्रद्राविडीतुङ्गपीन- स्तनपरिसरसान्द्रस्वेदबिन्दूपमर्दी ।
MSS@2714@2स्रुतमलयजवृक्षक्षीरसौरभ्यसभ्यो वहति सखि भुजङ्गीभुक्तशेषः
समीरः ॥ २७१४॥
MSS@2715@1अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे ।
MSS@2715@2नव वारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ॥ २७१५॥
MSS@2716@1अयमेकोऽहमेकेति ज्ञानं तत्संगमे न मे ।
MSS@2716@2राग एवाधिकस्तत्र हरिद्राचूर्णयोरिव ॥ २७१६॥
MSS@2717@1अयमेव परो धर्मो ह्ययमेव परं तपः ।
MSS@2717@2पतिशुश्रूषणं यत्र तत् स्त्रीणां स्वर्गहेतुकम् ॥ २७१७॥
MSS@2718@1अयशः प्राप्यते येन येन चाधोगतिर्भवेत् ।
MSS@2718@2स्वार्थाच्च भ्रश्यते येन तत् कर्म न समाचरेत् ॥ २७१८॥
MSS@2719@1अयशस्यम् अनायुष्यं परदाराभिमर्शनम् ।
MSS@2719@2अर्थक्षयकरं घोरं पापस्य च पुनर्भवम् ॥ २७१९॥
MSS@2720@1अयशोभिदुरालोके कोपधामरणादृते ।
MSS@2720@2अयशोभिदुरा लोके कोपधा मरणादृते ॥ २७२०॥
MSS@2721@1अयश्चणकचर्वणं फणिफणामणेः कर्षणं करेण गिरितोलनं जलनिधेः
पदा लङ्घनम् ।
MSS@2721@2प्रसुप्तहरिबोधनं निशितखड्गसंस्पर्शनं कदाचिदखिलं भवेन्न
च शठाद्धनस्यार्जनम् ॥ २७२१॥
MSS@2722@1अयस्तु काकतुण्डेन चर्म आरामुखेन हि ।
MSS@2722@2मृत्पिण्डं च घटं चैव विध्येत् सूचीमुखेन हि ॥ २७२२॥
MSS@2723@1अयाचतः सीदतश्च सर्वोपायैर्निमन्त्रय ।
MSS@2723@2आनृशंस्यं परो धर्मोऽयाचते यत् प्रदीयते ॥ २७२३॥
MSS@2724@1अयाचितः सुखं दत्ते याचितश्च न यच्छति ।
MSS@2724@2सर्वस्वं चापि हरते विधिरुच्चृङ्खलो नृणाम् ॥ २७२४॥
MSS@2725@1अयाचितारं नहि देवदेवम् अद्रिः सुतां ग्राहयितुं शशाक ।
MSS@2725@2अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थमिष्टेऽप्यवलम्बतेऽर्थे ॥ २७२५॥
MSS@2726@1अयाचितो मया लब्धो मत्प्रेषितः पुनर्गतः ।
MSS@2726@2यत्रागतस्तत्र गतस्तत्र का परिवेदना ॥ २७२६॥
MSS@2727@1अयाच्यं चैव याचन्तेऽभोज्यान् व्याहारयन्ति च ।
MSS@2727@2उत्कोचैर्वञ्चनाभिश्च कार्याणि घ्नन्ति चास्यति ॥ २७२७॥
MSS@2728@1अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम् ।
MSS@2728@2कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥ २७२८॥
MSS@2729@1अयि कठोर यशः किल ते प्रियं किमयशो ननु घोरमतःपरम् ।
MSS@2729@2किमभवद्विपिने हरिणीदृशः कथय नाथ कथं बत मन्यसे ॥ २७२९॥
MSS@2730@1अयि कान्त पश्य मेघं नहि नहि पापं तवातिपुण्यायाः ।
MSS@2730@2नहि नहि पश्य पयोधरम् अपसारय कञ्चुकीमुरसः ॥ २७३०॥
MSS@2731@1अयि किं गुणवति मालति जीवति भवतीं विना मधुपाः ।
MSS@2731@2अथ यदि जीवति जीवतु जीवनमपि जीवनाभासः ॥ २७३१॥
MSS@2732@1अयि कुरङ्गि तपोवनविभ्रमाद् उपगतासि किरातपुरीमिमाम् ।
MSS@2732@2इह न पश्यसि दारय मारय ग्रस पिबेति शुकानपि जल्पतः ॥ २७३२॥
MSS@2733@1अयि कुरङ्गि तुरङ्गमविक्रमे त्यज वनं जवनं गमनं कुरु ।
MSS@2733@2इह वने विचरन्ति हि नायकाः सुरभिलोहितलोहितसायकाः ॥ २७३३॥
MSS@2734@1अयि कुलनिचूलमूलोच्- छेदनदुःशीलवीचिवाचाले ।
MSS@2734@2बकविघसपङ्कसारा न चिरात् कावेरि भवितासि ॥ २७३४॥
MSS@2735@1अयि क्षुद्रो माभून् मतिमहिमगर्वो मनसि वः करी यातो बन्धं यदिह
विनयस्तत्र विजयी ।
MSS@2735@2अयं क्रोधाध्मातस्त्यजति विनयं चेन् मदवशात् ततः स्कन्धावारं न
किमखिलमेवाकुलयति ॥ २७३५॥
MSS@2736@1अयि खलु बधिराधिराज कीरं तुदसि शलाकनिपातनेन मोहात् ।
MSS@2736@2अनिशमपि सुधानिधानवाणीं रचयतु मौनमुखोऽस्तु वा समस्ते ॥ २७३६॥
MSS@2737@1अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ।
MSS@2737@2हरशिरसि शिरांसि यानि रेजुः शिव शिव तानि लुठन्ति गृध्रपादाः
॥ २७३७॥
MSS@2738@1अयि चकितमुग्धचातक मरुभुवि धावसि मुधा किमुद्ग्रीवम् ।
MSS@2738@2ग्रीष्मे दवाग्निवलितस्तापिच्छोऽयं न विद्युत्वान् ॥ २७३८॥
MSS@2739@1अयि चकोरकुटुम्बिनि कातरे तिरय पक्षपुटेन कुटुम्बकम् ।
MSS@2739@2बहु गतं कियदप्यवशिष्यते व्यपगतं तिमिरैरुदितः शशी ॥ २७३९॥
MSS@2740@1अयि चातक चञ्चुपुटात् स्खलयति जलदोदबिन्दुमनिलश्चेत् ।
MSS@2740@2द्विज एव भाग्यहीनो जीवनदाता कृती जलदः ॥ २७४०॥
MSS@2741@1अयि चित्त वित्तलेशे सहजप्रेम्णा कियन्नु लुब्धमसि ।
MSS@2741@2न तथापि तद्वियोगः केवलमास्ते शिवेनापि ॥ २७४१॥
MSS@2742@1अयि चेतोविहग त्वं विषयारण्ये भ्रमन्नसि श्रान्तः ।
MSS@2742@2विश्रामकामना चेच्छिवकल्परुहे चिरं तिष्ठ ॥ २७४२॥
MSS@2743@1अयि जलद यदि न दास्यसि कतिचित् त्वं चातकाय जलकणिकाः ।
MSS@2743@2तदयमचिरेण भविता सलिलाञ्जलिदानयोग्यस्ते ॥ २७४३॥
MSS@2744@1अयि त्यक्तासि कस्तूरि पामरैः पङ्कशङ्कया ।
MSS@2744@2अलं खेदेन भूपालाः किं न सन्ति महीतले ॥ २७४४॥
MSS@2745@1अयि दयिते तव वदनं पायं पायं मनोभवो गर्जन् ।
MSS@2745@2स्मितमवलम्ब्य तमिस्रास्वपि हतकान् हन्त नो हन्ति ॥ २७४५॥
MSS@2746@1अयि दलदरविन्द स्यन्दमानं मरन्दं तव किमपि लिहन्तो मञ्जु गुञ्जन्तु
भृङ्गाः ।
MSS@2746@2दिशि दिशि निरपेक्षस्तावकीनं विवृण्वन् परिमलमयमन्यो बान्धवो
गन्धवाहः ॥ २७४६॥
MSS@2747@1अयि दीनदयार्द्रनाथ हे मथुरानाथ कदावलोक्यसे ।
MSS@2747@2हृदयं त्वदलोककातरं दयित भ्राम्यति किं करोम्यहम् ॥ २७४७॥
MSS@2748@1अयि दुर्जनगर्जितेन किं सरले नम्रमुखी विषीदसि त्वम् ।
MSS@2748@2परिपन्थिनि देवकीसुते परिवादोऽपि तपोभिरुन्नतैः ॥ २७४८॥
MSS@2749@1अयि दुष्कृतकेन केन वत्से हलिकद्वारि लवङ्गि पुष्पितासि ।
MSS@2749@2स्तबकास्तव पांसुभिः परीताः परितः प्राङ्गणसीम्नि यल्लुठन्ति ॥ २७४९॥
MSS@2750@1अयि दूति सखी त्वमेव मे मदनो हन्ति शितैः शिलीमुखैः ।
MSS@2750@2दयितं तमुपानयाशु तत् सुशको जीवितनिर्गमोऽन्यथा ॥ २७५०॥
MSS@2751@1अयि नन्दतनूज किंकरं पतितं मां विषमे भवाम्बुधौ ।
MSS@2751@2कृपया तव पादपङ्कज- स्थितधूलीसदृशं विभावय ॥ २७५१॥
MSS@2752@1अयि पतङ्गि लवङ्गलतावने पिब मधूनि विधूय मधुव्रतान् ।
MSS@2752@2इह वने च वनेचरसंकुले न च सतामसातां च निरूपणम् ॥ २७५२॥
MSS@2753@1अयि परारि परुन्मलयानिला ववुरमी जगुरेव च कोकिलाः ।
MSS@2753@2कलमलोत्कलितं तु न मे मनः सखि बभूव वृथैव यथैषमः ॥ २७५३॥
MSS@2754@1अयि पिबत चकोराः कृत्स्नमुन्नामिकण्ठ-
क्रमसरलितचञ्चच्चञ्चवश्चन्द्रिकाम्भः ।
MSS@2754@2विरहविधुरितानां जीवितत्राणहेतोर्भवति हरिणलक्ष्मा ये न तेजोदरिद्रः
॥ २७५४॥
MSS@2755@1अयि बत गुरु गर्वं मा स्म कस्तूरि यासीरखिलपरिमलानां मौलिना सौरभेण ।
MSS@2755@2गिरिगहनगुहायां लीनमत्यन्तदीनं स्वजनकममुनैव प्राणहीनं करोषि
॥ २७५५॥
MSS@2756@1अयि मकरन्दस्यन्दिनि पद्मिनि मन्ये तवैव सुभगत्वम् ।
MSS@2756@2पुष्पवतीमपि भवतीं त्यजति न वृद्धः शुचिर्हंसः ॥ २७५६॥
MSS@2757@1अयि मदन न दग्धस्त्वं किमीशेन कोपात् किमुत रतिवियोगे नान्वभूर्मूर्ख
दुःखम् ।
MSS@2757@2अविदितपरपीडो येन मामुत्पलाक्षी- रहितमहितपात्रैः पत्रिवर्षैर्दुनोषि
॥ २७५७॥
MSS@2758@1अयि मन्मथचूतमञ्जरि श्रवणायतलोचने प्रिये ।
MSS@2758@2अपहृत्य मनः क्व यासि मे किमराजकमत्र वर्तते ॥ २७५८॥
MSS@2759@1अयि ममैष चकोरशिशुर्मुनेर्व्रजति सिन्धुपिबस्य न शिष्यताम् ।
MSS@2759@2अशितुमब्धिमधीतवतोऽस्य च शशिकराः पिबतः कति शीकराः ॥ २७५९॥
MSS@2760@1अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते ।
MSS@2760@2उद्गिरतो यद्गरलं फणिनः पुष्णासि परिमलोद्गारैः ॥ २७६०॥
MSS@2761@1अयि मालति सौरभसारविनिर्- जितसंविकसत्कमलानिलये ।
MSS@2761@2मधुपानविधौ मधुपस्य पुनर्भुवने भवतीमहमाकलये ॥ २७६१॥
MSS@2762@1अयि मृगाक्षि तवाधरपल्लवे दयितदन्तपदं न भवत्यदः ।
MSS@2762@2भुवनमोहनमन्त्रपदाङ्कितं किमुत यन्त्रमिदं स्मरयोगिनः ॥ २७६२॥
MSS@2763@1अयि रोषमुरीकरोषि नो चेत् किमपि त्वां प्रति वारिधे वदामः ।
MSS@2763@2जलदेन तवार्थिना विमुक्तान्यपि तोयानि महान् न हा जहासि ॥ २७६३॥
MSS@2764@1अयि लङ्घितमर्याद स्मर स्मर हरानलम् ।
MSS@2764@2दग्धं दग्धुमयुक्तं ते जनं विरहकातरम् ॥ २७६४॥
MSS@2765@1अयि वरोरु हतस्मरदीपिके यदि गतासि मदीक्षणगोचरात् ।
MSS@2765@2असमसायकसायककीलिता वद गमिष्यसि मे हृदयात् कथम् ॥ २७६५॥
MSS@2766@1अयि विजहीहि दृढोपगूहनं त्यज नवसंगमभीरु वल्लभम् ।
MSS@2766@2अरुणकरोद्गम एष वर्तते वरतनु सम्प्रवदन्ति कुक्कुटाः ॥ २७६६॥
MSS@2767@1अयि विधुं परिपृच्छ गुरोः कुतः स्फुटमशिक्ष्यत दाहवदान्यता ।
MSS@2767@2ग्लपितशंभुगलाद् गरलात् त्वया किमुदधौ जड वा वडवानलात् ॥ २७६७॥
MSS@2768@1अयि शाकुनिक कृतोऽञ्जलिरितरे न कतीह जीवनोपायाः ।
MSS@2768@2हत्वा शुकान् किमेतद् विपिनमसारस्वतं कुरुषे ॥ २७६८॥
MSS@2769@1अयि सम्प्रति देहि दर्शनं स्मर पर्युत्सुक एष माधवः ।
MSS@2769@2दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥ २७६९॥
MSS@2770@1अयि सम्प्रसीद पार्वति शिवोऽपि तव पादयोर्निपतितोऽहम् ।
MSS@2770@2शिव इति कथं हि जल्पसि सरुधिरगजचर्मसंवीतः ॥ २७७०॥
MSS@2771@1आयि सखि कुरु क्षिप्रं रम्भादलैः शिशिरानिलं सहचरि तनौ
सत्कर्पूरं द्रुतं परिलेपय ।
MSS@2771@2सरसबिसिनीपत्रैस्तल्पं प्रिये परिकल्पय स्फुटमिति विभो तस्या गेहे
भवन्ति किलोक्तयः ॥ २७७१॥
MSS@2772@1अयि सखि निशा किं वा घस्रः शशी किमु भास्करः स्फुरति पुरतः कामः
किं वा ममास्ति स वल्लभः ।
MSS@2772@2प्रतिपलमिति प्राणाधीश प्रिया विरहातुरा कथयति मुहुर्मन्दं मन्दं
सखीं सविधस्थिताम् ॥ २७७२॥
MSS@2773@1अयि सखि परिदोषो जायते चुम्बने किं किमु कुचपरिरम्भे किं रते
ब्रूहि तथ्यम् ।
MSS@2773@2इतिनिगदति नाथे दीपमालोकयन्ती हरि हरि हरिणाक्षी ह्रीसमुद्रे निमग्ना
॥ २७७३॥
MSS@2774@1अयि सखि मम प्राणाधीशो गतो विषयान्तरं
कुसुमविशिखस्तस्मादुच्चैर्दुनोति तनुं शरैः ।
MSS@2774@2लघु कुरु तथा यत्नं येन स्मराधिनिवारणे पटुतरमतेस्तस्याशु
स्यादिहागमनं ततः ॥ २७७४॥
MSS@2775@1अयि सखि शस्तः सखिवत् पतिरिति किं त्वं न जानासि ।
MSS@2775@2शस्तोऽतिसखिवदुपपतिरित्यालि कथं त्वयापि नाबोधि ॥ २७७५॥
MSS@2776@1अयि सरसिज सायं संनिधानं त्वदीयं भ्रमर उपगतोऽयं चूतमालां
विहाय ।
MSS@2776@2अनुपममधुलोभाद् दूरतः सांप्रतं तद् इदमनुचितमेतन् मुद्रणं
यन्मुखस्य ॥ २७७६॥
MSS@2777@1अयि सरले तावदिमा उपदेशगिरो विशन्ति कर्णान्तः ।
MSS@2777@2यावन्नान्तर्भूतं तच्चेतसि मामकं चेतः ॥ २७७७॥
MSS@2778@1अयि सुतनुशरीरे तल्पमारुह्य तूर्णं विरचय मम कण्ठे बन्धनं
बाहुवल्ल्या ।
MSS@2778@2इतिनिगदति नाथे दीपमालोकयन्ती हरि हरि हरिणाक्षी ह्रीसमुद्रे निमग्ना
॥ २७७८॥
MSS@2779@1अयि सुन्दरि तव वदनं नित्यं पूर्णं सुधानिधिर्मत्वा ।
MSS@2779@2हन्त पतत्युपरिष्टान् मध्येऽम्बुधि नित्यमेवासौ ॥ २७७९॥
MSS@2780@1अयि सुन्दरि सम्प्रति पश्य पुरश्चरमाचलमस्तकमेति रविः ।
MSS@2780@2समुपैति तमःपटलीजटिला रजनी कुरु कामकलाः सकलाः ॥ २७८०॥
MSS@2781@1अयि स्वयूथ्यैरशनिक्षतोपमं ममाद्य वृत्तान्तमिमं बतोदिता ।
MSS@2781@2मुखानि लोलाक्षि दिशामसंशयं दशापि शून्यानि विलोकयिष्यसि ॥ २७८१॥
MSS@2782@1अयि हस्तगतैः प्राणैरमीभिः कन्दुकैरिव ।
MSS@2782@2अपर्यन्तरसं मुग्धे कियत् क्रीडितुमिच्छसि ॥ २७८२॥
MSS@2783@1अयि हारलते संहर हरहुंकृतिदग्धदेहसंक्षोभम् ।
MSS@2783@2सद्भावजानुरक्तिर्नहि रम्या पण्यनारीणाम् ॥ २७८३॥
MSS@2784@1अयि हृदय दयां मयि कुरु कुरङ्गनयनां विना बधान धृतिम् ।
MSS@2784@2टसदिति झटिति स्फुट वा स्फुटमिदमुक्तं गतिर्नान्या ॥ २७८४॥
MSS@2785@1अयुक्तं बहु भाषन्ते यत्र कुत्रापि शेरते ।
MSS@2785@2नग्ना विक्षिप्य गात्राणि सज्जरा इव मद्यपाः ॥ २७८५॥
MSS@2786@1अयुक्तं युक्तं वा यदभिहितमज्ञेन विभुना स्तुयादेतन्नित्यं जडमपि
गुरुं तस्य विनुयात् ।
MSS@2786@2विवत्सुर्नैःस्पृह्यं कथमपि सभायामभिनयेत् स्वकार्यं संतुष्टे
क्षितिभृति रहस्येव कथयेत् ॥ २७८६॥
MSS@2787@1अयुक्तं स्वामिनो युक्तं युक्तं नीचस्य दूषणम् ।
MSS@2787@2अमृतं राहवे मृत्युर्विषं शंकरभूषणम् ॥ २७८७॥
MSS@2788@1अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः ।
MSS@2788@2विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ २७८८॥
MSS@2789@1अयुक्तचारं दुर्दर्शम् अस्वाधीनं नराधिपम् ।
MSS@2789@2वर्जयन्ति नरा दूरान् नदीपङ्कमिव द्विपाः ॥ २७८९॥
MSS@2790@1अयुक्तरूपं किमतःपरं भवेत् त्रिनेत्रवक्षः सुलभं तवापि यत् ।
MSS@2790@2स्तनद्वयेऽस्मिन् हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति ॥ २७९०॥
MSS@2791@1अयुतं नियुतं वापि प्रदिशन्तु प्राकृताय भोगाय ।
MSS@2791@2क्रीणन्ति न बिल्वदलैः कैवल्यं पच्चषैर्मूढाः ॥ २७९१॥
MSS@2792@1अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः ।
MSS@2792@2दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः ॥ २७९२॥
MSS@2793@1अये कीरश्रेणीपरिवृढ वृथा वासरशतं तरोरस्य स्कन्धे गमयति
फलाशारभसतः ।
MSS@2793@2यदा पुष्पारम्भे मुखमलिनिमा किंशुकतरोस्तदैवाभिज्ञातं फलिपरिचयो
दुर्लभ इतः ॥ २७९३॥
MSS@2794@1अये केयं धन्या धवलगृहवातायनगता तुलाकोटिक्वाणैर्विषमविशिखं
जागरयति ।
MSS@2794@2पुरा या प्राणेशे गतवति कृता पुष्पधनुषा शरासारै
रात्रिंदिवमकृपमुज्जागरकृशा ॥ २७९४॥
MSS@2795@1अये केयं लीलाधवलगृहवातायनतले तुलाकोटिक्वाणैः कुसुमधनुषं
जागरयति ।
MSS@2795@2अहो नेत्रद्वन्द्वं विलसति विलङ्घ्य श्रुतिपथं कथं न त्रैलोक्यं
जयति मदनः स्मेरवदनः ॥ २७९५॥
MSS@2796@1अये केलीगृहस्तम्भ किं कृतं सुकृतं त्वया ।
MSS@2796@2पर्यङ्के वल्लभं त्यक्त्वा त्वामालिङ्गति मानिनी ॥ २७९६॥
MSS@2797@1अये को जानीते निजपुरुषसङ्गो हि न तथा यथा चेतः स्त्रीणां
परपुरुषसङ्गो रमयते ।
MSS@2797@2अपि स्वैरं भुक्ता दिवसमखिलं वासरकृता करस्पर्शादिन्दोर्मुकुलयति
नेत्राणि नलिनी ॥ २७९७॥
MSS@2798@1अये कोऽयं वृद्धो गृहपरिवृढः किं तव पिता न मे भर्ता किंतु
व्यपगतदृगन्यच्च बधिरः ।
MSS@2798@2हुहुं श्रान्तोऽद्याहं शिशयिषुरिहैवापवरके क्व यामिन्यां यामि स्वपिमि
ननु निर्दंशमशके ॥ २७९८॥
MSS@2799@1अये जलधिनन्दिनीनयननीरजालम्बन-
ज्वलज्ज्वलनजित्वरज्वरभरत्वराभङ्गुरम् ।
MSS@2799@2प्रभातजलजोन्नमद्गरिमगर्वसर्वंकषैर्जगत्त्रितयरोचनैः शिशिरयाशु
मां लोचनैः ॥ २७९९॥
MSS@2800@1अये ताल व्रीडां व्रज गुरुतया भाति न भवान् फले न च्छाया नो
कठिनपरिवारो हि भवतः ।
MSS@2800@2इयं धन्या धन्या सरलकदली सुन्दरदला परात्मानं मन्ये सुखयति
फलेनामृतवता ॥ २८००॥
MSS@2801@1अये दिष्ट्या नष्टो मम गृहपिशाचीपरिचयः परावृत्तं मोहात् स्फुरति
च मनाग् ब्रह्मणि मनः ।
MSS@2801@2विकारोऽप्यक्षाणां गलित इव निर्भाति विषयात् तथापि क्षेत्रज्ञः
स्पृहयति वनाय प्रति मुहुः ॥ २८०१॥
MSS@2802@1अये दूरभ्रान्तं विषयविषमारण्यविपथे परिभ्रान्तं चेतो मम
विधुरितं स्वैरमधुना ।
MSS@2802@2निरावर्ते नित्ये स्थिरनिरवधानभ्रममये
विवेकप्रभ्रश्यद्विकृतिपरमानन्दजलधौ ॥ २८०२॥
MSS@2803@1अये नीलग्रीव क्व कथय सखे तेऽद्य मुनयः परं तोषं येषां तव
वरविलासो वितनुते ।
MSS@2803@2अमी दूरात् क्रूराः क्वणितमिदमाकर्ण्य सहसा त्वरन्ते हन्तुं त्वामहह
शबराः पुङ्खितशराः ॥ २८०३॥
MSS@2804@1अये नृपतिमण्डलीमुकुटरत्न युष्मद्भुजा- महोष्मततिसंजुषा बत
भवत्प्रतापार्चिषा ।
MSS@2804@2द्विषामतिभृशं यशः प्रकटपारदो ध्मापनाद् उदुस्फुटत तारकाः
कपटतो विहायस्तटे ॥ २८०४॥
MSS@2805@1अये पाथोवाह स्थगय ककुभोऽन्यास्तत इतस्त्यजैतां सीमानं वसति
मुनिरस्यां कलशभूः ।
MSS@2805@2उदञ्चत्कोपेऽस्मिन् स जलधिरपि स्थास्यति न ते यतः पायं पायं
सलिलमिह शौर्यं प्रथयसि ॥ २८०५॥
MSS@2806@1अये मधुप मा कृथा बत वृथा मनोदीनतां तुषारसमये
लताशतनिषेवणव्याकुलः ।
MSS@2806@2इयं पुरत एव ते सरसपुष्पमासोदये रसालनवमञ्जरी मधुझरी
जरीजृम्भते ॥ २८०६॥
MSS@2807@1अये ममोदासितमेव जिह्वया द्वयेऽपि तस्मिन्ननतिप्रयोजने ।
MSS@2807@2गरौ गिरः पल्लवनार्थलाघवे मितं च सारं च वचो हि वाग्मिता
॥ २८०७॥
MSS@2808@1अये मातर्दृष्ट्वा मुखममृतभानुभ्रमवशात् कचच्छद्मा राहुर्वसति
किमु तृष्णातरलितः ।
MSS@2808@2किमेवं कन्दर्पान्तकतरुणि सिन्दूरसरणिच्- छलाद्भोक्तुं भूयो बहिरिव
रसज्ञां कलयति ॥ २८०८॥
MSS@2809@1अये मातस्तातः क्व गत इति यद्वैरिशिशुना दरीगेहे लीना निभृतमिह
पृष्टा स्वजननी ।
MSS@2809@2करेणास्यं तस्य द्रुतमथ निरुद्ध्याश्रुभृतया विनिःश्वस्य स्फारं
शिव शिव दृशैवोत्तरयति ॥ २८०९॥
MSS@2810@1अये मुक्तारत्न प्रसर बहिरुद्द्योतय गृहान् अपि क्षोणीन्द्राणां कुरु
फलवतः स्वानपि गुणान् ।
MSS@2810@2किमत्रैवात्मानं जरयसि मुधा शुक्तिकुहरे महागम्भीरोऽयं जलधिरिह
कस्त्वां गणयति ॥ २८१०॥
MSS@2811@1अये यदि समीहसे परपुरावरोधं प्रभो तदाकलय मद्वचः किमपि
दर्पनारायण ।
MSS@2811@2प्रतीपनृपनागरीनयननीरकल्लोलिनी- समुत्तरणचातुरीं
तुरगराजिमध्यापय ॥ २८११॥
MSS@2812@1अये लाजा उच्चैः पथि वचनमाकर्ण्य गृहिणी शिशोः कर्णौ यत्नात्
सुपिहितवती दीनवदना ।
MSS@2812@2मयि क्षीणोपाये यदकृत दृशावश्रुबहुले तदन्तःशल्यं मे त्वमसि
पुनरुद्धर्तुमुचितः ॥ २८१२॥
MSS@2813@1अये वापीहंसा निजवसतिसंकोचपिशुनं कुरुध्वं मा चेतो वियति चलतो
वीक्ष्य विहगान् ।
MSS@2813@2अमी ते सारङ्गा भुवनमहनीयव्रतभृतां निरीहाणांयेषां तृणमिव
भवन्त्यम्बुनिधयः ॥ २८१३॥
MSS@2814@1अये वारां राशे कतिपयपयोबिन्दुविभवैरमीभिर्मा गर्वं वह निरवलेपा
हि कृतिनः ।
MSS@2814@2न किं लोपामुद्रासहचरकरक्रोडकुहरे भवान् दृष्टः कष्टं
प्रचलजलजन्तुव्यतिकरः ॥ २८१४॥
MSS@2815@1अये वारां राशे कुलिशकरकोपप्रतिभयाद् अयं पक्षप्रेम्णा
गिरिपतिसुतस्त्वामुपगतः ।
MSS@2815@2त्वदन्तर्वास्तव्यो यदि पुनरयं वाडवशिखी प्रदीप्तः प्रत्यङ्गं
ग्लपयति ततः कोऽस्य शरणम् ॥ २८१५॥
MSS@2816@1अये सुधाकैरविणि व्यधायि मुधा सुधाधामनि बन्धुभावः ।
MSS@2816@2जनापवादः परितः प्रयातः समागमो हन्त न जातु जातः ॥ २८१६॥
MSS@2817@1अयेऽस्तमयते शशी नहि कृशीभवत्याग्रहो विनश्यति तमो हठं
किमणुमप्यपास्ते मनः ।
MSS@2817@2सखि प्रकटितोऽरुणो न करुणोदयस्ते मनाक् प्रयाति खलु यामिनी न
विमनीकृथा नायकम् ॥ २८१७॥
MSS@2818@1अये स्वर्गः स्वर्गः कतिदिवसमार्गः प्रवसतां पुरस्तुङ्गौ स्यातां यदि
न कुचकुम्भौ मृगदृशः ।
MSS@2818@2अयाचं पाथेयं सुलभ[मुभयं] मूलफलयोः पयः स्थाने स्थाने पथि
पथि च विश्रामतरवः ॥ २८१८॥
MSS@2819@1अये हेलावेलातुलितकुलशैले जलनिधौ कुतो वारामोघं बत जलद मोघं
वितरसि ।
MSS@2819@2समन्तादुत्तालज्वलदनलकीलाकवलन- क्लमोपेतानेतानुपचर पयोभिर्विटपिनः
॥ २८१९॥
MSS@2820@1अयोगजामन्वभवं न वेदनां हिताय मेऽभूदियमुन्मदिष्णुता ।
MSS@2820@2उदेति दोषादपि दोषलाघवं कृशत्वमज्ञानवशादिवैनसः ॥ २८२०॥
MSS@2821@1अयोग्यवस्तुभरणात् भजेद्योग्योऽपि दुष्टताम् ।
MSS@2821@2रक्षणायेन्द्रदत्तासिं वहन् व्याधोऽभवन्मुनिः ॥ २८२१॥
MSS@2822@1अयोध्यामटवीभूतां पित्रा भ्रात्रा च वर्जिताम् ।
MSS@2822@2पिपासार्तोऽनुधावामि क्षीणतोयां नदीमिव ॥ २८२२॥
MSS@2823@1अय्ययि साहसकारिणि किं तव चङ्क्रमणेन ।
MSS@2823@2टसदिति भङ्गमवाप्स्यसि कुचयुगभारभरेण ॥ २८२३॥
MSS@2823A@1अरक्ते न सुखं वेत्ति नारक्तो दुःखमश्नुते ।
MSS@2823A@2दुःखानां च सुखानां च रक्त एवास्पदं सदा ॥
MSS@2824@1अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति ।
MSS@2824@2जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥ २८२४॥
MSS@2825@1अरक्षितं भवेत् सत्यं दैवं तमेव रक्षति ।
MSS@2825@2दैवेन नाशितं यत्तु तस्य रक्षा न दृश्यते ॥ २८२५॥
MSS@2826@1अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः ।
MSS@2826@2आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ॥ २८२६॥
MSS@2827@1अरक्षितारं राजानं बलिषड्भागहारिणम् ।
MSS@2827@2तमाहुः सर्वलोकस्य समग्रमलहारकम् ॥ २८२७॥
MSS@2828@1अरक्ष्यमानाः कुर्वन्ति यत्किंचित् किल्विषं प्रजाः ।
MSS@2828@2तस्मात्तु नृपतेरर्धं यस्माद् गृह्णात्यसौ करान् ॥ २८२८॥
MSS@2829@1अरण्यं रक्षितं सिंहात् तस्मात् सिंहः सुरक्षितः ।
MSS@2829@2इत्यन्योन्यस्योपकारे मित्रत्वं तन्निबन्धनम् ॥ २८२९॥
MSS@2830@1अरण्यं सारङ्गैर्गिरिकुहरगर्भाश्च हरिभिर्दिशो दिङ्मातङ्गैः
सलिलमुषितं पङ्कजवनैः ।
MSS@2830@2प्रियाचक्षुर्मध्यस्तनवदनसौन्दर्यविजितैः सतां माने म्लाने मरणमथवा
दूरगमनम् ॥ २८३०॥
MSS@2831@1अरण्यबीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः ।
MSS@2831@2यथा तदीयैर्नयनैः कुतूहलात् पुरः सखीनाममिमीत लोचने ॥ २८३१॥
MSS@2832@1अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थलेऽब्जमवरोपितं
सुचिरमूषरे वर्षितम् ।
MSS@2832@2श्वपुच्छमवनामितं बधिरकर्णजापः कृतः कृतान्धमुखमण्डना
यदबुधो जनः सेवितः ॥ २८३२॥
MSS@2833@1अरण्यहरिणग्रामम् आचक्राम हुताशनः ।
MSS@2833@2इन्दोः क्रोडमृगं धर्तुम् इव धूमो नभो ययौ ॥ २८३३॥
MSS@2834@1अरण्यानी क्वेयं धृतकनकसूत्रः क्व च मृगः क्व मुक्ताहारोऽयं
क्व च स पतगः क्वेयमबला ।
MSS@2834@2क्व तत्कन्यारत्नं ललितमहिभर्तुः क्व च वयं स्वमाकूतं धाता किमपि
निभृतं पल्लवयति ॥ २८३४॥
MSS@2835@1अरण्ये पुष्पिता वृक्षा दूरस्थाने च बान्धवाः ।
MSS@2835@2समृद्धेनापि किं तेन यः काले नोपतिष्ठति ॥ २८३५॥
MSS@2836@1अरतिरियमुपैति मां न निद्रा गणयति तस्य गुणान् मनो न दोषान् ।
MSS@2836@2विगलति रजनी न संगमाशा व्रजति तनुस्तनुतां न चानुरागः ॥ २८३६॥
MSS@2837@1अरत्नालोकसंहार्यम् अवार्यं सूर्यरश्मिभिः ।
MSS@2837@2दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ॥ २८३७॥
MSS@2838@1अरयोऽपि हि मित्रत्वं यान्ति दण्डवतो ध्रुवम् ।
MSS@2838@2दण्डप्रायो हि नृपतिर्भुनक्त्याक्रम्य मेदिनीम् ॥ २८३८॥
MSS@2839@1अरयोऽपि हि संधेयाः सति कार्यार्थगौरवे ।
MSS@2839@2अहिमूषकवद् देवा ह्यर्थस्य पदवीं गतैः ॥ २८३९॥
MSS@2840@1अरलूवृक्षपत्राणां लेपो गोमुखरोगहृत् ।
MSS@2840@2गोनाससंभवः क्षारो हन्ति पुष्पं चिरोद्भवम् ॥ २८४०॥
MSS@2841@1अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलम् ।
MSS@2841@2स्मरामि वदनं तस्याश्चारु चञ्चललोचनम् ॥ २८४१॥
MSS@2842@1अरविन्दवृन्दमकरन्दतुन्दिलो मरुदेति मन्दमिह मन्दराचलात् ।
MSS@2842@2सुरतान्ततान्तसुदतीमतल्लिका- कबरीपरीमलझरी परीवृतः ॥ २८४२॥
MSS@2843@1अरविन्देषु कुन्देषु रमितं कालयोगतः ।
MSS@2843@2अये माकन्द जानीहि तवैवायं मधुव्रतः ॥ २८४३॥
MSS@2844@1अरश्मि बिम्बं सूर्यस्य वह्निं चैवांशुमालिनम् ।
MSS@2844@2दृष्ट्वैकादशमासात्तु नरो नोर्द्ध्वं तु जीवति ॥ २८४४॥
MSS@2845@1अरसापि हि वाग् भाति प्रोक्तावसर एव हि ।
MSS@2845@2सर्वचित्तप्रमोदाय गालिदानं करग्रहे ॥ २८४५॥
MSS@2846@1अरसिकजनभाषणतो रसिकजनैः सह वरं कलहः ।
MSS@2846@2लम्बकुचालिङ्गनतो लिकुचकुचापादताडनं श्रेयः ॥ २८४६॥
MSS@2847@1अराजके जीवलोके दुर्बला बलवत्तरैः ।
MSS@2847@2बाध्यन्ते न च वित्तेषु प्रभुत्वमिह कस्यचित् ॥ २८४७॥
MSS@2848@1अराजके तु लोकेऽस्मिंस्तस्माद् राजा विधीयताम् ।
MSS@2848@2राजा राज्ये चिरं रक्षां कृत्वा स्वर्गमवाप्नुयात् ॥ २८४८॥
MSS@2849@1अराजकेषु राष्ट्रेषु धर्मो न ह्यवतिष्ठते ।
MSS@2849@2परस्परं च बाधन्ते सर्वथा धिगराजकम् ॥ २८४९॥
MSS@2850@1अराजके हि लोकेऽस्मिन् सर्वतो विद्रुते भयात् ।
MSS@2850@2रक्षार्थमस्य सर्वस्य राजानमसृजत् प्रभुः ॥ २८५०॥
MSS@2851@1अरातिभिर्युधि सहयुध्वनो हताञ् जिघूक्षवः श्रुतरणतूर्यनिःस्वनाः ।
MSS@2851@2अकुर्वत प्रथमसमागमोचितं चिरोज्झितं सुरगणिकाः प्रसाधनम् ॥ २८५१॥
MSS@2852@1अरातिविक्रमालोकविकस्वरविलोचनः ।
MSS@2852@2कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति ॥ २८५२॥
MSS@2853@1अरालकेश्या अलके विधात्रा विधीयमाने चलतूलिकाग्रात् ।
MSS@2853@2च्युतस्य बिन्दोरसितस्य मार्ग- रेखेव रेजे नवरोमराजी ॥ २८५३॥
MSS@2854@1अरावप्युचितं कार्यम् आतिथ्यं गृहमागते ।
MSS@2854@2छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥ २८५४॥
MSS@2855@1अरिं मित्रमुदासीनं मध्यस्थं स्थविरं गुरुम् ।
MSS@2855@2यो न बुध्यति मन्दात्मा स च सर्वत्र नश्यति ॥ २८५५॥
MSS@2856@1अरिणा सह संवासाद् विषेण सह भोजनात् ।
MSS@2856@2पाप्मना सह सौहार्दान् मरणं प्रतिपद्यते ॥ २८५६॥
MSS@2857@1अरितोऽभ्यागतो दोषः शत्रुसंवासकारितः ।
MSS@2857@2सर्पसंवासधर्मित्वान् नित्योद्वेगेन दूषितः ॥ २८५७॥
MSS@2858@1जायते प्लक्षबीजाशात् कपोतादिव शाल्मलेः ।
MSS@2858@2उद्वेगजननो नित्यं पश्चादपि भयावहः ॥ २८५८॥
MSS@2859@1अरिपक्षाश्रिते मित्रे मर्मवेदिप्रियंवदे ।
MSS@2859@2विश्वासो नैव कर्तव्यः यदि साक्षाद् बृहस्पतिः ॥ २८५९॥
MSS@2860@1अरिभिर्जितैरशक्तैर्विज्ञाप्यं सेवकैः प्रभोर्नीतिः ।
MSS@2860@2विषयैर्जितोऽस्मि शंभो तव यच्छ्लाघ्यं तदारचय ॥ २८६०॥
MSS@2861@1अरिवधदेहशरीरः सहसा रथिसूततुरगपादातः ।
MSS@2861@2भाति सदानत्यागः स्थिरतायामवनितलतिलकः ॥ २८६१॥
MSS@2862@1अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति ।
MSS@2862@2अनित्यचित्तः पुरुषस्तस्मिन् को नाम विश्वसेत् ॥ २८६२॥
MSS@2863@1अरिषङ्वर्ग एवायम् अस्यास्तात पदानि षट् ।
MSS@2863@2तेषामेकमपि च्छिन्दन् खञ्जय भ्रमरीं श्रियम् ॥ २८६३॥
MSS@2864@1अरिष्टानि महाराज शृणु वक्ष्यामि तानि ते ।
MSS@2864@2येषामालोकनान् मृत्युः निजं जानाति योगवित् ॥ २८६४॥
MSS@2865@1अरुंतुदं परुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान् ।
MSS@2865@2विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निरृतिं वहन्तम् ॥ २८६५॥
MSS@2866@1अरुचिर्निशया विना शशी शशिना सापि विना महत्तमः ।
MSS@2866@2उभेयेन विना मनोभव- स्फुरितं नैव चकास्ति कामिनोः ॥ २८६६॥
MSS@2867@1अरुणकिरणजालैरन्तरिक्षे गतर्क्षे चलति शिशिरवाते मन्दमन्दं
प्रभाते ।
MSS@2867@2युवतिजनकदम्बे नाथमुक्तौष्ठबिम्बे चरमगिरिनितम्बे चन्द्रबिम्बं
ललम्बे ॥ २८६७॥
MSS@2868@1अरुणकिरणे वह्नौ लाजानुडूनि जुहोति या परिणयति तां संध्यामेतामवैमि
मणिर्दिवः ।
MSS@2868@2इयमिव स एवाग्निभ्रान्तिं करोति पुरायतः करमपि न कस्तस्यैवोत्कः
सकौतुकमीक्षितुम् ॥ २८६८॥
MSS@2869@1अरुणजलजराजीमुग्धहस्ताग्रपादा बहुलमधुपमालाकज्जलेन्दीवराक्षी ।
MSS@2869@2अनुपतति विरावैः पत्रिणां व्याहरन्ती रजनिमचिरजाता पूर्वसंध्या
सुतेव ॥ २८६९॥
MSS@2870@1अरुणदलनलिन्या स्निग्धपादारविन्दा कठिनतनुधरण्यां यात्यकस्मात्
स्खलन्ती ।
MSS@2870@2अवनि तव सुतेयंपादविन्यासदेशे त्यज निज कठिनत्वं जानकी यात्यरण्यम्
॥ २८७०॥
MSS@2871@1अरुणनयनं सभ्रूभङ्गं दरस्फुरिताधरं सुतनु शशिनः क्लिष्टां
कान्तिं करोतु तवाननम् ।
MSS@2871@2कृतमनुनयैः कोपोऽयं ते मनस्विनि वर्धताम् इति गदितयाश्लिष्टो
देव्या शिवाय शिवोऽस्तु वः ॥ २८७१॥
MSS@2872@1अरुणमपि विद्रुमद्रुं मृदुलतरं चापि किसलयं बाले ।
MSS@2872@2अधरीकरोति नितरां तवाधरो मधुरिमातिशयात् ॥ २८७२॥
MSS@2873@1अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः ।
MSS@2873@2परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः ॥ २८७३॥
MSS@2874@1अरुणिताखिलशैलवना मुहुर्विदधती पथिकान् परितापिनः ।
MSS@2874@2विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियम् ॥ २८७४॥
MSS@2875@1अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम् ।
MSS@2875@2मुखमानतं च सखिते ज्वलितश्चास्यान्तरे स्मरज्वलनः ॥ २८७५॥
MSS@2876@1अरुणोदयवेलायां दशाहेन फलं लभेत् ।
MSS@2876@2गोविसर्जनवेलायां सद्यः फलद इष्यते ॥ २८७६॥
MSS@2877@1अरुन्धतीकामपुरंध्रिलक्ष्मी- जम्भद्विषद्दारनवाम्बिकानाम् ।
MSS@2877@2चतुर्दशीयं तदिहोचितैव गुल्फद्वयाप्ता यददृश्यसिद्धिः ॥ २८७७॥
MSS@2878@1अरुष्यन् क्रुश्यमानस्य सुकृतं नाम विन्दति ।
MSS@2878@2दुष्कृतं चात्मनो मर्षी रुष्यत्येवापमार्ष्टि वै ॥ २८७८॥
MSS@2879@1अरूपोऽपि सुरूपोऽपि आढ्योऽपि द्रव्यवर्जितः ।
MSS@2879@2दुःशीलः शीलयुक्तो वा स्त्रीणां भर्ताधिदेवता ॥ २८७९॥
MSS@2880@1अरे चेतोमत्स्य भ्रमणमधुना यौवनजले त्यज त्वं स्वच्छन्दं
युवतिजलधौ पश्यसि न किम् ।
MSS@2880@2तनूजालीजालं स्तनयुगलतुम्बीफलयुतं मनोभूः कैवर्तः क्षिपति
रतितन्तु प्रतिमुहुः ॥ २८८०॥
MSS@2881@1अरे दैव त्वदायत्तं कामं वित्तादि गच्छतु ।
MSS@2881@2ममायत्तं पुनर्वृत्तं हर्तुं कस्येह योग्यता ॥ २८८१॥
MSS@2882@1अरे यमभटाः शठाः कपटविग्रहे तूद्भटा निवेदयत वो यमं न च
तवाधिकारो मयि ।
MSS@2882@2अहं च शिवसुन्दरीचरणयुग्मपङ्केरुह- स्खलन्मधुसुधारसं
समपिबं न जानीथ रे ॥ २८८२॥
MSS@2883@1अरे रामाहस्ताभरण भसलश्रेणिशरण स्मरक्रीडाव्रीडाशमन
विरहिप्राणदमन ।
MSS@2883@2सरोहंसोत्तंस प्रचलदल नीलोत्पल सखे सखेदोऽहं मोहं श्लथय
कथय क्वेन्दुवदन ॥ २८८३॥
MSS@2884@1अरे वद हरेर्नाम क्षेमधाम क्षणे क्षणे ।
MSS@2884@2बहिः सरति निःश्वासे विश्वासः कः प्रवर्तते ॥ २८८४॥
MSS@2885@1अरैः संधार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः ।
MSS@2885@2स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्तते ॥ २८८५॥
MSS@2886@1अरोदि मधुपैर्भृशं कमलमालया मीलितं व्यकम्पि जलवीचिभिर्विदलितं
मुखं कैरवैः ।
MSS@2886@2विलोक्य रजनौ ह्रदे विरहिकोकशोकं घनं परव्यसनकातराः किमिव
कुर्वते साधवः ॥ २८८६॥
MSS@2887@1अर्ककर्पासयोर्मूलं जलपीतं जयेद्विषम् ।
MSS@2887@2पटोलमूलनस्येन कालदष्टोऽपि जीवति ॥ २८८७॥
MSS@2888@1अर्कच्छायं तिरयति सुधालिप्तविद्युन्मतल्ली चक्रप्रख्यं महति
सुषमामण्डले दूरमग्नम् ।
MSS@2888@2रक्तादर्शप्रतिफलमिव श्रीसदङ्गं वहन्ती दृष्टा काचित् तरलनयना
देवतेव स्मरस्य ॥ २८८८॥
MSS@2889@1अर्काः किं फलसंचयेन भवतां किं वः प्रसूनैर्नवैः किं वा
भूरिलताचयेन महता गोत्रेण किं भूयसा ।
MSS@2889@2येषामेकतमो बभूव स पुनर्नैवास्ति कश्चित् कुले छायायामुपविश्य
यस्य पथिकास्तृप्तिं फलैः कुर्वते ॥ २८८९॥
MSS@2890@1अर्काः केचन केचिदक्षतरवः केचिद्दलक्ष्मारुहाः निम्बाः केचन केचिदत्र
विपिने क्रूराः करीरद्रुमाः ।
MSS@2890@2माकन्दो मकरन्दतुन्दिलमिलद्भृङ्गालिशृङ्गारितः कोऽप्यत्रास्ति न
मित्र यत्र तनुते कर्णामृतं कोकिलः ॥ २८९०॥
MSS@2891@1अर्काभिमुख्यसलिलस्थितिसाधनानि रक्ताम्बुजस्य फलितान्यधुना तपांसि ।
MSS@2891@2यद्भीरु तस्य परिभूतिकरं पदं त्वं लाक्षारसान्तरितरागमिदं
करोषि ॥ २८९१॥
MSS@2892@1अर्घायाम्बुधिरिन्दुमण्डलमपि श्रीचन्दनं तण्डुलास्तारा बिल्वदलं
नभःसुरधुनी धूपः प्रदीपो रविः ।
MSS@2892@2खेटाः पञ्चफलानि किं च ककुभस्ताम्बूलमारात्रिकं मेरुः श्रीजगतीपते
तव यशोयोगेश्वरस्यार्चने ॥ २८९२॥
MSS@2893@1अर्घ्यं दत्त्वाथ देवाय भास्कराय समाहितः ।
MSS@2893@2ततोऽलंकृतगात्रः सन् वृत्तमालोक्य मन्त्रवत् ॥ २८९३॥
MSS@2894@1अर्घ्यमर्घ्यमिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः ।
MSS@2894@2क्षत्रकोपदहनार्चिषं ततः संदधे दृशमुदग्रतारकाम् ॥ २८९४॥
MSS@2895@1अर्चकस्य तपोयोगाद् अर्चनस्यातिशायनात् ।
MSS@2895@2आभिरूप्याच्च मूर्तीनां देवः सांनिध्यमृच्छति ॥ २८९५॥
MSS@2896@1अर्चामः सततं गणाधिपमथाप्याखून् निहन्मः शतं ध्यायामो हृदि
भैरवं तदपि तु प्रोत्सारयामः शुनः ।
MSS@2896@2भूतेशं प्रणुमस्तथापि शतशो भूतान् निगृह्णीमहे नह्येकस्य गुणः
परस्य महतो दोषानपि प्रोर्णुते ॥ २८९६॥
MSS@2897@1अर्चामीति धिया यदेव कुसुमं क्षिप्त्वा जनो मुच्यते विद्यामीति धिया
तदेव विकिरन् भस्मीकृतो मन्मथः ।
MSS@2897@2इत्याभ्यन्तरवृत्तिमात्ररसिको बाह्यानपेक्षश्च यः स स्वामी मम दैवतं
तदितरो नाम्नापि नाम्नायते ॥ २८९७॥
MSS@2898@1अर्चिर्मालाकरालाद्दिवमभिलिहतो दाववह्नेरदूराद् उड्डीयोड्डीय
किंचिच्छलभकवलनानन्दमन्दप्रचाराः ।
MSS@2898@2अग्रेऽग्रे संरटन्तः प्रचुरतरमसीपातदुर्लक्षधूम्रा धूम्याटाः पर्यटन्ति
प्रतिविटपममी निष्ठुराः स्वस्थलीषु ॥ २८९८॥
MSS@2899@1अर्चिष्मन्ति विदार्य वक्त्रकुहराण्यासृक्कणो वासुकेस्तर्जन्या विषकर्बुरान्
गणयतः संस्पृश्य दन्ताङ्कुरान् ।
MSS@2899@2एकं त्रीणि नवाष्ट सप्त षडिति व्यस्तास्तसंख्याक्रमा वाचः शक्तिधरस्य
शैशवकलाः कुर्वन्तु वो मङ्गलम् ॥ २८९९॥
MSS@2900@1अर्च्ये विष्णौ शिलाधीर्गुरुषु नरमतिर्वैष्णवे जातिबुद्धिर्विष्णोर्वा
वैष्णवानां कलिमलमथने पादतीर्थेऽम्बुबुद्धिः ।
MSS@2900@2श्रीविष्णोर्नाम्नि मन्त्रे सकलकलुषहे शब्दसामान्यबुद्धिर्विष्णौ
सर्वेश्वरेशे तदितरसमधीर्यस्य वा नारकी सः ॥ २९००॥
MSS@2901@1अर्जयेज्ज्ञानमर्थांश्च पुमानमरवत् सदा ।
MSS@2901@2केशेष्विव गृहीतः सन् मृत्युना धर्ममाचरेत् ॥ २९०१॥
MSS@2902@1अर्जितं स्वेन वीर्येण नान्यमाश्रित्य कंचन ।
MSS@2902@2फलशाकमपि श्रेयो भोक्तुं ह्यकृपणं गृहे ॥ २९०२॥
MSS@2903@1परस्य नु गृहे भोक्तुः परिभूतस्य नित्यशः ।
MSS@2903@2सुमृष्टमपि न श्रेयो विकल्पोऽयमतः सताम् ॥ २९०३॥
MSS@2904@1अर्जुनः कृष्णसंयुक्तः कर्णं यत्रानुधावति ।
MSS@2904@2तन्नेत्रं तु कुरुक्षेत्रम् इति मुग्धे मृशामहे ॥ २९०४॥
MSS@2905@1अर्जुनः फल्गुनः पार्थः किरीटी श्वेतवाहनः ।
MSS@2905@2बीभत्सुर्विजयी कृष्णः सव्यसाची धनंजयः ॥ २९०५॥
MSS@2906@1अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः ।
MSS@2906@2सीदन्ति मम गात्राणि माघमा सेगवा इव ॥ २९०६॥
MSS@2907@1अर्जुनस्य प्रतिज्ञे द्वे न दैन्यं न पलायनम् ।
MSS@2907@2आयू रक्षति मर्माणि आयुरन्नं प्रयच्छति ॥ २९०७॥
MSS@2908@1अर्जुनान्ते वरारोहे भीमान्ते च वरानने ।
MSS@2908@2पाण्डवैः सह योद्धव्यं रक्षणीयो धनंजयः ॥ २९०८॥
MSS@2909@1अर्जुनीयति यदर्जने जनो वर्जनीयजनतर्जनादिभिः ।
MSS@2909@2मङ्क्षु नश्यति चिराय संचिता वञ्चिता जगति के न सम्पदा ॥ २९०९॥
MSS@2910@1अर्थं धिगस्तु बहुवैरिकरं नराणां राज्यं धिगस्तु भयदं बहु
चिन्तनीयम् ।
MSS@2910@2स्वर्गं धिगस्तु पुनरागमनप्रवृत्तिं धिग् धिक् शरीरमपि
रोगसमाश्रयं च ॥ २९१०॥
MSS@2911@1अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा ।
MSS@2911@2विचरत्यसमुन्नद्धो यः स पण्डित उच्यते ॥ २९११॥
MSS@2912@1अर्थं सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव ।
MSS@2912@2दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि ॥ २९१२॥
MSS@2913@1अर्थः कामो धर्मो मोक्षः सर्वे भवन्ति पुरुषस्य ।
MSS@2913@2तावद्यावत् पीडां जाठरवह्निर्न विदधाति ॥ २९१३॥
MSS@2914@1अर्थः सुखं कीर्तिरपीह मा भूद् अनर्थ एवास्तु तथापि धीराः ।
MSS@2914@2निजप्रतिज्ञामनुरुध्यमाना महोद्यमाः कर्मसमारभन्ते ॥ २९१४॥
MSS@2915@1अर्थ एव हि केषांचिद् अनर्थो भविता नृणाम् ।
MSS@2915@2अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः ॥ २९१५॥
MSS@2916@1अर्थग्रहणे न तथा दुनोति कटुकूजितैर्यथा पिशुनः ।
MSS@2916@2रुधिरादानादधिकं दुनोति कर्णे क्वणन् मशकः ॥ २९१६॥
MSS@2917@1अर्थज्ञात् संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत् ।
MSS@2917@2मुक्तसङ्गस्ततो भूयान् अदोग्धा धर्ममात्मनः ॥ २९१७॥
MSS@2918@1अर्थत्यागो हि कार्यः स्याद् अर्थं श्रेयांसमिच्छता ।
MSS@2918@2बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः ॥ २९१८॥
MSS@2919@1अर्थधर्मौ परित्यज्य यः काममनुवर्तते ।
MSS@2919@2एवमापद्यते क्षिप्रं राजा दशरथो यथा ॥ २९१९॥
MSS@2920@1अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
MSS@2920@2वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥ २९२०॥
MSS@2921@1अर्थपतौ भूमिपतौ बाले वृद्धे तपोऽधिके विदुषि ।
MSS@2921@2योषिति मूर्खे गुरुषु च विदुषा नैवोत्तरं देयम् ॥ २९२१॥
MSS@2922@1अर्थप्रश्नकृतौ लोके सुलभौ तौ गृहे गृहे ।
MSS@2922@2दाता चोत्तरदश्चैव दुर्लभौ पुरुषौ भुवि ॥ २९२२॥
MSS@2923@1अर्थप्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां प्रत्यासन्नभयो न
वेत्ति विभवं स्वं जीवितं काङ्क्षति ।
MSS@2923@2उत्तीर्णस्तु ततो धनार्थमपरां भूयो विशत्यापदं प्राणानां च धनस्य
चाधमधियामन्योन्यहेतुः पणः ॥ २९२३॥
MSS@2924@1अर्थप्रियतयात्मानम् अप्रियाय ददाति या ।
MSS@2924@2कामात्मन्यपि निःस्नेहां कोऽनुरक्तेति मन्यते ॥ २९२४॥
MSS@2925@1अर्थमनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यम् ।
MSS@2925@2पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥ २९२५॥
MSS@2926@1अर्थयुक्तस्य करणम् अनर्थस्य च वर्जनम् ।
MSS@2926@2न्यायतश्च करादानं स्वयं च प्रतिमोक्षणम् ॥ २९२६॥
MSS@2927@1अर्थयुक्तिमविज्ञाय यः शुभे कुरुते मतिम् ।
MSS@2927@2मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः ॥ २९२७॥
MSS@2928@1अर्थयेदेव मित्राणि सति वासति वा धने ।
MSS@2928@2नानर्थयन् विजानाति मित्राणां सारफल्गुताम् ॥ २९२८॥
MSS@2929@1अर्थरक्षापरो भृत्यः कृत्याकृत्यविवेकवित् ।
MSS@2929@2सान्धिविग्रहिकः कार्यो राज्ञा नयविशारदः ॥ २९२९॥
MSS@2930@1अर्थवन्तः प्रशस्यन्ते निन्द्यन्ते तद्विनाकृताः ।
MSS@2930@2आगेमेष्वपि चेदेवम् अद्भुतं किं शरीरिषु ॥ २९३०॥
MSS@2931@1अर्थवानर्थमर्थिभ्यो न ददात्यत्र को गुणः ।
MSS@2931@2एकैव गतिरर्थस्य दानमन्या विपत्तयः ॥ २९३१॥
MSS@2932@1अर्थवानेव लोकेऽस्मिन् पूज्यते मित्रबान्धवैः ।
MSS@2932@2अर्थहीनस्तु पुरुषो जीवन्नपि मृतोपमः ॥ २९३२॥
MSS@2933@1अर्थवान् दुष्कुलीनोऽपि लोके पूज्यतमो नरः ।
MSS@2933@2शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते ॥ २९३३॥
MSS@2934@1अर्थश्चेत् सर्वथा रक्ष्य इति कैश्चिदुदाहृतम् ।
MSS@2934@2तत्कथं न हरिश्चन्द्रोऽरक्षत् कुशिकनन्दने ॥ २९३४॥
MSS@2935@1धर्मस्तु रक्षितः सर्वैरपि देहव्ययेन च ।
MSS@2935@2शिबिप्रभृतिभूपालैर्दधीचिप्रमुखैर्द्विजैः ॥ २९३५॥
MSS@2936@1अर्थसम्पद्विमोहाय बहुशोकाय चैव हि ।
MSS@2936@2तस्मादर्थमनर्थक्यं श्रेयोऽर्थी दूरतस्त्यजेत् ॥ २९३६॥
MSS@2937@1अर्थसम्पादनार्थं च पीड्यमानस्य शत्रुभिः ।
MSS@2937@2साधुषु व्यपदेशार्थं द्विविधः संश्रयः स्मृतः ॥ २९३७॥
MSS@2938@1अर्थसिद्धिं परामिच्छन् धर्ममेवादितश्चरेत् ।
MSS@2938@2नहि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ॥ २९३८॥
MSS@2939@1अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः ।
MSS@2939@2न स्नानेन न दानेन प्राणायामशतेन वा ॥ २९३९॥
MSS@2940@1अर्थस्य पुरुषो दासः स च जातु न कस्यचित् ।
MSS@2940@2यदर्जनपरा लोके सर्वेऽपि भुवनत्रये ॥ २९४०॥
MSS@2941@1अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
MSS@2941@2इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ २९४१॥
MSS@2942@1अर्थस्य मूलं प्रकृतिर्नयश्च धर्मस्य कारुण्यमकैतवं च ।
MSS@2942@2कामस्य वित्तं च वपुर्वयश्च मोक्षस्य सर्वार्थनिवृत्तिरेव ॥ २९४२॥
MSS@2943@1अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ।
MSS@2943@2शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य चेक्षणे ॥ २९४३॥
MSS@2944@1अर्थस्य सदोत्थानं नियमपरीपालनं क्रियाज्ञानम् ।
MSS@2944@2स्थानत्यागः पटुता- ऽनुद्वेगः स्त्रीष्वविश्वासः ॥ २९४४॥
MSS@2945@1अर्थस्य साधने सिद्ध उत्कर्षे रक्षणे व्यये ।
MSS@2945@2नाशोपभोग आयासस्त्रासश्चिन्ता भ्रमो नृणाम् ॥ २९४५॥
MSS@2946@1अर्थस्यानर्थपूर्णस्य कोऽवसीदतु संग्रहे ।
MSS@2946@2तत्संतुष्टैर्न्नचेदिष्टैर्दुष्टैः स्यान्नयनोत्सवः ॥ २९४६॥
MSS@2947@1अर्थस्योपार्जनं कष्टं कष्टमस्य गृहागमः ।
MSS@2947@2तस्यागतस्य बन्धुभ्यो विनियोगः सुखावहः ॥ २९४७॥
MSS@2948@1अर्थस्योपार्जनं कृत्वा नैवाभाग्यः समश्नुते ।
MSS@2948@2अरण्यं महदासाद्य मूढः सोमिलको यथा ॥ २९४८॥
MSS@2949@1अर्थस्योपार्जने दुःखं पालने च क्षये तथा ।
MSS@2949@2नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् ॥ २९४९॥
MSS@2950@1अर्थहीनोऽपि मधुरः शब्दो लोकप्रियंकरः ।
MSS@2950@2वीणावेणुमृदङ्गादीन्यत्रोदाहरणानि नः ॥ २९५०॥
MSS@2951@1अर्थांश्च दुर्लभांल्लोके क्लेशांश्च सुलभांस्तथा ।
MSS@2951@2दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते ॥ २९५१॥
MSS@2952@1अर्थांस्त्यजत पात्रेभ्यः सुतान् प्राप्नुत कामजान् ।
MSS@2952@2प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये ॥ २९५२॥
MSS@2953@1अर्थाः खलु समृद्धा हि बाढं दुःखं विजानताम् ।
MSS@2953@2असमृद्धास्त्वपि सदा मोहयन्त्यविचक्षणान् ॥ २९५३॥
MSS@2954@1अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनं मानुष्यं जलबिन्दुलोलचपलं
फेनोपमं जीवनम् ।
MSS@2954@2धर्मं यो न करोति निश्चलमतिः स्वर्गार्गलोद्घाटनं पश्चात्तापहतो
जरापरिणतः शोकाग्निना दह्यते ॥ २९५४॥
MSS@2955@1अर्थाः साधारणा एव वियुज्यन्ते स्वभावतः ।
MSS@2955@2ममतां त्यजतां तेषु महदुत्पद्यते यशः ॥ २९५५॥
MSS@2956@1अर्थाकृष्टधियः पदं रचयतः शब्दावधानात्मनः
संधिच्छेदविधाननिर्गमविधिव्यापारमातन्वतः ।
MSS@2956@2मा मां कश्चिदिह ग्रहीदिति मुहुः साशङ्कमापश्यतश्चौरस्येव
कवेर्भयं भवति यत्तद्विद्विषामस्तु वः ॥ २९५६॥
MSS@2957@1अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च ।
MSS@2957@2वश्यश्च पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि राजन् ॥ २९५७॥
MSS@2958@1अर्था गृहे निवर्तन्ते श्मशाने चैव बान्धवाः ।
MSS@2958@2सुकृतं दुष्कृतं चापि गच्छन्तमनुगच्छति ॥ २९५८॥
MSS@2959@1अर्थातुराणां न सुहृन् न बन्धुः कामातुराणां न भयं न लज्जा ।
MSS@2959@2विद्यातुराणां न सुखं न निद्रा क्षुधातुराणां न वपुर्न तेजः ॥ २९५९॥
MSS@2960@1अर्थात् पलायते ज्ञानं मार्जारान्मूषिको यथा ।
MSS@2960@2वकवत् ज्ञायतामर्थः सिंहवच्च जयेद्रिपुम् ॥ २९६०॥
MSS@2961@1अर्था दुःखं परित्यक्तुं पालिताश्चापि तेऽसुखाः ।
MSS@2961@2दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् ॥ २९६१॥
MSS@2962@1अर्थाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप ।
MSS@2962@2प्राणयात्रा हि लोकस्य विनार्थं न प्रसिध्यति ॥ २९६२॥
MSS@2963@1अर्थाद् भ्रष्टस्तीर्थयात्रां तु गच्छेत् सत्याद् म्रष्टो रौरवं वै
व्रजेच्च ।
MSS@2963@2योगाद् भ्रष्टः सत्यधृतिं च गच्छेद् राज्याद् भ्रष्टो मृगयायां
व्रजेच्च ॥ २९६३॥
MSS@2964@1अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते ।
MSS@2964@2घातयन्ति हि कर्याणि दूताः पण्डितमानिनः ॥ २९६४॥
MSS@2965@1अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह ।
MSS@2965@2गुणतः संग्रहं कुर्याद् दोषतस्तु विसर्जयेत् ॥ २९६५॥
MSS@2966@1अर्था न सन्ति न च मुञ्चति मां दुराशा त्यागे रतिं वहति दुर्ललितं
मनो मे ।
MSS@2966@2याच्ञा च लाघवकरी स्ववधे च पापं प्राणाः स्वयं व्रजत किं
परिदेवनेन ॥ २९६६॥
MSS@2967@1अर्था न स्युर्यदि विजहिमो धर्ममर्थैकसाध्यं कायक्लेशैः कतिकतिविधः
साधनीयो न धर्मः ।
MSS@2967@2कायः श्रान्तो यदि भवति कस्तावता धर्मलोपश्चित्तं दत्त्वा सकृदिव
शिवे चिन्तितं साधयामः ॥ २९६७॥
MSS@2968@1अर्थानामधिकानां राज्ञा चौरेण वा नाशः ।
MSS@2968@2अन्ने खल्वतिभुक्ते वमनं वा स्याद्विरेको वा ॥ २९६८॥
MSS@2969@1अर्थानामननुष्ठाता कामचारी विकत्थनः ।
MSS@2969@2अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति ॥ २९६९॥
MSS@2970@1अर्थानामर्जनं कार्यं वर्धनं रक्षणं तथा ।
MSS@2970@2भक्ष्यमाणो निरादायः सुमेरुरपि हीयते ॥ २९७०॥
MSS@2971@1अर्थानामर्जने दुःखम् अर्जितानां च रक्षणे ।
MSS@2971@2नाशे दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः ॥ २९७१॥
MSS@2972@1अर्थानामार्जनं कार्यं वर्धनं रक्षणं तथा ।
MSS@2972@2भक्ष्यमाणो निरादायः क्षीयते हिमवानपि ॥ २९७२॥
MSS@2973@1अर्थानामीशिषे त्वं वयमपि च गिरामीश्महे यावदित्थं शूरस्त्वं
वाग्मिदर्पज्वरशमनविधावक्षयं पाटवं नः ।
MSS@2973@2सेवन्ते त्वां धनान्धा मतिमलहतये मामपि श्रोतुकामा मय्यप्यास्था न ते
चेत् त्वयि मम सुतरामेष राजन् गतोऽस्मि ॥ २९७३॥
MSS@2974@1अर्थानामीश्वरो यः स्याद् इन्द्रियाणामनीश्वरः ।
MSS@2974@2इन्द्रियाणामनैश्वर्याद् ऐश्वर्याद् भ्रश्यते हि सः ॥ २९७४॥
MSS@2975@1अर्थानाहरतोऽनर्थाः समायान्ति प्रमादिनः ।
MSS@2975@2अप्रमत्तस्ततो मार्गे नित्यमेवास्तु वित्तवान् ॥ २९७५॥
MSS@2976@1अर्थानुलापान् व्रजसुन्दरीणाम् अकृत्रिमाणां च सरस्वतीनाम् ।
MSS@2976@2आर्द्राशयेन श्रवणाञ्चलेन संभावयन्तं तरुणं गृणीमः ॥ २९७६॥
MSS@2977@1अर्थान् केचिदुपासते कृपणवत् केचित् त्वलंकुर्वते वेश्यावत् खलु
धातुवादिन इवोद्बध्नन्ति केचिद् रसान् ।
MSS@2977@2अर्थालंकृतिसद्रसद्रवमुचां वाचां प्रशस्तिस्पृशां कर्तारः कवयो
भवन्ति कतिचित् पुण्यैरगण्यैरिह ॥ २९७७॥
MSS@2978@1अर्थान् ब्रूयान् न चासत्सु गुणान् ब्रूयान् न चात्मनः ।
MSS@2978@2आदद्यान् न च साधुभ्यो नासत्पुरुषमाश्रयेत् ॥ २९७८॥
MSS@2979@1अर्था भाग्योदये जन्तुं विशन्ति शतशः स्वयम् ।
MSS@2979@2दिग्भ्योऽभ्युपेत्य सर्वाभ्यः सायं तरुमिवाण्डजाः ॥ २९७९॥
MSS@2980@1अर्थाभावे तु यज्ज्ञानं प्रत्यक्षमिव दृश्यते ।
MSS@2980@2गन्धर्वनगराकारं स्वप्नं तदुपलक्षयेत् ॥ २९८०॥
MSS@2981@1अर्थाभावे मृदुता काठिन्यं भवति चार्थबाहुल्ये ।
MSS@2981@2नैकत्रार्थमृदुत्वे प्रायः श्लोके च लोके च ॥ २९८१॥
MSS@2982@1अर्थार्थिना प्रिया एव श्रीहर्षोदीरिता गिरः ।
MSS@2982@2सारस्वते तु सौभाग्ये प्रसिद्धा तद्विरुद्धता ॥ २९८२॥
MSS@2983@1अर्थार्थिनी देवपूजास्पप्नोपश्रुतितत्परा ।
MSS@2983@2सदा गणकगेहं सा प्रष्टुं याति ग्रहस्थितिम् ॥ २९८३॥
MSS@2984@1अर्थार्थी जीवलोकोऽयं ज्वलन्तमुपसर्पति ।
MSS@2984@2क्षीणक्षीरां निराजीव्यां वत्सस्त्यजति मातरम् ॥ २९८४॥
MSS@2985@1अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते ।
MSS@2985@2जनितारमपि त्यक्त्वा निःस्वं गच्छति दूरतः ॥ २९८५॥
MSS@2986@1अर्थार्थी यानि कष्टानि मूढोऽयं सहते जनः ।
MSS@2986@2शतांशेनापि मोक्षार्थी तानि चेन् मोक्षमाप्नुयात् ॥ २९८६॥
MSS@2987@1अर्थार्थी यानि कष्टानि सहते कृपणो जनः ।
MSS@2987@2तान्येव यदि धर्मार्थी न भूयः क्लेशभाजनम् ॥ २९८७॥
MSS@2988@1अर्थालाभेऽपि महति स्वाध्यायं न समुत्सृजेत् ।
MSS@2988@2कुलान्यकुलतां यान्ति स्वाध्यायस्य विवर्जनात् ॥ २९८८॥
MSS@2989@1अर्थाहरणकौशल्यं किं स्तुमः शास्त्रवादिनाम् ।
MSS@2989@2अव्ययेभ्योऽपि ये चार्थान् निष्कर्षन्ति सहस्रशः ॥ २९८९॥
MSS@2990@1अर्था हसन्त्युचितदानविहीनचित्तं भूमिर्नरं च मम भूमिरिति ब्रुवाणम् ।
MSS@2990@2जारा हसन्ति तनयानुपलालयन्तं मृत्युर्हसत्यवनिपं रणरङ्गभीरुम्
॥ २९९०॥
MSS@2991@1अर्थिको व्याधितो मूर्खः प्रवासी परसेवकः ।
MSS@2991@2जीवन्तोऽपि मृताः पञ्च पञ्चैते दुखभागिनः ॥ २९९१॥
MSS@2992@1अर्थिता विभवस्त्यागः स्वातन्त्र्यमुचितज्ञता ।
MSS@2992@2इति पञ्चगुणोपतेम् आश्रयेदाश्रयं नरः ॥ २९९२॥
MSS@2993@1अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुह्यन्
दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया ।
MSS@2993@2उत्कर्षं च परस्य मानयशसोर्विस्रंसनं चात्मनः स्त्रीरत्नं च
जगत्पतिर्दशमुखो दृप्तः कथं मृष्यते ॥ २९९३॥
MSS@2994@1अर्थिनस्त्वरितदानेन तृप्तिर्भवति यादृशी ।
MSS@2994@2बहुदानं विलम्बेन न तादृक् तृप्तिकारकम् ॥ २९९४॥
MSS@2995@1अर्थिनां कृपणा दृष्टिस्त्वन्मुखे पतिता सकृत् ।
MSS@2995@2तदवस्था पुनर्देव नान्यस्य मुखमीक्षते ॥ २९९५॥
MSS@2996@1अर्थिनां मित्रवर्गस्य विद्विषां च पराङ्मुखः ।
MSS@2996@2यो न याति पिता तेन पुत्री माता च वीरसूः ॥ २९९६॥
MSS@2997@1अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् ।
MSS@2997@2आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः ॥ २९९७॥
MSS@2998@1अर्थिनि कवयति कवयति पठति च पठति स्तवोन्मुखे स्तौति ।
MSS@2998@2पश्चाद्यामीत्युक्ते मौनी दृष्टिं निमीलयति ॥ २९९८॥
MSS@2999@1अर्थिने न तृणवद्धनमात्रं किं तु जीवनमपि प्रतिपाद्यम् ।
MSS@2999@2एवमाह कुशवज्जलदापी द्रव्यदानविधिरुक्तिविदग्धः ॥ २९९९॥
MSS@3000@1अर्थिनो जठरज्वालादग्धा वाक् कंचिदञ्चति ।
MSS@3000@2तां चाशमयतो वित्तं किन्निमित्तं न विद्महे ॥ ३०००॥
MSS@3001@1अर्थिप्रत्यर्थिलक्षैरप्यपराङ्मुखचेतसम् ।
MSS@3001@2त्वां पराङ्मुखतां निन्युः केवलं परयोषितः ॥ ३००१॥
MSS@3002@1अर्थिभुक्तावशिष्टं यत् तदश्नीयान् महाशयः ।
MSS@3002@2श्वेतोऽर्थिरहितं भुक्त्वा निजमांसाशनोऽभवत् ॥ ३००२॥
MSS@3003@1अर्थिभ्यः कनकस्य दीपकपिशा विश्राणिता राशयो वादे वादिविषाणिनां
प्रतिहताः शास्त्रोक्तिगर्वा गिरः ।
MSS@3003@2उत्खातप्रतिरोपितैर्नृपतिभिः शारैरिव क्रीडितं कर्तव्यं कृतमर्थिता
यदि विधेस्तत्रापि सज्जा वयम् ॥ ३००३॥
MSS@3004@1अर्थिभ्यश्च द्विषद्भ्यश्च वैमुख्यं यस्य नास्त्यसौ ।
MSS@3004@2महोदारः सदा शान्तः कृतज्ञः कोऽपि दुर्लभः ॥ ३००४॥
MSS@3005@1अर्थिभ्रंशबहूभवत्फलभरव्याजेन कुब्जायितः सत्यस्मिन्नतिदानभाजि
कथमप्यास्तां स कल्पद्रुमः ।
MSS@3005@2आस्ते निर्व्ययरत्नसम्पदुदयोदग्रः कथं याचक-
श्रेणीवर्जनदुर्यशोनिबिडितव्रीडस्तु रत्नाचलः ॥ ३००५॥
MSS@3006@1अर्थी करोति दैन्यं लब्धार्थो गर्वमपरितोषं च ।
MSS@3006@2नष्टधनश्च सशोकः सुखमास्ते निःस्पृहः पुरुषः ॥ ३००६॥
MSS@3007@1अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् ।
MSS@3007@2तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याश्च लक्ष्मण ॥ ३००७॥
MSS@3008@1अर्थी लाघवमुच्छ्रितो निपतनं कामातुरो लाञ्छनं
लुब्धोऽकीर्तिमसंगरः परिभवं दुष्टोऽन्यदोषे रतिम् ।
MSS@3008@2निःस्वो वञ्चनमुन्मना विकलतां शोकाकुलः संशयं दुर्वागप्रियतां
दुरोदरवशः प्राप्नोति कष्टं मुहुः ॥ ३००८॥
MSS@3009@1अर्थेन किं कृपणहस्तगतेन तेन रूपेण किं गुणपराक्रमवर्जितेन ।
MSS@3009@2मित्रेण किं व्यसनकालपराङ्मुखेन ज्ञानेन किं बहुशठाधिकमत्सरेण
॥ ३००९॥
MSS@3010@1अर्थेन परिहीणं तु नरमस्पृश्यतां गतम् ।
MSS@3010@2त्यजन्ति बान्धवाः सर्वे मृतं सत्त्वमिवासवः ॥ ३०१०॥
MSS@3011@1अर्थेन रक्षितमिदं राज्यं पुनरर्थमर्पयति ।
MSS@3011@2अर्थैकपरो नृपतिः परिहरति पुनः क्षणादुभयम् ॥ ३०११॥
MSS@3012@1अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ।
MSS@3012@2व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ ३०१२॥
MSS@3013@1अर्थेन हीनः पुरुषस्त्यज्यते मित्रबान्धवैः ।
MSS@3013@2त्यक्तलोकक्रियाहारः परासुरिव निष्प्रभः ॥ ३०१३॥
MSS@3014@1अर्थेनापि हि किं तेन यस्यानर्थे तु संगतिः ।
MSS@3014@2को हि नाम शिखाजातं पन्नगस्य मणिं हरेत् ॥ ३०१४॥
MSS@3015@1अर्थेनोपार्ज्यते धर्मो धर्मेणार्थ उपार्ज्यते ।
MSS@3015@2अन्योन्याश्रयणं ह्येतद् उभयोत्पत्तिसाधनम् ॥ ३०१५॥
MSS@3016@1अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् ।
MSS@3016@2भ्रंशितो ज्ञानविज्ञानाद् येनाविशति मुख्यताम् ॥ ३०१६॥
MSS@3017@1अर्थे प्रत्युपलब्धे च परदोषे च कीर्तिते ।
MSS@3017@2आत्मानं साधु कर्तव्यं शीलवृत्तमभीप्सितम् ॥ ३०१७॥
MSS@3018@1अर्थेभ्यो हि विवृत्तेभ्यः संभृतेभ्यस्ततस्ततः ।
MSS@3018@2क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ ३०१८॥
MSS@3019@1अर्थेषु काममुपलभ्य मनोरथो मे स्त्रीणां धनेष्वनुचितं प्रणयं
करोति ।
MSS@3019@2माने च कार्यकरणे च विलम्बमानो धिग् भोः कुलं च पुरुषस्य
दरिद्रतां च ॥ ३०१९॥
MSS@3020@1अर्थेष्वलभ्येष्वकृतप्रयत्नं कृतादरं नित्यमुपायवत्सु ।
MSS@3020@2जितेन्द्रियं नानुतपन्ति रोगास्तत्कालयुक्तं यदि नास्ति दैवम् ॥ ३०२०॥
MSS@3021@1अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।
MSS@3021@2ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ३०२१॥
MSS@3022@1अर्थैरनेकैर्जननीममुष्याश्चित्तं च दत्त्वा चिरकालचिन्त्यम् ।
MSS@3022@2संतोषयेयं सहसैव भद्रे न चेत् कथं स्याद् इह नः प्रवेशः
॥ ३०२२॥
MSS@3023@1अर्थैरर्था निबघ्यन्ते गजैरिव महागजाः ।
MSS@3023@2न ह्यनर्थवता शक्यं वाणिज्यं कर्तुमीहया ॥ ३०२३॥
MSS@3024@1अर्थैर्विहीनः पुरुषो जीवन्नपि मृतोपमः ।
MSS@3024@2धर्मार्थविद्यार्जनतो मतिर्यस्य निवर्तते ॥ ३०२४॥
MSS@3025@1अर्थो गिरामपिहितः पिहितश्च कश्चित् सौभाग्यमेति मरहट्टवधूकुचाभः ।
MSS@3025@2नान्ध्रीपयोधर इवातितरां प्रकाशो नो गुर्जरीस्तन इवातितरां निगूढः
॥ ३०२५॥
MSS@3026@1अर्थोत्कण्ठावकुण्ठप्रमुषितविनयैर्लुठ्यतां नाकिशुण्ठैः प्रत्नो
रत्नोच्चयः किं त्वतिविषमदशां तामनुध्याय खिद्ये ।
MSS@3026@2सिन्धो मन्थाद्रिमन्थात् तरलतरबृहद्भङ्गसंघातघात-
प्रभ्रश्यन्मूलवेलागिरिगणपतनोद्दामधामन्धमीका ॥ ३०२६॥
MSS@3027@1अर्थो नराणां पतिरङ्गनानां वर्षा नदीनामृतुराट् तरूणाम् ।
MSS@3027@2स्वधर्मचारी नृपतिः प्रजानां गतं गतं यौवनमानयन्ति ॥ ३०२७॥
MSS@3028@1अर्थो न संभृतः कश्चिन् न विद्या काचिदर्जिता ।
MSS@3028@2न तपः संचितं किंचिद् गतं च सकलं वयः ॥ ३०२८॥
MSS@3029@1अर्थो नाम जनानां जीवितमखिलक्रियाकलापश्च ।
MSS@3029@2तमपि हरन्त्यतिधूर्ताः छगलगला गायना लोके ॥ ३०२९॥
MSS@3030@1अर्थोपचयविज्ञानम् अस्ति यस्य स पण्डितः ।
MSS@3030@2सरः सलिलसम्पूर्णम् आश्रयन्ति विहङ्गमाः ॥ ३०३०॥
MSS@3031@1अर्थोपार्जनदक्षश्च क्षान्तिशीलः सदा भवेत् ।
MSS@3031@2न तत्र परकार्याणि विद्वानापि विशेषयेत् ॥ ३०३१॥
MSS@3032@1अर्थोऽप्यर्थेन चेत् साध्यः का वार्ता धर्मकामयोः ।
MSS@3032@2अर्थः सर्वजगन्मूलम् अनर्थोऽर्थविपर्ययः ॥ ३०३२॥
MSS@3033@1अर्थो विनैवार्थनयोपसीदन् नाल्पोऽपि धीरैरवधीरणीयः ।
MSS@3033@2मान्येन मन्ये विधिना वितीर्णः स प्रीतिदायो बहु मन्तुमर्हः ॥ ३०३३॥
MSS@3034@1अर्थोष्मा पितृलालनं विटघटामेलः प्रियंमन्यता तारुण्यं नगरे
स्थितिस्तरलता धीः कामशास्त्रं प्रति ।
MSS@3034@2संगीतं रजनी विधुर्मधुमदः स्पर्धा सपत्नैस्तथा
वेश्यानामनुरक्तवित्तहरणे कुर्वन्ति साहायकम् ॥ ३०३४॥
MSS@3035@1अर्थोऽस्ति चेन्न पदशुद्धिरथास्ति सापि नो रीतिरस्ति यदि सा घटना
कुतस्त्या ।
MSS@3035@2साप्यस्ति चेन्न नववक्रगतिस्तदेतद् व्यर्थं विना रसमहो गहनं
कवित्वम् ॥ ३०३५॥
MSS@3036@1अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः ।
MSS@3036@2जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥ ३०३६॥
MSS@3037@1अर्थो हि नष्टकार्यार्थैरयत्नेनाधिगम्यते ।
MSS@3037@2उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् ॥ ३०३७॥
MSS@3038@1अर्थौचित्यवता सूक्तिरलंकारेण शोभते ।
MSS@3038@2पीनस्तनस्थितेनेव हारेण हरिणेक्षणा ॥ ३०३८॥
MSS@3039@1अर्धं कलङ्करहिता करुणैव शंभोरर्धं गुणास्तदितरे सकलाः समेताः ।
MSS@3039@2इत्यम्ब सम्प्रति किल स्फुरितं रहस्यं सम्पश्यतो मम
भवन्मयमैशमर्धम् ॥ ३०३९॥
MSS@3040@1अर्धं जितं त्रिपुरमम्ब तव स्मितं चेद् अर्धान्तरेण च तथा
भवितव्यमेव ।
MSS@3040@2तच्चिन्तये जननि कारणसूक्ष्मरूप- स्थूलात्मकत्रिपुरशान्तिकृते
स्मितं ते ॥ ३०४०॥
MSS@3041@1अर्धं दन्तच्छदस्य स्फुरति जपवशादर्धमप्युत्प्रकोपाद् एकः पाणिः
प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव ।
MSS@3041@2एकं ध्यानान्निमीलत्यपरमविकसद्वीक्षते नेत्रमित्थं तुल्यानिच्छाविधित्सा
तनुरवतु स वो यस्य संध्याविधाने ॥ ३०४१॥
MSS@3042@1अर्धं दानववैरिणा गिरिजयाप्यर्धं शिवस्याहृतं देवेत्थं जगतीतले
पुरहराभावे समुन्मीलति ।
MSS@3042@2गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं
सर्वज्ञत्वमधीश्वरत्वमगमत् त्वां मां तु भिक्षाटनम् ॥ ३०४२॥
MSS@3043@1अर्धं नीत्वा निशायाः सरभससुरतायाससंश्लेषयोगैः
प्रोद्भूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ।
MSS@3043@2संभोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं मन्दभाग्यः ॥ ३०४३॥
MSS@3044@1अर्धं प्रेमनिबद्धमर्धमपरं लज्जाश्रितं मानसं एवं नेत्रसरोरुहं
प्रियमुखे चान्यद् गवाक्षेऽर्पितम् ।
MSS@3044@2पर्यङ्के पदमेकमेव धरणौ पृष्ठे च कृत्वापरं स्थातुं गन्तुमपि
प्रभातसमये शक्नोति नैवाबला ॥ ३०४४॥
MSS@3045@1अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा ।
MSS@3045@2भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः ॥ ३०४५॥
MSS@3046@1अर्धं सज्जनसम्पर्काद् अविद्याया विनश्यति ।
MSS@3046@2चतुर्भागस्तु शास्त्रार्थैश्चतुर्भागं स्वयत्नतः ॥ ३०४६॥
MSS@3047@1अर्धं स्त्रियस्त्रिभुवने सचराचरेऽस्मिन्न् अर्धं पुमांस इति दर्शयितुं
भवत्या ।
MSS@3047@2स्त्रीपुंसलक्षणमिदं वपुरादृतं यत् तेनासि देवि विदिता त्रिजगच्छरीरा
॥ ३०४७॥
MSS@3048@1अर्धचन्द्रं च चक्रं च शकटं मकरं तथा ।
MSS@3048@2कमलं श्रेणिकां गुल्मं व्यूहानेवं प्रकल्पयेत् ॥ ३०४८॥
MSS@3049@1अर्धचन्द्रवदाकारं स्त्रीनामार्थं च त्र्यक्षरम् ।
MSS@3049@2नकारादि रिकारान्तं यो जानाति स पण्डितः ॥ ३०४९॥
MSS@3050@1अर्धचन्द्रसमायुक्तं पुंनाम चतुरक्षरम् ।
MSS@3050@2ककारादि लकारान्तम् इह जानाति पण्डितः ॥ ३०५०॥
MSS@3051@1अर्धचन्द्राकृतिर्यस्मिन् खड्गे स्वाभाविकी भवेत् ।
MSS@3051@2अपि दोषसहस्राणि हन्ति चन्द्रस्तमो यथा ॥ ३०५१॥
MSS@3052@1अर्धपञ्चमहस्तं तु श्रेष्ठं चापं प्रकीर्तितम् ।
MSS@3052@2तद्विज्ञेयं धनुर्दिव्यं शंकरेण धृतं पुरा ॥ ३०५२॥
MSS@3053@1अर्धपीतमदिरा मणिपारी शोभतां कथमतीव तरुण्याः ।
MSS@3053@2चुम्बितैरधिकपाटलभासा पूरिताधरमयूखभरेण ॥ ३०५३॥
MSS@3054@1अर्धपीतस्तनं मातुरामर्दाक्लिष्टकेसरम् ।
MSS@3054@2प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥ ३०५४॥
MSS@3055@1अर्धपुरुषे च मत्स्यः पारावतसंनिभश्च पाषाणः ।
MSS@3055@2मृद्भवति तत्र नीला दीर्घं कालं च बहुतोयम् ॥ ३०५५॥
MSS@3056@1अर्धप्रोथस्थिता रेखा दृश्यन्ते यस्य वाजिनः ।
MSS@3056@2तस्य मृत्युः समुद्दिष्टो दशमं प्राप्य वत्सरम् ॥ ३०५६॥
MSS@3057@1अर्धप्लुष्टं बहुभ्यः शवपिशितमुपाहृत्य हृष्टश्चिताभ्यो
जातग्रासातिरेकः स्फुटतरधमनीनद्धशुष्कार्द्रकायः ।
MSS@3057@2प्रेतः संतर्ज्य दृष्ट्या कुटिलपरुषया
मज्जनिष्कर्षशुष्कैराहन्त्याहारलुब्धान्मुहुरभिपततो जम्बुकानस्थिखण्डैः ॥ ३०५७॥
MSS@3058@1अर्धमीलितविलोलतारके सा दृशौ निधुवनक्लमालसा ।
MSS@3058@2यन्मुहूर्तमवहन्न तत्पुनस्तृप्तिरास्त दयितस्य पश्यतः ॥ ३०५८॥
MSS@3059@1तत्क्लमस्तमदिदीक्षत क्षणं तालवृन्तचलनाय नायकम् ।
MSS@3059@2तद्विधा हि भवदैवतं प्रिया वेधसोऽपि विदधाति चापलम् ॥ ३०५९॥
MSS@3060@1अर्धरात्रे दिनस्यार्धे त्वर्धचन्द्रेऽर्धभास्करे ।
MSS@3060@2रावणेन हृता सीता कृष्णपक्षे सिताष्टमी ॥ ३०६०॥
MSS@3061@1अर्धसिद्धेषु कार्येषु आत्मगुह्यं प्रकाशयेत् ।
MSS@3061@2स एव निधनं याति बकः कर्कटकाद्यथा ॥ ३०६१॥
MSS@3062@1अर्धस्मितेन विनिमन्त्र्य दशार्धबाणम् अर्धं विधूय वसनाञ्चलमर्धमार्गे
।
MSS@3062@2अर्धेन नेत्रविशिखेन निवृत्य सार्धम् अर्धार्धमेव तरुणी तरुणं
चकार ॥ ३०६२॥
MSS@3063@1अर्धहस्तेन हीनस्तु भवेन्मध्यस्तुरङ्गमः ।
MSS@3063@2ततो हस्तेन हीनश्च हीन एव स्मृतो हयः ॥ ३०६३॥
MSS@3064@1अर्धाङ्गनापुंवपुषः पुरारेर्मूर्त्तिः श्रियं नौरिव वस्तनोतु ।
MSS@3064@2प्रेमातिभारादपरं यदर्धं ममज्ज शृङ्गाररसाम्बुराशौ ॥ ३०६४॥
MSS@3065@1अर्धाङ्गाहितपौर्वकीर्तिवनितादीव्यत्सितांशुप्रभं
कैलासीकृतदिक्करीन्द्रशिरसि न्यस्तस्वपादाम्बुजम् ।
MSS@3065@2विश्वव्याप्यविनाशि शंकरपदं यायात्त्वदीयं यशो न स्यादस्य यदि
क्षितीश भवतो दानादिकेभ्यो जनिः ॥ ३०६५॥
MSS@3066@1अर्धाङ्गुलपरीणाहजिह्वाग्रायासभीरवः ।
MSS@3066@2सर्वाङ्गक्लेशजननम् अबुधाः कर्म कुर्वते ॥ ३०६६॥
MSS@3067@1अर्धाचिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती ।
MSS@3067@2कस्याश्चिदासीद् रशना तदानीम् अङ्गुष्ठमूलार्पितसूत्रशेषा ॥ ३०६७॥
MSS@3068@1अर्धाधीताश्च यैर्वेदास्तथा शूद्रान्नभोजनाः ।
MSS@3068@2ते द्विजाः किं करिष्यन्ति निर्विषा इव पन्नगाः ॥ ३०६८॥
MSS@3069@1अर्धासने समधिरोप्य सुरद्विपस्य शक्रोऽपि यद्युधि शचीं कवचीकरोति ।
MSS@3069@2धीरस्य तस्य सहते दशकन्धरस्य कः साहसैकरसिकः करवालधाराम्
॥ ३०६९॥
MSS@3070@1अर्धेन जलदश्यामम् अर्धेनातपपिङ्गलम् ।
MSS@3070@2अर्धनारीश्वराकारं न को मन्येत वासरम् ॥ ३०७०॥
MSS@3071@1अर्धोक्ते भयमागतोऽसि किमिदं कण्ठश्च किं गद्गदश्चाटोरस्य न
च क्षणोऽयमनुपक्षिप्तेयमास्तां कथा ।
MSS@3071@2ब्रूहि प्रस्तुतमस्तु सम्प्रति महत् कर्णे सखीनां
मुखैस्तृप्तिर्निर्भरमेभिरक्षरपदैः प्रागेव मे संभृता ॥ ३०७१॥
MSS@3072@1अर्धोद्गतेन कदली मृदुताम्रतलेन गर्भकोषेण ।
MSS@3072@2पिबति निदाघज्वरिता घनधारां करपुटेनैव ॥ ३०७२॥
MSS@3073@1अर्धोन्मीलितलोचनस्य पिबतः पर्याप्तमेकं स्तनं सद्यः
प्रस्नुतदुग्धदिग्धमपरं हस्तेन संमार्जतः ।
MSS@3073@2मात्रा चाङ्गुलिलालितस्य वदने स्मेरायमाने मुहुर्विष्णोः
क्षीरकणोरुधामधवला दन्तद्युतिः पातु वः ॥ ३०७३॥
MSS@3074@1अर्पयति प्रतिदिवसं प्रियस्य पथि लोचने बाला ।
MSS@3074@2निक्षिपति कमलमालाः कोमलमिव कर्तुमध्वानम् ॥ ३०७४॥
MSS@3075@1अर्पयन्त्यर्थिने प्राणान् न प्रणाममरातये ।
MSS@3075@2न नास्तीत्युत्तरं जातु सुहृदे सुमनोजनाः ॥ ३०७५॥
MSS@3076@1अर्पितं रसितवत्यपि नाम- ग्राहमन्ययुवतेर्दयितेन ।
MSS@3076@2उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद ॥ ३०७६॥
MSS@3077@1अर्पिताः प्रथमतस्त्वयि गावो गोपशावक इति प्रणयेन ।
MSS@3077@2दीयते पुनरिदं धनहीनैर्वेतनं गरुडकेतन चेतः ॥ ३०७७॥
MSS@3078@1अर्वागभ्येत्य गर्वादिव सरिदवरा सेयमित्युद्दिधीर्षाः कालिन्दीं
कोपवेगाकलितहलहठोत्क्षेपिणः क्षेमहेतुः ।
MSS@3078@2तालाङ्कस्याशु दालारसविवशहृदः स्रंसदंसोत्तरीयं तिर्यग्व्यस्ताड्घ्रि
भूयः सुवलनमथ लघूत्थानमाधावनं तत् ॥ ३०७८॥
MSS@3079@1अर्वाचीनवचः प्रपञ्चसुखिनां दुःशिक्षितानां पुरो गम्भीरं
कविपुङ्गवस्य किमहो सर्वस्वमुद्धाट्यते ।
MSS@3079@2व्यर्थं कर्दमगन्धगौरवहृतग्रामीणगोष्ठीमुखे कोऽयं नाम
सचेतनोऽस्ति य इह प्रस्तौति कस्तूरिकाम् ॥ ३०७९॥
MSS@3080@1अर्वाञ्चत्पञ्चशाखः स्फुरदुपरिजटामण्डलः संश्रितानां नित्यापर्णोऽपि
तापत्रितयमपनयन् स्थाणुरव्यादपूर्वः ।
MSS@3080@2यः प्रोन्मीलत्कपर्दैः शिरसि विरचिताबालबन्धे द्युसिन्धोः
पाथोभिर्लब्धसेकः फलति फलशतं वाञ्छितं भक्तिभाजाम् ॥ ३०८०॥
MSS@3081@1अलंकरोति यः श्लोकं शुक एव न मध्यमः ।
MSS@3081@2अलं करोति यः श्लोकं शुक एव नमध्यमः ॥ ३०८१॥
MSS@3082@1अलंकरोति हि जरा राजामात्यभिषग्यतीन् ।
MSS@3082@2विडम्बयति पण्यस्त्रीमल्लगायनसेवकान् ॥ ३०८२॥
MSS@3083@1अलंकर्तुं कर्णौ भृशमनुभवन्त्या नवरुजं ससीत्कारं
तिर्यग्वलितवदनाया मृगदृशः ।
MSS@3083@2कराब्जव्यापारानतिसुकृतसारान् रसयतो जनुः सर्वश्लाघ्यं जयति
ललितोत्तंस भवतः ॥ ३०८३॥
MSS@3084@1अलंकारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च
वृष एको बहुवयाः ।
MSS@3084@2अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोर्विधौ वक्रे मूर्ध्नि स्थितवति
वयं के पुनरमी ॥ ३०८४॥
MSS@3085@1अलंकारप्रियो विष्णुर्जलधाराप्रियः शिवः ।
MSS@3085@2नमस्कारप्रियो भानुर्ब्राह्मणो भोजनप्रियः ॥ ३०८५॥
MSS@3086@1अलंकारभृतो रीतिमन्तः सिद्धा रसोन्नतौ ।
MSS@3086@2लक्षणैर्लक्षितात्मानः कृतिनो ननु केचन ॥ ३०८६॥
MSS@3087@1अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा ।
MSS@3087@2दुष्करं तच्च वः क्षान्तं त्रिदशेषु विशेषतः ॥ ३०८७॥
MSS@3088@1यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः ।
MSS@3088@2क्षमा दानं क्षमा यज्ञः क्षमा सत्यं च पुत्रिकाः ॥ ३०८८॥
MSS@3089@1क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् ॥
MSS@3090@1अलंकृतः काञ्चनकोटिमूल्यैर्महार्हरत्नैर्गजवाजिवाहैः ।
MSS@3090@2निमेषमात्रं लभते न जीवं कालेन काले शिखया गृहीतः ॥ ३०९०॥
MSS@3091@1अलंक्रियन्ते शिखिनः केकया मदरक्तया ।
MSS@3091@2वाचा विपश्चितोऽत्यर्थं माधुर्यगुणयुक्तया ॥ ३०९१॥
MSS@3092@1अलंक्रिया शक्तिसमन्वितानां तपोधनानां बलशक्तिरग्र्या ।
MSS@3092@2व्यापाददावानलवारिधारा प्रत्येह च क्षान्तिरनर्थशान्तिः ॥ ३०९२॥
MSS@3093@1अलं त्रिदिववार्तया किमिति सार्वभौमश्रिया विदूरतरवर्तिनी भवतु
मोक्षलक्ष्मीरपि ।
MSS@3093@2कलिन्दगिरिनन्दिनीतटनिकुञ्जपुञ्जोदरे मनो हरति केवलं नवतमालनीलं
महः ॥ ३०९३॥
MSS@3094@1अलं नलं रोद्धुममी किलाभवन् गुणा विवेकप्रमुखा न चापलम् ।
MSS@3094@2स्मरः स रत्यामनिरुद्धमेव यत् सृजत्ययं सर्गनिसर्ग ईदृशः ॥ ३०९४॥
MSS@3095@1अलं परिग्रहेणेह दोषवान् हि परिग्रहः ।
MSS@3095@2कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात् ॥ ३०९५॥
MSS@3096@1अलं वा बहु यो ब्रूते हितवाक्यावमानिनः ।
MSS@3096@2स तस्माल्लभते दोषं कपेः सूचीमुखो यथा ॥ ३०९६॥
MSS@3097@1अलं वा बहुवादेन यत्र यत्रानुरज्यसे ।
MSS@3097@2तत्र तत्रैव ते दुःखदावपावकपङ्क्तयः ॥ ३०९७॥
MSS@3098@1अलं विलङ्घ्य प्रियविज्ञ याच्ञां कृत्वापि वाम्यं विविधं विधेये ।
MSS@3098@2यशःपथादाश्रवतापदोत्थात् खलु स्खलित्वास्तखलोक्तिखेलात् ॥ ३०९८॥
MSS@3099@1अलं विलम्ब्य त्वरितुं हि वेला कार्ये किल स्थैर्यसहे विचारः ।
MSS@3099@2गुरूपदेशं प्रतिभेव तीक्ष्णा प्रतीक्षते जातु न कालमर्तिः ॥ ३०९९॥
MSS@3100@1अलं विवादेन यथा श्रुतं त्वया तथाविधस्तावदशेषमस्तु सः ।
MSS@3100@2ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते ॥ ३१००॥
MSS@3101@1अलं स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसंकुले ।
MSS@3101@2कङ्कालबहुले घोरे सर्वप्राणिभयंकरे ॥ ३१०१॥
MSS@3102@1न पुनर्जीवितः कश्चित् कालधर्ममुपागतः ।
MSS@3102@2प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥ ३१०२॥
MSS@3103@1अलं हिमानीपरिदीर्णगात्रः समापितः फाल्गुनसंगमेन ।
MSS@3103@2अत्यन्तमाकाङ्क्षितकृष्णवर्त्मा भीष्मो महात्माजनि माघतुल्यः ॥ ३१०३॥
MSS@3104@1अलकतमः परिपीतं सुस्मितसुषमापुरस्कृतं मधुरम् ।
MSS@3104@2को न सुधानिधिसहजं सुमुखि मुखं हन्त संमनुताम् ॥ ३१०४॥
MSS@3105@1अलकाश्च खलाश्चैव मूर्ध्नि भीरुजनैर्धृताः ।
MSS@3105@2उपर्युपरि सत्कारेऽप्याविष्कुर्वन्ति वक्रताम् ॥ ३१०५॥
MSS@3106@1अलकेषु चूर्णभासः स्वेदलवाभान् कपोलफलकेषु ।
MSS@3106@2नवघनकौतुकिनीनां वारिकणान् पश्यति कृतार्थः ॥ ३१०६॥
MSS@3107@1अलक्तको यथा रक्तो नरः कामी तथैव च ।
MSS@3107@2हृतसारस्तथा सोऽपि पादमूले निपात्यते ॥ ३१०७॥
MSS@3108@1अलक्तको यथा रक्तो निष्पीड्य पुरुषस्तथा ।
MSS@3108@2अबलाभिर्बलाद् रक्तः पादमूले निपात्यते ॥ ३१०८॥
MSS@3109@1अलक्षितकुचाभोगं भ्रमन्ती नृत्यभूमिषु ।
MSS@3109@2स्मरेणापि सरोजाक्षी न लक्ष्यीक्रियते शरैः ॥ ३१०९॥
MSS@3110@1अलक्षितगतागतैः कुलवधूकटाक्षैरिव क्षणानुनयशीतलैः
प्रणयकेलिकोपैरिव ।
MSS@3110@2सुवृत्तमसृणोन्नतैर्मृगदृशामुरोजैरिव त्वदीयतुरगैरिदं
धरणिचक्रमाक्रम्यते ॥ ३११०॥
MSS@3111@1अलक्ष्मीराविशत्येनं शयानमलसं नरम् ।
MSS@3111@2निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते ॥ ३१११॥
MSS@3112@1अलघुता जठरस्य कुचौ गता चरणचञ्चलता नयने गता ।
MSS@3112@2सखि विलोकय मे तनुचेष्टितं विनिमयप्रगतं नवयौवनम् ॥ ३११२॥
MSS@3113@1अलघूपलपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः ।
MSS@3113@2अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः ॥ ३११३॥
MSS@3114@1अलङ्घ्यं तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृताम् ।
MSS@3114@2प्रियतां ज्यायसीं मा गान् महतां केन तुङ्गता ॥ ३११४॥
MSS@3115@1अलङ्घ्यं सर्वेषामिह खलु फलं कर्मजनितं विपत् कर्मप्रैष्या
व्यथयति न जातासि हृदयम् ।
MSS@3115@2यदज्ञाः कुर्वन्ति प्रसभमुपहासं धनमदाद् इदं त्वन्तर्गाढं
परमपरितापं जनयति ॥ ३११५॥
MSS@3116@1अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः ।
MSS@3116@2रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥ ३११६॥
MSS@3117@1अलब्धदुग्धादिरसो रसावहं तदुद्भवो निम्बरसं कृमिर्यथा ।
MSS@3117@2अदृष्टजैनेन्द्रवचोरसायनस्तथा कुतत्त्वं मनुते रसायनम् ॥ ३११७॥
MSS@3118@1अलब्धमिच्छेद्दण्डेन लब्धं रक्षेदवेक्षया ।
MSS@3118@2रक्षितं वर्धयेद् वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ॥ ३११८॥
MSS@3119@1अलब्धमीहेद्धर्मेण लब्धं यत्नेन पालयेत् ।
MSS@3119@2पालितं वर्धयेन्नीत्या वृद्धं पात्रेषु निक्षिपेत् ॥ ३११९॥
MSS@3120@1अलब्धलिप्सा न्यायेन लब्धस्य च विवर्धनम् ।
MSS@3120@2परिवृद्धस्य विधिवत् पात्रे सम्प्रतिपादनम् ॥ ३१२०॥
MSS@3121@1अलब्धवेतनो लुब्धो मानी चाप्यवमानितः ।
MSS@3121@2क्रुद्धश्च कोपितोऽकस्मात् तथा भीतश्च भीषितः ॥ ३१२१॥
MSS@3122@1यथाभिलषितैः कामैर्भिन्द्यादेतांश्चतुर्विधान् ।
MSS@3122@2परपक्षे स्वपक्षे च यथावत् प्रशमं नयेत् ॥ ३१२२॥
MSS@3123@1अलब्धान्तः प्रवेशस्य तारमाक्रन्दतो बहिः ।
MSS@3123@2प्रभो करुणया कर्णे क्रियन्तां कृपणोक्तयः ॥ ३१२३॥
MSS@3124@1अलब्धे रागिणो लोका अहो लब्धे विरागिणः ।
MSS@3124@2हेमन्ते तापमीहन्ते हन्त ग्रीष्मे हिमं पुनः ॥ ३१२४॥
MSS@3125@1अलब्ध्वापि धनं राज्ञः संश्रिता यान्ति सम्पदम् ।
MSS@3125@2महाह्रदसमीपस्थं पश्य नीलं वनस्पतिम् ॥ ३१२५॥
MSS@3126@1अलब्ध्वा यदि वा लब्ध्वा नानुशोचन्ति पण्डिताः ।
MSS@3126@2आनन्तर्यं चारभते न प्राणानां धनायते ॥ ३१२६॥
MSS@3127@1अलभन्त नभःक्षेत्रे तारास्तरलकान्तयः ।
MSS@3127@2त्विषं तुषारबीजानां नूतनाङ्कुरशालिनाम् ॥ ३१२७॥
MSS@3128@1अलभ्यं लप्स्यमानेन तत्त्वं जिज्ञासुना चिरम् ।
MSS@3128@2जिगीषुणा ह्रियं त्यक्त्वा कार्यं कोलाहलो महान् ॥ ३१२८॥
MSS@3129@1अलभ्यं लब्धुकामस्य जनस्य गतिरीदृशी ।
MSS@3129@2अलब्धेषु मनस्तापः संचितार्थो विनश्यति ॥ ३१२९॥
MSS@3130@1अलभ्यलाभाय च लब्धवृद्धये यथार्हतीर्थप्रतिपादनाय च ।
MSS@3130@2यशस्विनं वेदविदं विपश्चितं बहुश्रुतं ब्राह्मणमेव वासय ॥ ३१३०॥
MSS@3131@1अलमतिचपलत्वात् स्वप्नमायोपमत्वात् परिणतिविरसत्वात् संगमेनाङ्गनायाः ।
MSS@3131@2इति यदि शतकृत्वस्तत्त्वमालोचयामस्तदपि न हरिणाक्षीं
विस्मरत्यन्तरात्मा ॥ ३१३१॥
MSS@3132@1अलमथवा बहुवादैर्विरचय लोकानुरागनिर्बन्धम् ।
MSS@3132@2तत्रैकत्र समग्रं तन्निहितं यन्न जातु संनिहितम् ॥ ३१३२॥
MSS@3133@1अलमन्ध भुजायष्टिभ्रान्त्या भ्रातर्जडस्य ते ।
MSS@3133@2दंशाय दंदशूकोऽयं दंशमुद्रां न मुञ्चति ॥ ३१३३॥
MSS@3134@1अलमन्यथा गृहीत्वा न खलु मनस्विनि मया प्रयुक्तमिदम् ।
MSS@3134@2प्रायः समानविद्याः परस्परयशःपुरोभागाः ॥ ३१३४॥
MSS@3135@1अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः ।
MSS@3135@2पेशलं चानुरूपं च कर्तव्यं हितमात्मनः ॥ ३१३५॥
MSS@3136@1अलमप्रियाण्युदित्वा रुचिरार्थाः किमिह न स्थिता वाचः ।
MSS@3136@2अमृतमिति वचसि सत्यपि विषमिति हि किमुच्यते वारि ॥ ३१३६॥
MSS@3137@1अलमभिमुखैर्बद्धैर्भोगैरलं
भ्रमिभिर्दृशोरलमविरलैर्गर्जोद्गारैरलं विषवृष्टिभिः ।
MSS@3137@2किमिह भुजगाः कोपावेगैरमीभिरमुद्रितैर्ननु भगवतस्तार्क्ष्यस्यैते
वयं स्तुतिपाठकाः ॥ ३१३७॥
MSS@3138@1अलमलमघृणस्य तस्य नाम्ना पुनरपि सैव कथा गतः स कालः ।
MSS@3138@2कथय कथय वा तथापि दूति प्रतिवचनं द्विषतोऽपि माननीयम् ॥ ३१३८॥
MSS@3139@1अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि विमुञ्च त्वं लतापाशमेनम् ।
MSS@3139@2चलितमपि निरोद्धुं जीवितं जीवितेशे क्षणमिह मम कण्ठे बाहुपाशं
निधेहि ॥ ३१३९॥
MSS@3140@1अलमलमतिवृद्ध्या स्थीयतां तस्य पश्यस्यकरुण करभोरोर्भज्यते
मध्यमेतत् ।
MSS@3140@2इति गुरुजघनाज्ञाचोदिता रोमराजिः स्तनयुगमसिताक्ष्या वक्तुमारोहतीव
॥ ३१४०॥
MSS@3141@1अलमलमनुगम्य प्रस्थितं प्राणनाथं प्रथमविरहशोके न प्रतीकार एषः ।
MSS@3141@2सपदि रमणयात्रा श्रेय इत्यारटन्त्या चरणपतनपूर्वं सा निरुद्धेव
काञ्च्या ॥ ३१४१॥
MSS@3142@1अलमलमियमेव प्राणिनां पातकानां निरसनविषये या कृष्ण कृष्णेति
वाणी ।
MSS@3142@2यदि भवति मुकुन्दे भक्तिरानन्दसान्द्रा विलुठति चरणाब्जे
मोक्षसाम्राज्यलक्ष्मीः ॥ ३१४२॥
MSS@3143@1अलमात्मीयं विदितं विदितं धनिकस्य याचकोऽवहितः ।
MSS@3143@2चन्द्रं ब्रवीति चटकं चटकं चन्द्रं च लोभलोलमना ॥ ३१४३॥
MSS@3144@1अलमादिवराहेण वटुदासं परं स्तुमः ।
MSS@3144@2जगदुद्धरता येन न वक्रीकृतमाननम् ॥ ३१४४॥
MSS@3145@1अलमुदकेन तृणैर्वा मनस्विना प्राणधारणा कार्या ।
MSS@3145@2नासंस्कृतश्च पुरुषः प्राकृतसत्त्वः प्रणयितव्यः ॥ ३१४५॥
MSS@3146@1अललितगतिरुच्चैः स्थूलवक्राङ्गुलीकं वहति चरण युग्मं कन्धरां
ह्रस्वपीनाम् ।
MSS@3146@2कपिलकचकलापा क्रूरचेष्टातिपीना द्विरदमदविगन्धिः स्वाङ्ककेऽनङ्कके
च ॥ ३१४६॥
MSS@3147@1द्विगुणकटुकषायप्रायभुग् वीतलज्जा लुलदतिविपुलोष्ठी दुःखसाध्या प्रयोगे ।
MSS@3147@2बहिरपि बहुरोमात्यन्तमन्तर्विशालं वहति जघनरन्ध्रं हस्तिनी
गद्गदोक्तिः ॥ ३१४७॥
MSS@3148@1अलसं मुखरं स्तब्धं क्रूरं व्यसनिनं शठम् ।
MSS@3148@2असंतुष्टमभक्तं च त्यजेद् भृत्यं नराधिपः ॥ ३१४८॥
MSS@3149@1अलसं वपुषि श्लथं दुकूले चपलं चेतसि धूसरं कपोले ।
MSS@3149@2चकितं नयने स्तने विलोलं तव नामश्रवणं तनूदरीणाम् ॥ ३१४९॥
MSS@3150@1अलसं विक्रमश्रान्तं विहतोपायचेष्टितम् ।
MSS@3150@2क्षयव्ययप्रवासैश्च श्रमेण विपरिद्रुतम् ॥ ३१५०॥
MSS@3151@1भीरुं मूर्खं स्त्रियं बालं धार्मिकं दुर्जनं पशुम् ।
MSS@3151@2मैत्रीप्रधानं कल्याणबुद्धिं सान्त्वेन साधयेत् ॥ ३१५१॥
MSS@3152@1अलसभुजलताभिर्नादृतो नागरीभिर्भवनदमनकानां नातिथिर्वा बभूव ।
MSS@3152@2त्वदरिनगरमध्ये संचरंश्चैत्रजन्मा जरदजगरपीतः क्षीयते
गन्धवाहः ॥ ३१५२॥
MSS@3153@1अलसमधुरा स्निग्धा दृष्टिर्घनत्वमुपागता
किसलयरुचिर्निस्ताम्बूलस्वभावधरोधरः ।
MSS@3153@2त्रिवलिवलया लेखोन्नेया घटन्त इवैकतः प्रकृतिसुभगा गर्भेणासौ
किमप्युपपादिता ॥ ३१५३॥
MSS@3154@1अलसमुकुलिताक्षं वक्त्रमालोक्य तस्या मयि विलुलितचित्ते मूकभावं
प्रपन्ने ।
MSS@3154@2श्रवणकुवलयान्तश्चारिणा षट्पदेन क्षणमनुगतनादं गीतमन्तः
स्मरामि ॥ ३१५४॥
MSS@3155@1अलसयति गात्रमधिकं भ्रमयति चेतस्तनोति संतापम् ।
MSS@3155@2मोहं च मुहुः कुरुते विषमविषं वीक्षितं तस्याः ॥ ३१५५॥
MSS@3156@1अलसलुलितमुग्धान्यध्वसम्पातखेदाद् अशिथिलपरिरम्भैर्दत्तसंवाहनानि ।
MSS@3156@2परिमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता
॥ ३१५६॥
MSS@3157@1अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैः
क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः ।
MSS@3157@2हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः कथय सुकृती कोऽयं
मुग्धे त्वयाद्य विलोक्यते ॥ ३१५७॥
MSS@3158@1अलसविलसन्मुग्धस्निग्धस्मितं व्रजसुन्दरीम् अदनकदनस्विन्नं धन्यं
महद्वदनाम्बुजम् ।
MSS@3158@2तरुणमरुणज्योत्स्नाकार्त्स्न्यस्मितस्नपिताधरं जयति विजयश्रेणीमेणीदृशां
मदयन्महः ॥ ३१५८॥
MSS@3159@1अलसविलसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारितानाम् ।
MSS@3159@2प्रतिनयननिपाते किंचिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम्
॥ ३१५९॥
MSS@3160@1अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् ।
MSS@3160@2अधनस्य कुतो मित्रम् अमित्रस्य कुतः सुखम् ॥ ३१६०॥
MSS@3161@1अलसस्याल्पदोषस्य निर्विद्यस्याकृतात्मनः ।
MSS@3161@2प्रदानकाले भवति मातापि हि पराङ्मुखी ॥ ३१६१॥
MSS@3162@1अलसानपि न् न् रक्षेन् न कृतघ्नान् कदाचन ।
MSS@3162@2द्विषतोऽपि गुणाः काम्याः सुहृदोऽपि न दुर्गुणाः ॥ ३१६२॥
MSS@3163@1अलसारुणलोचनारविन्दां परिभोगोचितधूसरैकचेलाम् ।
MSS@3163@2शिथिलाकुलवेणिबन्धरम्याम् अबलामन्तिकशायिनीं दिदृक्षे ॥ ३१६३॥
MSS@3164@1अलसैर्मदेन सुदृशः शरीरकैः स्वगृहान् प्रति प्रतिययुः शनैः
शनैः ।
MSS@3164@2अलघुप्रसारितविलोचनाञ्जलि- द्रुतपीतमाधवरसौघनिर्भरैः ॥ ३१६४॥
MSS@3165@1अलसो मन्दबुद्धिश्च सुखी च व्याधिपीडितः ।
MSS@3165@2निद्रालुः कामुकश्चैव षडेते शास्त्रवर्जिताः ॥ ३१६५॥
MSS@3166@1अलाबुं वर्तुलाकारं वार्ताकं कुन्दसंनिभम् ।
MSS@3166@2प्राणान्तेऽपि न चाश्नीयान् मसूरान्नं सवल्कलम् ॥ ३१६६॥
MSS@3167@1अलाबुबीजं त्रपुसस्य बीजं तस्यैव तोयेन च तन्निषिक्तम् ।
MSS@3167@2आलेपनाद्यैर्विधिवत् प्रयुक्तं हन्याद्विषं तक्षकसंभवं च ॥ ३१६७॥
MSS@3168@1अलाभात् पुरुषाणां हि भयात् परिजनस्य च ।
MSS@3168@2वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ॥ ३१६८॥
MSS@3169@1अलिकुलमञ्जुलकेशी परिमलबहुला रसावहा तन्वी ।
MSS@3169@2किशलयपेशलपाणिः कोकिलकलभाषिणी प्रियतमा मे ॥ ३१६९॥
MSS@3170@1अलिनीलालकलतं कं न हन्ति घनस्तनि ।
MSS@3170@2आननं नलिनच्छायनयनं शशिकान्ति ते ॥ ३१७०॥
MSS@3171@1अलिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् ।
MSS@3171@2मृगमदपरिमललहरीं समीर पामरपुरे किरसि ॥ ३१७१॥
MSS@3172@1अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः ।
MSS@3172@2न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ॥ ३१७२॥
MSS@3173@1अलियुवा विललास चिराय यस्त्रिदशशैवलिनीकमलोदरे ।
MSS@3173@2विधिवियोगनियोगवशीकृतो गततरौ स मरौ रमते कथम् ॥ ३१७३॥
MSS@3174@1अलिरनुसरति परिमलं लक्ष्मीरनुसरति नयगुणसमृद्धिम् ।
MSS@3174@2निम्नमनुसरति सलिलं विधिलिखितं बुद्धिरनुसरति ॥ ३१७४॥
MSS@3175@1अलिरयं नलिनीदलमध्यगः कमलिनीमकरन्दमदालसः ।
MSS@3175@2विधिवशात् परदेशमुपागतः कुटजपुष्परसं बहु मन्यते ॥ ३१७५॥
MSS@3176@1अलिर्मृगो वा नेत्रं वा यत्र किंचिद् विभासते ।
MSS@3176@2अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः ॥ ३१७६॥
MSS@3177@1अलिवलयैरलकैरिव कुसुमस्तबकैः स्तनैरिव वसन्ते ।
MSS@3177@2भान्ति लता ललना इव पाणिभिरिव किसलयैः सपदि ॥ ३१७७॥
MSS@3178@1अलीक एव त्वद्भावो मद्भावोऽलीक एव च ।
MSS@3178@2अनुभूतोऽप्यसद्रूपः स्वप्ने स्वमरणं यथा ॥ ३१७८॥
MSS@3179@1अलीकरूपो यदि मध्यभागः पयोधराकारभृतश्च केशाः ।
MSS@3179@2उत्सङ्गशोभापि सरोरुहाक्ष्याः करस्य शोभां कलयेन्न कस्मात् ॥ ३१७९॥
MSS@3180@1अलीकव्यामुक्तप्रचुरकबरीबन्धनमिषाद्
उदञ्चद्दोर्वल्लीद्वयधृतपरीवेशनिहितः ।
MSS@3180@2अयं जृम्भारम्भस्फटिकशुचिदन्तांशुनिचयो मुखेन्दुर्गौराङ्ग्या
गलितमृगज्ञक्ष्मा विजयते ॥ ३१८०॥
MSS@3181@1अलीनां मालाभिर्विरचितजटाभारमहिमा परागैः
पुष्पाणामुपरचितभस्मव्यतिकरः ।
MSS@3181@2वनानामाभोगे कुसुमवति पुष्पोच्चयपरो मरुन् मन्दं मन्दं विचरति
परिव्राजक इव ॥ ३१८१॥
MSS@3182@1अलुप्तसत्त्वकोशानां महत्त्वं महतां हि किम् ।
MSS@3182@2आकर्णितां परस्यार्तिं न चेच्छिन्दन्ति तत्क्षणम् ॥ ३१८२॥
MSS@3183@1अलुब्धैः सह सौहार्दं पण्डितैः सह संकथा ।
MSS@3183@2उत्तमैः सह सङ्गश्च विधेयाः सुखमिच्छता ॥ ३१८३॥
MSS@3184@1अलोभः परमं वित्तम् अहिंसा परमं तपः ।
MSS@3184@2अमाया परमा विद्या निरवद्या मनीषिणाम् ॥ ३१८४॥
MSS@3185@1अलोमशं पूर्णशशाङ्कशोभं मुखं तु यूनां कतिचिद् दिनानि ।
MSS@3185@2जाते ततः श्मश्रुविशालजाले शेवाललीनाब्जतुलां बिभर्ति ॥ ३१८५॥
MSS@3186@1अलौकिकमहालोकप्रकाशितजगत्त्रयः ।
MSS@3186@2स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान् ॥ ३१८६॥
MSS@3187@1अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् ।
MSS@3187@2कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम्
॥ ३१८७॥
MSS@3188@1अल्पं किंचिच्छ्रियं प्राप्य नीचो गर्वायते लघु ।
MSS@3188@2पद्मपत्रतले भेको मन्यते दण्डधारिणम् ॥ ३१८८॥
MSS@3189@1अल्पं दर्पबलं दैत्य स्थिरमक्रोधज बलम् ।
MSS@3189@2हतस्त्वं दर्पजैर्दोषैर्हित्वा यो भाषसे क्षमाम् ॥ ३१८९॥
MSS@3190@1अल्पं निर्मितमाकाशम् अनालोच्यैव वेधसा ।
MSS@3190@2इदमेवंविधं भावि भवत्याः स्तनजृम्भनम् ॥ ३१९०॥
MSS@3191@1अल्पतोऽधिकतः साध्यं लघुनैव प्रसाधयेत् ।
MSS@3191@2भूप्रदक्षिणतोऽहल्यां गौतमः कपिलां भ्रमन् ॥ ३१९१॥
MSS@3192@1अल्पतोयश्चलत्कुम्भो ह्यल्पदुग्धाश्च धेनवः ।
MSS@3192@2अल्पविद्यो महागर्वी कुरूपी बहुचेष्टितः ॥ ३१९२॥
MSS@3193@1अल्पप्रभोस्तु सेवायां भुक्तिमात्रं प्रयोजनम् ।
MSS@3193@2अनुग्रहमजामूल्यं निग्रहं प्राणसंकटम् ॥ ३१९३॥
MSS@3194@1अल्पमप्यवमन्येत न शत्रुर्बलदर्पितः ।
MSS@3194@2रामेण रामः शिशुना ब्राह्मण्यदययोज्झितः ॥ ३१९४॥
MSS@3195@1अल्पश्रुतलव एव प्रायः प्रकटयति वाग्विभवमुच्चैः ।
MSS@3195@2सर्वत्र कुनट एव हि नाटकमधिकं विडम्बयति ॥ ३१९५॥
MSS@3196@1अल्पसारोऽपि यो मोहाद् विस्तारं कर्तुमिच्छति ।
MSS@3196@2पश्चाच्छोचति दुर्बुद्धिर्नालिकेरबको यथा ॥ ३१९६॥
MSS@3197@1अल्पाक्षररमणीयं यः कथयति निश्चितं स खलु वाग्मी ।
MSS@3197@2बहुवचनमल्पसारं यः कथयति विप्रलापी सः ॥ ३१९७॥
MSS@3198@1अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।
MSS@3198@2तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥ ३१९८॥
MSS@3199@1अल्पापकारमपि पार्श्वगतं निहन्ति नीचो न दूरमसमागसमप्यरातिम् ।
MSS@3199@2श्वा निर्दशत्युपलमन्तिकमापतन्तं तत्त्यागिनं न तु विदूरगमुग्ररोषः
॥ ३१९९॥
MSS@3200@1अल्पायां वा महत्यां वा सेनायामिति निश्चयः ।
MSS@3200@2हर्षो योधगणस्यैको जयलक्षणमुच्यते ॥ ३२००॥
MSS@3201@1अल्पाश्च गुणाः स्फीता भवन्ति गुणसमुदितेषु पुरुषेषु ।
MSS@3201@2श्वेतगिरिशिखरकेष्विव निशासु चन्द्रांशवः पतिताः ॥ ३२०१॥
MSS@3202@1अल्पाश्रयं समासाद्य महानप्यल्पको भवेत् ।
MSS@3202@2गजेन्द्रः पर्वताकारो यथा दर्पणमाश्रितः ॥ ३२०२॥
MSS@3203@1अल्पीयःस्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नतिर्द्वारे
वेत्रलतावितानगहने कष्टः प्रवेशक्रमः ।
MSS@3203@2हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना किं
भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुराः शातिताः ॥ ३२०३॥
MSS@3204@1अल्पीयसामेव निवासभूमि- त्यागाद्विपत्तिर्महतां न जातु ।
MSS@3204@2रत्नाकरात् सन्मणयोऽभियान्ति राज्ञां शिरः काकमुखानि भेकाः ॥ ३२०४॥
MSS@3205@1अल्पीयसैव पयसा यत्कुम्भः पूर्यते प्रसिद्धं तत् ।
MSS@3205@2ब्राह्मं तेजः पश्यत कुम्भोद्भूतः पपौ वार्धिम् ॥ ३२०५॥
MSS@3206@1अल्पेच्छुर्धृतिमान् प्राज्ञश्छायेवानुगतः सदा ।
MSS@3206@2आदिष्टो न विकल्पेत स राजवसतिं वसेत् ॥ ३२०६॥
MSS@3207@1अल्पेन विभवेनैव व्ययाधिक्यं न युक्तितः ।
MSS@3207@2क्षीणेन वाससाच्छन्ने पादविस्तारणं यथा ॥ ३२०७॥
MSS@3208@1अल्पेनापि सुरक्तेन साधनेन प्रयोजनम् ।
MSS@3208@2ओष्ठद्वयसहायेन कान्तास्येन जगज्जितम् ॥ ३२०८॥
MSS@3209@1अल्पेनैव गुणेन हि कश्चिल्लोके प्रसिद्धिमुपयाति ।
MSS@3209@2एकेन करेण गजः करी न सूर्यः सहस्रेण ॥ ३२०९॥
MSS@3210@1अल्पेऽपि नृपतिदत्ते प्रतिश्रुते वापि दातुमेतेन ।
MSS@3210@2उत्थायाशीर्देया क्वचिदुपविश्यापि परिषदौचित्यात् ॥ ३२१०॥
MSS@3211@1अल्पेऽप्यपकृते मोहान् न शान्तिमुपगच्छति ।
MSS@3211@2तादृशैः संगतं नीचैर्नृशंसैरकृतात्मभिः ।
MSS@3211@3निशाम्य निपुणं बुद्ध्या विद्वान् दूराद् विवर्जयेत् ॥ ३२११॥
MSS@3212@1अल्पे वयसि हे बाले कुचयोः पतनः कुतः ।
MSS@3212@2अधस्तात् खनने मूढ गिरयो न पतन्ति किम् ॥ ३२१२॥
MSS@3213@1अल्पोऽपि ह्यरिरत्यन्तं वर्धमानपराक्रमः ।
MSS@3213@2वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात् ॥ ३२१३॥
MSS@3214@1अवंशपतितो राजा मूर्खपुत्रश्च पण्डितः ।
MSS@3214@2अधनी हि धनं प्राप्य तृणवन्मन्यते जगत् ॥ ३२१४॥
MSS@3215@1अवकाशः सुवृत्तानां हृदयान्तर्न योषिताम् ।
MSS@3215@2इतीव विहितौ धात्रा सुवृत्तौ तद्बहिः कुचौ ॥ ३२१५॥
MSS@3216@1अवकेशिनोऽस्य युक्तं जानामि तरोरशोक इति नाम ।
MSS@3216@2फलपाकविधुरितात्मा यतोऽन्यथासौ सशोकः स्यात् ॥ ३२१६॥
MSS@3217@1अवक्रस्तारकाधीशः परिपूर्णप्रियोदयः ।
MSS@3217@2प्राचीं दिशमतिक्रम्य पतनं प्रतिपद्यते ॥ ३२१७॥
MSS@3218@1अवक्रे मांसहीने च वाजिजङ्घे सुशोभने ।
MSS@3218@2कूर्चं समं सुसंधि स्याद् ग्रन्थिव्रणविवार्जितम् ॥ ३२१८॥
MSS@3219@1अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् ।
MSS@3219@2स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥ ३२१९॥
MSS@3220@1अवगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्फलोदयः ।
MSS@3220@2बहुलेऽपि गते निशाकरस्तनुतां दुःखमनङ्ग मोक्ष्यति ॥ ३२२०॥
MSS@3221@1अवचनं वचनं प्रियसंनिधावनवलोकनमेव विलोकनम् ।
MSS@3221@2अवयवावरणं च यदञ्चल- व्यतिकरेण तदङ्गसमर्पणम् ॥ ३२२१॥
MSS@3222@1अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्यमृगाणि काननानि ।
MSS@3222@2अभिदधुरभितो मुनिं वधूभ्यः समुदितसाध्वसविक्लवं च चेतः
॥ ३२२२॥
MSS@3223@1अवचितकुसुमा विहाय वल्लीर्युवतिषु कोमलमाल्यमालिनीषु ।
MSS@3223@2पदमुपदधिरे कुलान्यलीनां नपरिचयो मलिनात्मनां प्रधानम् ॥ ३२२३॥
MSS@3224@1अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री ।
MSS@3224@2गिरिशमुपचचार प्रत्यहं सा सुकेशी नियमितपरिखेदा
तच्छिरश्चन्द्रपादैः ॥ ३२२४॥
MSS@3225@1अवजितमधुना तवाहमक्ष्णो रुचिरतयेत्यवनम्य लज्जयेव ।
MSS@3225@2श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ॥ ३२२५॥
MSS@3226@1अवज्ञया दीयते यत् तथैवाश्रद्धयापि च ।
MSS@3226@2तदाहुरधमं दानं मुनयः सत्यवादिनः ॥ ३२२६॥
MSS@3227@1अवज्ञया न दातव्यं कस्य चिल्लीलयापि वा ।
MSS@3227@2अवज्ञया कृतं हन्याद् दातारं नात्र संशयः ॥ ३२२७॥
MSS@3228@1अवज्ञया यदहसदुच्चकैर्बलः समुल्लसद्दशनमयूखमण्डलः ।
MSS@3228@2रुषारुणीकृतमपि तेन तत्क्षणं निजं वपुः पुनरनयन्निजां रुचिम्
॥ ३२२८॥
MSS@3229@1अवज्ञातोऽपि दुष्टेन गुणो दोषो न मन्यते ।
MSS@3229@2नहि चम्पकसौगन्ध्यं पूतिर्भृङ्गावहेलया ॥ ३२२९॥
MSS@3230@1अवज्ञानसहस्रैस्तु दोषाः कष्टतरा धने ।
MSS@3230@2धने सुखकला या च सापि दुःखैर्विधीयते ॥ ३२३०॥
MSS@3231@1अवज्ञास्फुटितं प्रेम समीकर्तुं क ईश्वरः ।
MSS@3231@2संधिं न याति स्फुटितं लाक्षालेपेन मौक्तिकम् ॥ ३२३१॥
MSS@3232@1अवतारा ह्यसंखेया हरेः सत्त्वनिधेर्द्विजाः ।
MSS@3232@2यथा विदासिनः कुल्याः सरसः स्युः सहस्रशः ॥ ३२३२॥
MSS@3233@1अवति निखिललोकं यः पितेवादृतात्मा दहति दुरितराशिं पावको
वेन्धनौकम् ।
MSS@3233@2वितरति शिवसौख्यं हन्ति संसारशत्रुं विदधतु शुभबुद्ध्या तं
बुधा धर्ममत्र ॥ ३२३३॥
MSS@3234@1अवतु वः सवितुस्तुरगावली स्फुरति मध्यगतारुणनायका ।
MSS@3234@2समभिलम्भिततुङ्गपयोधरा मरकतैकलतेव नभःश्रियः ॥ ३२३४॥
MSS@3235@1अवद्यजम्बालगवेषणाय कृतोद्यमानां खलसैरिभाणाम् ।
MSS@3235@2कवीन्द्रवाङ्निर्जरनिर्झरिण्यां संजायते व्यर्थमनोरथत्वम् ॥ ३२३५॥
MSS@3236@1अवद्यमुक्ते पथि यः प्रवर्तते प्रवर्तयत्यन्यजनं च निःस्पृहः ।
MSS@3236@2स सेवितव्यः स्वहितैषिणा गुरुः स्वयं तरंस्तारयितुं क्षमः परम्
॥ ३२३६॥
MSS@3237@1अवधानेन मौनेन काषायेण जटाजिनैः ।
MSS@3237@2विश्वासयित्वा द्वेष्टारम् अवलुम्पेद् यथा वृकः ॥ ३२३७॥
MSS@3238@1अवधारय धर्मेषु प्रधानमवधानतः ।
MSS@3238@2निर्भरानन्दकन्दाय गोविन्दाय मनोऽर्पय ॥ ३२३८॥
MSS@3239@1अवधार्य कार्यगुरुतामभवन् न भयाय सान्द्रतमसंतमसम् ।
MSS@3239@2सुतनोः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ॥ ३२३९॥
MSS@3240@1अवधिदिनावधिजीवाः प्रसीद जीवन्तु पथिकजनजायाः ।
MSS@3240@2दुर्लङ्घ्यवर्त्मशैलौ स्तनौ पिधेहि प्रपापालि ॥ ३२४०॥
MSS@3241@1अवधिदिवसः प्राप्तश्चायं तनोर्विरहस्य वा रविरयमुपैत्यस्तं सख्यो
ममापि च जीवितम् ।
MSS@3241@2तदलमफलैराशाबन्धैः प्रसीद नमोऽस्तु ते हृदय सहसा पाकोत्पीडं
विडम्बय दाडिमम् ॥ ३२४१॥
MSS@3242@1अवधिदिवसः सोऽयं नात्रागतः किमियत् क्षणं वितर नयने पश्यैतन्मे
पुरः सखि साहसम् ।
MSS@3242@2इयमियमहं रूढज्वालाकरालितरोदसीं मलयजरसाभ्यक्तैरङ्गैः पताम्यभि
कौमुदीम् ॥ ३२४२॥
MSS@3243@1अवधीरणां कृतवती भवती मयि यत्कुकर्ममहिमा स हि मे ।
MSS@3243@2यदि चातको न लभतेऽम्बु घनाद् वचनीयता भवति काम्बुमुचः ॥ ३२४३॥
MSS@3244@1अवधीरय धनविकलं कुरु गौरवमकृशसम्पदः पुंसः ।
MSS@3244@2अस्मादृशं हि मुग्धे धनसिद्ध्यै रूपनिर्माणम् ॥ ३२४४॥
MSS@3245@1अवधूतप्रणिपाताः पश्चात् संतप्यमानमनसोऽपि ।
MSS@3245@2निभृतैर्व्यपत्रपन्ते दयितानुनयैर्मनस्विन्यः ॥ ३२४५॥
MSS@3246@1अवधूयारिभिर्नीता हरिणैस्तुल्यवृत्तिताम् ।
MSS@3246@2अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ॥ ३२४६॥
MSS@3247@1अवधेहि क्षणमेहि भ्रातर्भावज्ञ भावय गिरं नः ।
MSS@3247@2चरमे चकास्ति चेतसि मूकस्वप्नोपमो भावः ॥ ३२४७॥
MSS@3248@1अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना ।
MSS@3248@2अवलोक्य समागतं तदा माम् अथ रामा विकसन्मुखी बभूव ॥ ३२४८॥
MSS@3249@1अवध्यं वाथवागम्यम् अकृत्यं नास्ति किंचन ।
MSS@3249@2लोके बुद्धिमतामत्र तस्मात्तां योजयाम्यहम् ॥ ३२४९॥
MSS@3250@1अवध्या ब्राह्मणा गावो स्त्रियो बालाश्च ज्ञातयः ।
MSS@3250@2येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥ ३२५०॥
MSS@3251@1अवध्यैरिन्दुपादानाम् असाध्यैश्चन्दनाम्भसाम् ।
MSS@3251@2देहोष्मभिः सुबोधं ते सखि कामातुरं मनः ॥ ३२५१॥
MSS@3252@1अवध्यो ब्राह्मणो बालः स्त्री तपस्वी च रोगभाक् ।
MSS@3252@2येषां चान्नानि भुक्तानि ये च स्युः शरणं गताः ॥ ३२५२॥
MSS@3253@1अवध्यो ब्राह्मणो बालः स्त्री तपस्वी च रोगभाक् ।
MSS@3253@2विहिता व्यङ्गिता तेषाम् अपराधे गरीयसि ॥ ३२५३॥
MSS@3254@1अवनतवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै ।
MSS@3254@2अहरत सुतरामतोऽस्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव ॥ ३२५४॥
MSS@3255@1अवनतशिरसः प्रयाम शीघ्रं पथि वृषभा इव वर्षताडिताक्षाः ।
MSS@3255@2मम हि सदसि गौरवप्रियस्य कुलजनदर्शनकातरं हि चक्षुः ॥ ३२५५॥
MSS@3256@1अवनम्य वक्षसि निमग्नकुच- द्वितयेन गाढमुपगूढवता ।
MSS@3256@2दयितेन तत्क्षणचलद्रशना- कलकिंकिणीरवमुदासि वधूः ॥ ३२५६॥
MSS@3257@1अवनौ शनैः शनैस्त्वं निदधासि पदद्वयं स्वस्य ।
MSS@3257@2लक्ष्यं पश्यसि न वदसि भजसि जलं बक ततोऽसि सितः ॥ ३२५७॥
MSS@3258@1अवन्तिः काव्यमानर्च भर्चोर्मौखरिशेखरः (?) ।
MSS@3258@2शिष्यो बाणश्च संक्रान्तकान्तवेद्यवचाः कविः ॥ ३२५८॥
MSS@3259@1अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः ।
MSS@3259@2आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥ ३२५९॥
MSS@3260@1अवन्ति ये जनकसमा मुनीश्वराश्चतुर्विधं गणमनवद्यवृत्तयः ।
MSS@3260@2स्वदेहवद्दलितमदाष्टकारयो भवन्तु ते मम गुरवो भवान्तकाः ॥ ३२६०॥
MSS@3261@1अवन्ध्यं दिवसं कुर्याद् धर्मतः कामतोऽर्थतः ।
MSS@3261@2गते हि दिवसे तस्मिंस्तदूनं तस्य जीवितम् ॥ ३२६१॥
MSS@3262@1अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः ।
MSS@3262@2अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥ ३२६२॥
MSS@3263@1अवमानहतं यच्च दत्तमश्रद्धया धनम् ।
MSS@3263@2ऊषरे निष्फलं बीजं क्षिप्तमक्षिप्तमेव तत् ॥ ३२६३॥
MSS@3264@1अवमानारणिमथितं दुर्वागिन्धनविवर्धितज्वालम् ।
MSS@3264@2सत्पुरुषाः कोपाग्निं ज्ञानाम्बुघटैः प्रशमयन्ति ॥ ३२६४॥
MSS@3265@1अवमानेन महतां प्रहर्षक्रोधविस्मयैः ।
MSS@3265@2तपांसि क्षयमायान्ति यशांसीव सुदुर्नयैः ॥ ३२६५॥
MSS@3266@1अवमुक्तमपक्रान्तमुख्यं तन्न क्षमं युधि ।
MSS@3266@2पितृपैतामहं मौलं तत् क्रुद्धं सान्त्वितं क्षमम् ॥ ३२६६॥
MSS@3267@1अवयः केवलकवयः कीराः स्युः केवलं धीराः ।
MSS@3267@2वीराः पण्डितकवयस्तानवमन्ता तु केवलं गवयः ॥ ३२६७॥
MSS@3268@1अवयवेषु परस्परबिंबितेष्वतुलनिर्मलकान्तिषु तत्तनोः ।
MSS@3268@2अयमयं प्रविभाग इति स्फुटं जगति निश्चिनुते चतुरोऽपि कः ॥ ३२६८॥
MSS@3269@1अवलम्बितविष्णुपदः कर्षितजनचक्षुरतुलगतिः ।
MSS@3269@2पत्रमयोऽपि पदार्थः पतङ्गतामेति गुणयोगात् ॥ ३२६९॥
MSS@3270@1अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च ।
MSS@3270@2तथैवापेतधर्मेषु न मैत्रीमाचरेद् बुधः ॥ ३२७०॥
MSS@3271@1अवलेपमनङ्गस्य वर्धयन्ति बलाहकाः ।
MSS@3271@2कर्शयन्ति तु धर्मस्य मारुतोद्धूतशीकराः ॥ ३२७१॥
MSS@3272@1अवलोकनमपि सुखयति कुवलयदलचारुचपलनयनायाः ।
MSS@3272@2किं पुनरलकचलद्द्युति- सरभसमालिङ्गनं तन्व्याः ॥ ३२७२॥
MSS@3273@1अवलोकितमनुमोदित- मालिङ्गितमङ्गनाभिरनुरागैः ।
MSS@3273@2अधिवृन्दावनकुञ्जं मरकतपुञ्जं नमस्यामः ॥ ३२७३॥
MSS@3274@1अवलोक्य नर्तितशिखण्डिमण्डलैर्नवनीरदैर्निचुलितं नभस्तलम् ।
MSS@3274@2दिवसेऽपि वञ्जुलनिकुञ्जमित्वरी विशति स्म वल्लभवतंसितं रसात्
॥ ३२७४॥
MSS@3275@1अवलोक्य स्तनौ वध्वा गुञ्जाफलविभूषितौ ।
MSS@3275@2निःश्वस्य रोदिति क्लिष्टा कुतो व्याधकटुम्बिनी ॥ ३२७५॥
MSS@3276@1अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया ।
MSS@3276@2दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥ ३२७६॥
MSS@3277@1अवश्यं कोपाग्निस्तव सुतनु निर्वास्यति चिरात् स्वशोभामारूढं मुखमपि
च ते हास्यति शुचम् ।
MSS@3277@2भवद्गोष्ठीशून्या मम तु दिवसा यान्ति य इमे न तेषामावृत्तिः पुनरपि
मनो दूयत इति ॥ ३२७७॥
MSS@3278@1अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः ।
MSS@3278@2अवश्यभाविन्यर्थे वै संतापो नेह विद्यते ॥ ३२७८॥
MSS@3279@1अवश्यं पितुराचारं पुत्रः समनुवर्तते ।
MSS@3279@2नहि केतकवृक्षस्य भवत्यामलकीफलम् ॥ ३२७९॥
MSS@3280@1॥। ॥। ॥। ॥। ॥। ॥। ।
MSS@3280@2अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम् ॥ ३२८०॥
MSS@3281@1अवश्यं भाविनं नाशं भावित्वाद् विध्युपस्थितम् ।
MSS@3281@2अयमेव हि ते कालः पूर्वमासीदनागतः ॥ ३२८१॥
MSS@3282@1अवश्यं भाविनो भावा भवन्ति महातमपि ।
MSS@3282@2नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥ ३२८२॥
MSS@3283@1अवश्यंभाविभावानां प्रतीकारो भवेद् यद ।
MSS@3283@2तदा दुःखैर्न बाध्यन्ते नलरामयुधिष्ठिराः ॥ ३२८३॥
MSS@3284@1अवश्यं यातारश्चिरतरमुषित्वापि विषया वियोगे को भेदस्त्यजति न
जनो यत् स्वममून् ।
MSS@3284@2व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः स्वयं त्यक्ता ह्येते
शमसुखमनन्तं विदधति ॥ ३२८४॥
MSS@3285@1अवश्यं लभते कर्ता फलं पापस्य कर्मणः ।
MSS@3285@2घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम् ॥ ३२८५॥
MSS@3286@1अवश्यकारणैः प्राणान् धारयत्येव चातकः ।
MSS@3286@2प्रार्थनाभङ्गभीतोऽपि शक्रादपि न याचते ॥ ३२८६॥
MSS@3287@1अवश्यगत्वरैः प्राणैर्मृत्युकाले महात्मनाम् ।
MSS@3287@2परोपकारश्चेत् कश्चित् सिध्येत् तदमृतं मृतम् ॥ ३२८७॥
MSS@3288@1अवश्यनिष्पत्तिमहाफलाढ्याम् अदीर्घसूत्रां परिणामकल्याम् ।
MSS@3288@2कामं व्ययायासकरीमुपेयान् न त्वेव जातु क्षयदोषयुक्ताम् ॥ ३२८८॥
MSS@3289@1अवश्यभव्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा ।
MSS@3289@2तृणेन वात्येव तयानुगम्यते जनस्य चित्तेन भृशावशात्मना ॥ ३२८९॥
MSS@3290@1अवश्यमायान्ति वशं विपश्चिताम् उपायसंदंशबलेन सम्पदः ।
MSS@3290@2भवत्युदारं विधिवत् प्रयोजिते फलं हि राज्ञां क्वचिदर्थसिद्धये
॥ ३२९०॥
MSS@3291@1अवश्यमिन्द्रियैस्तात वर्तितव्यं स्वगोचरे ।
MSS@3291@2चण्डरागस्तु यस्तत्र तं बुधः परिवर्जयेत् ॥ ३२९१॥
MSS@3292@1अवश्यमेव भोक्तव्यं कर्मणां त्वक्षयं फलम् ।
MSS@3292@2नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ ३२९२॥
MSS@3293@1अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
MSS@3293@2कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि ॥ ३२९३॥
MSS@3294@1अवश्यायकणैः प्राणान् संधारयति तित्तिरिः ।
MSS@3294@2याच्ञाभङ्गभयाद् भीतो न दैवमपि याचते ॥ ३२९४॥
MSS@3295@1अवसरपठितं सर्वं सुभाषितत्वं प्रयाति यत् किंचित् ।
MSS@3295@2चाषः प्रयाणसमये खरनिनदो मङ्गलो भवति ॥ ३२९५॥
MSS@3296@1अवसरपठितं सर्वं सुभाषितत्वं प्रयात्यसूक्तमपि ।
MSS@3296@2क्षुधि कदशनमपि नितरां भोक्तुः सम्पद्यते स्वादु ॥ ३२९६॥
MSS@3297@1अवसरपठिता वाणी गुणगणरहितापि शोभते पुंसाम् ।
MSS@3297@2रतिसमये रमणीनां भूषणहानिस्तु भूषणं भवति ॥ ३२९७॥
MSS@3298@1अवसरमधिगम्य तं हरन्त्यो हृदयमयत्नकृतोज्ज्वलस्वरूपाः ।
MSS@3298@2अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसम्पदोऽङ्गनासु ॥ ३२९८॥
MSS@3299@1अवसितं हसितं प्रसितं मुदा विलसितं ह्रसितं स्मरभासितम् ।
MSS@3299@2न समदाः प्रमदा हतसंमदाः पुरहितं विहितं न समीहितम् ॥ ३२९९॥
MSS@3300@1अवस्कन्दप्रदानस्य सर्वे कालाः प्रकीर्तिताः ।
MSS@3300@2व्यसने वर्तमानस्य शत्रोच्छिद्रान्वितस्य च ॥ ३३००॥
MSS@3301@1अवस्कन्दभयाद् राजा प्रजागरकृतश्रमम् ।
MSS@3301@2दिवासुप्तं सदा हन्यान् निद्राव्याकुलसैनिकम् ॥ ३३०१॥
MSS@3302@1अवस्था पूज्यते राजन् न शरीरं शरीरिणाम् ।
MSS@3302@2तदा वनचरो राम इदानीं नृपतां गतः ॥ ३३०२॥
MSS@3303@1अवाकिरन् वयोवृद्धास्तं लाजैः पौरयोषितः ।
MSS@3303@2पृषतैर्मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतम् ॥ ३३०३॥
MSS@3304@1अवाक्षिरास्तमस्यन्धे किल्बिषी नरकं पतेत् ।
MSS@3304@2यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्मनिश्चये ॥ ३३०४॥
MSS@3305@1अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः ।
MSS@3305@2निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ ३३०५॥
MSS@3306@1अवाप सापत्रपतां स भूपतिर्जितेन्द्रियाणां धुरि कीर्तितस्थितिः ।
MSS@3306@2असंवरे शम्बरवैरिविक्रमे क्रमेण तत्र स्फुटतामुपेयुषि ॥ ३३०६॥
MSS@3307@1अवापुस्तापमत्यर्थं शफर्यः पल्वलोदके ।
MSS@3307@2पुत्रक्षेत्रादिसक्तेन ममत्वेन यथा गृही ॥ ३३०७॥
MSS@3308@1अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति
शशाङ्कस्य वपुषि ।
MSS@3308@2अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी
गाढमुरसि ॥ ३३०८॥
MSS@3309@1अवाप्तैर्द्राघिम्णा परिचयमुदन्वत्तटभुवाम् असौ भाति
श्यामद्युतिभिरुदकैर्मेखलभुवः ।
MSS@3309@2अगस्त्यस्याकार्षीद् वचनमिति कोपादुदधिना गृहीतः केशेषु प्रसभमिव
विन्ध्यक्षितिधरः ॥ ३३०९॥
MSS@3310@1अवाप्यते वा किमियद्भवत्या चित्तैकपद्यामपि विद्यते यः ।
MSS@3310@2यत्रान्धकारः किल चेतसोऽपि जिह्मेतरैर्ब्रह्म तदप्यवाप्यम् ॥ ३३१०॥
MSS@3311@1अवाप्यान् कामयस्वार्थान् नानवाप्यान् कदाचन ।
MSS@3311@2प्रत्युत्पन्नाननुभवन् मा शुचस्त्वमनागतान् ॥ ३३११॥
MSS@3312@1अवामभागेन यदा वलित्वा श्वा पृष्ठकण्डूतिमपाकरोति ।
MSS@3312@2तदह्नि तत्रैव कृतान्तगेहे रोगाभिभूतो नियतं प्रयाति ॥ ३३१२॥
MSS@3313@1अवालुकाश्लक्ष्णमृदा पूरिते गर्तशोधनम् ।
MSS@3313@2कोदण्डार्धमिते खाते जलसिक्ते वपेत्तरुम् ।
MSS@3313@3कदलीक्षीरिणौ रोप्यौ मूले दत्त्वा तु गोमयम् ॥ ३३१३॥
MSS@3314@1अवाहिता विनश्यन्ति सर्वकर्मक्षमा अपि ।
MSS@3314@2कृशा व्याधिपरीताङ्गा जायन्तेऽत्यन्तवाहनात् ॥ ३३१४॥
MSS@3315@1अविकारिणमपि सज्जनम् अनिशमनार्यः प्रबाधतेऽत्यर्थम् ।
MSS@3315@2कमलिन्या किमिह कृतं हिमस्य यत्तां सदा दहति ॥ ३३१५॥
MSS@3316@1अविकृतकृतभौमरवा सुस्थानस्था सुचेष्टिता वामे ।
MSS@3316@2यात्रासु दृष्टमात्रा दुर्गा दुर्गाणि तारयति ॥ ३३१६॥
MSS@3317@1अविक्रियां चैव समाश्रिताः समं हरन्ति जालं मम पक्षिणो ह्यमी ।
MSS@3317@2विवादमेष्यन्ति परस्परं यदा समागमिष्यन्ति च मद्वशं तदा ॥ ३३१७॥
MSS@3318@1अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च ।
MSS@3318@2तिला मांसं मूलफलानि शाकं रक्तं वासः सर्वगन्धा गुडश्च ॥ ३३१८॥
MSS@3319@1अविग्रहस्याप्यतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतः ।
MSS@3319@2तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ॥ ३३१९॥
MSS@3320@1अविचारयतो युक्तिकथनं तुषखण्डनम् ।
MSS@3320@2नीचेषूपकृतं राजन् बालुकास्विव मूत्रितम् ॥ ३३२०॥
MSS@3321@1अविचारेण यत् कर्म कृतं तन्मर्मकृन्तनम् ।
MSS@3321@2प्रसह्य सीताहरणाद् अतीता रावणश्रियः ॥ ३३२१॥
MSS@3322@1अविजित्य य आत्मानम् अमात्यान् विजिगीषते ।
MSS@3322@2अमित्रान् वाजितामात्यः सोऽवशः परिहीयते ॥ ३३२२॥
MSS@3323@1अविज्ञातप्रबन्धस्य वचो वाचस्पतेरपि ।
MSS@3323@2व्रजत्यफलतामेव नयद्रुह इवेहितम् ॥ ३३२३॥
MSS@3324@1अविज्ञातप्रयुक्तेन धर्षिता मम वाससा ।
MSS@3324@2संवृता शरदभ्रेण चन्द्रलेखेव शोभते ॥ ३३२४॥
MSS@3325@1अविज्ञातविशेषस्य सर्वतेजोऽपहारिणः ।
MSS@3325@2स्वामिनो निर्विवेकस्य तमसश्च किमन्तरम् ॥ ३३२५॥
MSS@3326@1अविज्ञातस्य विज्ञानं विज्ञातस्य च निश्चयः ।
MSS@3326@2आरम्भः कर्मणां शश्वद् आरब्धस्यान्तदर्शनम् ॥ ३३२६॥
MSS@3327@1अविज्ञातस्य विज्ञानं विज्ञातस्य विनिश्चयः ।
MSS@3327@2अर्थद्वैधस्य संदेहच्छेदनं शेषदर्शनम् ॥ ३३२७॥
MSS@3328@1अविज्ञातावसक्तेन दूषिता मम वाससा ।
MSS@3328@2छादिता शरदभ्रेण चन्द्रलेखेव दृश्यते ॥ ३३२८॥
MSS@3329@1अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला ।
MSS@3329@2विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥ ३३२९॥
MSS@3330@1अविज्ञातो धृतः खड्गः शुभसम्पत्तिनाशकः ।
MSS@3330@2विज्ञातः सकलैश्वर्यदायको भवति प्रभोः ।
MSS@3330@3तस्मात् तेषां गुणान् वक्ष्ये यथोक्तं मुनिपुंगवैः ॥ ३३३०॥
MSS@3331@1अविज्ञानाद् राज्ञो भवति मतिहीनः परिजनस्ततस्तत्प्राधान्याद् भवति न
समीपे बुधजनः ।
MSS@3331@2बुधैस्त्यक्ते राज्ये भवति हि न नीतिर्गुणवती प्रनष्टायां नीतौ
सनृपमवशं नश्यति कुलम् ॥ ३३३१॥
MSS@3332@1अविज्ञाय फलं यो हि कर्म त्वेवानुधावति ।
MSS@3332@2स शोचेत् फलवेलायां यथा किंशुकसेचकः ॥ ३३३२॥
MSS@3333@1अविज्ञायान्यसामर्थ्यं स्वसामर्थ्यं प्रदर्शयेत् ।
MSS@3333@2उपहासमवाप्नोति तथैवायमिहाचलः ॥ ३३३३॥
MSS@3334@1अवितथमनोरथपथ- प्रथनेषु प्रगुणगरिमगीतश्रीः ।
MSS@3334@2सुरतरुसदृशः स भवान् अभिलषणीयः क्षितीश्वर न कस्य ॥ ३३३४॥
MSS@3335@1अवितृप्ततया तथापि मे हृदयं निर्णयमेव धावति ।
MSS@3335@2अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसम्पदः ॥ ३३३५॥
MSS@3336@1अविदग्धः पतिः स्त्रीणां प्रौढाणां नायको गुणी ।
MSS@3336@2गुणिनां त्यागिनां स्तोको विभवश्चेति दुःखकृत् ॥ ३३३६॥
MSS@3337@1अविदग्धः श्रमकठिनो दुर्लभयोषिद्युवा जडो विप्रः ।
MSS@3337@2अपमृत्युरुपक्रान्तः कामिव्याजेन मे रात्रौ ॥ ३३३७॥
MSS@3338@1अविदितगुणान्तराणां नो दोषः प्राप्तदेशवासानाम् ।
MSS@3338@2स्वाधीनकुङ्कुमा अपि यद्विदधति बहुमतिं नीले ॥ ३३३८॥
MSS@3339@1अविदितगुणापि सत्कवि- भणितिः कर्णेषु वमति मधुधाराम् ।
MSS@3339@2अनधिगतपरिमलापि हि हरति दृशं मालतीमाला ॥ ३३३९॥
MSS@3340@1अविदितपरमानन्दो वदति जनो विषयमेव रमणीयम् ।
MSS@3340@2तिलतैलमेव मिष्टं येन न दृष्टं घृतं क्वापि ॥ ३३४०॥
MSS@3341@1अविदितपरवेदनो मनोभूर्ध्रुवमयमेवमनङ्ग एव नित्यम् ।
MSS@3341@2यदि पुनरभविष्यदस्य चाङ्गं न खलु तदा व्यथयिष्यदन्यदेहम्
॥ ३३४१॥
MSS@3342@1अविदितशषसविशेषा वाणी निःसरति वक्त्रतो येषाम् ।
MSS@3342@2गुदवदनविवरभेदो रदनैरनुमीयते तेषाम् ॥ ३३४२॥
MSS@3343@1अविदितसुखदुःखं निर्गुणं वस्तु किंचिज्जडमतिरिह कश्चिन् मोक्ष
इत्याचचक्षे ।
MSS@3343@2मम तु मतमनङ्गस्मेरतारुण्यघूर्णन् मदकलमदिराक्षीनीविमोक्षो हि
मोक्षः ॥ ३३४३॥
MSS@3344@1अविदित्वात्मनः शक्तिं परस्य न समुत्सुकः ।
MSS@3344@2गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥ ३३४४॥
MSS@3345@1अविद्यं जीवनं शून्यं दिक्षून्या चेदबान्धवा ।
MSS@3345@2पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता ॥ ३३४५॥
MSS@3346@1अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजम् ।
MSS@3346@2निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् ॥ ३३४६॥
MSS@3347@1अविद्याकामकर्मादिपाशबन्धं विमोचितुम् ।
MSS@3347@2कः शक्नुयाद् विनात्मानं कल्पकोटिशतैरपि ॥ ३३४७॥
MSS@3348@1अविद्यानाशिनी विद्या भावना भवनाशिनी ।
MSS@3348@2दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनम् ॥ ३३४८॥
MSS@3349@1अविद्याबीजविध्वंसाद् अयमार्षेण चक्षुषा ।
MSS@3349@2कालौ भूतभविष्यन्तौ वर्तमानमवीविशत् ॥ ३३४९॥
MSS@3350@1अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् ।
MSS@3350@2प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥ ३३५०॥
MSS@3351@1अविद्वांसमलं लोके विद्वांसमपि वा पुनः ।
MSS@3351@2प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ॥ ३३५१॥
MSS@3352@1अविद्वानपि भूपालो विद्यावृद्धोपसेवया ।
MSS@3352@2परां श्रियमवाप्नोतिजलासन्नतरुर्यथा ॥ ३३५२॥
MSS@3353@1अविधेये जने पुंसां कोपः किमुपजायते ।
MSS@3353@2विधेयेऽपि च कः कोपस्तन्निवेशितजीविते ॥ ३३५३॥
MSS@3354@1अविधेयो भृत्यजनः शठानि मित्राण्यदायकः स्वामी ।
MSS@3354@2विनयरहिता च भार्या मस्तकशूलानि चत्वारि ॥ ३३५४॥
MSS@3355@1अविनयभुवामज्ञानानां शमाय भवन्नपि प्रकृतिकुटिलाद्विद्याभ्यासः
खलत्वविवृद्धये ।
MSS@3355@2फणिभयभृतामस्तूच्छेदक्षमस्तमसामसौ विषधरफणारत्नालोको
भयं तु भृशायते ॥ ३३५५॥
MSS@3356@1अविनयरतमादरादृते वशमवशं हि नयन्ति विद्विषः ।
MSS@3356@2श्रुतविनयनिधिं समाश्रितस्तनुरपि नैति पराभवं क्वचित् ॥ ३३५६॥
MSS@3357@1अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
MSS@3357@2विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति ॥ ३३५७॥
MSS@3358@1अविनाशिनमग्राम्यम् अकरोत् सातवाहनः ।
MSS@3358@2विशुद्धजातिभिः कोशं रत्नैरिव सुभाषितैः ॥ ३३५८॥
MSS@3359@1अविनीतः सुतो जातः कथं न दहनात्मकः ।
MSS@3359@2विनीतस्तु सुतो जातः कथं न पुरुषोत्तमः ॥ ३३५९॥
MSS@3360@1अविनीतस्य या विद्या सा चिरं नैव तिष्ठति ।
MSS@3360@2मर्कटस्य गले बद्धा मणीनां मालिका यथा ॥ ३३६०॥
MSS@3361@1अविनीतो भृत्यजनो नृपतिरदाता शठानि मित्राणि ।
MSS@3361@2अविनयवती च भार्या मस्तकशूलानि चत्वारि ॥ ३३६१॥
MSS@3362@1अविभावितेषुविषयः प्रथमं मदनोऽपि नूनमभवत् तमसा ।
MSS@3362@2उदिते दिशः प्रकटयत्यमुना यदधर्मधाम्नि धनुराचकृषे ॥ ३३६२॥
MSS@3363@1अविभाव्यतारकमदृष्टहिम- द्युतिबिम्बमस्तमितभानु नभः ।
MSS@3363@2अवसन्नतापमतमिस्रमभाद् अपदोषतैव विगुणस्य गुणः ॥ ३३६३॥
MSS@3364@1अविभ्रमालोकनदुर्भगाणि प्रव्यक्तवक्त्रस्तनमण्डलानि ।
MSS@3364@2अङ्गानि रे पामरकामिनीनाम् अपुण्यतारुण्य किमाश्रितानि ॥ ३३६४॥
MSS@3365@1अविमृष्यमेतदभिलष्यति स द्विषतां वधेन विषयाभिरतिम् ।
MSS@3365@2भववीतये नहि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ॥ ३३६५॥
MSS@3366@1अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम् ।
MSS@3366@2अपि च मानसमम्बुनिधिर्यशो विमलशारदचन्दिरचन्द्रिका ॥ ३३६६॥
MSS@3367@1अविरतकुसुमावचायखेदान् निहितभुजालतयैकयोपकण्ठम् ।
MSS@3367@2विपुलतरनिरन्तरावलग्न- स्तनपिहितप्रियवक्षसा ललम्बे ॥ ३३६७॥
MSS@3368@1अविरततरुणीसहस्रमध्य- स्थितिविगलत्पुरुषव्रता इवैते ।
MSS@3368@2प्रतिपदमतिकातराः क्षितीशाः परिकलयन्ति भयं समन्ततोऽपि ॥ ३३६८॥
MSS@3369@1अविरतमक्लममुद्धृत- धरातलं सुस्मितोल्लसद्वदनम् ।
MSS@3369@2जगदानन्दविधायिनम् उपैमि शरणं प्रभुं शेषम् ॥ ३३६९॥
MSS@3370@1अविरतमधुपानागारमिन्दिन्दिराणाम् अभिसरणनिकुञ्जं राजहंसीकुलस्य ।
MSS@3370@2प्रविततबहुशालं सद्म पद्मालयाया वितरति रतिमक्ष्णोरेष लीलातडागः
॥ ३३७०॥
MSS@3371@1अविरतमिदमम्भः स्वेच्छयोच्चालयन्त्या विकचकमलकान्तोत्तानपाणिद्वयेन ।
MSS@3371@2परिकलित इवार्घ्यः कामबाणातिथिभ्यः सलिलमिव वितीर्णं बाललीलासुखानाम्
॥ ३३७१॥
MSS@3372@1अविरतरतलीलायासजातश्रमाणाम् उपशममुपयान्तं निःसहेऽङ्गेऽङ्गनानाम् ।
MSS@3372@2पुनरुषसि विविक्तैर्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां
रजोभिः ॥ ३३७२॥
MSS@3373@1अविरतविरुतकपोतीम् अर्पितरसमावृणोति घनवलनः ।
MSS@3373@2नवलतिकामतिकातर- तरलितमदिरद्वयीं मुदिरः ॥ ३३७३॥
MSS@3374@1अविरताम्बुजसंगतिसंगलद्- बहलकेसरसंवलितेव या ।
MSS@3374@2ललितवस्तुविधानसुखोल्लसत्- तनुरुहा तनुरात्मभुवोऽवतात् ॥ ३३७४॥
MSS@3375@1अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः ।
MSS@3375@2रम्योऽयमेति सम्प्रति लोकोत्कण्ठाकरः कालः ॥ ३३७५॥
MSS@3376@1अविरलकरवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः ।
MSS@3376@2ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ॥ ३३७६॥
MSS@3377@1अविरलधारानिकरं जलदैर्जलमुत्सृजद्भिरतिमात्रम् ।
MSS@3377@2मानिवधूहृदयेभ्यः कालुष्यमशेषतो मृष्टम् ॥ ३३७७॥
MSS@3378@1अविरलपतद्बाष्पोत्पीडप्रसिक्तकपोलया वचनविषयः संदेशोऽन्यस्तया
विहितो न ते ।
MSS@3378@2मनसि किमपि ध्यायन्त्या तु क्षणं तव कान्तया पथिक निहिता दृष्टिः
कष्टं नवे करुणाङ्कुरे ॥ ३३७८॥
MSS@3379@1अविरलपरागसैकत- मकरन्दतरङ्गिणीमनुवनान्तम् ।
MSS@3379@2पिकयुवतिजानुदघ्नीं गाहन्ते मधुपयोषितस्तृषिताः ॥ ३३७९॥
MSS@3380@1अविरलपरिवाहैरश्रुणः सारणीनां स्मरदहनशिखोष्णश्वासपूरैश्च
तस्याः ।
MSS@3380@2सुभग बत कृशाङ्ग्याः स्पर्धयान्योन्यमेभिः क्रियत इव पुरो भूः
पङ्किला पांसुला च ॥ ३३८०॥
MSS@3381@1अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः ।
MSS@3381@2घटितविघटितः प्रियस्य वक्षस्- तटमुवि कन्दुकविभ्रमं बभार ॥ ३३८१॥
MSS@3382@1अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः ।
MSS@3382@2गुणमसमयजं चिराय लेभे विरलतुषारकणस्तुषारकालः ॥ ३३८२॥
MSS@3383@1अविरलमदजलनिवहं भ्रमरकुलानीकसेवितकपोलम् ।
MSS@3383@2अभिमतफलदातारं कामेशं गणपतिं वन्दे ॥ ३३८३॥
MSS@3384@1अविरलमदधाराधौतकुम्भः शरण्यः फणिवरवृतगात्रः
सिद्धसाध्यादिवन्द्यः ।
MSS@3384@2त्रिभुवनजनविघ्नध्वान्तविध्वंसदक्षो वितरतु गजवक्त्रः संततं
मङ्गलं वः ॥ ३३८४॥
MSS@3385@1अविरलमिव दाम्ना पौण्डरीकेण नद्धः स्नपित इव च दुग्धस्रोतसा
निर्भरेण ।
MSS@3385@2कवलित इव कृत्स्नश्चक्षुषा स्फारितेन प्रसभममृतमेघेनेव
सान्द्रेण सिक्तः ॥ ३३८५॥
MSS@3386@1अविरलविगलन्मदजल- कपोलपालीनिलीनमधुपकुलः ।
MSS@3386@2उद्भिन्ननवश्मश्रु- श्रेणिरिव द्विपमुखो जयति ॥ ३३८६॥
MSS@3387@1अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः ।
MSS@3387@2अयमायातः कालो हन्त मृताः पथिकगेहिन्यः ॥ ३३८७॥
MSS@3388@1अविरुद्धं सुखस्थं यो दुःखमार्गे नियोजयेत् ।
MSS@3388@2जन्मजन्मान्तरे दुःखी स नरः स्यादसंशयम् ॥ ३३८८॥
MSS@3389@1अविलम्बि सुवृत्तं च उदरं चातिपूजितम् ।
MSS@3389@2नातिदीर्घं समं पृष्ठं किंचिच्च विनतं शुभम् ॥ ३३८९॥
MSS@3390@1अविलम्बे कृत्यसिद्धौ मान्त्रिकैराप्यते यशः ।
MSS@3390@2विलम्बे कर्मबाहुल्यं विख्याप्यावाप्यते धनम् ॥ ३३९०॥
MSS@3391@1अविविक्तावतिस्तब्धौ स्तनावाढ्याविवादृतौ ।
MSS@3391@2विविक्तावानतावेव दरिद्राविव गर्हितौ ॥ ३३९१॥
MSS@3392@1अविवेकमतिर्नृपतिर्मन्त्री गुणवत्सु वक्रितग्रीवः ।
MSS@3392@2यत्र खलाश्च प्रबलास्तत्र कथं सज्जनावसरः ॥ ३३९२॥
MSS@3393@1अविवेकवृथाश्रमाविवार्थं क्षयलोभाविव संश्रितानुरागम् ।
MSS@3393@2विजिगीषुमिवानयप्रमादाववसादं विशिखौ विनिन्यतुस्तम् ॥ ३३९३॥
MSS@3394@1अविवेकि कुचद्वंद्वं हन्तु नाम जगत्त्रयम् ।
MSS@3394@2श्रुतिप्रणयिनोरक्ष्णोरयुक्तं जनमारणम् ॥ ३३९४॥
MSS@3395@1अविवेकिनि भूपाले नश्यन्ति गुणिनां गुणाः ।
MSS@3395@2प्रवासरसिके कान्ते यथा साध्व्याः स्तनोन्नतिः ॥ ३३९५॥
MSS@3396@1अविवेकिनि भूपे यः करोत्याशां समृद्धये ।
MSS@3396@2यास्याम्यहमनेनेति करोत्याशां स मृद्धये ॥ ३३९६॥
MSS@3397@1अविवेको हि सर्वेषाम् आपदां परमं पदम् ।
MSS@3397@2विवेकरहितो लोके पशुरेव न संशयः ॥ ३३९७॥
MSS@3398@1अविशदचलं नेत्रप्रान्तावलोकनमस्फुटं चकितचकिता वाचः स्पर्शः
क्वचिज्जनसंकुले ।
MSS@3398@2इति तव मया प्रेमारम्भे य एव निरीक्षिताः कठिनमनसो दृष्टा भावास्त
एव विरज्यतः ॥ ३३९८॥
MSS@3399@1अविशीर्णकान्तपात्रे नव्यदशे सुमुखि संभृतस्नेहे ।
MSS@3399@2मद्गेहदीपकलिके कथमुपयातासि निर्वाणम् ॥ ३३९९॥
MSS@3400@1अविशुद्धकुलोत्पन्ना देहार्पणजीविका शठाचरणा ।
MSS@3400@2क्वाहं रूपाजीवा क्व भवन्तः श्लाघनीयजन्मगुणाः ॥ ३४००॥
MSS@3401@1अविश्रान्तो वातो दहन इव सोयं जनयति प्रसक्तं सातत्याद् दलयति
कुलाद्रीनपि जलम् ।
MSS@3401@2प्रसूते कृत्येषु व्यवसितिरनिर्व्यूढसुदृढा फलावाप्तिं लोके
प्रतिकलमसंभाव्यविभवाम् ॥ ३४०१॥
MSS@3402@1अविश्रामं वहेद् भारं शीतोष्णं च न विन्दति ।
MSS@3402@2ससंतोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात् ॥ ३४०२॥
MSS@3403@1अविश्राममपाथेयम् अनालम्भमदेशकम् ।
MSS@3403@2तमःकान्तारमध्वानं कथमेको गमिष्यसि ॥ ३४०३॥
MSS@3404@1अविश्वसन् धूर्तधुरंधरोऽपि नरः पुरंध्रीपुरतोऽन्ध एव ।
MSS@3404@2अशेषशिक्षाकुशलोऽपि काकः प्रतार्यते किं न पिकाङ्गनाभिः ॥ ३४०४॥
MSS@3405@1अविश्वस्ता स्त्रियः सर्वा अधमोत्तममध्यमाः ।
MSS@3405@2यः कश्चिद् विश्वसेत् तासां पश्चात्तापैः स दह्यते ॥ ३४०५॥
MSS@3406@1अविश्वासं सदा तिष्ठेत् संधिना विग्रहेण च ।
MSS@3406@2द्वैधीभावं समाश्रित्य पापे शत्रौ बलीयसि ॥ ३४०६॥
MSS@3407@1अविश्वासविधानाय महापातकहेतवे ।
MSS@3407@2पितापुत्रविरोधाय हिरण्याय नमोऽस्तु ते ॥ ३४०७॥
MSS@3408@1अविषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।
MSS@3408@2विषं हन्ति किलैकं च ब्रह्मस्वं पुत्रपौत्रकम् ॥ ३४०८॥
MSS@3409@1अविसंवादको दक्षः कृतज्ञो मतिमानृजुः ।
MSS@3409@2अपि संक्षीणकोशोऽपि लभते परिवारणम् ॥ ३४०९॥
MSS@3410@1अविसंवादनं दानं समयस्याव्यतिक्रमः ।
MSS@3410@2आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक् ॥ ३४१०॥
MSS@3411@1अविसृष्टोऽपि सन् प्राज्ञः सर्वेण च समं व्रजेत् ।
MSS@3411@2प्रविशेदप्यनाहूतस्त्वन्यदा भर्त्तुराज्ञया ॥ ३४११॥
MSS@3412@1अविस्मृतोपकारः स्यान् न कुर्वीत कृतघ्नताम् ।
MSS@3412@2हत्वोपकारिणं विप्रो नाडीजङ्घमधश्च्युतः ॥ ३४१२॥
MSS@3413@1अवीरोऽपि चमूवीरसाहाय्येन द्विषो जयेत् ।
MSS@3413@2चमूसाहाय्यशून्यानां जयश्रीर्व्याकुलायते ॥ ३४१३॥
MSS@3414@1अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः ।
MSS@3414@2हन्ति नितय्ं क्षमा क्रोधम् आचारो हन्त्यलक्षणम् ॥ ३४१४॥
MSS@3415@1अवृत्तिकं त्यजेद् देशं वृत्तिं सोपद्रवां त्यजेत् ।
MSS@3415@2त्यजेन् मायाविनं मित्रं धनं प्राणहरं त्यजेत् ॥ ३४१५॥
MSS@3416@1अवृत्तिकं प्रभुं भृत्या अपुष्पं भ्रमरास्तरुम् ।
MSS@3416@2अजलं च सरो हंसा मुञ्चन्त्यपि चिरोषितम् ॥ ३४१६॥
MSS@3417@1अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद् भयम् ।
MSS@3417@2उत्तमानां तु मर्त्यानाम् अवमानात् परं भयम् ॥ ३४१७॥
MSS@3418@1अवृत्तिव्याधिशोकार्तान् अनुवर्तेत शक्तितः ।
MSS@3418@2आत्मवत्सततं पश्येद् अपि कीटपिपीलकाः ॥ ३४१८॥
MSS@3419@1अवेक्ष्य स्वात्मानं विगुणमपरानिच्छति तथा फलत्येतन्नो चेद् विलपति
न सन्तीह गुणिनः ।
MSS@3419@2निमार्ष्टुं शप्तुं वा परिभवितुमुद्यच्छति ततोऽप्यहो नीचे रम्या
सगुणविजिगीषा विधिकृता ॥ ३४१९॥
MSS@3420@1अवेमव्यापाराकलनमतुरीस्पर्शमचिराद्
अनुन्मीलत्तन्तुप्रकरघटनायासमसकृत् ।
MSS@3420@2विषीदत्पाञ्चालीविपदपनयैकप्रणयिनः पटानां निर्माणं
पतगपतिकेतोरवतु नः ॥ ३४२०॥
MSS@3421@1अवैति तत्त्वं सदसत्त्वलक्षणं विना विशेषं विपरीतरोचनः ।
MSS@3421@2यदृच्छया मत्तवदस्तचेतनो जनो जिनानां वचनात् पराङ्मुखः ॥ ३४२१॥
MSS@3422@1अवैतु शास्त्राणि नरो विशेषतः करोतु चित्राणि तपांसि भावतः ।
MSS@3422@2अतत्त्वसंसक्तमनास्तथापि नो विमुक्तिसौख्यं गतबाधमश्नुते ॥ ३४२२॥
MSS@3423@1अवैमि चैनामनघेति किं तु लोकापवादो बलवान् मतो मे ।
MSS@3423@2छाया हि भूमेः शशिनो मलत्वे- नारोपिता शुद्धिमतः प्रजाभिः ॥ ३४२३॥
MSS@3424@1अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये ।
MSS@3424@2व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ॥ ३४२४॥
MSS@3425@1अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः ।
MSS@3425@2मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ॥ ३४२५॥
MSS@3426@1अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः ।
MSS@3426@2करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः
॥ ३४२६॥
MSS@3427@1अवैमि हंसावलयो वलक्षास्त्वत्कान्तिकीर्तेश्चपलाः पुलाकाः ।
MSS@3427@2उड्डीय युक्तं पतिताः स्रवन्ती- वेशन्तपूरं परितः प्लवन्ते ॥ ३४२७॥
MSS@3428@1अवैष्णवो हतो विप्रो हतं श्राद्धमदक्षिणम् ।
MSS@3428@2अब्रह्मण्यं हतं क्षेत्रम् अनाचारं कुलं हतम् ॥ ३४२८॥
MSS@3429@1अव्यक्तमक्षरमुपास्य बभूव कश्चित् स्वं लब्धवर्णमवगत्य
कृतार्थमानी ।
MSS@3429@2सद्यस्त्रिभङ्गललितस्फुरणादमन्द- नन्दोत्थया जडतयैव वयं
कृतार्थाः ॥ ३४२९॥
MSS@3430@1अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
MSS@3430@2अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ ३४३०॥
MSS@3431@1अव्ययवतोऽपि धनिनः स्वजनसहस्रं भवेत् पदस्थस्य ।
MSS@3431@2भ्रष्टधनस्य हि सततं बन्धुरपि मुखं न दर्शयति ॥ ३४३१॥
MSS@3432@1अव्यये व्ययमायाति व्यये याति सुविस्तरम् ।
MSS@3432@2अपुर्वः कोऽपि भाण्डारस्तव भारति दृश्यते ॥ ३४३२॥
MSS@3433@1अव्यवसायिनमलसं दैवपरं सहसाच्च परिहीणम् ।
MSS@3433@2प्रमदेव हि वृद्धपतिं नेच्छत्यवगूहितुं लक्ष्मीः ॥ ३४३३॥
MSS@3434@1अव्यवस्थितचित्तस्य प्रसादोऽपि भयंकरः ।
MSS@3434@2व्यवस्थितप्रसन्नात्मा कुपितोऽप्यभयंकरः ॥ ३४३४॥
MSS@3435@1अव्यवस्थितवृत्तानाम् अभिन्नश्रुतिचक्षुषाम् ।
MSS@3435@2अधर्मार्जितभोगानाम् आशीरप्यहितोचिता ॥ ३४३५॥
MSS@3436@1॥। ॥। ॥। ॥। ॥। ॥। ।
MSS@3436@2अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ॥ ३४३६॥
MSS@3437@1अव्याकरणमधीतं भिन्नद्रोण्या तरङ्गिणीतरणम् ।
MSS@3437@2भेषजमपथ्यसहितं त्रयमिदमकृतं वरं न कृतम् ॥ ३४३७॥
MSS@3438@1॥। ॥। ॥। ॥। ॥। ॥। ।
MSS@3438@2अन्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ॥ ३४३८॥
MSS@3439@1अव्याख्येयां वितरति परां प्रीतिमन्तर्निमग्ना कण्ठे लग्ना हरति नितरां
यान्तरध्वान्तजालम् ।
MSS@3439@2तां द्राक्षाद्यैरपि बहुमतां माधुरीमुद्गिरन्तीं कृष्णेत्याख्यां कथय
रसने यद्यसि त्वं रसज्ञा ॥ ३४३९॥
MSS@3440@1अव्याजसुन्दरमनुत्तरमप्रमेयम् अप्राकृतं परममङ्गलमङ्घ्रिपद्मम् ।
MSS@3440@2संदर्शयेदपि सकृद्भवती दयार्द्रा द्रष्टास्मि केन तदहं तु
विलोचनेन ॥ ३४४०॥
MSS@3441@1अव्याजसुन्दरीं तां विज्ञानेन ललितेन योजयता ।
MSS@3441@2परिकल्पितो विधात्रा बाणः कामस्य विषदिग्धः ॥ ३४४१॥
MSS@3442@1अव्यात् स वो यस्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलाम् ।
MSS@3442@2जटापिनद्धोरगराजरत्न- मरीचिलीढोभयकोटिरिन्दुः ॥ ३४४२॥
MSS@3443@1अव्यात् स्वर्लोकचूडामणिपटलशिखाश्रेणिशोणीकृताङ्घ्रिः क्षोणीभारं
विनेतुं जठरजुषि जगद्बान्धवे देवकी वः ।
MSS@3443@2राज्ञामुद्दामदोष्णां रणशिरसि रणत्कीकसच्छेदभीमाः शस्त्राणां
खण्णकाराः प्रतिहतिगुरवो यच्छ्रुतेर्दोहदोऽभूत् ॥ ३४४३॥
MSS@3444@1अव्याद् वो वज्रसारस्फुरदुरुनखरक्रूरचक्रक्रमाग्र-
प्रोद्भिन्नेन्द्रारिवक्षःस्थलगलदसृगासारकाश्मीरगौरः ।
MSS@3444@2प्रस्फूर्जत्केशराग्रग्रथितजलधरश्रेणिनीलाब्जमाल्यः सूर्याचन्द्रावतंसो
नरहरिरसमाबद्धशृङ्गारलीलः ॥ ३४४४॥
MSS@3445@1अव्याद् वो वलिताङ्घ्रिपातविचलद्भूगोलहेलोन्मुख-
भ्राम्यद्दिक्करिकल्पितानुकरणो नृत्यन् गणग्रामणीः ।
MSS@3445@2यस्योद्दण्डितशुण्डपुष्करमरुद्व्याकृष्टसृष्टं
मुहुस्ताराचक्रमुदक्तशीकरपृषल्लीलामिवाभ्यस्यति ॥ ३४४५॥
MSS@3446@1अव्याद् वो वामनो यस्य कौस्तुभप्रतिबिम्बिता ।
MSS@3446@2कौतुकालोकिनी जाता जाठरीव जगत्त्रयी ॥ ३४४६॥
MSS@3447@1अव्याधिगात्रमनुकूलतरं कलत्रं वेश्म प्रसिद्धविभवं निशिता च
विद्या ।
MSS@3447@2श्लाघ्यं कुलं चरमकालगतिः समर्थो मातुः कटाक्षपरिणामविभूतयस्ते
॥ ३४४७॥
MSS@3448@1अव्याधिजं कटुकं शीर्षरोगं पापानुबन्धं परुषं तीक्ष्णमुग्रम् ।
MSS@3448@2सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥ ३४४८॥
MSS@3449@1अव्याधिना शरीरेण मनसा च निराधिना ।
MSS@3449@2पूरयन्नर्थिनामाशां त्वं जीव शरदां शतम् ॥ ३४४९॥
MSS@3450@1अव्यापरेषु व्यापारं यो नरः कर्तुमिच्छति ।
MSS@3450@2स एव निधनं याति कीलोत्पटीव वानरः ॥ ३४५०॥
MSS@3451@1अव्यापाररता वसन्तसमये ग्रीष्मे व्यवायप्रियाः सक्ताः प्रमृषि पल्वलाम्भसि
नवे कूपोदकद्वेषिणः ।
MSS@3451@2कट्वम्लोष्णरताः शरद्यधिभुजो हेमन्तनिद्रालसाः
स्वैर्दोषैरपचीयमानवपुषो नश्यन्तु ते शत्रवः ॥ ३४५१॥
MSS@3452@1अव्याहति न शक्या गौर्विना दण्डेन रक्षितुम् ।
MSS@3452@2इति प्रत्येति मुग्धोऽपि वल्लवः किमु राजकम् ॥ ३४५२॥
MSS@3453@1अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद् व्याहृतं तद्द्वितीयम् ।
MSS@3453@2प्रियं वदेद् व्याहृतं तत्तृतीयं धर्म्यं वदेद् व्याहृतं
तच्चतुर्थम् ॥ ३४५३॥
MSS@3454@1अव्युत्पन्नस्वभावानां नारीणमिव सांप्रतम् ।
MSS@3454@2सीत्काराचार्यकं कर्तुम् अयं प्राप्तो हिमागमः ॥ ३४५४॥
MSS@3455@1अव्युत्पन्ने श्रोतरि वक्तृत्वमनर्थकं पुंसाम् ।
MSS@3455@2नेत्रविहीने भर्तरि लावण्यमनर्थकं स्त्रीणाम् ॥ ३४५५॥
MSS@3456@1अव्रतस्यापि ते धर्मः कार्य एवान्तरान्तरा ।
MSS@3456@2मेधीभूतोऽपि हि भ्राम्यन् घासग्रासं करोति गौः ॥ ३४५६॥
MSS@3457@1अशक्तः सततं साधुः कुरूपा च पतिव्रता ।
MSS@3457@2व्याधितो देवभक्तश्च निर्धना ब्रह्मचारिणः ॥ ३४५७॥
MSS@3458@1अशक्तस्तस्करः साधुः कुरूपा चेत् पतिव्रता ।
MSS@3458@2रोगी च देवताभक्तो वृद्धा वेश्या तपस्विनी ॥ ३४५८॥
MSS@3459@1अशक्तस्तु भवेत् साधुर्ब्रह्मचारी व निर्धनः ।
MSS@3459@2व्याधितो देवभक्तश्च वृद्धा नारी पतिव्रता ॥ ३४५९॥
MSS@3460@1अशक्ताः शक्तिमात्मीयां श्लाघन्ते ये च दुर्जनाः ।
MSS@3460@2ते भवन्त्युपहासाय महतामेव संनिधौ ॥ ३४६०॥
MSS@3461@1अशक्ते रौद्रतातैक्ष्ण्यं तीव्रपापेषु धीरता ।
MSS@3461@2छद्मधीर्वाचि पारुष्यं नीचानां शौर्यमीदृशम् ॥ ३४६१॥
MSS@3462@1अशक्तैर्बलिनः शत्रोः कर्तव्यं प्रपलायनम् ।
MSS@3462@2संश्रितव्योऽथवा दुर्गो नान्या तेषां गतिर्भवेत् ॥ ३४६२॥
MSS@3463@1अशक्तो यः क्षान्तिं सततमपकारिण्यपि जने विधत्ते सोऽवश्यं भुजग
इव दंष्ट्राविरहितः ।
MSS@3463@2प्रभुः सत्यां शक्तौ क्षमत इह यस्मात् सुचरितः स तेजस्वी
लोकद्वितयविजिगीषुर्विजयते ॥ ३४६३॥
MSS@3464@1अशक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् ।
MSS@3464@2प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद् दिवसानि कौशिकः ॥ ३४६४॥
MSS@3465@1अशक्यं नारभेत् प्राज्ञः अकार्यं नैव कारयेत् ।
MSS@3465@2असत्यं नैव वक्तव्यम् आलस्यं नैव कारयेत् ॥ ३४६५॥
MSS@3466@1अशक्यं नारभेत् प्राज्ञो अकार्यं नैव कारयेत् ।
MSS@3466@2यथादेशगतं धर्मं यथाकालं च जीवयेत् ॥ ३४६६॥
MSS@3467@1अशक्यः सहसा राजन् भावो वेत्तुं परस्य वै ।
MSS@3467@2अन्तःस्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम् ॥ ३४६७॥
MSS@3468@1अशक्यारम्भवृत्तीनां कुतः क्लेशादृते फलम् ।
MSS@3468@2आकाशमास्वादयतः कुतस्तु कवलग्रहः ॥ ३४६८॥
MSS@3469@1अशङ्कितमतिः स्वस्थो न शठः परिसर्पति ।
MSS@3469@2न चास्य दुष्टा वाक् चापि तस्मान् नास्तीह संशयः ॥ ३४६९॥
MSS@3470@1अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वशः ।
MSS@3470@2अशङ्क्याद्भयमुत्पन्नम् अपि मूलं निकृन्तति ॥ ३४७०॥
MSS@3471@1अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात् ।
MSS@3471@2भयं हि शङ्किताज्जातं समूलमपि कृन्तति ॥ ३४७१॥
MSS@3472@1अशठमलोलमजिह्मं त्यागिनमनुरागिणं विशेषज्ञम् ।
MSS@3472@2यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता तत्र ॥ ३४७२॥
MSS@3473@1अशठहृदयः कृतज्ञः सानुक्रोशः स्थितः सतां मार्गे ।
MSS@3473@2अपरापवादकर्मा शुचिकर्मरतः स खल्वार्यः ॥ ३४७३॥
MSS@3474@1अशनं मे वसनं मे जाया मे बन्धुवर्गो मे ।
MSS@3474@2इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजम् ॥ ३४७४॥
MSS@3475@1अशनं वसनं वासो यस्य काश्याममार्गतः ।
MSS@3475@2कीकटेन समा काशी गङ्गाप्यङ्गारवाहिनी ॥ ३४७५॥
MSS@3476@1अशनमात्रकृतज्ञतया गुरोर्न पिशुनोऽपि शुनो लभते तुलाम् ।
MSS@3476@2अपि बहूपकृते सखिता खले न खलु खेलति खे लतिका यथा ॥ ३४७६॥
MSS@3477@1अशनादिन्द्रियाणीव स्युः कार्याण्यखिलान्यपि ।
MSS@3477@2एतस्मात् कारणाद् वित्तं सर्वसाधनमुच्यते ॥ ३४७७॥
MSS@3478@1अशनैरशनैर्बाल्ये यौवने घस्मरात् स्मरात् ।
MSS@3478@2कल्यवैकल्यतः शेषे स्फुटं नष्टं वयो नृणाम् ॥ ३४७८॥
MSS@3479@1अशरणशरणप्रमोदभूतैर्वनतरुभिः क्रियमाणचारुकर्म ।
MSS@3479@2हृदयमिव दुरात्मनामगुप्तं नवमिव राज्यमनिर्जितोपभोग्यम् ॥ ३४७९॥
MSS@3480@1अशर्मदहनज्वलत्कटुकटाक्षरूक्षेक्षण- क्षणक्षपितशात्रवे जयति
सिन्धुराधीश्वरे ।
MSS@3480@2वयं न बहु मन्महे निजभुजानमद्गाण्डिव-
च्युतास्त्रशिखिताण्डवज्वलितखाण्डवं पाण्डवम् ॥ ३४८०॥
MSS@3481@1अशस्त्रं पुरुषं हत्वा नरः संजायते खरः ।
MSS@3481@2कृमिः स्त्रीवधकर्त्ता च बालहन्ता च जायते ॥ ३४८१॥
MSS@3482@1अशस्त्रपूतमव्याजं पुरुषाङ्गोपकल्पितम् ।
MSS@3482@2विक्रीयते महामांसं गृह्यतां गृह्यतामिदम् ॥ ३४८२॥
MSS@3483@1अशान्तहुतभुक्षिखाकवलितं जगन्मन्दिरं सुखं
विषमवातभुग्नसनवच्चलं कामजम् ।
MSS@3483@2जलस्थशशिचञ्चला भुवि विलोक्य लोकस्थितिं विमुञ्चत जनाः सदा
विषयमूर्छनां तत्त्वतः ॥ ३४८३॥
MSS@3484@1अशान्तान्तस्तृष्णा धनलवणवारिव्यतिकरैर्गतच्छायः
कायश्चिरविरसरूक्षाशनतया ।
MSS@3484@2अनिद्रा मन्दोऽग्निर्नृपसलिलचौरानलभयात् कदर्याणां कष्टं
स्फुटमधनकष्टादपि परम् ॥ ३४८४॥
MSS@3485@1अशाश्वतमिदं सर्वं चिन्त्यमानं हि भारत ।
MSS@3485@2कदलीसंनिभो लोकः समो ह्यस्य न विद्यते ॥ ३४८५॥
MSS@3486@1अशासंस्तस्करान् यस्तु बलिं गृह्णाति पार्थिवः ।
MSS@3486@2तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते ॥ ३४८६॥
MSS@3487@1अशास्त्रचक्षुनृपतिरन्ध इत्यभिधीयते ।
MSS@3487@2वरमन्धो न चक्षुष्मान् मदादाक्षिप्तसत्पथः ॥ ३४८७॥
MSS@3488@1अशास्त्रविदुषां तेषां न कार्यमहितं वचः ।
MSS@3488@2अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥ ३४८८॥
MSS@3489@1अशिक्षितानां काव्येषु शास्त्राभ्यासो निरर्थकः ।
MSS@3489@2किमस्त्यनुपनीतस्य वाजपेयादिभिर्मखैः ॥ ३४८९॥
MSS@3490@1अशिथिलपरिस्पन्दः कुन्दे तथैव मधुव्रतो नयनसुहृदो वृक्षाश्चैते
न कुड्मलशालिनः ।
MSS@3490@2दलति कलिका चौती नास्मिंस्तथा मृगचक्षुषाम् अथ च हृदये
मानग्रन्थिः स्वयं शिथिलायते ॥ ३४९०॥
MSS@3491@1अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहिः स्तनेन ।
MSS@3491@2हृषिततनुरुहा भुजेन भर्तुर्मृदुममृदु व्यतिविद्धमेकबाहुम् ॥ ३४९१॥
MSS@3492@1अशिराः पुरुषः कार्यो ललाटे ब्रह्मघातिनः ।
MSS@3492@2असम्भाष्यश्च कर्तव्यस्तन् मनोरनुशासनम् ॥ ३४९२॥
MSS@3493@1राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता ।
MSS@3493@2आचक्षाणेन तत् स्तेयम् एवंकर्मास्मि शाधि माम् ॥ ३४९३॥
MSS@3494@1अशिष्यं शास्ति यो राजन् यश्च शून्यमुपासते ।
MSS@3494@2कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥ ३४९४॥
MSS@3495@1अशीतास्तरणो माघे फाल्गुने पशुपक्षिणौ ।
MSS@3495@2चैत्रे जलचराः सर्वे वैशाखे नरवानरौ ॥ ३४९५॥
MSS@3496@1अशीतेनाम्भसा स्नानं पयःपानं वराः स्त्रियः ।
MSS@3496@2एतद्वो मानुषाः पथ्यं स्निग्धमुष्णं च भोजनम् ॥ ३४९६॥
MSS@3497@1अशीमहि वयं भिक्षाम् आशावासो वसीमहि ।
MSS@3497@2शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ ३४९७॥
MSS@3498@1अशीला भिन्नमर्यादा नित्यसंकीर्णमैथुनाः ।
MSS@3498@2अल्पायुषो भवन्तीह तथा निरयगामिनः ॥ ३४९८॥
MSS@3499@1अशुचितानिलयं प्रलयं श्रियाम् अयशसां विभवं प्रभवं रुजाम् ।
MSS@3499@2सुकृतनिर्दलनं चलनं धृतेः परिहरेत् परवल्लभया रतम् ॥ ३४९९॥
MSS@3500@1अशुचिर्वचनाद् यस्यशुचिर्भवति पूरुषः ।
MSS@3500@2शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥ ३५००॥
MSS@3501@1अशुचीक्षणेऽश्रुपाते कलहे श्वासकासयोः ।
MSS@3501@2रथ्याप्रसर्पणेऽभ्यङ्गे क्षुते नर्मण्युपस्पृशेत् ॥ ३५०१॥
MSS@3502@1अशुद्धप्रकृतौ राज्ञि जनता नानुरज्यते ।
MSS@3502@2यथा गृध्रसमासन्नः कलहंसः समाचरेत् ॥ ३५०२॥
MSS@3503@1अशुद्धा तु भवेन् नारी यावच्छल्यं न मुञ्चति ।
MSS@3503@2निःसृते तु ततः शल्ये रजसा शुध्यते ततः ॥ ३५०३॥
MSS@3504@1अशुद्धीनां तु सर्वासाम् आलयाः कुत्सिताः स्त्रियः ।
MSS@3504@2सदा शौचं न कुर्वन्ति भुञ्जतेऽन्नं तथाविधाः ॥ ३५०४॥
MSS@3505@1अशुभपुषि कलावप्यप्रमत्ताः स्वधर्माद् अनुदिनमुपकारानाचरन्ते बुधानाम् ।
MSS@3505@2बहुजनपरिपुष्टा बद्धदीक्षास्त एते तनुसुखमपि हित्वा तन्वते राजसेवाम्
॥ ३५०५॥
MSS@3506@1अशुभोदये जनानां नश्यति बुद्धिर्न विद्यते रक्षा ।
MSS@3506@2सुहृदोऽपि सन्ति रिपवो विषमविषं जायतेऽप्यमृतम् ॥ ३५०६॥
MSS@3507@1अशृण्वन्नपि बोद्धव्यो मन्त्रिभिः पृथिवीपतिः ।
MSS@3507@2यथा स्वदोषनाशाय विदुरेणाम्बिकासुतः ॥ ३५०७॥
MSS@3508@1अशेषचक्षुःश्रवणं प्रतिकूलो भवन्नपि ।
MSS@3508@2विनतानन्दहेतुर्यः स पुमानाप्तनन्दनः ॥ ३५०८॥
MSS@3509@1अशेषदोषापगमप्रकाश- मित्रागमोत्साहमहोत्सवार्हम् ।
MSS@3509@2विकासशोभां जनयत्यजस्रं धनं जनानां दिनमम्बुजानाम् ॥ ३५०९॥
MSS@3510@1अशेषलङ्कापतिसैन्यहन्ता श्रीरामसेवाचरणैककर्ता ।
MSS@3510@2अनेकदुःखाहतलोकगोप्ता त्वसौ हनूमांस्तव सौख्यकर्ता ॥ ३५१०॥
MSS@3511@1अशेषविघ्नप्रतिषेधदक्ष- मन्त्राक्षतानामिव दिङ्मुखेषु ।
MSS@3511@2विक्षेपलीला करशीकराणां करोतु वः प्रीतिमिभाननस्य ॥ ३५११॥
MSS@3512@1अशोकनिर्भर्त्सितपद्मरागम् आकृष्टहेमद्युतिकर्णिकारम् ।
MSS@3512@2मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ती ॥ ३५१२॥
MSS@3513@1अशोके शोकार्तः किमसि बकुलेऽप्याकुलमना निरानन्दः कुन्दे सह च
सहकारैर्न रमसे ।
MSS@3513@2कुसुम्भे विश्रम्भं यदिह भजसे कण्टकशतैरसंदिग्धं दग्धभ्रमर
भवितासि क्षतवपुः ॥ ३५१३॥
MSS@3514@1अशोच्यः शोचते शोच्यं किं वा शोच्यो न शोच्यते ।
MSS@3514@2कश्च कस्येह शोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे ॥ ३५१४॥
MSS@3515@1अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
MSS@3515@2गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ३५१५॥
MSS@3516@1अशोच्यानीह भूतानि यो मूढस्तानि शोचति ।
MSS@3516@2तद्दुःखाल्लभते दुःखं द्वावनर्थौ निषेवते ॥ ३५१६॥
MSS@3517@1अशोच्यो निर्धनः प्राज्ञोऽशोच्यः पण्डितबान्धवः ।
MSS@3517@2अशोच्या विधवा नारी पुत्रपौत्रप्रतिष्ठिता ॥ ३५१७॥
MSS@3518@1अश्नाति यः संस्कुरुते निहन्ति ददाति गृह्णात्यनुमन्यते च ।
MSS@3518@2एते षडप्यत्र विनिन्दनीया भ्रमन्ति संसारवने निरन्तम् ॥ ३५१८॥
MSS@3519@1अश्नाति यो मांसमसौ विधत्ते वधानुमोदं त्रसदेहभाजाम् ।
MSS@3519@2गृह्णाति रेपांसि ततस्तपस्वी तेभ्यो दुरन्तं भवमेति जन्तुः ॥ ३५१९॥
MSS@3520@1अश्नाभ्याच्छादयामीति प्रापश्यन् पापपूरुषः ।
MSS@3520@2नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः ॥ ३५२०॥
MSS@3521@1अश्नीत पिबत खादत जाग्रत संविशत तिष्ठत वा ।
MSS@3521@2सकृदपि चिन्तयताह्नः सावधिको देहबन्ध इति ॥ ३५२१॥
MSS@3522@1अश्मना साधयेल्लोहं लोहेनाश्मानमेव च ।
MSS@3522@2बिल्बानिव करे बिल्वैर्म्लेच्छान् म्लेच्छैः प्रसाधयेत् ॥ ३५२२॥
MSS@3523@1अश्मातकस्य वामे बदरी वा दृश्यतेऽहिनिलयो वा ।
MSS@3523@2षड्भिरुदग्वास्य करैः सार्धे पुरुषत्रये तोयम् ॥ ३५२३॥
MSS@3524@1अश्मानमप्युपायेन लोहं वा जरयेन् नरः ।
MSS@3524@2न तु कश्चिद् उपायोऽस्ति ब्रह्मस्वं येन जीर्यते ॥ ३५२४॥
MSS@3525@1अश्माप्यहृदयो यस्य गुणसारं परीक्षते ।
MSS@3525@2उचितैव सुवर्णस्य तस्याग्निपतने रुचिः ॥ ३५२५॥
MSS@3526@1अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
MSS@3526@2असदित्युच्यते पार्थ न च तत् प्रेत्य नो इह ॥ ३५२६॥
MSS@3527@1अश्रद्धादर्शनं भान्तिर्दुःखं च त्रिविधं ततः ।
MSS@3527@2दौर्मनस्यमयोग्येषु विषयेषु च योगता ॥ ३५२७॥
MSS@3528@1अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि यद् भवेत् ।
MSS@3528@2यथा वानरसंगीतं तथैव प्लवते शिला ॥ ३५२८॥
MSS@3529@1अश्रान्तं दृढयन्त्रणेन
कुचयोरत्यक्तकाठिन्ययोराबद्धस्फुटमण्डलोन्नतिमिलच्चोलं विमुच्योरसः ।
MSS@3529@2नीवीविच्छुरितं विधाय तममुं वामस्तनालम्बिनीं वेणीं पाणिनखाञ्चलैः
शिथिलयत्याक्रम्य पीठं पदा ॥ ३५२९॥
MSS@3530@1अश्रान्तविश्राणितयज्ञयूप- स्तम्भावलीर्द्रागवलम्बमानः ।
MSS@3530@2यस्य स्वभावाद् भुवि संचचार कालक्रमादेकपदोऽपि धर्मः ॥ ३५३०॥
MSS@3531@1अश्रान्तश्रुतिपाठपूतरसनाविर्भूतभूरिस्तवा-
जिह्मब्रह्ममुखौघविघ्नितनवस्वर्गक्रियाकेलिना ।
MSS@3531@2पूर्वं गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनी
यत्प्रासाददुकूलवल्लिरनिलान्दोलैरखेलद्दिवि ॥ ३५३१॥
MSS@3532@1अश्रान्तिर्बन्धुतां धत्ते कष्टं नष्टस्य नश्वरः ।
MSS@3532@2स्कन्धेन पङ्गुना पङ्गुर्नहि वर्त्मनि नीयते ॥ ३५३२॥
MSS@3533@1अश्रावि भूमिपतिभिः क्षणवीतनिद्रैरश्नन् पुरो हरितकं मुदमादधानः ।
MSS@3533@2ग्रीवाग्रलोलकलकिङ्किणिकानिनाद- मिश्रं दधद्दशनचर्चुरशब्दमश्वः
॥ ३५३३॥
MSS@3534@1अश्रुच्छलेन सुदृशो हुतपावकधूमकलुषाक्ष्याः ।
MSS@3534@2अप्राप्य मानमङ्गे विगलति लावण्यवारिपूर इव ॥ ३५३४॥
MSS@3535@1अश्रुतमिव खलजल्पितम् अदृष्टमिव गुरुमुखेन्दुमालिन्यम् ।
MSS@3535@2अगणितनिजापमानं भामिनि भवदर्थमच्युतः सहते ॥ ३५३५॥
MSS@3536@1अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः ।
MSS@3536@2अर्थाश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥ ३५३६॥
MSS@3537@1अश्रुभिः पाद्यमाकल्प्य प्रणीय हृदयासनम् ।
MSS@3537@2उपेते दयिते कान्ता परिष्वङ्गमुपानयत् ॥ ३५३७॥
MSS@3538@1अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च ।
MSS@3538@2अजापुत्रं बलिं दद्याद् देवो दुर्बलघातकः ॥ ३५३८॥
MSS@3539@1अश्वं स्नातं गजं मत्तं वृषभं काममोहितम् ।
MSS@3539@2शूद्रमक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥ ३५३९॥
MSS@3540@1अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
MSS@3540@2पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥ ३५४०॥
MSS@3541@1अश्वः सुप्तो गजो मत्तो गावः प्रथमसूतिकाः ।
MSS@3541@2अन्तःपुरगतो राजा दूरतः परिवर्जयेत् ॥ ३५४१॥
MSS@3542@1अश्वगन्धापलं त्रिंशच्चूर्णयित्वा विचक्षणः ।
MSS@3542@2वृद्धदारुकचूर्णेन समभागं च कारयेत् ॥ ३५४२॥
MSS@3543@1अश्वत्थचलपत्राग्रलीनतोयकणोपमे ।
MSS@3543@2स्थिराशा जीविते यस्य तत्समो नास्त्यचेतनः ॥ ३५४३॥
MSS@3544@1अश्वत्थमेकं पिचुमन्दमेकं न्यग्रोधमेकं दश चिञ्चिणीकाः ।
MSS@3544@2कपित्थबिल्वामलकत्रयं च पञ्चाम्रवापी नरकं न पश्येत् ॥ ३५४४॥
MSS@3545@1अश्वत्थस्य महत्त्वं को ननु वक्तुं नरः प्रभवेत् ।
MSS@3545@2सवितरि यत्रालक्ष्मीर्मन्दे लक्ष्मीरमन्दास्ते ॥ ३५४५॥
MSS@3546@1अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः ।
MSS@3546@2कृपः परशुरामश्च सप्तैते चिरजीविनः ॥ ३५४६॥
MSS@3547@1अश्वत्थामा हत इति युधि गिरमनृतां युधिष्ठिरोऽवादीत् ।
MSS@3547@2पुनरनुतापमवापत् पापं कृत्वानुतप्येत ॥ ३५४७॥
MSS@3548@1अश्वपृष्ठं गजस्कन्धो नारीणां च पयोधरः ।
MSS@3548@2दन्तधावनशस्त्रं च यथा स्थूलं तथा सुखम् ॥ ३५४८॥
MSS@3549@1अश्वप्रशंसा विख्याता धनुर्वेदस्ततःपरम् ।
MSS@3549@2गान्धर्वशास्त्रमपरं वृक्षायुर्वेद एव च ॥ ३५४९॥
MSS@3550@1अश्वप्लुतं वासवगर्जितं च स्त्रीणां च चित्तं पुरुषस्य भाग्यम् ।
MSS@3550@2अवर्षणं चाप्यतिवर्षणं च देवो न जानाति कृतो मनुष्यः ॥ ३५५०॥
MSS@3551@1अश्वमध्ये कृतरवा शिवा युद्धप्रपञ्चकृत् ।
MSS@3551@2शिवा सप्तस्वरा ग्राह्या बहुशब्दाश्च निष्फलाः ॥ ३५५१॥
MSS@3552@1अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
MSS@3552@2अत्यरिच्यत सत्यं च इति वेदविदो विदुः ॥ ३५५२॥
MSS@3553@1अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
MSS@3553@2अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ ३५५३॥
MSS@3554@1अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
MSS@3554@2तुलयित्वा तु पश्यामि सत्यमेवातिरिच्यते ॥ ३५५४॥
MSS@3555@1अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
MSS@3555@2नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुयात् ॥ ३५५५॥
MSS@3556@1अश्वमेधसहस्रस्य फलं सत्यं तुलान्तरे ।
MSS@3556@2धृत्वा संलोड्यते राजन् सत्ये भवति गौरवम् ॥ ३५५६॥
MSS@3557@1अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ।
MSS@3557@2नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते ॥ ३५५७॥
MSS@3558@1अश्वयानं गजं मत्तं गावश्चैव प्रसूतिकाः ।
MSS@3558@2तथा चान्तःपुरे दासीं दूरतः परिवर्जयेत् ॥ ३५५८॥
MSS@3559@1अश्वशालां समासाद्य यदान्तर्मधुमक्षिकाः ।
MSS@3559@2मधुजालं प्रबध्नन्ति म्रियन्तेऽश्वास्तदा ध्रुवम् ॥ ३५५९॥
MSS@3560@1अश्वस्य लक्षणं वेगो मदो मातङ्गलक्षणम् ।
MSS@3560@2चातुर्यं लक्षणं नार्या उद्योगः पुरुषलक्षणम् ॥ ३५६०॥
MSS@3561@1अश्वानां च पताकानां बालानां पण्ययोषिताम् ।
MSS@3561@2विदूषकपटानां च चापल्यमतिमण्डनम् ॥ ३५६१॥
MSS@3562@1अश्वा नागाः स्यन्दनानां च सङ्घा मन्त्राः सिद्धा दैवतं चानुकूलम् ।
MSS@3562@2एतान्याहुः साधनानि स्म राज्ञां येभ्यश्चेयं बुद्धिरुत्कृष्यते मे ॥ ३५६२॥
MSS@3563@1अश्वा यस्य जयस्तस्य यस्याश्वास्तस्य मेदिनी ।
MSS@3563@2अश्वा यस्य यशस्तस्य यस्याश्वास्तस्य काञ्चनम् ॥ ३५६३॥
MSS@3564@1अश्वारूढं पयःपानं गजारूढं तु मैथुनम् ।
MSS@3564@2शिबिकीमर्दनं चैव पादचारी तु भोजनम् ॥ ३५६४॥
MSS@3565@1अश्वारूढं यतिं दृष्ट्वा खट्वारूढां रजस्वलाम् ।
MSS@3565@2सकेशां विधवां दृष्ट्वा सचैलं स्नानमाचरेत् ॥ ३५६५॥
MSS@3566@1अश्वाश्चतुष्कोटिमिता लक्षाण्येकादशैव च ।
MSS@3566@2सप्तत्रिंशत्सहस्राणि तथा शतचतुष्टयम् ॥ ३५६६॥
MSS@3567@1सप्ततिश्चैव संख्याताः प्रोच्यन्ते पत्तयस्ततः ।
MSS@3567@2षट्कोट्योऽशीतिलक्षाणि पञ्चाधिकमितानि च ॥ ३५६७॥
MSS@3568@1द्विषष्टि च सहस्राणि तथा शतचतुष्टयम् ।
MSS@3568@2पञ्चाशदिति संख्याता महाक्षौहिनिका बुधैः ॥ ३५६८॥
MSS@3569@1अश्विनीमैत्ररेवत्यो मृगो मूलं पुनर्वसुः ।
MSS@3569@2पुष्यो ज्येष्ठा तथा हस्तः प्रस्थाने श्रेष्ठ उच्यते ॥ ३५६९॥
MSS@3570@1अश्विनी सूयते वत्सं कामधेनुस्तुरंगमम् ।
MSS@3570@2तथैव सागरो वह्निं यथा राजा तथा प्रजा ॥ ३५७०॥
MSS@3571@1अश्वीये यमवाहनस्य नकुलस्याशीविषाणां कुले मार्जारस्य च मूषकेषु
घटते या प्रीतिरात्यन्तिकी ।
MSS@3571@2क्षीणेऽर्थे विधुरेषु बन्धुषु दृढे लोकापवादे शनैर्ज्ञेया कामिजनेषु
सैव गणिकावर्गस्य नैसर्गिकी ॥ ३५७१॥
MSS@3572@1अश्वे जवो वृषे धौर्यं मणौ कान्तिः क्षमा नृपे ।
MSS@3572@2हावभावौ च वेश्यायां गायके मधुरस्वरः ॥ ३५७२॥
MSS@3573@1दातृत्वं धनिके शौर्यं सैनिके बहुदुग्धता ।
MSS@3573@2गोषु दमस्तपस्विषु विद्वत्सु वावदूकता ॥ ३५७३॥
MSS@3574@1सभ्येष्वपक्षपातस्तु तथा साक्षिषु सत्यवाक् ।
MSS@3574@2अनन्यभक्तिर्भृत्येषु सुहितोक्तिश्च मन्त्रिषु ॥ ३५७४॥
MSS@3575@1मौनं मूर्खेषु च स्त्रीषु पातिव्रत्यं सुभूषणम् ।
MSS@3575@2महादुर्भूषणं चैतद् विपरीतममीषु च ॥ ३५७५॥
MSS@3576@1अश्वैर्यानं यानं स्त्रीभिर्लीलैव प्रोच्यते लीला ।
MSS@3576@2मांसां भुक्तं भुक्तं चान्यद् अयानमलीलाभुक्तम् ॥ ३५७६॥
MSS@3577@1अष्टकुलाचलसप्तसमुद्रा ब्रह्मपुरंदरदिनकररुद्राः ।
MSS@3577@2न त्वं नाहं नायं लोकस्तदपि किमर्थं क्रियते शोकः ॥ ३५७७॥
MSS@3578@1अष्टधा देवतायोनिस्तिर्यग्योनिश्च पञ्चधा ।
MSS@3578@2एकधा मानुषी योनिरिमे भूताश्चतुर्दश ॥ ३५७८॥
MSS@3579@1अष्टपादश्चतुष्कर्णो द्विमुखी द्विमुखस्तथा ।
MSS@3579@2राजद्वारे पठेद् घोरो न च देवो न राक्षसः ॥ ३५७९॥
MSS@3580@1अष्टमं ब्रह्मरन्ध्रं स्यात् परं निर्वाणसूचकम् । तद्ध्यात्वा
सूचिकाग्राभं धूमाकारं विमुच्यते ।
MSS@3580@2तच्च जालंधरं ज्ञेयं मोक्षदं लीनचेतसाम् ॥ ३५८०॥ अष्टमी च
अमावास्या वर्जनीया चतुर्दशी ।
MSS@3581@2पूर्णिमार्धदिनं यावन् निषिद्धा सर्वकर्मसु ॥ ३५८१॥
MSS@3582@1अष्टमी हन्त्युपाध्यायं शिष्यं हन्ति चतुर्दशी ।
MSS@3582@2आमावास्योऽभयं हन्ति प्रतिपत् पाठनाशिनी ॥ ३५८२॥
MSS@3583@1अष्टमे द्वादशे वापि शाकं यः पचते गृहे ।
MSS@3583@2कुमित्राण्यनपाश्रित्य किं वै सुखतरं ततः ॥ ३५८३॥
MSS@3584@1अष्टाङ्गयोगपरिशीलनकीलनेन दुःसाधसिद्धिसविधं विदधद् विदूरे ।
MSS@3584@2आसादयन्नभिमतामधुना विवेक- ख्यातिं समाधिधनमौलिमणिर्विमुक्तः
॥ ३५८४॥
MSS@3585@1अष्टाङ्गुलस्य कथितो वायोर्मानो विचक्षणैः ।
MSS@3585@2चतुरङ्गुलमानं च तेजस्तत्त्वं निगद्यते ॥ ३५८५॥
MSS@3586@1अष्टादश तथा मध्ये हीने चैव चतुर्दश ।
MSS@3586@2सप्ताङ्गुलः खुरः प्रोक्त उत्तमाश्वस्य पण्डितैः ॥ ३५८६॥
MSS@3587@1अष्टादशपुराणेषु व्यासस्य वचनद्वयम् ।
MSS@3587@2परोपकारः पुण्याय पापाय परपीडनम् ॥ ३५८७॥
MSS@3588@1अष्टादशापि स्मृतयो वदन्ति यस्यापराधः खलु तस्य दण्डः ।
MSS@3588@2स्वस्यापराधः खलु नाभिमूले शिरः कुतो मुण्डयते मृगाक्षि ॥ ३५८८॥
MSS@3589@1अष्टानां लोकपालानां संभवत्यंशतो नृपः ।
MSS@3589@2तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥ ३५८९॥
MSS@3590@1अष्टाभिः किल दण्डनीतिनिपुणैः सत्प्राड्विवाकैः समं
मध्येसौधमनुत्तमासनगतः कार्याणि कुर्वन् नृणाम् ।
MSS@3590@2विष्णुर्भूपवपुर्विधाय किमसौ दिक्पालयुक् पालयत्येवं भ्रान्तिमतो मनाङ्
न कुरुते कास्कानयं माधवः ॥ ३५९०॥
MSS@3591@1अष्टावङ्गानि योगस्य यमो नियम आसनम् ।
MSS@3591@2प्राणायामः प्रत्याहारो धारणा ध्यानतन्मयः ॥ ३५९१॥
MSS@3592@1अष्टाविमानि हर्षस्य नवनीतानि भारत ।
MSS@3592@2वर्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि ॥ ३५९२॥
MSS@3593@1समागमश्च सखिभिर्महांश्चैव धनागमः ।
MSS@3593@2पुत्रेण च परिष्वङ्गः संनिपातश्च मैथुने ॥ ३५९३॥
MSS@3594@1समये च प्रियालापः स्वयूथेषु च संनतिः ।
MSS@3594@2अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥ ३५९४॥
MSS@3595@1अष्टोत्तरशतं श्लोकं चाणक्येन यथोदितम् ।
MSS@3595@2यस्य विज्ञानमात्रेण न् णां प्रज्ञा प्रवर्धते ॥ ३५९५॥
MSS@3596@1अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च ।
MSS@3596@2पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥ ३५९६॥
MSS@3597@1अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।
MSS@3597@2हविर्भ्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥ ३५९७॥
MSS@3598@1अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि ।
MSS@3598@2चत्वार्येषामन्ववेतानि सद्भिश्चत्वार्येषामन्ववयन्ति सन्तः ॥ ३५९८॥
MSS@3599@1यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः ।
MSS@3599@2दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यन्ववयन्ति सन्तः ॥ ३५९९॥
MSS@3600@1अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः ।
MSS@3600@2ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥ ३६००॥
MSS@3601@1ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति ।
MSS@3601@2रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ ३६०१॥
MSS@3602@1नैतान् स्मरति कृत्येषु याचितश्चाभ्यसूयति ।
MSS@3602@2एतान् दोषान् नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् ॥ ३६०२॥
MSS@3603@1अष्टौ मासान् यथादित्यस्तोयं हरति रश्मिभिः ।
MSS@3603@2तथा हरेत् करं राष्ट्रान् नित्यमर्कव्रतं हि तत् ॥ ३६०३॥
MSS@3604@1अष्टौ यदा तु दृश्यन्ते समन्ताद् देवयोनयः ।
MSS@3604@2उपसर्गं तमित्याहुर्दैवमुन्मत्तवद् बुधाः ॥ ३६०४॥
MSS@3605@1अष्टौ यस्य दिशो दलानि विपुलः कोशः सुवर्णाचलः कान्तं
केसरजालमर्ककिरणा भृङ्गाः पयोदावली ।
MSS@3605@2नालं शेषमहोरगः प्रविततं वारांनिधेर्लीलया तद्वः पातु समुद्धरन्
कुवलयं क्रोडाकृतिः केशवः ॥ ३६०५॥
MSS@3606@1अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः
पञ्चाशन्मधुगन्धमत्तमधुपाः क्रोधोद्धताः सिन्धुराः ।
MSS@3606@2अश्वानामयुतं प्रपञ्चचतुरं वाराङ्गनानां शतं दत्तं पाण्ड्यनृपेण
यौतकमिदं वैतालिकायार्प्यताम् ॥ ३६०६॥
MSS@3607@1असंकल्पाज्जयेत् कामं क्रोधं कामविवर्जनात् ।
MSS@3607@2अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ॥ ३६०७॥
MSS@3608@1असंकल्पितमेवेह यदकस्मात् प्रवर्तते ।
MSS@3608@2निवर्त्यारम्भमारब्धं ननु दैवस्य कर्म तत् ॥ ३६०८॥
MSS@3609@1असंख्यपुष्पोऽपि मनोभवस्य पञ्चैव बाणार्थमयं ददाति ।
MSS@3609@2एवं कदर्यत्वमिवावधार्य सर्वस्वमग्राहि मधोर्वधूभिः ॥ ३६०९॥
MSS@3610@1असंख्याः परदोषज्ञा गुणज्ञा अपि केचन ।
MSS@3610@2स्वयमेव स्वदोषज्ञा विद्यन्ते यदि पञ्चषाः ॥ ३६१०॥
MSS@3611@1असंगतेनोन्नतिमागतेन चलेन वक्रेण मलीमसेन ।
MSS@3611@2सा दुर्जनेनेव समस्तमेतं प्रबाधते भ्रूयुगलेन लोकम् ॥ ३६११॥
MSS@3612@1असंगृहीतस्य पुनर्मन्त्रस्य शृणु यत्फलम् ।
MSS@3612@2अहीनं धर्मकामाभ्याम् अर्थं प्राप्नोति केवलम् ॥ ३६१२॥
MSS@3613@1असंचयादपूर्वस्य क्षयात् पूर्वार्जितस्य च ।
MSS@3613@2कर्मणो बन्धमाप्नोति शारीरं न पुनः पुनः ॥ ३६१३॥
MSS@3614@1असंतुष्टस्य विप्रस्य तेजो विद्या तपो यशः ।
MSS@3614@2स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते ॥ ३६१४॥
MSS@3615@1असंतुष्टा द्विजा नष्टाः संतुष्टाश्च महीभृतः ।
MSS@3615@2सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गना ॥ ३६१५॥
MSS@3616@1असंतुष्टाश्च्युताः स्थानान् मानात् प्रत्यवरोपिताः ।
MSS@3616@2स्वयं चोपहृता भृत्या ये चाप्युपहताः परैः ॥ ३६१६॥
MSS@3617@1असंतुष्टोऽसकृल्लोकान् आप्नोत्यपि सुरेश्वरः ।
MSS@3617@2अकिंचनोऽपि संतुष्टः शेते सर्वाङ्गविज्वरः ॥ ३६१७॥
MSS@3618@1असंतोषः परं दुःखं संतोषः परमं सुखम् ।
MSS@3618@2सुखार्थी पुरुषस्तस्मात् संतुष्टः सततः भवेत् ॥ ३६१८॥
MSS@3619@1असंतोषः परं पापम् इत्याह भगवान् हरिः ।
MSS@3619@2लोभः पापस्य बीजोऽयं मोहो मूलं च तस्य वै ।
MSS@3619@3असत्यं तस्य हि स्कन्धो महाशाखा सुविस्तरा ॥ ३६१९॥
MSS@3620@1असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः ।
MSS@3620@2असन्तोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् ॥ ३६२०॥
MSS@3621@1असंतोषोऽसुखायैव लोभादिन्द्रियविभ्रमः ।
MSS@3621@2ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता ॥ ३६२१॥
MSS@3622@1असंत्यागात् पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात् ।
MSS@3622@2शुष्केणार्द्रं दह्यते मिश्रभावात् तस्मात् पापैः सह संधिं न कुर्यात्
॥ ३६२२॥
MSS@3623@1असंदधानो मानान्धः समेनापि हतो भृशम् ।
MSS@3623@2आमकुम्भमिवाभित्त्वा नावतिष्ठेत शक्तिमान् ॥ ३६२३॥
MSS@3624@1असंदिग्धमना भूत्वा वदेदिक्षुरसो यथा ।
MSS@3624@2विक्षुब्धो वचसा यो हि वाक्यशल्येन हन्यते ॥ ३६२४॥
MSS@3625@1असम्पत्तौ परो लाभो गुह्यस्य कथनं तथा ।
MSS@3625@2आपद्विमोक्षणं चैव मित्रस्यैतत् फलत्रयम् ॥ ३६२५॥
MSS@3626@1असम्पन्नः कथं बन्धुरसहिष्णुः कथं प्रभुः ।
MSS@3626@2अनात्मवित् कथं विद्वान् असंतुष्टः कथं सुखी ॥ ३६२६॥
MSS@3627@1असम्पादयतः कंचिदर्थं जातिक्रियागुणैः ।
MSS@3627@2यदृच्छाशब्दवत्पुंसः संज्ञायै जन्म केवलम् ॥ ३६२७॥
MSS@3628@1असम्प्राप्तरजा गौरी प्राप्ते रजसि रोहिणी ।
MSS@3628@2अव्यञ्जना भवेत् कन्या कुचहीना च नग्निका ॥ ३६२८॥
MSS@3629@1असंभवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय ।
MSS@3629@2प्रायः समापन्नविपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ॥ ३६२९॥
MSS@3630@1असंभवगुणस्तुत्या जायते स्वात्मनस्त्रपा ।
MSS@3630@2कर्णिकारं सुगन्धीति वदन् को नोपहस्यते ॥ ३६३०॥
MSS@3631@1असंभाव्यं न वक्तव्यं प्रत्यक्षमपि दृश्यते ।
MSS@3631@2शिला तरति पानीयं गीतं गायति वानरः ॥ ३६३१॥
MSS@3632@1असंभाष्यं न भाषेत भाषसे यदि तत्तथा ।
MSS@3632@2परेषां हि समुद्वेगे नात्मनश्च शुभं फलम् ॥ ३६३२॥
MSS@3633@1असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
MSS@3633@2कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात् परं साथ वयः प्रपेदे ॥ ३६३३॥
MSS@3634@1असंभेद्यः शुचिर्दक्षः कृतान्नस्य परीक्षकः ।
MSS@3634@2सूदानां च विशेषज्ञः सूदाध्यक्षो विधीयते ॥ ३६३४॥
MSS@3635@1असंभोगेन सामान्यं कृपणस्य धनं परैः ।
MSS@3635@2अस्येदमिति संबन्धो हानौ दुःखेन गम्यते ॥ ३६३५॥
MSS@3636@1असंभ्रमो विलज्जत्वम् अवज्ञा प्रतिवादिनि ।
MSS@3636@2हासो राज्ञः स्तवश्चेति पञ्चैते जयहेतवः ॥ ३६३६॥
MSS@3637@1असंमतः कस्तव मुक्तिमार्गं पुनर्भवक्लेशभयात् प्रपन्नः ।
MSS@3637@2बद्धश्चिरं तिष्ठतु सुन्दरीणाम् आरेचितभ्रूचतुरैः कटाक्षैः ॥ ३६३७॥
MSS@3638@1असंमाने तपोवृद्धिः संम्मानाच्च तपःक्षयः ।
MSS@3638@2पूजया पुण्यहानिः स्यान् निन्दया सद्गतिर्भवेत् ॥ ३६३८॥
MSS@3639@1असंमुखालोकनमाभिमुख्यं निषेध एवानुमतिप्रकारः ।
MSS@3639@2प्रत्युत्तरं मुद्रणमेव वाचां नवाङ्गनानां नव एव पन्थाः ॥ ३६३९॥
MSS@3640@1असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः ।
MSS@3640@2तादृङ्नराधमो लोके वर्जनीयो नराधिप ॥ ३६४०॥
MSS@3641@1असंवृतस्य कार्याणि प्राप्तान्यपि विशेषतः ।
MSS@3641@2निःसंशयं विपद्यन्ते भिन्नप्लव इवोदधौ ॥ ३६४१॥
MSS@3642@1असंवृताकारतया भिन्नमन्त्रस्य भूपतेः ।
MSS@3642@2सकृच्छिद्रघटस्येव न तिष्ठत्युदयोदकम् ॥ ३६४२॥
MSS@3643@1असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
MSS@3643@2सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ ३६४३॥
MSS@3644@1असंशयं न्यस्तमुपान्तरक्ततां यदेव रोद्धुं रामणीभिरञ्जनम् ।
MSS@3644@2हृतेऽपि तस्मिन् सलिलेन शुक्लतां निरास रागो नयनेषु न श्रियम् ॥ ३६४४॥
MSS@3645@1असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
MSS@3645@2अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३६४५॥
MSS@3646@1असंशयं विजानीहि काले सर्वं फलिष्यति ।
MSS@3646@2धृतिं धारय विस्रब्धं भवेत् सर्वं समञ्जसम् ॥ ३६४६॥
MSS@3647@1असकलकलिकाकुलीकृतालि- स्खलनविकीर्णविकासिकेशराणाम् ।
MSS@3647@2मरुदवनिरुहां रजो वधूभ्यः समुपहरन् विचकार कोरकाणि ॥ ३६४७॥
MSS@3648@1असकलनयनावलोकनेन स्मितपरिहासमनोहरैर्वचोभिः ।
MSS@3648@2कमलमुखि मुरारिरेवमेवं कथय कियन्ति दिनानि वञ्चनीयः ॥ ३६४८॥
MSS@3649@1असकलनयनेक्षितानि लज्जा गतमलसं परिपाण्डुता विषादः ।
MSS@3649@2इति विविधमियाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः ॥ ३६४९॥
MSS@3650@1असकृदसकृन्नष्टां नष्टां मृगो मृगतृष्णिकां
श्रमपरिगतोऽप्युत्पक्ष्माक्षः परैति पुनः पुनः ।
MSS@3650@2गणयति न तन्मायातोयं हतः सलिलाशया भवति हि मतिस्तृष्णान्धानां
विवेकपराङ्मुखी ॥ ३६५०॥
MSS@3651@1असकृन् न नेऽति सावधि- निषेधबोधिश्रुतिर्मया कलिता ।
MSS@3651@2गमयति परमनवरतं या तमखण्डार्थरूपमानन्दम् ॥ ३६५१॥
MSS@3652@1असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता ।
MSS@3652@2दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥ ३६५२॥
MSS@3653@1असकृद् युधि विजितादपि भीतो बार्हद्रथाज्जले दुर्गम् ।
MSS@3653@2कृत्वा हरिर्न्यवात्सीद् विजितोऽप्याशङ्कनीयोऽरिः ॥ ३६५३॥
MSS@3654@1असकृन् न वदेदाशां प्रार्थयेद् देवतां सकृत् ।
MSS@3654@2नालायनी पञ्च पतीन् प्रापोच्चार्य पुनः पुनः ॥ ३६५४॥
MSS@3655@1असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया ।
MSS@3655@2गुणानुरागादिव सख्यमीयिवान् न बाधतेऽस्य त्रिगणः परस्परम् ॥ ३६५५॥
MSS@3656@1असङ्गसंगदोषेण सत्याश्च मतिविभ्रमः ।
MSS@3656@2एकरात्रप्रसङ्गेन काष्ठघण्टाविडम्बना ॥ ३६५६॥
MSS@3657@1असज्जनः सज्जनसङ्गिसङ्गात् करोति दुःसाध्यमपीह साध्यम् ।
MSS@3657@2पुष्पाश्रयाच्छंभुशिरोऽधिरूढा पिपीलिका चुम्बति चन्द्रबिम्बम् ॥ ३६५७॥
MSS@3658@1असज्जनायाशु वरं न दद्यात् प्रीतितो नृपः ।
MSS@3658@2वरं भस्मासुरायेशः दत्त्वा नीलिफलं गतः ॥ ३६५८॥
MSS@3659@1असज्जनाश्चेन् मधुरैर्वचोभिः शक्यन्त एव प्रतिकर्तुमार्यैः ।
MSS@3659@2तत्केतकीरेणुभिरम्बुराशेर्बन्धक्रियायामपि कः प्रयासः ॥ ३६५९॥
MSS@3660@1असज्जनेन सम्पर्काद् अनयं यान्ति साधवः ।
MSS@3660@2मधुरं शीतलं तोयं पावकं प्राप्य तप्यते ॥ ३६६०॥
MSS@3661@1असतः श्रीमदान्धस्य दारिद्र्यं परमाञ्जनम् ।
MSS@3661@2आत्मौपम्येन भूतानि दरिद्रः परमीक्षते ॥ ३६६१॥
MSS@3662@1असतां च परिक्षेपः सतां च परिगूहनम् ।
MSS@3662@2अभूतानां च हिंसानाम् अधर्माणां च वर्जनम् ॥ ३६६२॥
MSS@3663@1असतां धर्मबुद्धिश्चेत् सतां संतापकारणम् ।
MSS@3663@2उपोषितस्य व्याघ्रस्य पारणं पशुमारणम् ॥ ३६६३॥
MSS@3664@1असतां प्रग्रहः कामः कोपश्चावग्रहः सताम् ।
MSS@3664@2व्यसनं दोषबाहुल्याद् अत्यन्तमुभयं मतम् ॥ ३६६४॥
MSS@3665@1असतां बत सत्तापि न न्यायानुगता यदा ।
MSS@3665@2ततस्तेभ्योर्थपूर्त्त्याशा सुधालिप्सेव भोगिनः ॥ ३६६५॥
MSS@3666@1असतां सङ्गदोषेण सती याति मतिर्भ्रमम् ।
MSS@3666@2एकरात्रिप्रवासेन काष्ठं मुञ्जे प्रलम्बितम् ॥ ३६६६॥
MSS@3667@1असतां सङ्गदोषेण साधवो यान्ति विक्रियाम् ।
MSS@3667@2दुर्योधनप्रसङ्गेन भीष्मो गोहरणे गतः ॥ ३६६७॥
MSS@3668@1असतां सङ्गमुत्सृज्य सत्सु सङ्गं समाचरेत् ।
MSS@3668@2असतां सङ्गदोषेण माण्डव्यः शूलमाप्तवान् ॥ ३६६८॥
MSS@3669@1असतां सहजो भावश्छन्नः केनापि हेतुना ।
MSS@3669@2संस्कार इव बीजानां फलेन सह जायते ॥ ३६६९॥
MSS@3670@1असतामुपभोगाय दुर्जनानां विभूतयः ।
MSS@3670@2पिचुमन्दः फलाढ्योऽपि काकैरेवोपभुज्यते ॥ ३६७०॥
MSS@3671@1असता सह सङ्गेन को न यात्यधमां गतिम् ।
MSS@3671@2पयोऽपि शौण्डनीहस्ते मद्यमित्यभिधीयते ॥ ३६७१॥
MSS@3672@1असतीचरितं तद्वद् वसन्तादेश्चवर्णनम् ।
MSS@3672@2ग्रीष्मादेर्वर्णनं तद्वद् वर्षादेरपि वर्णनम् ॥ ३६७२॥
MSS@3673@1असती भवति सलज्जा क्षारं नीरं च शीतलं भवति ।
MSS@3673@2दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥ ३६७३॥
MSS@3674@1असतोऽपि भवति गुणवान् सद्भ्योऽपि परं भवन्त्यसद्वृत्ताः ।
MSS@3674@2पङ्कादुदेति कमलं क्रिमयः कमलादपि भवन्ति ॥ ३६७४॥
MSS@3675@1असतो वा सतो वापि स्वयं स्वान् वर्णयन् गुणान् ।
MSS@3675@2हास्यतां याति शक्रोऽपि किं पुनः प्राकृतो जनः ॥ ३६७५॥
MSS@3676@1असत्कार्यरतोऽधीर आरम्भी विषयी च यः ।
MSS@3676@2स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥ ३६७६॥
MSS@3677@1असत्प्रतिग्रहीता च नरके यात्यधोमुखे ।
MSS@3677@2एको मिष्टान्नभुग् यः स याति पूयवहं नरः ॥ ३६७७॥
MSS@3678@1असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा ।
MSS@3678@2चत्वारि वाचा राजेन्द्र न जल्पेन् नानुचिन्तयेत् ॥ ३६७८॥
MSS@3679@1असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः ।
MSS@3679@2भर्तारं नानुमन्यंते विनिपातगतं स्त्रियः ॥ ३६७९॥
MSS@3680@1असत्यता निष्ठुरताकृतज्ञता भयं प्रमादोऽलसता विषादिता ।
MSS@3680@2वृथाभिमानोऽपि च दीर्घसूत्रता तथाङ्गनाक्षादि विनाशनं श्रियः
॥ ३६८०॥
MSS@3681@1असत्यमप्रत्ययमूलकारणं कुवासनासद्मसमृद्धिवारणम् ।
MSS@3681@2विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥ ३६८१॥
MSS@3682@1असत्यमेतद् विदितं समस्तम् अकार्यकारीति मृषा प्रपञ्चः ।
MSS@3682@2कुचापलापक्रममेव कर्तुम् आच्छादनं ते हृदयस्य शश्वत् ॥ ३६८२॥
MSS@3683@1असत्यशीला विकृता दुर्ग्राह्यहृदयाः सदा ।
MSS@3683@2युवत्यः पापसंकल्पाः क्षणमात्राद् विरागिणः ॥ ३६८३॥
MSS@3684@1असत्यसंधस्य सतश्चलस्यास्थिरचेतसः ।
MSS@3684@2नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥ ३६८४॥
MSS@3685@1असत्यस्य वणिग्मूलं शाखास्तस्य वराङ्गनाः ।
MSS@3685@2कायस्थाः पत्रपुष्पाणि फलानि द्यूतकारिणः ॥ ३६८५॥
MSS@3686@1असत्याः सत्यसंकाशाः सत्याश्चासत्यरूपिणः ।
MSS@3686@2दृश्यन्ते विविधा भावास्तस्माद् युक्तं परीक्षणम् ॥ ३६८६॥
MSS@3687@1असत्या च हता वाणी तथा पैशुन्यवादिनी ।
MSS@3687@2संदिग्धोऽपि हतो मन्त्रो व्यग्रचित्तो हतो जपः ॥ ३६८७॥
MSS@3688@1असत्यात्मगुणे शस्त्रं हस्ताभ्यां विनिवार्यते ।
MSS@3688@2एषापि न गतिः क्षेम्या न चान्या विद्यते क्वचित् ॥ ३६८८॥
MSS@3689@1असत्येनैव जीवन्ति वेश्याः सत्यविवर्जिताः ।
MSS@3689@2एताः सत्येन नश्यन्ति मद्येनेव कुलाङ्गनाः ॥ ३६८९॥
MSS@3690@1असत्सम्पर्कदोषेण अधस्ताद् यान्ति साधवः ।
MSS@3690@2मार्गस्तिमिरदोषेण समोऽपि विषमायते ॥ ३६९०॥
MSS@3691@1असत्सङ्गाद् गुणज्ञोऽपि विषयासक्तमानसः ।
MSS@3691@2अकस्मात् प्रलयं याति गीतरक्तो यथा मृगः ॥ ३६९१॥
MSS@3692@1असदृशजनेषु याच्ञा महतां नहि लाघवाय सुहृदर्थे ।
MSS@3692@2हरिरपि पाण्डुसुतेभ्यः स्वयमर्थी धार्तराष्ट्रेषु ॥ ३६९२॥
MSS@3693@1असद्धर्मस्त्वयं स्त्रीणाम् अस्माकं भवति प्रभो ।
MSS@3693@2पापीयसो नरान् यद्वै लज्जां त्यक्त्वा भजामहे ॥ ३६९३॥
MSS@3694@1असद्भिः सेवितो राजा स्वयं सन्नपि दूष्यते ।
MSS@3694@2किं सेव्यो भोगिसंवीतो गन्धवानपि चन्दनः ॥ ३६९४॥
MSS@3695@1असद्भिरसतामेव भुज्यन्ते धनसम्पदः ।
MSS@3695@2फलं किम्पाकवृक्षस्य ध्वाङ्क्षा भक्षन्ति नेतरे ॥ ३६९५॥
MSS@3696@1असद्वृत्तो नायं न च सखि गुणैरेष रहितः प्रियो मुक्ताहारस्तव
चरणमूले निपतितः ।
MSS@3696@2गृहाणैनं मुग्धे व्रजतु तव कण्ठप्रणयिताम् उपायो नास्त्यन्यो
हृदयपरितापोपशमने ॥ ३६९६॥
MSS@3697@1असन्तोऽभ्यर्थिताः सद्भिः किंचित्कार्यं कदाचन ।
MSS@3697@2मन्यन्ते सन्तमात्मानम् असन्तमपि वितश्रुम् ॥ ३६९७॥
MSS@3698@1असन्तो ये निवर्तन्ते वेदेभ्य इव नास्तिकाः ।
MSS@3698@2नरकं भजमानास्ते प्रतिपद्यन्ति किल्बिषम् ॥ ३६९८॥
MSS@3699@1असन्थितपदा सुविह्वलाङ्गी मदस्खलितचेष्टितैर्मनोज्ञा ।
MSS@3699@2क्व यास्यसि वरोरु सुरतकाले विषमा किं वानवासिका त्वम् ॥ ३६९९॥
MSS@3700@1असभ्यः पिशुनश्चैव कृतघ्नो दीर्घवैरिणः ।
MSS@3700@2चत्वारः कर्मचण्डालाः जातिचण्डालपञ्चमाः ॥ ३७००॥
MSS@3701@1असमग्रविलोकितेन किं ते दयितं पश्य वरोरु निर्विशङ्कम् ।
MSS@3701@2नहि जातु कुशाग्रपीतमम्भः सुचिरेणापि करोत्यपेततृष्णम् ॥ ३७०१॥
MSS@3702@1असमञ्जसमसमञ्जस- मसञ्जसमेतदापतितम् ।
MSS@3702@2वल्लवकुमारबुद्ध्या हरि हरि हरिरीक्षतः कुतुकात् ॥ ३७०२॥
MSS@3703@1असमर्थं परित्यज्य समर्थाः परिभुञ्जते ।
MSS@3703@2नृपाणां नास्ति दायाद्यं वीरभोग्या वसुन्धरा ॥ ३७०३॥
MSS@3704@1असमये मतिरुन्मिषति ध्रुवं करगतैव गता यदियं कुहूः ।
MSS@3704@2पुनरुपैति निरुध्य निवास्यते सखि मुखं न विधोः पुनरीक्ष्यते ॥ ३७०४॥
MSS@3705@1असमर्थाः प्रकुर्वन्ति मुनयोऽप्यर्थसंचयम् ।
MSS@3705@2किं न कुर्वन्ति भूपाला येषां कोशवशाः प्रजाः ॥ ३७०५॥
MSS@3706@1असमर्थो भवेत् साधुर्निर्धनो ब्रह्मचार्यपि ।
MSS@3706@2व्याधिमान् देवपूजी च कुरूपा च पतिव्रता ॥ ३७०६॥
MSS@3707@1असमसमरसम्पल्लम्पटानां भटानाम् अवधिरवधि युद्धे येन हम्पीरवीरः ।
MSS@3707@2स किल सकलदृप्तक्षत्रनक्षत्रलक्ष्मी- हरणकिरणमाली कस्य न
स्यान् नमस्यः ॥ ३७०७॥
MSS@3708@1असमसाहससुव्यवसायिनः सकललोकचमत्कृतिकारिणः ।
MSS@3708@2यदि भवन्ति न वाञ्छितसिद्धयो हतविधेरयशो न मनस्विनः ॥ ३७०८॥
MSS@3709@1असमाने समानत्वं भविता कलहे मम ।
MSS@3709@2इति मत्वा ध्रुवं मानी मृगात् सिंहः पलायते ॥ ३७०९॥
MSS@3710@1असमापितकृत्यसम्पदां हतवेगं विनयेन तावता ।
MSS@3710@2प्रभवन्त्यभिमानशालिनां मदमुत्तम्भयितुं विभूतयः ॥ ३७१०॥
MSS@3711@1असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।
MSS@3711@2अनाक्रम्य जगत् कृत्स्नं नो संध्यां भजते रविः ॥ ३७११॥
MSS@3712@1असमैः समीयमानः समैश्च परिहीयमाणसत्कारः ।
MSS@3712@2अधुरि विनियुज्यमानस्त्रिभिरर्थपतिं त्यजति भृत्यः ॥ ३७१२॥
MSS@3713@1असम्यगुपयुक्तं हि ज्ञानं सुकुशलैरपि ।
MSS@3713@2उपलभ्याप्यविदितं विदितं चाप्यनुष्ठितम् ॥ ३७१३॥
MSS@3714@1असहायः पुमानेकः कार्यान्तं नाधिगच्छति ।
MSS@3714@2तुषेणापि विनिर्मुक्तस्तण्डुलो न प्ररोहति ॥ ३७१४॥
MSS@3715@1असहायः समर्थोऽपि तेजस्वी किं करिष्यति ।
MSS@3715@2रामः सुग्रीवसाहाय्यात् लङ्कां निर्दग्धवान् पुरा ॥ ३७१५॥
MSS@3716@1असहायः समर्थोऽपि तेजस्व्यपि करोति किम् ।
MSS@3716@2निवाते पतितो वह्निः स्वयमेवोपशाम्यति ॥ ३७१६॥
MSS@3717@1असहायः समर्थोऽपि न कार्यं कर्तुमर्हति ।
MSS@3717@2तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ ३७१७॥
MSS@3718@1असहायः सहायार्थी मामनुध्यातवान् ध्रुवम् ।
MSS@3718@2पीड्यमानः शरैस्तीक्ष्णैर्द्रोणद्रौणिकृपादिभिः ॥ ३७१८॥
MSS@3719@1असहायस्य कार्याणि सिद्धिं नायान्ति कानिचित् ।
MSS@3719@2तस्मात् समस्तकार्येषु सहायो भूपतेर्गतिः ॥ ३७१९॥
MSS@3720@1असहायोऽसमर्थो वा तेजस्वी किं करिष्यति ।
MSS@3720@2अतृणे पतितो वह्निः स्वयमेवोपशाम्यते ॥ ३७२०॥
MSS@3721@1असहाश्चैव विज्ञेयाः प्रभावन्तो विदेहजाः ।
MSS@3721@2अङ्गदेशोद्भवास्तीक्ष्णाः सुहस्ताः सुदृढास्तथा ॥ ३७२१॥
MSS@3722@1असह्यवातोद्धतरेणुमण्डला प्रचण्डसूर्यातपतापिता मही ।
MSS@3722@2न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः ॥ ३७२२॥
MSS@3723@1असह्यान्यपि सोढानि गदितान्यप्रियाण्यपि ।
MSS@3723@2स्थितः परगृहद्वारि तृष्णे निवृत्तिमाप्नुहि ॥ ३७२३॥
MSS@3724@1असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः ।
MSS@3724@2साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥ ३७२४॥
MSS@3725@1असाधुः साधुर्वा भवति खलु जात्यैव पुरुषो न सङ्गाद् दौर्जन्यं न
हि सुजनता कस्यचिदपि ।
MSS@3725@2प्ररूढे संसर्गे मणिभुजगयोर्जन्मजनिते मणिर्नाहेर्दोषान् स्पृशति न
तु सर्पो मणिगुणान् ॥ ३७२५॥
MSS@3726@1असाधु परिगन्तव्यं न च साधु च संवलम् ।
MSS@3726@2संवलं कुरु यत्नेन मरणं ध्रुवनिश्चयम् ॥ ३७२६॥
MSS@3727@1असाध्यं नारभेत् प्राज्ञः अकार्यं नैव कारयेत् ।
MSS@3727@2अनृतं नैव जल्पेत अभक्ष्यं नैव भक्षयेत् ॥ ३७२७॥
MSS@3728@1असाध्यं शत्रुमालोक्य दायादं तस्य भेदयेत् ।
MSS@3728@2राज्यकामं समर्थं च यथा रामो विभीषणम् ॥ ३७२८॥
MSS@3729@1असाध्यं साधुमन्त्राणां तीव्रं वाग्विषमुत्सृजत् ।
MSS@3729@2द्विजिह्वं वदनं धत्ते दुष्टो दुर्जनपन्नगः ॥ ३७२९॥
MSS@3730@1असाध्यमन्यथा दोषं परिच्छिद्य शरीरिणाम् ।
MSS@3730@2यथा वैद्यस्तथा राजा शस्त्रपाणिर्विषह्यति ॥ ३७३०॥
MSS@3731@1असाध्यायाः सुखं सिद्धिः सिद्धायाश्चानुरञ्जनम् ।
MSS@3731@2रक्तायाश्च रतिः सम्यक् कामशास्त्रप्रयोजनम् ॥ ३७३१॥
MSS@3732@1असामान्योल्लेखं विरसहतहेवाकिनमलं विधिं वन्दे निन्दाम्युत बत न
जाने किमुचितम् ।
MSS@3732@2अनर्घं निर्माणं ललिततनु यस्येह भवती न यः कृत्वापि त्वां परिहरति
सर्गव्यसनिताम् ॥ ३७३२॥
MSS@3733@1असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं
मरणशरणं बान्धवजनम् ।
MSS@3733@2अदर्पं कन्दर्पं जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि
विधातुं व्यवसितः ॥ ३७३३॥
MSS@3734@1असारः संसारः सरसकदलीसारसदृशो लसद्विद्युल्लेखाचकितचपलं
जीवितमिदम् ।
MSS@3734@2यदेतत् तारुण्यं नगगतनदीवेगसदृशम् अहो धार्ष्ट्यं पुंसां तदपि
विषयान् धावति मनः ॥ ३७३४॥
MSS@3735@1असारः सर्वतः सारो वाचा सारसमुच्चयः ।
MSS@3735@2वाचा सा चलिता येन सुकृतं तेन हारितम् ॥ ३७३५॥
MSS@3736@1असारभूते संसारे सारं सारङ्गलोचना ।
MSS@3736@2तदर्थं धनमिच्छन्ति तत्त्यागे च धनेन किम् ॥ ३७३६॥
MSS@3737@1असारभूते संसारे सारभूता नितम्बिनी ।
MSS@3737@2इति संचिन्त्य वै शंभुरर्धाङ्गे कामिनीं दधौ ॥ ३७३७॥
MSS@3738@1असाराः सन्त्येते विरतिविरसा वाथ विषया जुगुप्सन्तां यद् वा ननु
सकलदोषास्पदमिति ।
MSS@3738@2तथाप्यन्तस्तत्त्वप्रणिहितधियामप्यतिबलस्तदीयोऽनाख्येयः स्फुरति
हृदये कोऽपि महिमा ॥ ३७३८॥
MSS@3739@1असारे खलु संसारे सारं श्वशुरमन्दिरम् ।
MSS@3739@2क्षीराब्धौ च हरिः शेते शिवः शेते हिमालये ॥ ३७३९॥
MSS@3740@1असारे खलु संसारे सारं श्वशुरमन्दिरम् ।
MSS@3740@2हरो हिमालये शेते विष्णुः शेते महोदधौ ॥ ३७४०॥
MSS@3741@1असारे खलु संसारे सारमेतच्चतुष्टयम् ।
MSS@3741@2काश्यां वासः सतां सङ्गो गङ्गाम्भः शंभुसेवनम् ॥ ३७४१॥
MSS@3742@1असारे खलु संसारे सुखभ्रान्तिः शरीरिणाम् ।
MSS@3742@2लालापानमिवाङ्गुष्ठे बालानां स्तन्यविभ्रमः ॥ ३७४२॥
MSS@3743@1असारे बत संसारे कर्मतन्त्रः शरीरिणाम् ।
MSS@3743@2जायन्ते प्रियसंयोगा वियोगे हृदयच्छिदः ॥ ३७४३॥
MSS@3744@1असारे संसारे विषमविषपाके नृपसुखे कृतान्तेनाचान्ते प्रकृतिचपले
जीवितबले ।
MSS@3744@2ध्रुवापाये काये विषयमृगतृष्णाहतहृदः क्षरप्राणैः प्राणानहह
परिमुष्णन्ति कुधियः ॥ ३७४४॥
MSS@3745@1असारे संसारे सुमतिशरणे काव्यकरणे यथेष्टं चेष्टन्ते कति न
कवयः स्वस्वरुचयः ।
MSS@3745@2परं दुग्धस्निग्धं मधुररचनं यस्तु वचनं प्रसूते ब्रूते वा
भवति विरलः कोऽपि सरलः ॥ ३७४५॥
MSS@3746@1असारो निर्गुणो वक्रश्चित्ररूपतयान्वितः ।
MSS@3746@2अवाप न चिराद् भ्रंशं शक्रचापः खलो यथा ॥ ३७४६॥
MSS@3747@1असावधाने पाण्डित्यं क्रयक्रीतं च मैथुनम् ।
MSS@3747@2भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः ॥ ३७४७॥
MSS@3748@1असावनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्नपि ।
MSS@3748@2उपैति शुष्यन् कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम् ॥ ३७४८॥
MSS@3749@1असावनुपनीतोऽपि वेदानधिजगे गुरोः ।
MSS@3749@2स्वभावशुद्धः स्फटिको न संस्कारमपेक्षते ॥ ३७४९॥
MSS@3750@1असावन्तश्चञ्चद्विकचनवलीलाब्जयुगल-
स्तलस्फूर्जत्कम्बुर्विलसदलिसंघात उपरि ।
MSS@3750@2विना दोषासङ्गं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो
विगलितकलङ्कः सुमुखि ते ॥ ३७५०॥
MSS@3751@1असावहं लोहमयी स यस्याः क्रूरः सखि प्रस्तर एष कान्तः ।
MSS@3751@2आकर्षकद्रावकचुम्बकेषु नैकोऽप्यसौ भ्रामक इत्यवैहि ॥ ३७५१॥
MSS@3752@1असावुदयमारूढः कान्तिमान् रक्तमण्डलः ।
MSS@3752@2राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥ ३७५२॥
MSS@3753@1असावुद्वेललावण्यरत्नाकरसमुद्भवः ।
MSS@3753@2जगद्विजयमाङ्गल्यशङ्खः कुसुमधन्वनः ॥ ३७५३॥
MSS@3754@1असावेकद्वित्रिप्रभृतिपरिपाट्या प्रकटयन् कलाः स्वैरं स्वैरं
नवकमलकन्दाङ्कुररुचः ।
MSS@3754@2पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां कटाक्षेभ्यो बिभ्यन्निभृतमिव
चन्द्रोऽभ्युदयते ॥ ३७५४॥
MSS@3755@1असिः शरा वर्म धनुश्च नोच्चकैर्विविच्य किं प्रार्थितमीश्वरेण ते ।
MSS@3755@2अथास्ति शक्तिः कृतमेव याच्ञया न दूषितः शक्तिमतां स्वयंग्रहः
॥ ३७५५॥
MSS@3756@1असिजीवी मषीजीवी देवलो ग्रामयाजकः ।
MSS@3756@2धावकः पाचकश्चैव षड् विप्राः शूद्रजातयः ॥ ३७५६॥
MSS@3757@1असितखुरचतुष्कः श्यामलग्रन्थिपादः स्रवति करसमीपे मूत्रधारां
सवेगाम् ।
MSS@3757@2दशनचलखलीनः कुक्कुटस्कन्धबन्धः किटिवरकठिनोरुर्दूरगः स्यात्
तुरुङ्गः ॥ ३७५७॥
MSS@3758@1असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी
पत्रमुर्वी ।
MSS@3758@2लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं
न याति ॥ ३७५८॥
MSS@3759@1असितनयनलक्ष्मीं लक्षयित्वोत्पलेषु क्वणितकनककाञ्चीं
मत्तहंसस्वनेषु ।
MSS@3759@2अधररुचिरशोभां बन्धुजीवे प्रियाणां पथिकजन इदानीं रोदिति
भ्रान्तचित्तः ॥ ३७५९॥
MSS@3760@1असितभुजगभीषणासिपत्रो रुहरुहिकाहितचित्ततूर्णचारः ।
MSS@3760@2पुलकिततनुरुत्कपोलकान्तिः प्रतिभटविक्रमदर्शनेऽयमासीत् ॥ ३७६०॥
MSS@3761@1असितभुजगशिशुवेष्टितम् अभिनवमाभाति केतकीकुसुमम् ।
MSS@3761@2आयसवलयालंकृत- विषाणमिव दन्तिनः पतितम् ॥ ३७६१॥
MSS@3762@1असितमेकसुराशितमप्यमून् न पुनरेष विधुर्विशदं विषम् ।
MSS@3762@2अपि निपीय सुरैर्जनितक्षयं स्वयमुदेति पुनर्नवमार्णवम् ॥ ३७६२॥
MSS@3763@1असितवसनस्रग्संवीता घनागुरुसारवन् मृगमदमषीस्नाता जातां त्वमेव
तमस्विनी ।
MSS@3763@2अभिसर सुखं दन्तोद्द्योतं न तन्वि विकासयेः श्वसितमथवा
मुञ्चेश्चञ्चद्द्विरेफघनोद्गमम् ॥ ३७६३॥
MSS@3764@1असितात्मा सुसंनद्धः समाविष्कृतचापलः ।
MSS@3764@2भुजंगकुटिलस्तस्या भ्रूविक्षेपः खलायते ॥ ३७६४॥
MSS@3765@1असिद्धसाधनं सद्भिः शासनं दण्ड उच्यते ।
MSS@3765@2तं युक्त्यैव नयेद् दण्डं युक्तदण्डः प्रशस्यते ॥ ३७६५॥
MSS@3766@1असिधारां विषं वह्निं समत्वे यः प्रपश्यति ।
MSS@3766@2मालासुधातुषाराणां स योगी कथ्यते बुधैः ॥ ३७६६॥
MSS@3767@1असिधाराक्रमक्रीता वरमेकापि काकिणी ।
MSS@3767@2न परभ्रूविनिर्दिष्टा सागरान्तापि मेदिनी ॥ ३७६७॥
MSS@3768@1असिधारापथे नाथ शत्रुशोणितपिच्छिले ।
MSS@3768@2आजगाम कथं लक्ष्मीर्निर्जगाम कथं यशः ॥ ३७६८॥
MSS@3769@1असिधेनुरियं विभाति ते जितसर्वक्षितिपालमण्डला ।
MSS@3769@2प्रलये जगतीमिवाशितुं स्फुरती कालकरालजिह्वका ॥ ३७६९॥
MSS@3770@1असिन्दूरेण सीमन्तो मा भून्नो योषितामिति ।
MSS@3770@2अतः परिहरन्त्याजावसिं दूरेण तेऽरयः ॥ ३७७०॥
MSS@3771@1असिमात्रसहायस्य प्रभूतारिपराभवे ।
MSS@3771@2अन्यतुच्छजनस्येव न स्मयोऽस्य महाधृतेः ॥ ३७७१॥
MSS@3772@1असीव्यद् देहे स्वे पशुपतिरुमाङ्कं समघनो विगुप्तो गोपीभिर्दुहितरमयात्
सा कमलभूः ।
MSS@3772@2यदादेशादेतज्जगदपि मृगीदृक्परवशं स वश्यः कस्य स्यादहह
विषमो मन्मथभरः ॥ ३७७२॥
MSS@3773@1असुखमथ सुखं वा कर्मणां पक्तिवेलास्वहह नियतमेते भुञ्जते
देहभाजः ।
MSS@3773@2तदिह पुरत एव प्राह मौहुर्तिकश्चेत् कथय फलममीषामन्ततः किं
ततः स्यात् ॥ ३७७३॥
MSS@3774@1असुखैश्च विनालापो गुह्यस्य कथनं तथा ।
MSS@3774@2विपद्विमोक्षणं चैव मित्रतायाः फलत्रयम् ॥ ३७७४॥
MSS@3775@1असुभिरशुभं त्यक्त्वा देहं निजं किल योगविद् विशति विशदं
ज्ञानालोकात् परस्य कलेवरम् ।
MSS@3775@2नयनविवरैः सूक्ष्मैः साक्षादहो तव नैपुणं विशसि हृदयं
द्रष्टुं स्पष्टं बहिश्च विचेष्टसे ॥ ३७७५॥
MSS@3776@1असुभृतां वधमाचरति क्षमाद् वदति वाक्यमसह्यमसूनृतम् ।
MSS@3776@2परकलत्रधनान्यपि वाञ्छति न कुरुते किमु मद्यमदाकुलः ॥ ३७७६॥
MSS@3777@1असुररचितप्रयत्नाद् विज्ञाता दिविरवञ्चना येन ।
MSS@3777@2संरक्षिता मतिमता रत्नवती वसुमती तेन ॥ ३७७७॥
MSS@3778@1असुरसमरदक्षैर्वज्रसंधृष्टचापैरनुपमबलवीर्यैः स्वैः
कुलैस्तुल्यवीर्यः ।
MSS@3778@2रघुरिव स नरेन्द्रो यज्ञविश्रान्तकोशो भव जगति गुणानां भाजनं
भ्राजितानाम् ॥ ३७७८॥
MSS@3779@1असुरसुरनरेशां यो न भोगेषु तृप्तः कथमिह मनुजानां तस्य भोगेषु
तृप्तिः ।
MSS@3779@2जलनिधिजलपाने यो न जातो वितृष्णस्तृणशिखरगताम्भम्भःपानतः
किं स तृप्येत् ॥ ३७७९॥
MSS@3780@1असुरहितमप्यादित्योत्थं विपत्तिमुपागतं दितिसुतगुरुः प्राणैर्योक्तुं न
किं कचवत् तमः ।
MSS@3780@2पठति लुठतीं कण्ठे विद्यामयं मृतजीवनीं यदि न वहते
संध्यामौनव्रतव्ययभीरुताम् ॥ ३७८०॥
MSS@3781@1असुरो हितमुपदिष्टः प्रह्लादो नारदेन गर्भस्थः ।
MSS@3781@2तत्त्वविदुषां वरोऽभूद्- धितोपदेशं सदा शृणुयात् ॥ ३७८१॥
MSS@3782@1असुलभा सकलेन्दुमुखी च सा किमपि चेदमनङ्गविचेष्टितम् ।
MSS@3782@2अभिमुखीष्विव वाञ्छितसिद्धिषु व्रजति निर्वृतिमेकपदे मनः ॥ ३७८२॥
MSS@3783@1असुहृत्ससुहृच्चापि सशत्रुर्मित्रवानपि ।
MSS@3783@2सप्रज्ञः प्रज्ञया हीनो दैवेन लभते सुखम् ॥ ३७८३॥
MSS@3784@1असूचिभेद्यामासाद्य बालां प्रौढाभिलापिणीम् ।
MSS@3784@2हा कष्टं मुषितोऽस्मीति प्रभाते वक्ति कामुकः ॥ ३७८४॥
MSS@3785@1असूचीसंचारे तमसि नभसि प्रौढजलद- ध्वनिप्राज्ञंमन्ये पतति
पृषतानां निचये ।
MSS@3785@2इदं सौदामिन्याः कनककमनीयं विलसितं मुदं च म्लानिं च प्रथयति
पथि स्वैरसुदृशाम् ॥ ३७८५॥
MSS@3786@1असूत सद्यः कुसुमान्यशोकः स्कन्धात् प्रभृत्येव सपल्लवानि ।
MSS@3786@2पादेन नापैक्षत सुन्दरीणां सम्पर्कमाशिञ्जितनूपुरेण ॥ ३७८६॥
MSS@3787@1असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यम् ।
MSS@3787@2क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्राववेदनाज्ञं कुलिशक्षतानाम्
॥ ३७८७॥
MSS@3788@1असूयको दन्दशूको निष्ठुरो वैरकृन्नरः ।
MSS@3788@2स कृच्छ्रं महदाप्नोति नचिरात् पापमाचरन् ॥ ३७८८॥
MSS@3789@1असूयया हतेनैव पूर्वोपायोद्यमैरपि ।
MSS@3789@2कर्त् णां गृह्यते सम्पत् सुहृद्भिर्मन्त्रिभिस्तथा ॥ ३७८९॥
MSS@3790@1असूयाविष्टे मनसि यदि सम्पत् प्रवर्तते ।
MSS@3790@2तुषाग्निं वायुसम्योगम् इव जानीहि सुव्रत ॥ ३७९०॥
MSS@3791@1असूयैकपदं मृत्युरतिवादः श्रियो वधः ।
MSS@3791@2अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ॥ ३७९१॥
MSS@3792@1असेकतोऽत्यन्तनिषेकतश्च शाखाविशोषं फलिनो निरूप्य ।
MSS@3792@2सप्ताहमात्रं शृतमेव सर्पिर्विडङ्गदुग्धाम्बु निषेचनीयम् ॥ ३७९२॥
MSS@3793@1असेवके चानुरक्तिर्दानं सप्रियभाषणम् ।
MSS@3793@2अनुरक्तस्य चिह्नानि दोषेऽपि गुणसंग्रहः ॥ ३७९३॥
MSS@3794@1असेवितेश्वरद्वारम् अदृष्टविरहव्यथम् ।
MSS@3794@2अनुक्तक्लीबवचनं धन्यं कस्यापि जीवितम् ॥ ३७९४॥
MSS@3795@1असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्भेष्वथ च
रसिकः शैलदुहितुः ।
MSS@3795@2प्रमोदं वो दिश्यात् कपटबटुवेषापनयने त्वराशथिल्याभ्यां
युगपदभियुक्तः स्मरहरः ॥ ३७९५॥
MSS@3796@1असौ गतः सौगत एव यस्मात् कुर्यान् निरालम्बनतां ममैव ।
MSS@3796@2सखि प्रियस्ते क्षणिकः किमन्यन् निरात्मकः शून्यतमः स वन्द्यः ॥ ३७९६॥
MSS@3797@1असौ गिरेः शीतलकन्दरस्थः पारावतो मन्मथचाटुदक्षः ।
MSS@3797@2धर्मालसाङ्गीं मधुराणि कूजन् संवीजते पक्षपुटेन कान्ताम् ॥ ३७९७॥
MSS@3798@1असौजन्यञ्चेतोभवसमुचितं भावयति तद् वृथा संसारेऽस्मिन्नहह
समयं किं गमयसि ।
MSS@3798@2चिराद् भूयो भूयः कलयसि सखेदो भवसुखं ततो मन्ये त्यागात् प्रभवति
परा निर्वृतिरिति ॥ ३७९८॥
MSS@3799@1असौ नास्तीवेन्दुः क्वचिदपि रविः प्रोषित इव ग्रहोडूनां चक्रं नभसि
लिखितप्रोञ्छितमिव ।
MSS@3799@2अहर्वा रात्रिर्वा द्वयमपि प्रलुप्तप्रविचयं घनैर्बद्धव्यूहैः
किमिदमतिघोरं व्यवसितम् ॥ ३७९९॥
MSS@3800@1असौ बिभ्रत्ताम्रत्विषमुदयशैलस्य शिरसि स्खलन् प्रालेयांशुर्यदि
भवति मत्तो हलधरः ।
MSS@3800@2तदानीमेतत् तु प्रतिनवतमालद्युतिहरं तमोऽपि व्यालोलं विगलति तदीयं
निवसनम् ॥ ३८००॥
MSS@3801@1असौभाग्यं धत्ते परमसुखभोगास्पदमयं विचित्रं तद्गेहं भवति
पृथुकार्तस्वरमयम् ।
MSS@3801@2निविष्टः पल्यङ्के कलयति स कान्तारतरणं प्रसादं कोपं वा जननि
भवती यत्र तनुते ॥ ३८०१॥
MSS@3802@1असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः ।
MSS@3802@2वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ॥ ३८०२॥
MSS@3803@1असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः ।
MSS@3803@2तमिस्रपक्षेऽपि सह प्रियाभिर्जोत्स्नावतो निर्विशति प्रदोषान् ॥ ३८०३॥
MSS@3804@1असौ महेन्द्रद्विपदानगन्धिस्त्रिमार्गगावीचिविमर्दशीतः ।
MSS@3804@2आकाशवायुर्दिनयौवनोत्थान् आचामति स्वेदलवान् मुखे ते ॥ ३८०४॥
MSS@3805@1असौ महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च ।
MSS@3805@2यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः ॥ ३८०५॥
MSS@3806@1असौ रसौचित्यगुणोज्ज्वलोऽपि गुम्फो न काव्यव्यपदेशयोग्यः ।
MSS@3806@2धत्ते खलस्यापि न दुर्विषह्य- द्वेषग्रहोत्सारणमन्त्रतां यः ॥ ३८०६॥
MSS@3807@1असौ विद्याशाली शिशुरपि विनिर्गत्य भवनाद् इहायातः
सम्प्रत्यविकलशरच्चन्द्रवदनः ।
MSS@3807@2यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां
कुवलयितवातायनमिव ॥ ३८०७॥
MSS@3808@1असौ समरसाहसं वितनुतेऽग्रिमश्रेयसे मुकुन्दममुमात्मनि स्थिरयितुं
न किं वाञ्छति ।
MSS@3808@2अतः परतरं कुतः प्रतरणाय वारांनिधेर्निदानमिह संसृतेः
सुखसृतेश्च किं कारणम् ॥ ३८०८॥
MSS@3809@1असौ समालोकितकाननान्तरे विकीर्णविस्पष्टमरीचिकेसरः ।
MSS@3809@2विनिर्गतः सिंह इवोदयाचलाद् गृहीतनिष्पन्दमृगो निशाकरः ॥ ३८०९॥
MSS@3810@1असौ हि दत्त्वा तिमिरावकाशम् अस्तं व्रजत्युन्नतकोटिरिन्दुः ।
MSS@3810@2जलावगाढस्य वनद्विपस्य तीक्ष्णं विषाणाग्रमिवावशिष्टम् ॥ ३८१०॥
MSS@3811@1असौ हि रामा रतिविग्रहप्रिया रहःप्रगल्भा रमणं रहोगतम् ।
MSS@3811@2रतेन शत्रौ रमयेत् परेन वा नो चेदुदेष्यत्यरुणः पुरो रिपुः ॥ ३८११॥
MSS@3812@1असौ हि संकेतसमुत्सुकाभिर्विलासिनीभिर्मदनातुराभिः ।
MSS@3812@2सरोषदृष्टः स्फुरिताधराभिर्द्रुतं रविर्भीत इवास्तमेति ॥ ३८१२॥
MSS@3813@1अस्तंगतभारविरवि कालवशात् कालिदासविधुविधुरम् ।
MSS@3813@2निर्वाणबाणदीपं जगदिदमद्योति रत्नेन ॥ ३८१३॥
MSS@3814@1अस्तं गतवति सवितरि पायसपिण्डं सुधाकरं प्राची ।
MSS@3814@2व्यरचयदम्बरकुशभुवि चरति कलङ्कस्तदन्तरे काकः ॥ ३८१४॥
MSS@3815@1अस्तं गतवति सवितरि भर्तरि मधुपं निवेश्य कोशान्ते ।
MSS@3815@2कमलिन्योऽपि रमन्ते किमत्र चित्रं मृगाक्षीणाम् ॥ ३८१५॥
MSS@3816@1अस्तंगते दिवानाथे नलिनी मधुपच्छलात् ।
MSS@3816@2गिलन्ति स्वविनाशाय गुटिकां कालकूटजाम् ॥ ३८१६॥
MSS@3817@1अस्तंगते निजरिपावपि कुम्भयोनौ संकोचमाप जलधिर्न तु माद्यति स्म ।
MSS@3817@2गम्भीरतागुणचमत्कृतविष्टपानां शत्रुक्षयेऽपि महतामुचितं
ह्यदः स्यात् ॥ ३८१७॥
MSS@3818@1अस्तंगते भास्वति नान्धकारान् शनैश्चरो हन्ति विधौ बुधश्च ।
MSS@3818@2पितुर्गुणैर्न प्रतिभाति पुत्रो गुणान्वितो यः स गुणेन भाति ॥ ३८१८॥
MSS@3819@1अस्तंगतोऽयमरविन्दवनैकबन्धुर्भास्वान्न लङ्घयति कोऽपि
विधिप्रणीतम् ।
MSS@3819@2हे चक्र धैर्यमवलम्ब्य विमुञ्च शोकं धीरास्तरन्ति विपदं न तु
दीनचित्ताः ॥ ३८१९॥
MSS@3820@1अस्तं भास्वति लोकलोचनकलालोके गते भर्तरि स्त्रीलोकोचितमाचरन्ति
सुकृतं वह्नौ विलीय त्विषः ।
MSS@3820@2अप्येतास्तु चिकीर्षयेव तपसां ताराक्षमाला दिशो मन्ये
खञ्जनकण्ठकोमलतमःकृष्णाजिनं बिभ्रति ॥ ३८२०॥
MSS@3821@1अस्तं मुक्तिरुपैतु यत्र न तनूसाध्या हरेर्भक्तयस्तन्नः संसृतिरेधतां
निरवधिर्यस्याः प्रसादोदयात् ।
MSS@3821@2मूर्ध्नि श्रीपुरुषोत्तमप्रणतयः श्रीरामनामानने हृद्देशे यदुनन्दनस्य
जलदश्यामाभिरामाकृतिः ॥ ३८२१॥
MSS@3822@1अस्तं यतापि किल मस्तकवर्तिनासावस्ताचलोऽहिमरुचा रुचिमप्यलम्भि ।
MSS@3822@2प्रायः परोपकृतये कृतिनोऽनेपेक्ष्य स्वार्थं विपत्कवलिता अपि
भावयन्ति ॥ ३८२२॥
MSS@3823@1अस्तं यातस्तिमिरपटलीदत्तभङ्गः पतंगः प्राप्तो
नैवोदयगिरिशिरोमूलमेणावचूलः ।
MSS@3823@2तत्ते कालं कतिपलमयं भाति खद्योतपोत द्योतं द्योतं पुनरपि
पुनर्द्योततां को विलम्बः ॥ ३८२३॥
MSS@3824@1अस्तं शशी याति शशाङ्कवदने मानं विमुञ्चाधुना किं मानेन मुधा
नतभ्रु गगनाद् भ्रश्यन्त्यमूस्तारकाः ।
MSS@3824@2इत्थं त्वामनुशिक्षयन् क्षितितलादुन्नम्य पादं शनैः क्षीणां वीक्ष्य
निशां निसर्गसुभगं गायत्यसौ कुक्कुटः ॥ ३८२४॥
MSS@3825@1अस्तग्रस्तगभस्तिमत्करततिन्यङ्नीतचञ्चूपुटी पाटीराद्रिमथो
हिमाचलमधः प्रक्षिप्य पक्षद्वयम् ।
MSS@3825@2पश्चादुन्नतपुच्छपुञ्जमुदयत्प्राचीप्रकाशच्छलाद् अण्डं
मण्डलमैन्दवं जनयति व्यक्तं बकोटीवियत् ॥ ३८२५॥
MSS@3826@1अस्तप्रत्युपकारगन्धमकृतस्वप्रार्थनापेक्षम- प्यम्भोभिर्भुवमार्द्रयन्ति
जलदा जीवन्त्यमी जन्तवः ।
MSS@3826@2दैवज्ञः पुनरस्ति वृष्टिरिति वागेका मयोक्तेति यद् विश्वं
क्रीतमिवाधिगच्छति तदेवाघूर्णते मर्मणि ॥ ३८२६॥
MSS@3827@1अस्तब्धः पूजयेन् मान्यान् गुरून् सेवेदमायया ।
MSS@3827@2अर्चेद् देवान्नदम्भेन श्रियमिच्छेदकुत्सिताम् ॥ ३८२७॥
MSS@3828@1अस्तब्धतामचापल्यं वैराणां चाप्यकर्तृताम् ।
MSS@3828@2प्रत्यक्षतो विजानीयाद् भद्रतां क्षुद्रतामपि ॥ ३८२८॥
MSS@3829@1अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहार्यमन्यैः ।
MSS@3829@2अरोगजातीयमुदारवाक्यं दूतं वदन्त्यष्टगुणोपपन्नम् ॥ ३८२९॥
MSS@3830@1अस्तमस्तकपर्यस्तसमस्तार्कांशुसंस्तरा ।
MSS@3830@2पीनस्तनस्थिताताम्रकम्रवस्त्रेव वारुणी ॥ ३८३०॥
MSS@3831@1अस्तमितविषयसङ्गा मुकुलितनयनोत्पला मृदुश्वसिता ।
MSS@3831@2ध्यायति किमप्यलक्ष्यं नित्यं योगाभियुक्तेव ॥ ३८३१॥
MSS@3832@1अस्तमीयुषि निशाकरे सती रागतोऽतिविधुरा कुमुद्वती ।
MSS@3832@2षट्पदं गरलमग्रहीन् मुखे संमुखेऽपि खगशब्दवारिता ॥ ३८३२॥
MSS@3833@1अस्तव्यस्तमितस्ततः पथि पतन् मद्यं महादुद्वमन् हस्ताभ्यां मुखमक्षिकाः
परिणुदन् गालीर्गदन् गद्गदन् ।
MSS@3833@2उत्तालैः शिशुभिर्भृशं वलयितो बीभत्समूर्तिर्महान् मत्तो दक्षिणतः
क्षणं क्षिप दृशं मत्तोऽयमागच्छति ॥ ३८३३॥
MSS@3834@1अस्तव्यस्तसमीरकम्पिततया दृष्टेस्तिरस्कारिणीं
हस्तेनालकवल्लरीमकुटिलामानीय कर्णान्तिकम् ।
MSS@3834@2उद्वीक्ष्य प्रियमार्गमध्वगवधूरस्तं गते भास्वति छिन्नाशा स्वनिवेशमेति
शनकैः स्वप्नेक्षणाशंसिनी ॥ ३८३४॥
MSS@3835@1अस्तव्यस्तान् क्रमततगतीन् पत्रिमालातरङ्गान् वेणीदण्डानिव धृतवती
मुक्तसंध्याङ्गरागा ।
MSS@3835@2ध्वान्तम्लानांशुकपरिचयच्छन्नलावण्यशोच्या द्यौः
प्रत्यग्रद्युमणिविरहाद्वान्तमक्ष्णोर्न याति ॥ ३८३५॥
MSS@3836@1अस्ताद्रिपार्श्वमुपजग्मुषि तिग्मभासि जानीत शीतकिरणोऽभ्युदितो न वेति ।
MSS@3836@2चारा इवाथ रजनीतिमिरप्रयुक्ताश्चेरुश्चिरं चरणभूमिषु चञ्चरीकाः
॥ ३८३६॥
MSS@3837@1अस्ताद्रिशिरोविनिहित- रविमण्डलसरसयावघट्टाङ्कम् ।
MSS@3837@2नयतीव कालकौलः क्वापि नभःसैरिभं सिद्ध्यै ॥ ३८३७॥
MSS@3838@1अस्ताभिमुखे सूर्ये उदिते सम्पूर्णमण्डले चन्द्रे ।
MSS@3838@2गमनं बुधस्य लग्ने उदितास्तमिते च केतौ ॥ ३८३८॥
MSS@3839@1अस्तावलम्बिरविबिम्बतयोदयाद्रि- चूडोन्मिषत्सकलचन्द्रतया च सायम् ।
MSS@3839@2संध्याप्रनृत्तहरहस्तगृहीतकांस्य- तालद्वयेव समलक्ष्यत
नाकलक्ष्मीः ॥ ३८३९॥
MSS@3840@1अस्ताविलरूक्षाक्ष्यो मूषकनयनाश्च न शुभदा गावः ।
MSS@3840@2प्रचलच्चिपिटविषाणा करटाः खरसदृशवर्णाश्च ॥ ३८४०॥
MSS@3841@1अस्ति कारणमव्यक्तं सर्वव्यापि परापरम् ।
MSS@3841@2सांनिध्यादपि दुर्ग्राह्यं विश्वमूर्त्योपलक्षितम् ॥ ३८४१॥
MSS@3842@1अस्ति कोऽपि तिमिरस्तनंधयः किंचिदञ्चितपदं स गायति ।
MSS@3842@2यन्मनागपि निशम्य का वधूर्नावधूतहृदयोपजायते ॥ ३८४२॥
MSS@3843@1अस्ति ग्रीवा शिरो नास्ति द्वौ भुजौ करवर्जितौ ।
MSS@3843@2सीताहरणसामर्थ्यो न रामो न च रावणः ॥ ३८४३॥
MSS@3844@1अस्ति जलं जलराशौ क्षारं तत् किं विधीयते तेन ।
MSS@3844@2लघुरपि वरं स कूपो यत्राकण्ठं जनः पिबति ॥ ३८४४॥
MSS@3845@1अस्ति पुत्रो वशे यस्य भृत्यो भार्या तथैव च ।
MSS@3845@2अभावे सति संतोषः स्वर्गस्थोऽसौ महीतले ॥ ३८४५॥
MSS@3846@1अस्ति भयमस्ति कौतुकम् अस्ति च मन्दाक्षमस्ति चोत्कण्ठा ।
MSS@3846@2बालानां प्रणयिजने भावः कोऽप्येष नैकरसः ॥ ३८४६॥
MSS@3847@1अस्ति यद्यपि सर्वत्र नीरं नीरजराजितम् ।
MSS@3847@2मोदते न तु हंसस्य मानसं मानसं विना ॥ ३८४७॥
MSS@3848@1अस्ति श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थलो देवः
सर्वजगत्पतिर्मधुवधूवक्त्राब्जचन्द्रोदयः ।
MSS@3848@2क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर्भाति स्म
प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः ॥ ३८४८॥
MSS@3849@1अस्ति स्वर्णमयोऽद्रिरस्ति विषयः क्षुत्तृड्भरावर्जितः सन्ति
क्षीरघृताकरा जलधयः सन्ति द्रुमाः कामदाः ।
MSS@3849@2किं नस्तच्चरिताद्भुतश्रवणतः साध्यं क्षुधा ताम्यतां दृष्टं
यत्सविधे विधेहि सुमते तत्रैव सर्वं श्रमम् ॥ ३८४९॥
MSS@3850@1अस्ति स्वादुफलं किमस्ति किमथाघ्रातुं क्षमः कोरकस्तद्विश्राम्यतु नाम
भोक्तुमुचितं पत्रं किमस्त्यन्ततः ।
MSS@3850@2सेव्यो हन्त यदीदृशोऽपि मनुजैर्वृक्षाधमः पिप्पलो दुःस्वातन्त्र्यमिदं
विधेः कथय तत् कस्याग्रतो रुद्यताम् ॥ ३८५०॥
MSS@3851@1अस्तीत्येव कृषिं कुर्यात् अस्ति नास्तीति वाणिजम् ।
MSS@3851@2नास्तीत्येव ऋणं दद्यात् नाहमस्मीति साहसम् ॥ ३८५१॥
MSS@3852@1अस्तु तावदगस्त्येन जह्नोर्महिमनिह्नवः ।
MSS@3852@2का कथा तस्य बालस्य विश्वग्रासेऽप्यतृप्यतः ॥ ३८५२॥
MSS@3853@1अस्तु स्वस्त्ययनाय दिग्धनपते कैलासशैलाश्रय-
श्रीकण्ठाभरणेन्दुविभ्रमदिवानक्तंभ्रमत्कौमुदी ।
MSS@3853@2यत्रालं नलकूबराभिसरणारम्भाय रम्भास्फुरत् पाण्डिम्नैव तनोस्तनोति
विरहव्यग्रापि वेशग्रहम् ॥ ३८५३॥
MSS@3854@1अस्ते शिवा पश्चिमायां परचक्रभयाय सा ।
MSS@3854@2शुभा कुबेरदिश्यस्ते ग्रामान्तः शून्यकारिणी ॥ ३८५४॥
MSS@3855@1अस्तोकविस्मयमपस्मृतपूर्ववृत्तम् उद्भूतनूतनभयज्वरजर्जरं नः ।
MSS@3855@2एकक्षणत्रुटितसंघटितप्रमोहम् आनन्दशोकशबलत्वमुपैति चेतः
॥ ३८५५॥
MSS@3856@1अस्तोदयाचलविलम्बिरवीन्दुबिम्ब- व्याजात् क्षणं श्रवणयोर्निहितारविन्दा ।
MSS@3856@2ताराच्छलेन कुसुमानि समुत्क्षिपन्ती संध्येयमागतवती प्रमदेव काचित्
॥ ३८५६॥
MSS@3857@1अस्तोदयाद्रिगतमर्कशशाङ्कबिम्बम् अह्नोऽतिवार्धकदशामवलम्बितस्य ।
MSS@3857@2ताराक्षराणि पठितुं तपनीयशैल- नासावसक्तमुपनेत्रमिवाबभासे
॥ ३८५७॥
MSS@3858@1अस्तोपधानविनिहित- रविबिम्बशिरोनिकुञ्चितदिगङ्गः ।
MSS@3858@2वस्तेऽन्धकारकम्बलम् अम्बरशयने दिनाध्वन्यः ॥ ३८५८॥
MSS@3859@1अस्त्यत्रैव किलार्णवे तदमृतं तत्रैव हालाहलः सन्त्यस्मिन् मलये
पटीरतरवस्तत्रैव वाताशनाः ।
MSS@3859@2यद्यद्वस्त्वभिजातमस्ति सविधे तत्तद् दुरापं नृणां प्राप्तव्यं
रसनाञ्चले करतले भाले च वेधा न्यधात् ॥ ३८५९॥
MSS@3860@1अस्त्यद्यापि चतुःसमुद्रपरिखापर्यन्तमुर्वीतलं वर्तन्तेऽपि च तत्र
तत्र रसिका गोष्ठीषु सक्ता नृपाः ।
MSS@3860@2एकस्तत्र निरादरो भवति चेदन्यो भवेत् सादरो वाग्देवी वदनाम्बुजे वसति
चेत् को नाम दीनो जनः ॥ ३८६०॥
MSS@3861@1अस्त्यप्रतिसमाधेयं स्तनद्वन्द्वस्य दूषणम् ।
MSS@3861@2स्फुटतां कञ्चुकानां यन् नायात्यावरणीयताम् ॥ ३८६१॥
MSS@3862@1अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
MSS@3862@2पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥ ३८६२॥
MSS@3863@1अस्त्येकं भुवनं सूक्ष्मं क्षमध्वे यत्र वीक्षितुम् ।
MSS@3863@2विषयांश्चित्रविद्यायाश्चित्राणां चलतां तथा ॥ ३८६३॥
MSS@3864@1नाटकाख्यायिकानां च शक्यान् सर्वविधानपि ।
MSS@3864@2स्फुरणा जायते प्रायस्तत एव कलाकृताम् ॥ ३८६४॥
MSS@3865@1अस्त्येव भूभृतां मूर्ध्नि दिवि वा द्योततेऽम्बुदः ।
MSS@3865@2मरुद्भिर्भज्यमानोऽपि स किमेति रसातलम् ॥ ३८६५॥
MSS@3866@1अस्त्येवोद्दामदावानलविकलतरं काननं यत्र तत्र प्रौढोत्तापाभिभूतं
जगदपि सकलं निर्जला एव नद्यः ।
MSS@3866@2किं रे निर्लज्ज गर्जं कलयसि बहुशस्तर्जयन् पान्थबालाः पर्जन्य
त्वाममी किं क्वचिदपि गणयन्त्यम्बुदत्वेन लोकाः ॥ ३८६६॥
MSS@3867@1अस्त्रं विमुच्य सकलं प्रथमप्रयोगे भूयोऽपि हन्तुमबलां
विहितोद्यमस्य ।
MSS@3867@2पुष्पायुधस्य वपुरेव तदीयमेकं लक्ष्यं च हन्त शरधिश्च तदा
बभूव ॥ ३८६७॥
MSS@3868@1अस्त्रं स्त्री वामनो मर्त्यः पशुरेभ्योऽथवेतरः ।
MSS@3868@2विधियोगाद् भवेत् कामं पौरुषं न परित्यजेत् ॥ ३८६८॥
MSS@3869@1अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे सेनानाथे स्थितेऽस्मिन्
मम पितरि गुरौ सर्वधन्वीश्वराणाम् ।
MSS@3869@2कर्णालं संभ्रमेण व्रज कृप समरं मुञ्च हार्दिक्यशङ्कां ताते
चापद्वितीये वहति रणधुरं को भयस्यावकाशः ॥ ३८६९॥
MSS@3870@1अस्त्रप्रयोगखुरलीकलहे गणानां सैन्यैर्वृतोऽपि जित एव मया कुमारः ।
MSS@3870@2एतावतापि परिरभ्य कृतप्रसादः प्रादादिमं प्रियगुणो भगवान् गुरुर्मे
॥ ३८७०॥
MSS@3871@1अस्त्रव्यस्तशिरस्त्रशस्त्रकषणैः कृत्तोत्तमाङ्गे क्षणं व्यूढासृक्सरिति
स्वनत्प्रहरणे वर्मोद्वमद्वाह्निनि ।
MSS@3871@2आहूयाजिमुखे स कोसलपतिर्भग्ने प्रधाने बले एकेनैव रुमण्वता
शरशतैर्मत्तद्विपस्थो हतः ॥ ३८७१॥
MSS@3872@1अस्त्राणि प्लवगाधिपेन विहिताः पौलस्त्यवक्षःस्थली-
संघट्टानलदत्तदावविपदः सीदन्ति भूमीरुहाः ।
MSS@3872@2उत्पाट्य प्रहितश्च शैलशिखरो लङ्केन्द्रहस्तावली- निष्पिष्टो
निजकुञ्जनिर्झरजलैर्जम्बालपिण्डायते ॥ ३८७२॥
MSS@3873@1अस्त्रामास तृणं प्रियाद्रुहि तृणामास स्मरारेर्धनुर्दारामास मुनेः शिलापि
नृवरामास स्वयं पादुका ।
MSS@3873@2कुल्यामास महार्णवोऽपि कपयो योधांबभूवुस्तदा पौलस्त्यो मशकीबभूव
भगवंस्त्वं मानुषामासिथाः ॥ ३८७३॥
MSS@3874@1अस्त्रौघप्रसरेण रावणिरसौ यं दुर्यशोभागिनं चक्रे
गौतमशापयन्त्रितभुजस्थेमानमाखण्डलम् ।
MSS@3874@2कच्छावर्तकुलीरतां गमयता वीर त्वया रावणं तत्संमृष्टमहो
विशल्यकरणी जागर्ति सत्पुत्रता ॥ ३८७४॥
MSS@3875@1अस्त्वक्षरग्रहविधिर्जनुषां सहस्रैरापाततो भवतु वापि ततोऽर्थबोधः ।
MSS@3875@2दुर्वादिकल्पितविकल्पतरङ्गसान्द्रान् दुष्पूर्वपक्षजलधीन् कथमुत्तरेयुः
॥ ३८७५॥
MSS@3876@1अस्थानगामिभिरलंकरणैरुपेता भूयः पदस्खलननिह्नुतिरप्रसन्ना ।
MSS@3876@2वाणीव कापि कुकवेर्जनहस्यमाना द्राङ्निर्गता निजगृहाद् वनिता मदान्धा
॥ ३८७६॥
MSS@3877@1अस्थानाभिनिवेशिता रतिपतेरौचित्यभङ्गो रतेर्वैयर्थ्यं नवयौवनस्य
किमपि प्रेम्णः कलङ्काङ्कुरः ।
MSS@3877@2सौभाग्यस्य विमानना विगुणता सौन्दर्यसारश्रियः शृङ्गारस्य विडम्बना
किमपरं वेश्यारताडम्बरः ॥ ३८७७॥
MSS@3878@1अस्थानाभिनिवेशी प्रायो जड एव भवति नो विद्वान् ।
MSS@3878@2बालादन्यः कोऽम्भसि जिघृक्षतीन्दोः स्फुरद्बिम्बम् ॥ ३८७८॥
MSS@3879@1अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते धिक्काराय पराभवाय
महते तापाय पापाय वा ।
MSS@3879@2स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये चेतोनिर्वृतये
परोपकृतये प्रान्ते शिवावाप्तये ॥ ३८७९॥
MSS@3880@1अस्थाने जनसंकटे मयि मनाक् काञ्चीं समास्कन्दति व्यालोले रशनांशुके
विगलिते नीते च नाभेरधः ।
MSS@3880@2धन्योऽयं स करः कुरङ्गकदृशा तस्मिन्नवस्थान्तरे
कम्पातङ्ककरंबिताङ्गलतया यस्यावकाशः कृतः ॥ ३८८०॥
MSS@3881@1अस्थाने ताडितो वाजी बहून् दोषानवाप्नुयात् ।
MSS@3881@2तावद्भवन्ति ते दोषा यावज्जीवत्यसौ हयः ॥ ३८८१॥
MSS@3882@1अस्थानेऽभिनिविष्टान् मूर्खानस्थान एव संतुष्टान् ।
MSS@3882@2अनुवर्तन्ते धीराः पितर इव क्रीडतो बालान् ॥ ३८८२॥
MSS@3883@1अस्थाने ह्यपि च स्थाने सततं चानुगामिनि ।
MSS@3883@2क्रुद्धो दण्डान् प्रणयति विविधांस्तेजसा वृतः ॥ ३८८३॥
MSS@3884@1अस्थिक्षोदवतीव कुन्दमुकुलैः फुल्लैः पलाशद्रुमैः साङ्गारप्रकरेव
धूमकलुषेवोत्पातिभिः षट्पदैः ।
MSS@3884@2रक्ताक्षद्युतिभिः सशेषदहनालातेव पुंस्कोकिलैर्दृष्टा प्राणसमाचितेव
पथिकैराराद् वनान्तस्थली ॥ ३८८४॥
MSS@3885@1अस्थि नास्ति शिरो नास्ति बाहुरस्ति निरङ्गुलिः ।
MSS@3885@2नास्ति पादद्वयं गाढम् अङ्गमालिङ्गति स्वयम् ॥ ३८८५॥
MSS@3886@1अस्थिरं जीवितं लोके यौवनं धनमस्थिरम् ।
MSS@3886@2अस्थिरं पुत्रदारादि धर्मः कीर्तिर्द्वयं स्थिरम् ॥ ३८८६॥
MSS@3887@1अस्थिरः कुलसंबन्धः सदा विद्या विवादिनी ।
MSS@3887@2मदो मोहाय मिथ्यैव मुहूर्तनिधनं धनम् ॥ ३८८७॥
MSS@3888@1अस्थिरमनेकरागं गुणरहितं नित्यवक्रदुष्प्रापम् ।
MSS@3888@2प्रावृषि सुरेन्द्रचापं विभाव्यते युवतिचित्तमिव ॥ ३८८८॥
MSS@3889@1अस्थिरेण शरीरेण स्थिरं कर्म समाचरेत् ।
MSS@3889@2अवश्यमेव यास्यन्ति प्राणाः प्राघूर्णका इव ॥ ३८८९॥
MSS@3890@1अस्थिवद् दधिवच्चैव शङ्खवद् बकवत् तथा ।
MSS@3890@2राजंस्तव यशो भाति पुनः संन्यासिदन्तवत् ॥ ३८९०॥
MSS@3891@1अस्थिष्वर्थाः सुखं मांसे त्वचि भोगाः स्त्रियोऽक्षिषु ।
MSS@3891@2गतौ यानं स्वरे चाज्ञा सर्वं सत्त्वे प्रतिष्ठितम् ॥ ३८९१॥
MSS@3892@1अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।
MSS@3892@2चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥ ३८९२॥
MSS@3893@1जराशोकसमाविष्टं रोगायतनमातुरम् ।
MSS@3893@2रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ॥ ३८९३॥
MSS@3894@1नदीकूलं यथा वृक्षं वृक्षं वा शकुनिर्यथा ।
MSS@3894@2तथा त्यजन्निमं देहं कृच्छ्राद् ग्राहाद् विमुच्यते ॥ ३८९४॥
MSS@3895@1अस्थीनि मज्जा शुक्लं च पितुरंशास्त्रयो मताः ।
MSS@3895@2रक्तं रोमाणि पललम् अंशा मातुरमी मता ॥ ३८९५॥
MSS@3896@1अस्थीन्यस्थीन्यजिनमजिनं भस्म भस्मेन्दुरिन्दुर्गङ्गा गङ्गोरग उरग
इत्याकुलाः संभ्रमेण ।
MSS@3896@2भूषावेषोपकरणगणप्रापणव्यापृतानां नृत्तारम्भप्रणयिनि शिवे
पान्तु वाचो गणानाम् ॥ ३८९६॥
MSS@3897@1अस्नाताशी मलं भुङ्क्ते अजपी पूयभक्षणम् ।
MSS@3897@2अहुताशी विषं भुङ्क्ते अदाता विषमश्नुते ॥ ३८९७॥
MSS@3898@1अस्पृश्यसंगतिमिह प्रविधाय सोढा दण्डाहतीः पटह बन्धमपि प्रपद्य ।
MSS@3898@2दोषं प्रकाशयसि यत्प्रतिरथ्यमेव लोकस्य तद्विमुखतां प्रकटीकरोषि
॥ ३८९८॥
MSS@3899@1अस्पृश्योऽस्तु मलीमसोऽस्त्वनियताहारोऽस्त्वतोऽप्युद्भटैर्दोषैरस्तु
परःशतैः परिवृतः काकस्ततः का क्षतिः ।
MSS@3899@2भुङ्क्ते भोज्यमुपस्थितं समुपहूयैव स्वयं बान्धवान् यः सीदन् क्षुधया
विचिन्तय ततो धन्यश्च पुण्यश्च कः ॥ ३८९९॥
MSS@3900@1अस्पृष्टे राहुभीत्याहनि निशि च समे कल्मषच्छाययोने हासत्रासाद्
विदूरे समुपचितविभावैभवे हृद्यगन्धे ।
MSS@3900@2पाथोदाच्छादहीने धरणितलगतादुर्लभे सर्वलोका- ह्लादं चाप्यादधाने
सुमुखि तव मुखौपम्यलेशः सुधांशौ ॥ ३९००॥
MSS@3901@1अस्मत्पूर्वैः सुरपतिहृतं द्रष्टुकामैस्तुरङ्गं भित्त्वा
क्षोणीमगणितबलैः सागरो वर्धितात्मा ।
MSS@3901@2सत्कारार्थं तव यदि गिरीनादिशेद् गुप्तपक्षा न श्रान्तोऽपि प्रणयमुचितं
नैव बन्धोर्विहन्याः ॥ ३९०१॥
MSS@3902@1अस्मत्प्रयाणसमये कुरु मङ्गलानि किं रोदिषि प्रियतमे वद कारणं मे ।
MSS@3902@2भोः प्राणनाथ विरहानलतीव्रताप- धूमेन वारि गलितं मम लोचनानाम्
॥ ३९०२॥
MSS@3903@1अस्मदीश्वरविश्वासप्रमाणेन प्रभोः कृपा ।
MSS@3903@2विधातुं प्रभवेत् कार्यं साहाय्यं च तथैव नः ॥ ३९०३॥
MSS@3904@1अस्मद्रिपूणामनिलाशनानां दत्तो निवासः खलु चन्दनेन ।
MSS@3904@2इतीव रोषाद् व्यजनस्य वायुर्व्यशोषयच्चन्दनमङ्गसंस्थम् ॥ ३९०४॥
MSS@3905@1अस्मद्वैरी शशभृदमुना जीयते ह्यन्धकारः सारङ्गाक्ष्या मुखमनुगतः
केशपाशच्छलेन ।
MSS@3905@2तं संश्रुत्य प्रगलितमहाः शीतरश्मिस्तदैव प्राप्तः सेवाघटनविधये
मालतीदामभङ्ग्या ॥ ३९०५॥
MSS@3906@1अस्माकं जलजीविनां जलमिदं सद्वाजिराजिव्रजैः पातव्यं
पररक्तरक्तमनसां तृप्तिः पतीनां क्षयः ।
MSS@3906@2मत्वैवं किल राजराज नृपते त्वज्जैत्रयात्रोत्सवे मत्सी रोदिति मक्षिका
च हसति ध्यायन्ति वैरिस्त्रियः ॥ ३९०६॥
MSS@3907@1अस्माकं परमन्दिरस्य चरितं यद्यप्यवाच्यं भवेत् स्वामी त्वं कथयामि
तेन भवतः किंचित् प्रियादूषणम् ।
MSS@3907@2श्रीमद् राम नृप त्वया रणमुखे पाणिग्रहः सादरं यस्याः सासिलता
परस्य हृदये दृष्टा लुठन्ती मया ॥ ३९०७॥
MSS@3908@1अस्माकं बत मण्डले प्रथमतः पत्या करः पात्यते
काञ्चीकुन्तलमध्यदेशविषयान् संत्यज्य भूरिश्रियः ।
MSS@3908@2इत्यालोक्य कुचौ पयोरुहदृशां जातौ सुनीलाननौ नो नीचोऽपि पराभवं
विषहते किं तादृशावुन्नतौ ॥ ३९०८॥
MSS@3909@1अस्माकं वदरीचक्रं बदरी च तवाङ्गणे ।
MSS@3909@2वादरायणसम्बन्धाद् यूयं यूयं वयं वयम् ॥ ३९०९॥
MSS@3910@1अस्माकं व्रतमेतदेव यदयं कुञ्जोदरे जागरः शुश्रूषा मदनस्य
वक्त्रमधुभिः संतर्पणीयोऽतिथिः ।
MSS@3910@2निस्त्रिंशाः शतशः पतन्तु शिरसश्छेदोऽथवा जायताम् आत्मीयं
कुलवर्त्म पुत्रि न मनागुल्लङ्घनीयं त्वया ॥ ३९१०॥
MSS@3911@1अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं नो वक्रा गतिरुद्धतं
न हसितं नैवास्ति कश्चिन्मदः ।
MSS@3911@2किन्त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं
निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥ ३९११॥
MSS@3912@1अस्माकमङ्गमङ्गं पण्योपनतं महाधननिधानम् ।
MSS@3912@2दासीसुताः किमेते स्वादन्ति विटाः प्रसङ्गेन ॥ ३९१२॥
MSS@3913@1अस्माकमध्यासितमेतदन्तस्तावद्भवत्या हृदयं चिराय ।
MSS@3913@2बहिस्त्वयालंक्रियातमिदानी- मुरो मुरं विद्विषतः श्रियेव ॥ ३९१३॥
MSS@3914@1अस्माकमात्मभूर्भूत्वा हन्तास्मानेव हंसि यत् ।
MSS@3914@2रे रे कन्दर्प तन्नित्यम् अनङ्गत्वं सदास्तु ते ॥ ३९१४॥
MSS@3915@1अस्माकमेकपद एव मरुद्विकीर्ण- जीमूतजालरसितानुकृतिर्निनादः ।
MSS@3915@2गम्भीरमङ्गलमृदङ्गसहस्रजन्मा शब्दान्तरग्रहणशक्तिमपाकरोति
॥ ३९१५॥
MSS@3916@1अस्मात् परं बत यथाश्रुति संभृतानि को नः कुले निवपनानि
नियच्छतीति ।
MSS@3916@2नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुशेषमुदकं पितरः पिबन्ति
॥ ३९१६॥
MSS@3917@1अस्मादृशां नूनमपुण्यभाजां न स्वोपयोगी न परोपयोगी ।
MSS@3917@2सन्नप्यसद्रूपतयैव वेद्यो दारिद्र्यमुद्रो गुणरत्नकोषः ॥ ३९१७॥
MSS@3918@1अस्मानवेहि कलमानलमाहतानां येषां प्रचण्डमुसलैरवदाततैव ।
MSS@3918@2स्नेहं विमुच्य सहसा खलतां प्रयान्ति ये स्वल्पपीडनवशान्न वयं
तिलास्ते ॥ ३९१८॥
MSS@3919@1अस्मान् मा भज कालकूटभगिनि स्वप्नेऽपि पद्मालये व्याधीभूय कदर्थयन्ति
बहुशो मातर्विकारा इमे ।
MSS@3919@2यच्चक्षुर्न निरीक्षतेच्छविषयं नैवं शृणोति श्रुतिः प्राणा
एव वरं प्रयान्ति न पुनर्निर्यान्ति वाचो बहिः ॥ ३९१९॥
MSS@3920@1अस्मान् विचित्रवपुषश्चिरपृष्ठलग्नान् को वा विमुञ्चति सखे यदि वा
विमुञ्च ।
MSS@3920@2हा हन्त केकिवर हानिरियं तवैव भूपालमूर्धनि पुनर्भविता स्थितिर्नः
॥ ३९२०॥
MSS@3921@1अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मनस्त्वय्यस्याः
कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् ।
MSS@3921@2सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतःपरं
न खलु तद्वाच्यं वधूबन्धुभिः ॥ ३९२१॥
MSS@3922@1अस्माभिः कलितं पुरा न भवती भुक्ता नृभिः कैरपि प्रौढा मानवशालिनीति
चलितं चेतः सकामं त्वयि ।
MSS@3922@2धिक् त्वां सम्प्रति सद्भुजङ्गजनतासंश्लेषमातन्वती गम्या सर्वजनस्य
वारवनितेवोत्क्षेपणीयासि नः ॥ ३९२२॥
MSS@3923@1अस्माभिः स्मयलोलमौलिफलकैर्मुक्ताविसाराधिपं वेदोद्धारपरः करस्तव
परं दानाम्बुपूतः स्तुतः ।
MSS@3923@2किन्तु क्ष्मातिलक क्षमस्व कविभिः किं नाम नालोक्यते दृष्टः स्पष्टतरं
तवापि निभृतः पाणौ स वैसारिणः ॥ ३९२३॥
MSS@3924@1अस्माभिश्चतुरम्बुराशिरशनावच्छेदिनीं मेदिनीं भ्राम्यद्भिर्न स कोऽपि
निस्तुषगुणो दृष्टो विशिष्टो जनः ।
MSS@3924@2यस्याग्रे चिरसंचितानि हृदये दुःखानि सौख्यानि वा संजल्प्य
क्षणमेकमर्धमथवा निःश्वस्य विश्राम्यते ॥ ३९२४॥
MSS@3925@1अस्माल्लोकादूर्ध्वममुष्य चाधो महत्तमस्तिष्ठति ह्यन्धकारम् ।
MSS@3925@2तद्वै महामोहनमिन्द्रियाणां बुध्यस्व मा त्वां प्रलभेत राजन् ॥ ३९२५॥
MSS@3926@1अस्मिंश्चन्द्रमसि प्रसन्नमहसि व्याकोषकुन्दत्विषि प्राचीनं खमुपेयुषि
त्वयि मनाग्दूरं गते प्रेयसि ।
MSS@3926@2श्वासः कैरवकोरकीयति मुखं तस्याः सरोजीयति क्षीरोदीयति मन्मथो
दृगपि च द्राक् चन्द्रकान्तीयति ॥ ३९२६॥
MSS@3927@1अस्मिंस्ते शिरसि तदा कान्ते वैदूर्यस्फटिकसुवर्णाढ्ये ।
MSS@3927@2शोभां स्वां न वहति तां बद्धा सुश्लिष्टा कुवलयमालेयम् ॥ ३९२७॥
MSS@3928@1अस्मिञ् जगति महत्यपि किमपि न तद्वस्तु वेधसा विहितम् ।
MSS@3928@2अनिमित्तवत्सलाया भवति यतो मातुरुपकारः ॥ ३९२८॥
MSS@3929@1अस्मिञ् जडे जगति को नु बृहत्प्रमाण- कर्णः करी ननु भवेद् दुरितस्य
पात्रम् ।
MSS@3929@2इत्यागतं तमपि योऽलिनमुन्ममाथ मातङ्ग एव किमतःपरमुच्यतेऽसौ
॥ ३९२९॥
MSS@3930@1अस्मिञ् जरामरणमृत्युमहातरङ्ग- मिश्रोदधौ महति सम्परिवर्तमानः ।
MSS@3930@2पुण्यप्लवेन सुकृतेन नरास्तरन्तः सम्प्राप्य तीरमभयं सुखमाप्नुवन्ति
॥ ३९३०॥
MSS@3931@1अस्मिन् कः प्रभवेद्योगो ह्यसंधार्येऽमितात्मनि ।
MSS@3931@2लङ्घने कः समर्थः स्याद् ऋते देवं महेश्वरम् ॥ ३९३१॥
MSS@3932@1अस्मिन् करीन्द्रकरनिर्गलितारविन्द- कन्दानुकारिणि चिरं रुचिचक्रवाले ।
MSS@3932@2कस्मै फलाय कुलटाकुलकोटिहोमं हंहो मृगाङ्क कुरुषे करुणामपास्य
॥ ३९३२॥
MSS@3933@1अस्मिन् काले तु यद्युक्तं तदिदानीं विधीयताम् ।
MSS@3933@2गतं तु नानुशोचन्ति गतं तु गतमेव हि ॥ ३९३३॥
MSS@3934@1अस्मिन् कुञ्जे विनापि प्रचलति पवनं वर्तते कोऽपि नूनं पश्यामः किं
न गत्वेत्यनुसरति गणे भीतभीतेऽर्भकाणाम् ।
MSS@3934@2तस्मिन् राधासखो वः सुखयतु विलसन् क्रीडया कैटभारिर्व्यातन्वानो
मृगारिप्रबलवुरघुरारावरौद्रोच्चनादान् ॥ ३९३४॥
MSS@3935@1अस्मिन् कुटिलकल्लोलदोलाविक्षोभितेऽम्भसि ।
MSS@3935@2हास्यहेतुः कथं सेतुः सिकतामुष्टिभिर्भवेत् ॥ ३९३५॥
MSS@3936@1अस्मिन् केलिवने सुगन्धपवने क्रीडत्पुरंध्रीजने गुञ्जद्भृङ्गकुले
विशालबकुले कूजत्पिकीसंकुले ।
MSS@3936@2उन्मीलन्नवपाटलापरिमले मल्लीप्रसूनाकुले यद्येकापि न मालती विकसिता
तत्किं न रम्यो मधुः ॥ ३९३६॥
MSS@3937@1अस्मिन् दिग्विजयोद्यते पतिरयं मे स्तादिति ध्यायति कम्पं सात्त्विकभावञ्चति
रिपुक्षोणीन्द्रदारा धरा ।
MSS@3937@2अस्यैवाभिमुखं निपत्य समरे यास्यद्भिरूर्ध्वं निजः पन्था भास्वति
दृश्यते बिलमयः प्रत्यर्थिभिः पार्थिवैः ॥ ३९३७॥
MSS@3938@1अस्मिन् नक्तमहर्विवेकविकले कालाधमे नीरदैः संनद्धैरभितो
निरुद्धगगनाभोगासु दिग्भित्तिषु ।
MSS@3938@2भानोर्न प्रसरन्तु नाम किरणाः किं त्वस्य तेजस्विनः सत्तामात्रपरिग्रहेण
विकसन्त्यद्यापि पद्माकराः ॥ ३९३८॥
MSS@3939@1अस्मिन्नगृह्यत पिनाकभृता सलीलम् आबद्धवेपथुरधीरविलोचनायाः ।
MSS@3939@2विन्यस्तमङ्गलमहौषधिरीश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः
॥ ३९३९॥
MSS@3940@1अस्मिन्नभ्युदिते जगत्त्रयदिशामुल्लासहेतौ दिशाम् आस्यम्लानिहरे सुधारसनिधौ
देवे निशास्वामिनि ।
MSS@3940@2वक्त्रं मुद्रितमम्बुजन्म भवता चेत् किं ततः शाश्वतं
नैतस्येश्वरमौलिमण्डनमणेर्गायन्ति विश्वे यशः ॥ ३९४०॥
MSS@3941@1अस्मिन् न निर्गुणं गोत्रे अपत्यमुपजायते ।
MSS@3941@2आकरे पद्मरागाणां जन्म काचमणेः कुतः ॥ ३९४१॥
MSS@3942@1अस्मिन्नम्भोदवृन्दध्वनिजनितरुषि प्रेक्षमाणेऽन्तरिक्षं मा काक व्याकुलो
भूस्तरुशिरसि शवक्रव्यलेशानशान ।
MSS@3942@2धत्ते मत्तेभकुम्भव्यतिकरकरजग्रामवज्राग्रजाग्रद्
ग्रासव्यासक्तमुक्ताधवलितकवलो न स्पृहामत्र सिंहः ॥ ३९४२॥
MSS@3943@1अस्मिन्नीषद्वलितविततस्तोकविच्छिन्नभुग्नः किंचिल्लीलोपचितविभवः
पुञ्जितश्चोत्थितश्च ।
MSS@3943@2धूमोद्गारस्तरुणमहिषस्कन्धनीलो दवाग्नेः स्वैरं सर्पन् सृजति गगने
गत्वरान् पत्रभङ्गान् ॥ ३९४३॥
MSS@3944@1अस्मिन् परस्परद्वेषपरुषे पुरुषायुषे ।
MSS@3944@2केवलं मधुरा वाणी ददात्यानीय सौहृदम् ॥ ३९४४॥
MSS@3945@1अस्मिन् प्रकीर्णपटवासकृतान्धकारे दृष्टो मनाङ्मणिविभूषणरश्मिजालैः ।
MSS@3945@2पातालमुद्यतफणाकृतिशृङ्गकोऽयं मामद्य संस्मरयतीव भुजङ्गलोकः
॥ ३९४५॥
MSS@3946@1अस्मिन् प्रकृतिमनोज्ञे लग्ना प्रायेण मान्मथी दृष्टिः ।
MSS@3946@2सुन्दरि यतो भवत्याः प्रतिक्षणं क्षीयते मध्यः ॥ ३९४६॥
MSS@3947@1अस्मिन् भूवलये जनस्य महिमा भाग्येन संजायते नो तत्रास्ति हि कारणं
प्रयतता नैवाथ कश्चिद् गुणः ।
MSS@3947@2काकायाशुचिभोजिने हि वितरत्युच्चैस्तु लोको बलिं मुक्ताहारपरायणाय
शुचये नो हन्त हंसाय यत् ॥ ३९४७॥
MSS@3948@1अस्मिन् मरौ किमपरं वचसामवाच्यं मा मुञ्च पान्थ मुहुराश्रितवत्सलो
भूः ।
MSS@3948@2एतत् त्वया जललवामिषलालसेन दृष्टं ज्वलत्परिकरं सिकतावितानम्
॥ ३९४८॥
MSS@3949@1अस्मिन् महत्यनवधौ किल कालचक्रे धन्यास्तु ये कतिपये शुकयोगिमुख्याः ।
MSS@3949@2लीनास्त्वदङ्घ्रियुगले परिशुद्धसत्त्वास्तानात्मनस्तव नखानवधारयामः
॥ ३९४९॥
MSS@3950@1अस्मिन् महामोहमये कटाहे सूर्याग्निना रात्रिदिनेन्धनेन ।
MSS@3950@2मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता ॥ ३९५०॥
MSS@3951@1अस्मिन् वर्षमहे न वर्तत इदं यत्कामदेवोत्सवे स्थेयं पुत्रि निरन्नया
तदधुना किंचिन् मुखे दीयताम् ।
MSS@3951@2इत्युक्ते जरतीजनेन कथमप्यध्वन्यवध्वा ततः पर्यस्तेऽहनि कल्पितश्च
कवलो धौतश्च धाराश्रुभिः ॥ ३९५१॥
MSS@3952@1अस्मिन् वसन्ते न नराः सहन्ते वधूवियोगं च बलासरोगम् ।
MSS@3952@2कुरङ्गनाभिद्रवलेपभाभिर्भजन्तु दृप्ताः प्रमदाः प्रलिप्ताः ॥ ३९५२॥
MSS@3953@1अस्मिन् सखे ननु मणित्वमहासुभिक्षे चिन्तामणे त्वमुपलो भव मा मणिर्भूः ।
MSS@3953@2अद्येदृशा हि मणयः प्रभवन्ति लोके येषां तृणग्रहणकौशलमेव
भूषा ॥ ३९५३॥
MSS@3954@1अस्मिन् स्थिते विपदभूद् इति संचिन्त्य वर्ज्यते ।
MSS@3954@2मूढैः परिवृढैरापत्सेवको मङ्गलेच्छुभिः ॥ ३९५४॥
MSS@3955@1अस्मि वीरजननीति जनन्याम् अस्मि वीररमणीति रमण्याम् ।
MSS@3955@2संमदं व्यदधदुत्सुकचेतास्तारतूर्यतरलश्चलितोऽन्यः ॥ ३९५५॥
MSS@3956@1अस्मि वीरतनया वरवीर- प्रेयसी च कुरु वीरसवित्रीम् ।
MSS@3956@2अद्य हृद्यसमरैरिति माता काचिदाह तिलकाक्षतपूर्वम् ॥ ३९५६॥
MSS@3957@1अस्मै करं प्रवितरन्तु नृपा न कस्माद् अस्यैव तत्र यदभूत् प्रतिभूः
कृपाणः ।
MSS@3957@2दैवाद् यदा प्रवितरन्ति न ते तदैव नेदंकृपा निजकृपाणकरग्रहाय
॥ ३९५७॥
MSS@3958@1अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया
प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्त्तयः ।
MSS@3958@2गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरान् मूकानां प्रकरेण
कूर्मरमणीदुग्धोदधेः रोधसि ॥ ३९५८॥
MSS@3959@1अस्यत्युच्चैः शकलितवपुश्चन्दनो नात्मगन्धं नेक्षुर्यन्त्रैरपि
मधुरतां पीड्यमानो जहाति ।
MSS@3959@2यद्वत् स्वर्णं न चलति हितं छिन्नघृष्टोपतप्तं तद्वत् साधुः
कुजननिहतोऽप्यन्यथात्वं न याति ॥ ३९५९॥
MSS@3960@1अस्य दग्धोदरस्यार्थे किं न कुर्वन्ति पण्डिताः ।
MSS@3960@2वानरीमिव वाग्देवीं नर्तयन्ति गृहे गृहे ॥ ३९६०॥
MSS@3961@1अस्य प्रचण्डभुजदण्डभवः कृशानुश्चण्डांशुचण्डकरजित्
सुमहाप्रतापः ।
MSS@3961@2प्रत्यर्थिभूपतिपलाशवनं विदह्य प्रौढासु दिक्षु बहुदाहमुरीकरोति
॥ ३९६१॥
MSS@3962@1अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि ।
MSS@3962@2कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ॥ ३९६२॥
MSS@3963@1अस्य श्रीभोजराजस्य द्वयमेव सुदुर्लभम् ।
MSS@3963@2शत्रूणां शृङ्खलैर्लोहं ताम्रं शासनपत्रकैः ॥ ३९६३॥
MSS@3964@1अस्य स्निग्धस्य वर्णस्य विपत्तिर्दारुणा कथम् ।
MSS@3964@2इदं च मुखमाधुर्यं कथं दूषितमग्निना ॥ ३९६४॥
MSS@3965@1अस्यां नेत्रपथं मन्ये गतायां लोलचक्षुषि ।
MSS@3965@2भवन्ति पञ्चबाणस्य स्वबाणा एव वैरिणः ॥ ३९६५॥
MSS@3966@1अस्यां प्रावृषि चातकैर्जलकणा लब्धा न चेत् किं ततो भाविप्रावृषि
दास्यते द्विगुणमित्यभ्र त्वया गम्यते ।
MSS@3966@2एतेऽद्यैव लयं व्रजन्ति पृथुकैरेतत् कुलीनो न चेद् एकः प्राणिति
तावतैव कृतमस्त्यत्रैव नः संशयः ॥ ३९६६॥
MSS@3967@1अस्यां मुनीनामपि मोहमूहे भृगुर्महान् यत्कुचशैलशीली ।
MSS@3967@2नानारदाह्लादि मुखं श्रितोरुर्व्यासो महाभारतसर्गयोग्यः ॥ ३९६७॥
MSS@3968@1अस्यां वपुर्व्यूहविधानविद्यां किं द्योतयामास नवां स कामः ।
MSS@3968@2प्रत्यङ्गसङ्गस्फुटलब्धभूमा लावण्यसीमा यदिमामुपास्ते ॥ ३९६८॥
MSS@3969@1अस्यां सखे बधिरलोकनिवासभूमौ किं कूजितेन खलु कोकिल कोमलेन ।
MSS@3969@2एते हि दैवहतकास्तदभिन्नवर्णं त्वां काकमेव कलयन्ति कलानभिज्ञाः
॥ ३९६९॥
MSS@3970@1अस्याः कचानां शिखिनश्च किंनु विधिं कलापौ विमतेरगाताम् ।
MSS@3970@2तेनायमेभिः किमपूजि पुष्पैरभर्त्सि दत्त्वा स किमर्धचन्द्रम् ॥ ३९७०॥
MSS@3971@1अस्याः कररुहखण्डित- काण्डपटप्रकटनिर्गता दृष्टिः ।
MSS@3971@2पटविगलितनिष्कलुषा स्वदते पीयूषधारेव ॥ ३९७१॥
MSS@3972@1अस्याः करस्पर्धनगर्धनर्द्धिर्बालत्वमापत् खलु पल्लवो यः ।
MSS@3972@2भूयोऽपि नामाधरसाम्यगर्वं कुर्वन् कथं वास्तु न स प्रवालः ॥ ३९७२॥
MSS@3973@1अस्याः कर्णावतंसेन जितं सर्वं विभूषणम् ।
MSS@3973@2तथैव शोभतेऽत्यर्थम् अस्याः श्रवणकुण्डलम् ॥ ३९७३॥
MSS@3974@1अस्याः कान्तस्य रूपस्य सवौपम्यातिशायिनः ।
MSS@3974@2एकैव गच्छेत् सादृश्यं स्वच्छाया दर्पणाश्रिता ॥ ३९७४॥
MSS@3975@1अस्याः कामनिवासरम्यभवनं वक्त्रं विलोक्यादरान् निश्चित्येव सुधाकरं
प्रियतमं भूमीगतं शोभनम् ।
MSS@3975@2नासामौक्तिककैतवेन रुचिरा तारापि सा रोहिणी मन्ये तद्विरहासहिष्णुहृदया
तत्संनिधिं सेवते ॥ ३९७५॥
MSS@3976@1अस्याः कुशेशयदृशः शशिशुभ्रशुभ्रं नासाग्रवर्ति
नवमौक्तिकमाचकास्ति ।
MSS@3976@2कैलासमानससरोवरराजहंस्या निःक्षिप्तमण्डमिव जाग्रति पुण्डरीके ॥ ३९७६॥
MSS@3977@1अस्याः खलु ग्रन्थिनिबद्धकेश- मल्लीकदम्बप्रतिबिम्बवेषात् ।
MSS@3977@2स्मरप्रशस्ती रजताक्षरेयं पृष्ठस्थलीहाटकपट्टिकायाम् ॥ ३९७७॥
MSS@3978@1अस्याः पदौ चारुतया महन्तावपेक्ष्य सौक्ष्म्याल्लवभावभाजः ।
MSS@3978@2जाता प्रवालस्य महीरुहाणां जानीमहे पल्लवशब्दलब्धिः ॥ ३९७८॥
MSS@3979@1अस्याः पाटलपाणिजाङ्कितमुरो निद्राकषाये दृशौ निर्धौतोऽधरशोणिमा
विलुलितस्रस्तस्रजो मूर्धजाः ।
MSS@3979@2काञ्चीदाम दरश्लथाञ्चलमिति प्रातर्निखातैर्दृशोरेभिः
कामशरैस्तदद्भुतमभूद् यन्मे मनः कीलितम् ॥ ३९७९॥
MSS@3980@1अस्याः पीठोपविष्टाया अभ्यङ्गं वितनोत्यसौ ।
MSS@3980@2लसच्छ्रोणि चलद्वेणि नटद्गुरुपयोधरम् ॥ ३९८०॥
MSS@3981@1अस्याः पीनस्तनव्याप्ते हृदयेऽस्मासु निर्दये ।
MSS@3981@2अवकाशलवोऽप्यस्ति नात्र कुत्र बिभर्तु नः ॥ ३९८१॥
MSS@3982@1अस्याः संयमवान् कचो मधुकरैरभ्यर्थ्यमानो
मुहुर्भृङ्गीगोपनजाभिशापमचिरादुन्मार्ष्टुकामो निजम् ।
MSS@3982@2सीमन्तेन करेण कोमलरुचा सिन्दूरबिन्दुच्छलाद्
आतप्तायसपिण्डमण्डलमसावादातुमाकाङ्क्षति ॥ ३९८२॥
MSS@3983@1अस्याः स चारुर्मधुरेव कारुः श्वासं वितेने मलयानिलेन ।
MSS@3983@2अमूनि सूनैर्विदधेऽङ्गकानि चकार वाचं पिकपञ्चमेन ॥ ३९८३॥
MSS@3984@1अस्याः सपक्षैकविधोः कचौघः स्थाने मुखस्योपरि वासमाप ।
MSS@3984@2पक्षस्थतावद्बहुचन्द्रकोऽपि कलापिनां येन जितः कलापः ॥ ३९८४॥
MSS@3985@1अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तप्रभः शृङ्गारैकरसः
स्वयं नु मदनो मासो नु पुष्पाकरः ।
MSS@3985@2वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्
मनोहरमिदं रूपं पुराणो मुनिः ॥ ३९८५॥
MSS@3986@1अस्याः सर्गविधौ प्रजापतिरहो चन्द्रो न संभाव्यते नो देवः कुसुमायुधो
न च मधुर्दूरे विरिञ्चः प्रभुः ।
MSS@3986@2एतन्मे मतमुत्थितेयममृतात् काचित् स्वयं सिन्धुना या मन्थाचललोडितेन
हरये दत्त्वा श्रियं रक्षिता ॥ ३९८६॥
MSS@3987@1अस्याः सुगन्धिनवकुङ्कुमपङ्कदत्तो मुग्धश्चकास्ति तिलको मदिरेक्षणायाः ।
MSS@3987@2आविष्टरागमभिराममुखारविन्द- निष्यन्दलग्नमिव मे हृदयं द्वितीयम्
॥ ३९८७॥
MSS@3988@1अस्याः स्वेदाम्बुबिन्दुच्युततिलकतया व्यक्तवक्त्रेन्दुकान्तेर्वारंवारेण
वेगप्रहणनगणनाकेलिवाचालितायाः ।
MSS@3988@2तत्पातोत्पाततालक्रमनमितदृशस्ताण्डवोत्तालताली- लालित्याल्लोभिताः स्मः
प्रतिपदममुना कन्दुकक्रीडितेन ॥ ३९८८॥
MSS@3989@1अस्याङ्के कषपट्टभासिचपला श्रीः स्वर्णरेखायते धारासारघनं
सुदर्शनमदश्चक्रं जगत्पश्यति ।
MSS@3989@2प्रोदञ्चद्वनमालमञ्जनरुचा देहेन पीताम्बरं
दूरोन्नीतशिखण्डमण्डलमिदं रूपं हरेरम्बुदः ॥ ३९८९॥
MSS@3990@1अस्या धामसरोवरे भुजबिसे वक्त्रारविन्दे भ्रमन् नेत्रभ्रूभ्रमरे
सुयौवनजले कस्तूरिकापङ्किले ।
MSS@3990@2वक्षोजप्रतिकुम्भिकुम्भदलनक्रोधादुपेत्य द्रुतं मग्नश्चित्तमतंगजः
कथमसावुत्थाय निर्यास्यति ॥ ३९९०॥
MSS@3991@1अस्याननस्य भवतः खलु कोटिरेषा कण्टारिका यदि भवेदविशीर्णपर्णा ।
MSS@3991@2योग्या क्व ते करभ कल्पतरोर्लतायास्ते पल्लवा विमलविद्रुमभङ्गभाजः
॥ ३९९१॥
MSS@3992@1अस्याभ्यासाद् ग्रन्थवर्यस्य शिष्यः सर्वज्ञः स्याद् विस्फुरच्चारुबुद्धिः ।
MSS@3992@2अर्थं कामं वेत्ति धर्मं च मोक्षं निःसंदेहं शीलितुं पण्डितोऽपि
॥ ३९९२॥
MSS@3993@1अस्या मनोहराकारकबरीभारतर्जिताः ।
MSS@3993@2लज्जयेव वने वासं चक्रुश्चमरबर्हिणः ॥ ३९९३॥
MSS@3994@1अस्यामपूर्व इव कोऽपि कलङ्करिक्तश्चन्द्रोऽपरः किमुत तन्मकरध्वजेन ।
MSS@3994@2रोमावलीगुणमिलत्कुचमन्दरेण निर्मथ्य नाभिजलधिं ध्रुवमुद्धृतः
स्यात् ॥ ३९९४॥
MSS@3995@1अस्या मुखं हिमरुचिर्ननु यद्विधात्रा सम्पूर्य सर्वमवशेषतयात्र मुक्तः ।
MSS@3995@2आश्यानतामुपगतोऽस्य रुचा चकास्ति नासाग्रमौक्तिकमिषादमृतस्य बिन्दुः
॥ ३९९५॥
MSS@3996@1अस्या मुखश्रीप्रतिबिम्बमेव जलाच्च तातान्मुकुराच्च मित्रात् ।
MSS@3996@2अभ्यर्थ्य धत्तः खलु पद्मचन्द्रौ विभूषणं याचितकं कदाचित्
॥ ३९९६॥
MSS@3997@1अस्या मुखस्यास्तु न पूर्णमास्यं पूर्णस्य जित्वा महिमा हिमांशुम् ।
MSS@3997@2भ्रूलक्ष्मखण्डं दधदर्धमिन्दुर्भालस्तृतीयः खलु यस्य भागः
॥ ३९९७॥
MSS@3998@1अस्या मुखेन लोकानां हृतपङ्कजकान्तिना ।
MSS@3998@2निशासु नाशिता निद्रा कुमुदानामिवेन्दुना ॥ ३९९८॥
MSS@3999@1अस्या मुखेनैव विजित्य नित्य- स्पर्धी मिलत्कुङ्कुमरोषभासा ।
MSS@3999@2प्रसह्य चन्द्रः खलु नह्यमानः स्यादेव तिष्ठत्परिवेषपाशः ॥ ३९९९॥
MSS@4000@1अस्या मुखेन्दावधरः सुधाभूर्बिम्बस्य युक्तः प्रतिबिम्ब एषः ।
MSS@4000@2तस्याथवा श्रीर्द्रुमभाजि देशे संभाव्यमानास्य तु विद्रुमे सा ॥ ४०००॥
MSS@4001@1अस्यामोषधयो ज्वलन्तु दधतु ज्योतींषि कीटा अपि प्रोन्मीलन्तु
भुजङ्गमौलिमणयः क्रीडन्तु दीपाङ्कुराः ।
MSS@4001@2प्रष्टव्याः खलु यूयमेव यदि कोऽप्यस्तं गते भास्वति
प्रौड्ःअध्वान्तपयोधिमग्नजगतीहस्तावलम्बक्षमः ॥ ४००१॥
MSS@4002@1अस्या यदष्टादश संविभज्य विद्याः श्रुती दध्रतुरर्धमर्धम् ।
MSS@4002@2कर्णान्तरुत्कीर्णगभीररेखः किं तस्य संख्यैव नवा नवाङ्कः ॥ ४००२॥
MSS@4003@1अस्या यदास्येन पुरस्तिरश्च तिरस्कृतं शीतरुचान्धकारम् ।
MSS@4003@2स्फुटस्फुरद्भङ्गिकचच्छलेन तदेव पश्चादिदमस्ति बद्धम् ॥ ४००३॥
MSS@4004@1अस्यारिप्रकरः शरश्च नृपतेः संख्ये पतन्तावुभौ सीत्कारं च न
संमुखौ रचयतः कम्पं च न प्राप्नुतः ।
MSS@4004@2तद्युक्तं न पुनर्निवृत्तिरुभयोर्जागर्ति यन्मुक्तयोरेकस्तत्र भिनत्ति
मित्रमपरश्चामित्रमित्यद्भुतम् ॥ ४००४॥
MSS@4005@1अस्या ललाटे रचिता सखीभिर्विभाव्यते चन्दनपत्रलेखा ।
MSS@4005@2आपाण्डुरक्षामकपोलभित्तावनङ्गबाणव्रणपट्टिकेव ॥ ४००५॥
MSS@4006@1अस्या वपुषि तारुण्यं शैशवं वा कृतास्पदम् ।
MSS@4006@2जातिः कापालिकस्येव न केनाप्यवधार्यते ॥ ४००६॥
MSS@4007@1अस्या वपुषि तुलायां शैशवगुञ्जां च यौवनं हेम ।
MSS@4007@2तुलयति कुतुकिनि कामे न नमति मध्यान्मनःसूची ॥ ४००७॥
MSS@4008@1अस्याश्चेदलकावली कृतमलिश्रेणीभिरेणीदृशः सौन्दर्यं यदि
चक्षुषोस्तरलयोः किं मन्मथस्यायुधैः ।
MSS@4008@2का प्रीतिः कनकारविन्दमुकुले पीनौ स्तनौ चेदतो मन्ये काचिदियं
मनोभवकृता माया जगन्मोहिनी ॥ ४००८॥
MSS@4009@1अस्याश्चेद् गतिसौकुमार्यमधुना हंसस्य गर्वैरलं संलापो यदि
धार्यतां परभृतैर्वाचंयमत्वव्रतम् ।
MSS@4009@2अङ्गानामकठोरता यदि दृषत्प्रायैव सा मालती कान्तिश्चेत् कमला किमत्र
बहुना काषायमालम्बताम् ॥ ४००९॥
MSS@4010@1अस्यासिर्भुजगः स्वकोशसुषिराकृष्टः स्फुरत्कृष्णिमा
कम्पोन्मीलदराललीलवलनस्तेषां भिये भूभुजाम् ।
MSS@4010@2संग्रामेषु निजाङ्गुलीमयमहासिद्धौषधीवीरुधः पर्वास्ये विनिवेश्य
जाङ्गुलिकता यैर्नाम नालम्बिता ॥ ४०१०॥
MSS@4011@1अस्यास्तनिमा मध्ये प्रथिमा कुचयोर्दृशोश्च चाञ्चल्यम् ।
MSS@4011@2ऊर्वोः क्रमेण वृत्तो- न्नाहश्च तुल्यतां दधति ॥ ४०११॥
MSS@4012@1अस्यास्तनुस्यन्दनसंस्मितो वै स मीनकेतुर्जगतीं विजेतुम् ।
MSS@4012@2सकुङ्कुमालेखमिषेण वीरो व्यमोचयच्चारुतरां पताकाम् ॥ ४०१२॥
MSS@4013@1अस्यास्तनौ विरहताण्डवरङ्गभूमौ स्वेदोदबिन्दुकुसुमाञ्जलिमाविकीर्य ।
MSS@4013@2नान्दीं पपाठ पृथुवेपथुवेपमान- काञ्चीलताकलरवैः स्मरसूत्रधारः
॥ ४०१३॥
MSS@4014@1अस्यास्तुङ्गमिव स्तनद्वयमिदं निम्नेव नाभिः स्थिता दृश्यन्ते
विषमोन्नताश्च वलयो भित्तौ समायामपि ।
MSS@4014@2अङ्गे च प्रतिभाति मार्दवमिदं स्निग्धस्वभावश्चिरं प्रेम्णा
मन्मुखचन्द्रमीक्षत इव स्मेरेव वक्तीति च ॥ ४०१४॥
MSS@4015@1अस्यास्त्राणमहो वियोगदुरितादस्मासु कृत्वा कृती स्वैरं गच्छसि तत्तु
किं विमृशसि त्रासावहं हन्त नः ।
MSS@4015@2वाचालेषु दिनेषु कोकिलरुतैरुत्पञ्चमप्रक्रमैः सज्योत्स्नासु च
यामिनीष्वशरणाः किं नाम कुर्मो वयम् ॥ ४०१५॥
MSS@4016@1अस्यैकस्यापि कायस्य सहजा अस्थिखण्डकाः ।
MSS@4016@2पृथक् पृथग् गमिष्यन्ति किमुतान्यः प्रियो जनः ॥ ४०१६॥
MSS@4017@1अस्यैव रम्भोरु तावननस्य दृशैव संजीवितमन्मथस्य ।
MSS@4017@2वनं विधाता ननु नीरजानां नीराजनार्थं किमु निर्मिमीते ॥ ४०१७॥
MSS@4018@1अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः ।
MSS@4018@2इत्याह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तयास्याम् ॥ ४०१८॥
MSS@4019@1अस्योदरस्य प्रतितुल्यशोभं नास्तीति धात्रा भुवनत्रयेऽपि ।
MSS@4019@2संख्यानरेखा इव सम्प्रयुक्तास्तिस्रो विरेजुर्वलयः सुदत्याः ॥ ४०१९॥
MSS@4020@1अस्योर्वीरमणस्य पार्वणविधुद्वैराज्यसज्जं यशः
सर्वाङ्गोज्ज्वलशर्वपर्वतसितश्रीगर्वनिर्वासि यत् ।
MSS@4020@2तत्कम्बुप्रतिबिम्बितं किमु शरत्पर्जन्यराजिश्रियः पर्यायः किमु
दुग्धसिन्धुपयसां सर्वानुवादः किमु ॥ ४०२०॥
MSS@4021@1अस्रं लोचनकोण एव कृपणद्रव्यायते सर्वदा कण्ठे काकुवचः
प्रसुप्तकमलक्रोडस्थभृङ्गायते ।
MSS@4021@2हा रावो हृदये वियोगिकुलजाकामाभिलाषायते वैदेहीविरहज्वरो
रघुपतेरापाकतापायते ॥ ४०२१॥
MSS@4022@1अस्रमजस्रं मोक्तुं धिङ् नः कर्णायते नयने ।
MSS@4022@2द्रष्टव्यं परिदृष्टं तत्कैशोरं व्रजस्त्रीभिः ॥ ४०२२॥
MSS@4023@1अस्रस्रोतस्तरङ्गभ्रमिषु तरलिता मांसपङ्के लुठन्तः
स्थूलास्थिग्रन्थिभङ्गैर्धवलबिसलताग्रासमाकल्पयन्तः ।
MSS@4023@2मायासिंहस्य शौरेः स्फुरदरुणहृदम्भोजसंश्लेषभाजः
पायासुर्दैत्यवक्षःस्थलकुहरसरोराजहंसा नखा वः ॥ ४०२३॥
MSS@4024@1अस्राक्षीन्नवनीलनीरजदलोपान्तातिसूक्ष्मायत- त्वङ्मात्रान्तरितामिषं
यदि वपुर्नैतत् प्रजानां पतिः ।
MSS@4024@2प्रत्यग्रक्षरदस्रविस्रपिशितग्रासग्रहं गृह्णतो
गृध्रध्वाङ्क्षवृकांस्तनौ निपततः को वा कथं वारयेत् ॥ ४०२४॥
MSS@4025@1अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् ।
MSS@4025@2विषयेषु च सज्जन्त्यः संस्थाप्य ह्यात्मनो वशे ॥ ४०२५॥
MSS@4026@1अस्वाध्यायः पिकानां मदनमखसमारम्भणस्याधिमासो निद्राया जन्मलग्नं
किमपि मधुलिहां कोऽपि दुर्भिक्षकालः ।
MSS@4026@2ऋष्टिर्यात्रोत्सुकानां मलयजमरुतां पान्थकान्ताकृतान्तः प्रालेयोन्मूलमूलं
समजनि समयः कश्चिदौत्पातिकोऽयम् ॥ ४०२६॥
MSS@4027@1अहंकार क्वापि व्रज वृजिन हे मा त्वमिह भूरभूमिर्दर्पाणामहमपसर
त्वं पिशुन हे ।
MSS@4027@2अरे क्रोध स्थानान्तरमनुसरानन्यमनसां त्रिलोकीनाथो नः स्फुरति हृदि
देवो हरिरसौ ॥ ४०२७॥
MSS@4028@1अहंकारो धियं ब्रूते मैनं सुप्तं प्रबोधय ।
MSS@4028@2उत्थिते परमानन्दे न त्वं नाहं न वै जगत् ॥ ४०२८॥
MSS@4029@1अहं किमम्बा किमभीष्टतापदे तवेति मातुर्धुरि तातपृच्छया ।
MSS@4029@2प्रलोभ्यतुल्यं प्रवदन्तमर्भकं मुदा हसञ् जिघ्रति मूर्ध्नि पुण्यभाक्
॥ ४०२९॥
MSS@4030@1अहंकृतेः परिच्छेदान् अविद्यामचितिं तथा ।
MSS@4030@2जहि येनोपलब्धिस्ते कापि स्यान्निस्तुलाद्भुता ॥ ४०३०॥
MSS@4031@1अहं च त्वं च राजेन्द्र लोकनाथावुभावपि ।
MSS@4031@2बहुव्रीहिरहं राजन् षष्ठीतत्पुरुषो भवान् ॥ ४०३१॥
MSS@4032@1अहं च देवनन्दी च कुशाग्रीयधियावुभौ ।
MSS@4032@2नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः ॥ ४०३२॥
MSS@4033@1अहं तनीयानतिकोमलश्च स्तनद्वयं वोढुमलं न तावत् ।
MSS@4033@2इतीव तत्संवहनार्थमस्या वलित्रयं पुष्यति मध्यभागः ॥ ४०३३॥
MSS@4034@1अहं तावन् महाराजे पितृत्वं नोपलक्षये ।
MSS@4034@2भ्राता भर्ता च बन्धुश्च पिता च मम राघवः ॥ ४०३४॥
MSS@4035@1अहं तेनाहूता किमपि कथयामीति विजने समीपे चासीना
सरलहृदयत्वादवहिता ।
MSS@4035@2ततः कर्णोपान्ते किमपि वदताघ्राय वदनं गृहीत्वा धम्मिल्लं मम
सखि निपीतोऽधररसः ॥ ४०३५॥
MSS@4036@1अहं न चेत् स्यां मयि दुष्टभावनाम् इमे व्रजेयुर्न निराश्रया जनाः ।
MSS@4036@2तदेनसा योजयतः परान् स्वयं ममैव युक्ता खलु नन्वपत्रपा ॥ ४०३६॥
MSS@4037@1अहं नयनजं वारि निरोढुमपि न क्षमः ।
MSS@4037@2रामः सीतावियोगार्तो बबन्ध सरितां पतिम् ॥ ४०३७॥
MSS@4038@1अहं नश्यामि मानेन मानेन कलहं कृथाः ।
MSS@4038@2विरोधमेत्य कान्तेन कान्ते न परितप्यते ॥ ४०३८॥
MSS@4039@1अहंभावात्ययो जातु सुकरो न कथंचन ।
MSS@4039@2चेतनायामहम्भावो भौतिक्यां विजितः सकृत् ।
MSS@4039@3आध्यात्मिक्यां पुनश्चैष स्फीतः स्फुरति नोऽग्रतः ॥ ४०३९॥
MSS@4040@1अहं ममेत्येव भवस्य बीजं न मे न चाहं भवबीजशान्तिः ।
MSS@4040@2बीजे प्रनष्टे कुत एव जन्म निरिन्धनो वह्निरुपैति शान्तिम् ॥ ४०४०॥
MSS@4041@1अहं महानसायातः कल्पितो नरकस्तव ।
MSS@4041@2मया मांसादिकं भुक्तं भीमं जानीहि मां बक ॥ ४०४१॥
MSS@4042@1अहंयुवरवर्णिनीजनमदायतोदव्रत-
स्फुरच्चतुरपञ्चमस्वरजितान्यपक्षिव्रजः ।
MSS@4042@2रसालतरुणा कृतामसमतुल्यतामात्मनो विहन्तुमिह कोकिलः
फलिनमन्यमुद्वीक्षते ॥ ४०४२॥
MSS@4043@1अहं रथाङ्गनामेव प्रिया सहचरीव मे ।
MSS@4043@2अननुज्ञातसम्पर्का धारिणी रजनीव नौ ॥ ४०४३॥
MSS@4044@1अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः ।
MSS@4044@2स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ॥ ४०४४॥
MSS@4045@1अहं सदा प्राणसमं महीभुजाम् अयं तु मां वेत्ति नृपस्तृणोपमम् ।
MSS@4045@2इतीव कर्णेषु सुवर्णमर्थिनां स्वखेदमाख्यातुमभूत् कृतास्पदम् ॥ ४०४५॥
MSS@4046@1अहं हि संमतो राज्ञो य एवं मन्यते कुधीः ।
MSS@4046@2बलीवर्दः स विज्ञेयो विषाणपरिवर्जितः ॥ ४०४६॥
MSS@4047@1अहन्यहनि बोद्धव्यं किमद्य सुकृतं कृतम् ।
MSS@4047@2दत्तं वा दापितं वापि वाक्साह्यमपि वाक्कृतम् ॥ ४०४७॥
MSS@4048@1अहन्यहनि भूतानि गच्छन्ति चरमालयम् ।
MSS@4048@2शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतःपरम् ॥ ४०४८॥
MSS@4049@1अहन्यहनि भूतानि सृजत्येव प्रजापतिः ।
MSS@4049@2अद्यापि न सृजत्येकं योऽर्थिनं नावमन्यते ॥ ४०४९॥
MSS@4050@1अहन्यहनि याचन्तं कोऽवमन्येद् गुरुं यथा ।
MSS@4050@2मार्जनं दर्पणस्येव यः करोति दिने दिने ॥ ४०५०॥
MSS@4051@1अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् ।
MSS@4051@2प्रजासु कः केन पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः ॥ ४०५१॥
MSS@4052@1अहमपि परेऽपि कवयस्तथापि महदन्तरं परिज्ञेयम् ।
MSS@4052@2ऐक्यं रलयोर्यद्यपि तत् किं करभायते कलभः ॥ ४०५२॥
MSS@4053@1अहमस्मि नीलकण्ठस्तव खलु तुष्यामि शब्दमात्रेण ।
MSS@4053@2नाहं जलधर भवतश्चातक इव जीवनं याचे ॥ ४०५३॥
MSS@4054@1अहमहमिकाबद्धोत्साहं रतोत्सवशंसिनि प्रसरति मुहुः प्रौढस्त्रीणां
कथामृतदुर्दिने ।
MSS@4054@2कलितपुलका सद्यः स्तोकोद्गतस्तनकोरके वलयति शनैर्बाला वक्षःस्थले
तरलां दृशम् ॥ ४०५४॥
MSS@4055@1अहमिव दिनलक्ष्मीः प्रोषितप्राणनाथा त्वमिव पथिक पन्था
मुक्तपान्थानुबन्धः ।
MSS@4055@2अयमपि परदेशः सोऽपि यत्रासि गन्ता मदनमधुरमूर्ते किं वृथा
सत्वरोऽसि ॥ ४०५५॥
MSS@4056@1अहमिव शून्यमरण्यं वयमिव तनुतां गतानि तोयानि ।
MSS@4056@2अस्माकमिवोच्छ्वासा दिवसा दीर्घाश्च तप्ताश्च ॥ ४०५६॥
MSS@4057@1अहमिह कृतविद्यो वेदिता सत्कलानां धनपतिरहमेको रूपलावण्ययुक्तः ।
MSS@4057@2इति कृतगुरुगर्वः खिद्यते किं जनोऽयं कतिपयदिनमध्ये सर्वमेतन्न
किंचित् ॥ ४०५७॥
MSS@4058@1अहमिह स्थितवत्यपि तावकी त्वमपि तत्र वसन्नपि मामकः ।
MSS@4058@2न तनुसंगतमार्य सुसंगतं हृदयसंगतमेव सुसंगतम् ॥ ४०५८॥
MSS@4059@1अहमेको न मे कश्चिन् नाहमन्यस्य कस्यचित् ।
MSS@4059@2न तं पश्यामि यस्याहं न हि सोऽस्ति न यो मम ॥ ४०५९॥
MSS@4060@1अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते ।
MSS@4060@2चतुरैः सुरकामिनीजनैः प्रिय यावन्न विलोभ्यसे दिवि ॥ ४०६०॥
MSS@4061@1अहमेव गुरुः सुदारुणानाम् इति हालाहल तात मा स्म दृप्यः ।
MSS@4061@2ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम् ॥ ४०६१॥
MSS@4062@1अहमेव बली न चापर इति बुद्धिः प्रलयंकरी नृणाम् ।
MSS@4062@2नहि सन्ति महीतले कति प्रबलैर्ये विजिता बलोद्धताः ॥ ४०६२॥
MSS@4063@1अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् ।
MSS@4063@2उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥ ४०६३॥
MSS@4064@1अहरन् कस्यचिद् द्रव्यं यो नरः सुखमावसेत् ।
MSS@4064@2सर्वतः शङ्कितः स्तेनो मृगोग्राममिवागतः ॥ ४०६४॥
MSS@4065@1अहर्निशं जागरणोद्यतो जनः श्रमं विधत्ते विषयेच्छया यथा ।
MSS@4065@2तपःश्रमं चेत् कुरुते तथा क्षणं किमश्नुतेऽनन्तसुखं न पावनम्
॥ ४०६५॥
MSS@4066@1अहर्निशा वेति रताय पृच्छति क्रमोष्णशीतान्नकरार्पणाद् विटे ।
MSS@4066@2ह्रिया विदग्धा किल तन्निषेधिनी न्यधत्त संध्यामधुरेऽधरेऽङ्गुलिम्
॥ ४०६६॥
MSS@4067@1अहल्याकेलिकालेऽभूत् कन्दर्पाणां शतद्वयम् ।
MSS@4067@2तत्पञ्चबाणभिन्नाक्षः सहस्राक्षोऽन्धतां गतः ॥ ४०६७॥
MSS@4068@1अहस्तानि सहस्तानाम् अपदानि चतुष्पदाम् ।
MSS@4068@2फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥ ४०६८॥
MSS@4069@1अहह कर्मकरीयति भूपतिं नरपतीयति कर्मकरं नरः ।
MSS@4069@2जलनिधीयति कूपमपां निधिं गतजलीयति मद्यमदाकुलः ॥ ४०६९॥
MSS@4070@1अहह किमधुना मुधैव बध्नास्यनुचितकारिणि कर्णदन्तपत्रम् ।
MSS@4070@2ननु तव चटुलभ्रु कर्णपालिर्भुवनविलोचनकालसारपाशः ॥ ४०७०॥
MSS@4071@1अहह गृही क्व नु कुशली बद्धः संसारसागरे क्षिप्तः ।
MSS@4071@2कथमपि लभते पोतं तेनापि निमज्जति नितान्तम् ॥ ४०७१॥
MSS@4072@1अहह चण्ड समीरण दारुणं किमिदमाचरितं चरितं त्वया ।
MSS@4072@2यदिह चातकचञ्चुपुटोदरे पतति वारि तदेव निवारितम् ॥ ४०७२॥
MSS@4073@1अहह नयने मिथ्यादृग्वत् सदीक्षणवर्जिते श्रवणयुगलं दुष्पुत्रो वा
श्र्णोति न भाषितम् ।
MSS@4073@2स्खलति चरणद्वन्द्वं मार्गे मदाकुललोकवद् वपुषि जरसा जीर्णे वर्णो
व्यपैति कलत्रवत् ॥ ४०७३॥
MSS@4074@1अहह सहजमोहा देहगेहप्रपञ्चे नवरतमतिमग्ना कामिनीविग्रहाप्तिः ।
MSS@4074@2तदहमिह विहर्तुं संततामोदमुग्धा स्वहितमहितकृत्यं हन्त नान्तः
स्मरामि ॥ ४०७४॥
MSS@4075@1अहान्यस्तमयान्तानि उदयान्ता च शर्वरी ।
MSS@4075@2सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम् ॥ ४०७५॥
MSS@4076@1अहापयन् नृपः कालं भृत्यानामनुवर्तिनाम् ।
MSS@4076@2कर्मणामानुरूप्येण वृत्तिं समनुकल्पयेत् ॥ ४०७६॥
MSS@4077@1अहार्यः सर्वमध्यस्थः काञ्चनद्युतिमुद्वहन् ।
MSS@4077@2सत्प्रदक्षिणयोग्यत्वम् उपयाति महोन्नतः ॥ ४०७७॥
MSS@4078@1अहार्येण कदाप्यन्यैरसंहार्येण केनचित् ।
MSS@4078@2तितिक्षाकवचेनैव सर्वं जयति संवृतः ॥ ४०७८॥
MSS@4079@1अहिं नृपं च शार्दूलं वृद्धं च बालकं तथा ।
MSS@4079@2परश्वानं च मूर्खं च सप्त सुप्तान् न बोधयेत् ॥ ४०७९॥
MSS@4080@1अहिंसयैव भूतानां कार्यं श्रेयोऽमुशासनम् ।
MSS@4080@2वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥ ४०८०॥
MSS@4081@1अहिंसा धाम धर्मस्य दुःखस्यायतनं स्पृहा ।
MSS@4081@2सङ्गत्यागः पदं मुक्तेर्योगाभ्यासः पदं शुचः ॥ ४०८१॥
MSS@4082@1अहिंसा परमो धर्मः अहिंसा परमा गतिः ।
MSS@4082@2अहिंसा परमा प्रीतिस्त्वहिंसा परमं पदम् ॥ ४०८२॥
MSS@4083@1अहिंसा परमो धर्मस्तथाहिंसा परो दमः ।
MSS@4083@2अहिंसा परमं दानम् अहिंसा परमं तपः ॥ ४०८३॥
MSS@4084@1अहिंसा परमो यज्ञस्तथाहिंसा परं बलम् ।
MSS@4084@2अहिंसा परमं मित्रम् अहिंसा परमं सुखम् ।
MSS@4084@3अहिंसा परमं सत्यम् अहिंसा परमं श्रुतम् ॥ ४०८४॥
MSS@4085@1अहिंसा परमो धर्मो ह्यहिंसैव परं तपः ।
MSS@4085@2अहिंसा परमं दानम् इत्याहुर्मुनयः सदा ॥ ४०८५॥
MSS@4086@1अहिंसापूर्वको धर्मो यस्मात् सर्वहिते रतः ।
MSS@4086@2यूकामत्कुणदंशादींस्तस्मात् तानपि रक्षयेत् ॥ ४०८६॥
MSS@4087@1अहिंसा प्रथमं पुष्पं द्वितीयेन्द्रियनिग्रहम् ।
MSS@4087@2तृतीयं तु दया पुष्पं तुरीयं दानपुष्पकम् ॥ ४०८७॥
MSS@4088@1अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ।
MSS@4088@2पञ्चस्वेतेषु वाक्येषु सर्वे धर्माः प्रतिष्ठिताः ॥ ४०८८॥
MSS@4089@1अहिंसा सत्यमस्तेयं ब्रह्मचर्यपरिग्रहः ।
MSS@4089@2इष्टानिष्टपरा चिन्ता यम एष प्रकीर्तितः ॥ ४०८९॥
MSS@4090@1अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
MSS@4090@2एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः ॥ ४०९०॥
MSS@4091@1अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
MSS@4091@2दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ ४०९१॥
MSS@4092@1अहिंसा सत्यवचनं सर्वभूतानुकम्पनम् ।
MSS@4092@2शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः ॥ ४०९२॥
MSS@4093@1अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम् ।
MSS@4093@2क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत् ॥ ४०९३॥
MSS@4094@1अहिंसा सत्यवचनम् आनृशंस्यं दमो घृणा ।
MSS@4094@2एतत् तपो विदुर्धीरा न शरीरस्य शोषणम् ॥ ४०९४॥
MSS@4095@1अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा ।
MSS@4095@2वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ॥ ४०९५॥
MSS@4096@1अहिंसासूनृतास्तेयब्रह्माकिंचनतारतम् ।
MSS@4096@2सुपात्रं मुनिभिः प्रोक्तं राजद्वेषविवर्जितम् ॥ ४०९६॥
MSS@4097@1अहिंस्रस्य तपोऽक्षय्यम् अहिंस्रो यजते सदा ।
MSS@4097@2अहिंस्रः सर्वभूतानां यथा माता यथा पिता ॥ ४०९७॥
MSS@4098@1अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।
MSS@4098@2अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः ॥ ४०९८॥
MSS@4099@1अहितहितविचारशून्यबुद्धेः श्रुतिसमयैर्बहुभिर्बहिष्कृतस्य ।
MSS@4099@2उदरभरणमात्रकेवलेच्छोः पुरुषपशोश्च पशोश्च को विशेषः
॥ ४०९९॥
MSS@4100@1अहितात् प्रतिषेधश्च हिते चानुप्रवर्तनम् ।
MSS@4100@2व्यसने चापरित्यागस्त्रिविधं मित्रलक्षणम् ॥ ४१००॥
MSS@4101@1अहितादनपत्रपस्त्रसन्न् अतिमात्रोज्झितभीरनास्तिकः ।
MSS@4101@2विनयोपहितस्त्वया कुतः सदृशोऽन्यो गुणवानविस्मयः ॥ ४१०१॥
MSS@4102@1अहितुण्डिकदृष्टीनाम् अशेषा भोगिनः पदम् ।
MSS@4102@2न संवर्ताग्निसारथ्ये स्थाता यन्मुखमारुतः ॥ ४१०२॥
MSS@4103@1अहिते प्रतिषेधश्च हिते चानुप्रवर्तनम् ।
MSS@4103@2व्यसने चापरित्यागस्त्रिविधं मित्रलक्षणम् ॥ ४१०३॥
MSS@4104@1अहिते हितबुद्धिरल्पधीरवमन्येत मतानि मन्त्रिणाम् ।
MSS@4104@2चपलः सहसैव सम्पतन्न् अरिखड्गाभिहतः प्रबुध्यते ॥ ४१०४॥
MSS@4105@1अहिते हितमिच्छन्ति निसर्गात् सरसास्तु ये ।
MSS@4105@2पीडितोऽपीक्षुदण्डो हि रसमेव ददात्यरम् ॥ ४१०५॥
MSS@4106@1अहिभवनविधानान्यायुधीकृत्य शैलान् अमरजयिनि सैन्ये रक्षसामात्तकक्ष्ये
।
MSS@4106@2कथमिव रणभूमौ वर्तते वानराणाम् उपवनतरुवल्लीपल्लवोन्माथि यूथम्
॥ ४१०६॥
MSS@4107@1अहिभूषणोऽप्यभयदः सुकलितहालाहलोऽपि यो नित्यः ।
MSS@4107@2दिग्वसनोऽप्यखिलेशस्तं शशधरशेखरं वन्दे ॥ ४१०७॥
MSS@4108@1अहिरण्यमदासीकं गृहं गोरसवर्जितम् ।
MSS@4108@2प्रतिकूलकलत्रं च नरकस्यापरो विधिः ॥ ४१०८॥
MSS@4109@1अहिरहिरिति संभ्रमपदम् इतरजनः किमपि कातरो भवतु ।
MSS@4109@2विहगपतेराहारः स तु सरलमृणालदलरुचिरः ॥ ४१०९॥
MSS@4110@1अहिराजः पुरुषेऽस्मिन् धूम्रा धात्री कुलत्थवर्णोऽश्मा ।
MSS@4110@2माहेन्द्री वहति शिरा भवति सफेनं सदा तोयम् ॥ ४११०॥
MSS@4111@1अहिरिपुपतिकान्तातातसंबद्धकान्ता- हरतनयनिहन्तृप्राणदातृध्वजस्य ।
MSS@4111@2सखिसुतसुतकान्तातातसम्पूज्यकान्ता- पितृशिरसि पतन्ती जाह्नवी नः
पुनातु ॥ ४१११॥
MSS@4112@1अहिरिव जनयोगं सर्वदा वर्जयेद् यः कुणमिव वसु नारीं त्यक्तकामो विरागी ।
MSS@4112@2विषमिव विषयार्थान् मन्यमानो दुरन्ताञ् जयति परमहंसो मुक्तिभावं
समेति ॥ ४११२॥
MSS@4113@1अहिर्बिडालो जामाता एडका च सपुत्रिणी ।
MSS@4113@2आत्मभाग्यं न पश्यन्ति भागिनेयस्तु पञ्चमः ॥ ४११३॥
MSS@4114@1अहीनकालं राजार्थं स्वार्थं प्रियहितैः सह ।
MSS@4114@2परार्थं देशकाले च ब्रूयाद् धर्मार्थसंहितम् ॥ ४११४॥
MSS@4115@1अहीनभुजगाधीशवपुर्वलयकङ्कणम् ।
MSS@4115@2शैलादिनन्दिचरितं क्षतकन्दर्पदर्पकम् ॥ ४११५॥
MSS@4116@1वृषपुंगवलक्ष्माणं शिखिपावकलोचनम् ।
MSS@4116@2ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम् ॥ ४११६॥
MSS@4117@1अहीन्द्रान् पातालाद् विषमिव निमज्ज्योद्धरति यः य आरुह्य स्वर्गं कवलयति
सेन्द्रान् सुरगणान् ।
MSS@4117@2महीं भ्रान्त्वा भ्रान्त्वा रघुनलनृपा येन विजिताः स मृत्युः कालं न
क्षमत इति मा कार्ष्ट मनसि ॥ ४११७॥
MSS@4118@1अहृतहृदयाः सन्तः सत्यं ब्रवीमि निशम्यतां विपिनमधुना गत्वा वासो
मृगैः सह कल्प्यताम् ।
MSS@4118@2सुजनचरितध्वंसिन्यस्मिन् खलोदयशालिनि प्रभवति कलौ नायं कालो
गृहेषु भवादृशाम् ॥ ४११८॥
MSS@4119@1अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया ।
MSS@4119@2स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ॥ ४११९॥
MSS@4120@1अहेतु भ्रूकुटिं नैव सदा कुर्वीत पार्थिवः ।
MSS@4120@2विना दोषेण यो भृत्यान् राजा धर्मेण पालयेत् ॥ ४१२०॥
MSS@4121@1अहेरिव गुणाद्भीतो मिष्टान्नाद्या विषादिव ।
MSS@4121@2राक्षसीभ्य इव स्त्रीभ्यः स विद्यामधिगच्छति ॥ ४१२१॥
MSS@4122@1अहो अनौचितीयं ते हृदि शुद्धेऽप्यशुद्धवत् ।
MSS@4122@2अङ्कः खलैरिवाकल्पि नखैस्तीक्ष्णमुखैर्मम ॥ ४१२२॥
MSS@4123@1अहो अहं नमो मह्यं यदहं वीक्षितोऽनया ।
MSS@4123@2बालया त्रस्तसारङ्गचपलायतनेत्रया ॥ ४१२३॥
MSS@4124@1अहो अहीनामपि लेहनं स्याद् दुःखानि नूनं नृपसेवनानि ।
MSS@4124@2एकोऽहिना दष्टमुपैति मृत्युं क्ष्मापेन दष्टस्तु सगोत्रमित्रः ॥ ४१२४॥
MSS@4125@1अहो अहोभिर्न कलेर्विदूयते सुधासुधारामधुरं पदे पदे ।
MSS@4125@2दिने दिने चन्दनचन्द्रशीतलं यशो यशो दातनयस्य गीयते ॥ ४१२५॥
MSS@4126@1अहो अहोभिर्महिमा हिमागमे- ऽप्यभिप्रपेदे प्रति तां स्मरार्दिताम् ।
MSS@4126@2तपर्तुपूर्तावपि मेदसां भरा विभावरीभिर्विभरांबभूविरे ॥ ४१२६॥
MSS@4127@1अहो ऐश्वर्यमत्तानां मत्तानामिव मानिनाम् ।
MSS@4127@2असंबद्धा गिरो रूक्षाः कः सहेतानुशासिता ॥ ४१२७॥
MSS@4128@1अहो कथमसीमेदं हिमनाम विजृम्भते ।
MSS@4128@2चरत्येव सहस्रांशौ धवलं तिमिरान्तरम् ॥ ४१२८॥
MSS@4129@1अहो कनकमाहात्म्यं वक्तुं केनापि शक्यते ।
MSS@4129@2नामसाम्यादहो चित्रं धत्तूरोऽपि मदप्रदः ॥ ४१२९॥
MSS@4130@1अहो कालस्य सूक्ष्मोऽयं कोऽप्यलक्ष्यक्रमः क्रमः ।
MSS@4130@2यत्पाकपरिणामेन सर्वं यात्यन्यरूपताम् ॥ ४१३०॥
MSS@4131@1अहो किमपि ते शुद्धं यशःकुसुममुद्गतम् ।
MSS@4131@2यस्यायममृतस्यन्दी बालेन्दुर्बाह्यपल्लवः ॥ ४१३१॥
MSS@4132@1अहो कुटिलबुद्धीनां दुर्ग्राह्यमसतां मनः ।
MSS@4132@2अन्यद्वचसि कण्ठेऽन्यद् अन्यदोष्ठपुटे स्थितम् ॥ ४१३२॥
MSS@4133@1अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता ।
MSS@4133@2त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥ ४१३३॥
MSS@4134@1अहो खलभुजंगस्य विचित्रोऽयं वधक्रमः ।
MSS@4134@2अन्यस्य दशति श्रोत्रम् अन्यः प्राणैर्वियुज्यते ॥ ४१३४॥
MSS@4135@1अहो खलभुजंगस्य विपरीतो वधक्रमः ।
MSS@4135@2कर्णे लगति चान्यस्य प्राणैरन्यो वियुज्यते ॥ ४१३५॥
MSS@4136@1अहो गुणाः सौम्यता च विद्वत्ता जन्म सत्कुले ।
MSS@4136@2दारिद्र्याम्बुधिमग्नस्य सर्वमेतन्न शोभते ॥ ४१३६॥
MSS@4137@1अहो गुणानां प्राप्त्यर्थं यतन्ते बहुधा नरः ।
MSS@4137@2मुक्ता यदर्थं भग्नास्या इतरेषां च का कथा ॥ ४१३७॥
MSS@4138@1अहो तम इवेदं स्यान् न प्रज्ञायेत किंचन ।
MSS@4138@2राजा चेन्न भवेल्लोके विभजन् साध्वसाधुनी ॥ ४१३८॥
MSS@4139@1अहोऽतिनिर्मोहि जनस्य चित्रं परं चरित्रं गदितुं न योग्यम् ।
MSS@4139@2मुखे हि चान्यद्धृदि भावमन्यत् देवो न जानाति कुतो मनुष्यः ॥ ४१३९॥
MSS@4140@1अहोऽतिबलवद्दैवं विना तेन महात्मना ।
MSS@4140@2यदसामर्थ्ययुक्तेऽपि नीचवर्गे जयप्रदम् ॥ ४१४०॥
MSS@4141@1अहो तृष्णावेश्या सकलजनतामोहनकरी विदग्धा मुग्धानां हरति
विवशानां शमधनम् ।
MSS@4141@2विपद्दीक्षादक्षासहतरलतारैः प्रणयिनी- कटाक्षैः कूटाक्षैः
कपटकुटिलैः कामकितवः ॥ ४१४१॥
MSS@4142@1अहो दानमहो वीर्यम् अहो धैर्यमखण्डितम् ।
MSS@4142@2उदारवीरधीराणां हरिश्चन्द्रो निदर्शनम् ॥ ४१४२॥
MSS@4143@1अहो दिव्यं चक्षुर्वहसि तव सापि प्रणयिनी पराक्ष्णामग्राह्यं युवतिषु
वपुः संक्रमयति ।
MSS@4143@2समानाभिज्ञानं कथमितरथा पश्यति पुरो भवानेकस्तस्याः
प्रतिकृतिमयीरेव रमणीः ॥ ४१४३॥
MSS@4144@1अहो दुःखमहोदुःखमहो दुःखं दरिद्रता ।
MSS@4144@2तत्रापि पुत्रभार्याणां बाहुल्यमतिदुःखदम् ॥ ४१४४॥
MSS@4145@1अहो दुरन्ता जगतो विमूढता विलोक्यतां संसृतिदुःखदायिनी ।
MSS@4145@2सुसाध्यमप्यन्नविधानतस्तपो यतो जनो दुःखकरोऽवमन्यते ॥ ४१४५॥
MSS@4146@1अहो दुरन्ता संसारे भोगतृष्णा यया हृताः ।
MSS@4146@2अनौचित्यादकीर्तेश्च देवा अपि न बिभ्यति ॥ ४१४६॥
MSS@4147@1अहो दुर्जसंसर्गान् मानहानिः पदे पदे ।
MSS@4147@2पावको लोहसङ्गेन मुद्गरैरभिहन्यते ॥ ४१४७॥
MSS@4148@1अहो दुर्जनसर्पस्य सर्पस्य महदन्तरम् ।
MSS@4148@2कर्णमन्यस्य दशति अन्यः प्राणैर्वियुज्यते ॥ ४१४८॥
MSS@4149@1अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः ।
MSS@4149@2यन्नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः ॥ ४१४९॥
MSS@4150@1अहो धनमदान्धस्तु पश्यन्नपि न पश्यति ।
MSS@4150@2यदि पश्यत्यात्महितं स पश्यति न संशयः ॥ ४१५०॥
MSS@4151@1अहो धनानां महती विदग्धता सुखोषितानां कृपणस्य वेश्मनि ।
MSS@4151@2व्रजन्ति न त्यागदशां न भोग्यतां परां च कांचित् प्रथयन्ति
निर्वृतिम् ॥ ४१५१॥
MSS@4152@1अहो धनुषि नैपुण्यं मन्मथस्य महात्मनः ।
MSS@4152@2शरीरमक्षतं कृत्वा भिनत्त्यन्तर्गतं मनः ॥ ४१५२॥
MSS@4153@1अहो धात्रा पुरः सृष्टं साहसं तदनु स्त्रियः ।
MSS@4153@2नैतासां दुष्करं किंचिन् निसर्गादिह विद्यते ॥ ४१५३॥
MSS@4154@1अहो धार्ष्ट्यमसाधूनां निन्दतामनघाः स्त्रियः ।
MSS@4154@2मुष्णतामिव चौराणां तिष्ठ चौरेति जल्पताम् ॥ ४१५४॥
MSS@4155@1अहो नक्षत्रराजस्य साभिमानं विचेष्टितम् ।
MSS@4155@2परिक्षीणस्य वक्रत्वं सम्पूर्णस्य सुवृत्तता ॥ ४१५५॥
MSS@4156@1अहो नु कष्टं सततं प्रवासम् ततोऽतिकष्टः परगेहवासः ।
MSS@4156@2कष्टाधिका नीचजनस्य सेवा ततोऽतिकष्टा धनहीनता च ॥ ४१५६॥
MSS@4157@1अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः ।
MSS@4157@2अविद्यमाना याविद्या तया सर्वे वशीकृताः ॥ ४१५७॥
MSS@4158@1अहो पूर्णं सरः स्पष्टम् असि नात्र विचारणा ।
MSS@4158@2लुठन्तस्त्वयि यत् सर्वे स्नान्ति जातु कथंचन ॥ ४१५८॥
MSS@4159@1अहो प्रकृतिसादृश्यं श्लेष्मणो दुर्जनस्य च ।
MSS@4159@2मधुरैः कोपमायाति कटुकैरुपशाम्यति ॥ ४१५९॥
MSS@4160@1अहो प्रच्छादिताकार्यनैपुण्यं परमं खले ।
MSS@4160@2यत्तुषाग्निरिवानर्चिर्दहन्नपि न लक्ष्यते ॥ ४१६०॥
MSS@4161@1अहो प्रभावो वाग्देव्या यन्मातंगदिवाकरः ।
MSS@4161@2श्रीहर्षस्याभवत् सभ्यः समो बाणमयूरयोः ॥ ४१६१॥
MSS@4162@1अहो प्रमादी भगवान् प्रजापतिः कृशातिमध्या घटिता मृगेक्षणा ।
MSS@4162@2यदि प्रमादादनिलेन भज्यते कथं पुनः शक्ष्यति कर्तुमीदृशम् ॥ ४१६२॥
MSS@4163@1अहो बत खलः पुण्यैर्मूर्खोऽप्यश्रुतपण्डितः ।
MSS@4163@2स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः ॥ ४१६३॥
MSS@4164@1अहो बत महत् कष्टं विपरीतमिदं जगत् ।
MSS@4164@2येनापत्रपते साधुरसाधुस्तेन तुष्यति ॥ ४१६४॥
MSS@4165@1अहो बत विचित्राणि चरितानि महात्मनाम् ।
MSS@4165@2लक्ष्मीं तृणाय मन्यन्ते तद्भारेण नमन्ति च ॥ ४१६५॥
MSS@4166@1अहो बत सभा सभ्यैरियं मौनादधः कृता ।
MSS@4166@2सन्तो वदन्ति यत्सत्यं सभां न प्रविशन्ति वा ॥ ४१६६॥
MSS@4167@1अहो बत सरित्पतेरिदमनार्यरूपं परं यदुज्ज्वलरुचीन् मणीन्
सुचिरचर्चितास्थागुणान् ।
MSS@4167@2जडैरनुपयोगिभिः परत एत्य लब्धास्पदैः क्षपत्यनिशमूर्जितैर्झगिति
तन्मयत्वं गतः ॥ ४१६७॥
MSS@4168@1अहो बाणस्य संधानं शरदि स्मरभूपतेः ।
MSS@4168@2अपि सोऽयं त्विषामीशः कन्याराशिमुपागतः ॥ ४१६८॥
MSS@4169@1अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया ।
MSS@4169@2यद्दरिद्रतमो लक्ष्मीम् आश्लिष्टो बिभ्रतोरसि ॥ ४१६९॥
MSS@4170@1अहो भवति सादृश्यं मृदङ्गस्य च खलस्य च ।
MSS@4170@2यावन्मुखगतौ तौ हि तावन्मधुरभाषिणौ ॥ ४१७०॥
MSS@4171@1अहो भार्या अहो पुत्रः अहो आत्मा अहो सुखम् ।
MSS@4171@2अहो माता अहो भ्राता पश्य मायाविमोहितम् ॥ ४१७१॥
MSS@4172@1अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत् ।
MSS@4172@2गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति ॥ ४१७२॥
MSS@4173@1अहो मदावलेपोऽयम् असाराणां दुरात्मनाम् ।
MSS@4173@2कौरवाणां महीपत्वम् अस्माकं किल कालजम् ॥ ४१७३॥
MSS@4174@1अहो महच्चित्रमिदं कालगत्या दुरत्यया ।
MSS@4174@2आरुरुक्षत्युपानद्वै शिरो मुकुटसेवितम् ॥ ४१७४॥
MSS@4175@1अहो महत्त्वं महतामपूर्वं विपत्तिकालेऽपि परोपकारः ।
MSS@4175@2यथास्यमध्ये पतितोऽपि राहोः कलानिधिः पुण्यचयं ददाति ॥ ४१७५॥
MSS@4176@1अहो महीयसां पुंसाम् उपर्युपरि पौरुषम् ।
MSS@4176@2रामेणाजगवं शंभोर्भग्नमम्भोजनालवत् ॥ ४१७६॥
MSS@4177@1अहो मायाजालं हृदयहरिणो यत्र पतितः समुत्थातुं भूयः प्रभवति
न किंचित् कथमपि ।
MSS@4177@2न चेत् तस्य च्छेत्ता परमगुरुवाक्योपनमितो
निजात्मज्ञानाखुर्विविधदृढसद्युक्तिदशनैः ॥ ४१७७॥
MSS@4178@1अहो मायाबलं विष्णोः स्नेहबद्धमिदं जगत् ॥
MSS@4179@1क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः ।
MSS@4179@2कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ ४१७९॥
MSS@4180@1अहो मे सौभाग्यं मम च भवभूतेश्च भणितं घटायामारोप्य प्रतिफलति
तस्यां लघिमनि ।
MSS@4180@2गिरां देवी सद्यः श्रुतिकलितकल्हारकलिका- मधूलीमाधुर्यं क्षिपति
परिपूर्त्यै भगवती ॥ ४१८०॥
MSS@4181@1अहो मोहः पुंसामिह जगति जातिः किल शुभा जरामृत्युव्याधीनपि जयति
या निष्प्रभतया ।
MSS@4181@2परस्माज्जातानां व्यसनशतमेतेऽपि दधति स्वयं सुत्वा तेभ्यो विदिशति
सुतान् सा विशसितुम् ॥ ४१८१॥
MSS@4182@1अहो मोहो वराकस्य काकस्य यदसौ पुरः ।
MSS@4182@2सरीसर्ति नरीनर्ति यदयं शिखिहंसयोः ॥ ४१८२॥
MSS@4183@1अहो येषां वरं जन्म सर्वप्राण्युपजीवनम् ।
MSS@4183@2सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ॥ ४१८३॥
MSS@4184@1अहो रघुशिरोमणेरभिनवप्रतापावलि-
प्रचण्डकिरणप्रथाप्रसरसाध्वसादाश्वयम् ।
MSS@4184@2सुराधिपतिरम्बुदान् कमलमिन्दिरा सेवते हिमांशुरपि चन्द्रमाः
सततमम्भुधौ मज्जति ॥ ४१८४॥
MSS@4185@1अहोरात्रमये लोके जरारूपेण संचरन् ।
MSS@4185@2मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥ ४१८५॥
MSS@4186@1अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह ।
MSS@4186@2आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥ ४१८६॥
MSS@4187@1अहोरात्रे विभजते सूर्यो मानुषदैविके ।
MSS@4187@2रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥ ४१८७॥
MSS@4188@1अहो रूपमहो रूपम् अहो मुखमहो मुखम् ।
MSS@4188@2अहो मध्यमहो मध्यम् अस्याः सारङ्गचक्षुषः ॥ ४१८८॥
MSS@4189@1अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे ।
MSS@4189@2परेऽनुजीवत्यपरस्य या मृतिर्विपर्ययश्चेत्त्वमसि ध्रुवः परः ॥ ४१८९॥
MSS@4190@1न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदात्मकर्मभिः ।
MSS@4190@2यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि
॥ ४१९०॥
MSS@4191@1अहो विधात्रा हतकेन नार्थात् कृतो वियोगोऽपि वियोगिनां नः ।
MSS@4191@2रथाङ्गनाम्नामिव येन सीमा न विद्यते नापि सपक्षवत्त्वम् ॥ ४१९१॥
MSS@4192@1अहो विशालं भूपाल भुवनत्रितयोदरम् ।
MSS@4192@2माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥ ४१९२॥
MSS@4193@1अहो विषादप्यधिकाः स्त्रियो रक्तविमानिताः ।
MSS@4193@2अहो असेव्याः साधूनां राजानोऽतत्त्वदर्शिनः ॥ ४१९३॥
MSS@4194@1अहो वैचित्र्यमेतस्य संसारस्य किमुच्यते ।
MSS@4194@2गुणोऽपि क्लेशहेतुः स्याद् विश्रान्तः कण्ठकन्दले ॥ ४१९४॥
MSS@4195@1अहो संसारवैरस्यं वैरस्यकारणं स्त्रियः ।
MSS@4195@2दोलालोला च कमला रोगाभोगगेहं देहम् ॥ ४१९५॥
MSS@4196@1अहो संसृतिवेश्येयं रागाद्युद्दीपनोद्यता ।
MSS@4196@2रसमुत्पाद्य सर्वेषाम् अन्ते वैरस्यकारिणी ॥ ४१९६॥
MSS@4197@1अहो सत्संगतिर्लोके किं पापं न विनाशयेत् ।
MSS@4197@2न ददाति सुखं किं वा नराणां पुण्यकर्मणाम् ॥ ४१९७॥
MSS@4198@1अहो समुद्रगम्भीरधीरचित्तमनस्विनः ।
MSS@4198@2कृत्वाप्यनन्यसामान्यम् उल्लेखं नोद्गिरन्ति ये ॥ ४१९८॥
MSS@4199@1अहो साहजिकं प्रेम दूरादपि विराजते ।
MSS@4199@2चकोरनयनद्वन्द्वम् आह्लादयति चन्द्रमाः ॥ ४१९९॥
MSS@4200@1अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च ।
MSS@4200@2स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ॥ ४२००॥
MSS@4201@1अहो स्त्रीप्रेरणा नाम रजसालङ्घितात्मनाम् ।
MSS@4201@2पुंसां वात्येव सरसामाशयक्षोभकारिणी ॥ ४२०१॥
MSS@4202@1अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते ।
MSS@4202@2उपेक्षते यः श्लथबन्धलम्बिनीर्जटाः कपोले कलमाग्रपिङ्गलाः ॥ ४२०२॥
MSS@4203@1अहो स्थैर्यं तेषां प्रकृतिनियमेभ्यः सुकृतिनां प्रतिज्ञातत्यागो नहि
भवति कृच्छ्रेऽपि महति ।
MSS@4203@2तथा हि त्वत्सेनाभरनमितधात्रीभरदलत्- कटाहोऽपि स्वाङ्गं किमु
कमठनाथश्चलयति ॥ ४२०३॥
MSS@4204@1अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम् ।
MSS@4204@2त एव धन्याः सुहृदः पराभवं जगत्यदृष्ट्वैव हि ये क्षयं
गताः ॥ ४२०४॥
MSS@4205@1अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्टे वा कुसुमशयने
वा दृषदि वा ।
MSS@4205@2तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित् पुण्येऽरण्ये
शिव शिव शिवेति प्रलपतः ॥ ४२०५॥
MSS@4206@1अह्नस्त्रिश्चतुरम्बुभिः स्नपयसि स्वं पुष्करावर्जितैर्भुङ्क्षे मेध्यतराणि
भद्र तरुणान्यश्वत्थपत्राणि च ।
MSS@4206@2पुण्यारण्यचरोऽसि न प्रविशसि ग्रामं सकृत्कुञ्जर ज्ञानं चेत्
कियदप्युदेति न समा ब्रह्मर्षयोऽपि त्वया ॥ ४२०६॥
MSS@4207@1अह्नि भास्करमिच्छन्ति रात्रावमृततेजसम् ।
MSS@4207@2अह्नि रात्रौ च राजानम् इच्छन्ति गुणिनं प्रजाः ॥ ४२०७॥
MSS@4208@1अह्नि रविर्दहति त्वचि वृद्धः पुष्पधनुर्दहति प्रबलोढम् ।
MSS@4208@2रात्रिदिनं पुनरन्तरमन्तः संवृतिरस्ति रवेर्न तु कन्तोः ॥ ४२०८॥
MSS@4209@1आं ज्ञातं नृपते त्वमेव निखिलां नित्यं बिभर्षि क्षितिं शैलेन्द्राः
स्वयमेव दुर्भरभरास्तैः प्रत्युताधो व्रजेत् ।
MSS@4209@2अस्याश्चोद्धरणे क्षमोऽपि न परस्त्वत्तो वराहादिकः
पश्वादेर्भरणक्रियानिपुणता नैव प्रभागोचरः ॥ ४२०९॥
MSS@4210@1आः कष्टं वनवासिसाम्यकृतया सिद्धाश्रमश्रद्धया पल्लीं बालकुरङ्ग
सम्प्रति कुतः प्राप्तोऽसि मृत्योर्मुखम् ।
MSS@4210@2यत्रानेककुरङ्गकोटिकदनक्रीडोल्लसल्लोहित- स्रोतोभिः परिपूरयन्ति
परिखामुड्डामराः पामराः ॥ ४२१०॥
MSS@4211@1आः कष्टं सुविवेकशून्यहृदयैः संसर्गमाप्तं च तैर्विक्रीतं
बदरैः समं क्षितितले कुग्रामसीम्नि स्फुटम् ।
MSS@4211@2संविष्टंशठगाढमूढवदने धूत्कारदूरीकृतं किं जानात्यगुणो
जनो गुणमतो मुक्ताफलं रोदिति ॥ ४२११॥
MSS@4212@1आः कष्टमप्रःऋष्टाः शिष्टा अपि वित्तचापलाविष्टाः ।
MSS@4212@2अध्यापयन्ति वेदान् आदाय चिराय मासि मासि भृतिम् ॥ ४२१२॥
MSS@4213@1आः किमर्थमिदं चेतः सतामम्भोधिदुर्भरम् ।
MSS@4213@2इति क्रुधेव दुर्वेधाः परदुःखैरपूरयत् ॥ ४२१३॥
MSS@4214@1आः पाकं न करोषि पापिनि कथं पापी त्वदीयः पिता रण्डे जल्पसि किं
तवैव जननी रण्डा त्वदीया स्वसा ।
MSS@4214@2निर्गच्छ त्वरितं गृहाद् बहिरितो नेदं त्वदीयं गृहं हा हा नाथ
ममाद्य देहि मरणं जारस्य भाग्योदयः ॥ ४२१४॥
MSS@4215@1आः पात्री स्यामकृतकघनप्रेमविस्फारितानां सव्रीडानां
सकलकरणानन्दनाडिंधमानाम् ।
MSS@4215@2तेषां तेषां हृदयनिहिताकूतनिष्यन्दिनेत्र- व्यापाराणां पुनरपि तथा
सुभ्रुवो विभ्रमाणाम् ॥ ४२१५॥
MSS@4216@1आः सर्वतः स्फुरतु कैरवमापिबन्तु ज्योत्स्नाकरम्भमुदरंभरयश्चकोराः ।
MSS@4216@2यातो यदेष चरमाचलमूलचुम्बी पङ्केरुहप्रकरजागरणप्रदीपः ॥ ४२१६॥
MSS@4217@1आः सीते पतिगर्वविभ्रमभरभ्रान्तभ्रमद्बान्धव- प्रध्वंसस्मितकान्तिमत्
तव तदा जातं यदेतन्मुखम् ।
MSS@4217@2सम्प्रत्येव हठात् तदेष कुरुते केशोच्चयाकर्षण-
त्रासोत्तानितलोललोचनपतद्बाष्पप्लुतं रावणः ॥ ४२१७॥
MSS@4218@1आकण्ठदृष्टशिरसाप्यविभाव्यपार्श्व- पृष्ठोदरेण
चिरमृग्भिरुपास्यमानः ।
MSS@4218@2नाभीसरोरुहजुषा चतुराननेन शेते किलात्र भगवानरविन्दनाभः ॥ ४२१८॥
MSS@4219@1आकण्ठार्पितकञ्चुकाञ्चलमुरो हस्ताङ्गुलीमुद्रणा-
मात्रासूत्रितहास्यमास्यमलसाः पञ्चालिकाकेलयः ।
MSS@4219@2तिर्यग्लोचनचेष्टितानि वचसां च्छेकोक्तिसंक्रान्तयस्तस्याःसीदति
शैशवे प्रतिकलं कोऽप्येष केलिक्रमः ॥ ४२१९॥
MSS@4220@1आकम्पयन् फलभरानतशालिजालम् आनर्तयंस्तरुवरान् कुसुमावनम्रान् ।
MSS@4220@2उत्फुल्लपङ्कजवनां नलिनीं विधुन्वन् यूनां मनश्चलयति प्रसभं
नभस्वान् ॥ ४२२०॥
MSS@4221@1आकम्पितक्षितिभृता महता निकामं हेलाभिभूतजलधित्रितयेन यस्य ।
MSS@4221@2वीर्येण संहतिभिदा विहतोन्नतेन कल्पान्तकालविसृतः पवनोऽनुचक्रे
॥ ४२२१॥
MSS@4222@1आकम्पितानि हृदयानि मनस्विनीनां वातैः प्रफुल्लसहकारकृताधिवासैः ।
MSS@4222@2संबाधितं परभृतस्य मदाकुलस्य श्रोत्रप्रियैर्मधुकरस्य च
गीतनादैः ॥ ४२२२॥
MSS@4223@1आकरः कारणं जन्तोर्दौर्जन्यस्य न जायते ।
MSS@4223@2कालकूटः सुधासिन्धोः प्राणिनां प्राणहारकः ॥ ४२२३॥
MSS@4224@1आकरः सर्वशास्त्राणां रत्नानामिव सागरः ।
MSS@4224@2गुणैर्न परितुष्यामो यस्य मत्सरिणो वयम् ॥ ४२२४॥
MSS@4225@1आकरप्रभवः कोशः कोशाद्दण्डः प्रजायते ।
MSS@4225@2पृथिवी कोशदण्डाभ्यां प्राप्यते कोशभूषणा ॥ ४२२५॥
MSS@4226@1आकर्णपलितः श्यामो वयसाशीतिपञ्चकः ।
MSS@4226@2रणे पर्यचरद् द्रोणो वृद्धः षोडशवर्षवत् ॥ ४२२६॥
MSS@4227@1आकर्णमुल्लसति मातरपाङ्गदेशे कालाञ्जनेन घटिता तव भाति रेखा ।
MSS@4227@2शैवालपङ्क्तिरिव संततनिर्जिहान- कारुण्यपूरपदवी कलितानुबन्धा
॥ ४२२७॥
MSS@4228@1आ कर्णमूलमपकृत्य धनुः सबाणं मय्येव किं प्रहरसि स्मर बद्धकोपः ।
MSS@4228@2तस्यां मुहुः क्षिप शरान् हरिणेक्षणायां तन्मन्मथोऽपि भव मन्मथ
एव मा भूः ॥ ४२२८॥
MSS@4229@1आकर्णय त्वमिममभ्युपगम्य वादं जानातु कोऽपि यदि वा हृदयं
श्रुतीनाम् ।
MSS@4229@2तस्याप्यसंख्यभवबन्धशतार्जितोऽयं द्वैतभ्रमो गलतु जन्मशतैः
कियद्भिः ॥ ४२२९॥
MSS@4230@1आकर्णय सरोजाक्षि वचनीयमिदं भुवि ।
MSS@4230@2शशाङ्कस्तव वक्त्रेण पामरैरुपमीयते ॥ ४२३०॥
MSS@4231@1आकर्णान्तविसर्पिणः कुवलयच्छायामुषश्चक्षुषः क्षेपा एव तवाहरन्ति
हृदयं किं संभ्रमेणामुना ।
MSS@4231@2मुग्धे केवलमेतदाहितनखोत्खाताङ्कमुत्पांशुलम्
बाह्वोर्मूलमलीकमुक्तकबरीबन्धच्छलाद् दर्शितम् ॥ ४२३१॥
MSS@4232@1आकर्णितानि रसितानि यया प्रसर्पत् प्रद्युम्नराजरथनिःस्वनसोदराणि ।
MSS@4232@2उच्चै रणच्चरणनूपुरया पुरन्ध्र्या क्षिप्रं प्रियं कुपितयापि
तयाभिसस्रे ॥ ४२३२॥
MSS@4233@1आकर्ण्य गर्जितं घोरं जलदानां समागमे ।
MSS@4233@2बाला विधूतलज्जेव सत्रासं श्लिष्यति प्रियम् ॥ ४२३३॥
MSS@4234@1आकर्ण्य गर्जितरवं घनगर्जितुल्यं सिंहस्य यान्ति वनमन्यदिभा
भयार्ताः ।
MSS@4234@2तत्रैव पौरुषनिधिः स्वकुलेन सार्धं दर्पोद्धुरो वसति वीतभयो
वराहः ॥ ४२३४॥
MSS@4235@1आकर्ण्य जयदेवस्य गोविन्दानन्दिनीर्गिरः ।
MSS@4235@2बालिशाः कालिदासाय स्पृहयन्तु वयं तु न ॥ ४२३५॥
MSS@4236@1आकर्ण्यन्ते तपनतनयग्रामसंलापघोषा मन्दं मन्दं ग्रसति नियतः
कालपाशोऽपि कण्ठे ।
MSS@4236@2आपृच्छ्यन्ते कृतजिगमिषासंभ्रमाः प्राणवाता नैवेदानीमपि
विषयवैमुख्यमभ्येति चेतः ॥ ४२३६॥
MSS@4237@1आकर्ण्य भूपाल यशस्त्वदीयं विधूनयन्तीह न के शिरांसि ।
MSS@4237@2विश्वंभराभङ्गभयेन धात्रा नाकारि कर्णौ भुजगेश्वरस्य ॥ ४२३७॥
MSS@4238@1आकर्ण्य मामवादीद् धन्यास्ता युवतयः सखि कठोराः ।
MSS@4238@2या विषहन्ते दीर्घ- प्रियतमविरहानलासारम् ॥ ४२३८॥
MSS@4239@1आकर्ण्य वाणीः पौराणीर्मयैतदवधारितम् ।
MSS@4239@2तिष्ठन्तु देवा देव्योऽपि सेव्यो नारायणः परः ॥ ४२३९॥
MSS@4240@1आकर्ण्य वारवनितापठितं सभायां सम्पूरणं सपदि पादमुदारभावः ।
MSS@4240@2यः कालिदासमरणं हृदि निश्चिकाय भोजः स एव परमं भुवि भावबोद्धा
॥ ४२४०॥
MSS@4241@1आकर्ण्य संगरमहार्णवचेष्टितानि गोष्ठीरसाहृतजनस्य मनोविकारः ।
MSS@4241@2अङ्गे करोति पुलकं नयने विकाशं कान्तिं च कामपि मुखे स्फुरणं
च बाह्वोः ॥ ४२४१॥
MSS@4242@1आकर्ण्य स्मरयौवराज्यपटहं जीमूतनूत्नध्वनिं नृत्यत्केकिकुटुम्बकस्य
दधतं मन्द्रां मृदङ्गक्रियाम् ।
MSS@4242@2उन्मीलन्नवनीलकन्दलदलव्याजेन रोमाञ्चिता हर्षेणेव समुच्छ्रितान्
वसुमती दध्रे शिलीन्ध्रध्वजान् ॥ ४२४२॥
MSS@4243@1आकर्ण्याम्रफलस्तुतिं जलमभूत् तन्नारिकेलान्तरं प्रायः कण्टकितं
तथैव पनसं जातं द्विधोर्वारुकम् ।
MSS@4243@2आस्तेऽधोमुखमेव कादलफलं द्राक्षाफलं क्षुद्रतां श्यामत्वं बत
जाम्बवं गतमहो मात्सर्यदोषादिह ॥ ४२४३॥
MSS@4244@1आकर्षतेवोर्ध्वमतिक्रशीयान् अत्युन्नतत्वात् कुचमण्डलेन ।
MSS@4244@2ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम् ॥ ४२४४॥
MSS@4245@1आकर्षन्ति न केषाम् अन्तःकरणं प्रवालशालिन्यः ।
MSS@4245@2ललना इवात्र लतिकाः कुसुमेषु शिलीमुखैर्निचिताः ॥ ४२४५॥
MSS@4246@1आकर्षन्निव गां वमन्निव खुरान् पश्चार्धमुज्झन्निव स्वीकुर्वन्निव खं
पिबन्निव दिशश्छायाममर्षन्निव ।
MSS@4246@2साङ्गारप्रकरां स्पृशन्निव धरां वातं समश्नन्निव श्रीमन्नाथ
स वाजिराट् तव कथं मादृग्गिरां गोचरः ॥ ४२४६॥
MSS@4247@1आकर्षेत् कैशिकव्याये न शिखां चालयेत् ततः ।
MSS@4247@2पूर्वापरौ समौ कार्यौ समांसौ निश्चलौ करौ ॥ ४२४७॥
MSS@4248@1आकलितोरुक्रमपद- पद्मालंकृत्यनल्पपुण्यभवम् ।
MSS@4248@2निजगुणगुरुस्वरूपं काव्यञ्जयति प्रसन्नमतिमधुरम् ॥ ४२४८॥
MSS@4249@1आकल्पं मुरजिन्मुखेन्दुमधुरोन्मीलन्मरुन्माधुरी- धीरोदात्तमनोहरः
सुखयतु त्वां पाञ्चजन्यध्वनिः ।
MSS@4249@2लीलालङ्घितमेघनादविभवो यः कुम्भकर्णव्यथा- दायी दानवदन्तिनां
दशमुखं दिक्चक्रमाक्रामति ॥ ४२४९॥
MSS@4250@1आकल्पं यदि वर्षसि प्रतिदिनं धारासहस्रैस्तथाप्य्- अम्भोधौ
कलयत्यगाधजठरे कस्तावकीनं श्रमम् ।
MSS@4250@2अम्भोद क्षणमात्रमुज्झसि पयः पृष्ठे यदि क्ष्माभृतां तत् किं न
प्रसरन्ति निर्झरसरिद्व्याजेन ते कीर्तयः ॥ ४२५०॥
MSS@4251@1आकाल्प्य तल्पं शशिकान्तिकल्पम् उद्ग्रथ्य वीटीः सुरपुष्पगर्भाः ।
MSS@4251@2द्वारे दृगन्तान् परिकल्पयन्ती मनो मनोजस्य चमच्चकार ॥ ४२५१॥
MSS@4252@1आ कल्याद् आ निशीथाच्च कुक्ष्यर्थं व्याप्रियामहे ।
MSS@4252@2न च निर्वृणुमो जातु शान्तास्तु सुखमासते ॥ ४२५२॥
MSS@4253@1आकस्मिकस्मितमुखीषु सखीषु विज्ञा विज्ञास्वपि प्रणयनिह्नवमाचरन्ती ।
MSS@4253@2तत्रैव रङ्कुनयना नयनारविन्दम् अस्पन्दमाहितवती दयिते गतेऽपि ॥ ४२५३॥
MSS@4254@1आकाङ्क्षिणं क्ष्मापतिमन्दिराणि प्रविश्य पातालसहोदराणि ।
MSS@4254@2अधोगतेर्नान्यदुपार्जयन्ति फलं भुजङ्गा इव वायुभक्ष्याः ॥ ४२५४॥
MSS@4255@1आकाङ्क्षोच्चपदेऽहमात्मकमतिः कार्ये मनोधारणा
इत्येवंविधभावजातमुचितं धर्तुं न चित्तान्तरे ।
MSS@4255@2वैषम्यस्य निवारणाय मृगयेस्तत्कारणं नापरे स्वात्मन्येव
गवेषयेत्यतितरां श्रेयस्करं ते सदा ॥ ४२५५॥
MSS@4256@1आकारं विनिगूहतां रिपुबलं जेतुं समुत्तिष्ठतां तन्त्रं चिन्तयतां
कृताकृतशतव्यापारशाखाकुलम् ।
MSS@4256@2मन्त्रिप्रोक्तनिषेविणां क्षितिभुजामाशङ्किनां सर्वतो
दुःखाम्भोनिधिवर्तिनां सुखलवः कान्तासमालिङ्गनम् ॥ ४२५६॥
MSS@4257@1आकारः कमनीयताकुलगृहं लीलालसा सा गतिः सम्पर्कः कमलाकरैः
कलतया लोकोत्तरं कूजितम् ।
MSS@4257@2यस्येयं गुणसम्पदस्ति महती तस्यापि भव्यस्य ते
संरब्धत्वमसद्गुमद्गुकलहे नाहं सहे हंस हे ॥ ४२५७॥
MSS@4258@1आकारः स मनोहरः स महिमा तद्वैभवं तद्वयः सा कान्तिः स च
विश्वविस्मयकरः सौभाग्यभाग्योदयः ।
MSS@4258@2एकैकस्य विशेषवर्णनविधौ तस्याः स एव क्षमो यस्यास्मिन्नुरगप्रभोरिव
भवेज्जिह्वासहस्रद्वयम् ॥ ४२५८॥
MSS@4259@1आकारणाय मान्त्रिकम् आगतदूतस्य वचनमादाय ।
MSS@4259@2कृत्वा प्रमाणमादावभिमन्त्र्य च तत्र मन्त्रण ॥ ४२५९॥
MSS@4260@1आकारदारुणोऽयं भयमस्मादित्यनिश्चयोऽयमपि ।
MSS@4260@2भवति महाभैरवमपि शिवस्य रूपं शिवायैव ॥ ४२६०॥
MSS@4261@1आकारपरिवृत्तिस्तु बुद्धेः परिभवः पुनः ।
MSS@4261@2आशाहानिरिवार्थित्वं परासुत्वमिवापरम् ॥ ४२६१॥
MSS@4262@1आकारमात्रविज्ञानसम्पादितमनोरथाः ।
MSS@4262@2धन्यास्ते ये न शृण्वन्ति दीनाः क्वाप्यर्थिनां गिरः ॥ ४२६२॥
MSS@4263@1आकारवेषसौभाग्यैः कन्दर्पप्रतिमोऽपि सन् ।
MSS@4263@2यासां संगममासाद्य प्राप्तः को वा न वञ्चनाम् ॥ ४२६३॥
MSS@4264@1आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम् ।
MSS@4264@2बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥ ४२६४॥
MSS@4265@1आकारसंवृतिः कार्या सुरक्तेनापि कामिना ।
MSS@4265@2रक्तः परिभवं याति परिभूतः कथं प्रियः ॥ ४२६५॥
MSS@4266@1आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः ।
MSS@4266@2आगमैः सदृशारम्भ आरम्भसदृशोऽदयः ॥ ४२६६॥
MSS@4267@1आकारालापसंभोगैर्यदीयैर्लज्जते जनः ।
MSS@4267@2अहो वक्रोद्धुरग्रीवस्तैरेव करभोऽधमः ॥ ४२६७॥
MSS@4268@1आकाराहीनकान्तिर्निधनविरहितो योगदोल्लासभागी विक्रान्तो विश्वतुल्यः
कमलकलितदृग्विभ्रमोत्कृष्टमूर्तिः ।
MSS@4268@2नानाशापूर्णकीर्तिः सुखरसमयितो वारणाक्रान्तदेहो यादृग्देव त्वमेवं
भवतु रिपुगणोऽप्यादिवर्णप्रलोपात् ॥ ४२६८॥
MSS@4269@1आकारेण तथा गत्या चेष्टया भाषितैरपि ।
MSS@4269@2नेत्रवक्त्रविकाराभ्यां ज्ञायतेऽन्तर्हितं मनः ॥ ४२६९॥
MSS@4270@1आकारेण नरेण वानरयुवा वाहेन वालेयको व्याघ्रेणैवरथो (?) गवापि
गवयः सिंहेन कौलेयकः ।
MSS@4270@2श्यामाङ्गेन पिकेन काक इति [च] स्पर्धानुबद्धादरा यद्यप्यत्र तथापि
तद्गुणगणस्यांशं लभन्ते न ते ॥ ४२७०॥
MSS@4271@1आकारेण शशी गिरा परभृतः पारावतश्चुम्बने हंसश्चङ्क्रमणे
समं दयितया रत्या विमर्दे गजः ।
MSS@4271@2इत्थं भर्तरि मे समस्तयुवतिश्लाघ्यैर्गुणैः सेविते क्षुण्णं नास्ति
विवाहितः पतिरिति स्यान्नैष दोषो यदि ॥ ४२७१॥
MSS@4272@1आकारेणैव चतुरास्तर्कयन्ति परेङ्गितम् ।
MSS@4272@2गर्भस्थं केतकीपुष्पम् आमोदेनेव षट्पदाः ॥ ४२७२॥
MSS@4273@1आकारे मदनः सुकाव्यरचनाचातुर्ययुक्तौ गुरुः षड्भाषास्वपि दृश्यते
व्यसनिता तं दृष्टवत्यः स्त्रियः ।
MSS@4273@2स्वप्राणेश्वरसङ्गमं सुखकरं हित्वा न जीवन्त्यहो तस्यान्ते क्रियतेऽनया
तनययाभ्यासः कलानां कथम् ॥ ४२७३॥
MSS@4274@1आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।
MSS@4274@2नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ ४२७४॥
MSS@4275@1आकारैर्न विदन्ति वक्रफणितीर्बोद्धुं न मेधाविनः शब्दाख्येयनिजाशयं
कुलवधूवर्गस्य नैतद् व्रतम् ।
MSS@4275@2ग्रामेऽस्मिन् ऋजुवाच्यवाचकहतात्मानो युवानो
जडास्तत्त्वज्ञोपगताध्वगावधिरयं कामज्वरः सह्यताम् ॥ ४२७५॥
MSS@4276@1आकारो न मनोहरः श्रवणयोः शल्योपमं कूजितं वक्त्रं विड्विकृतं
कृतान्तसमयालम्बीदमालोकितम् ।
MSS@4276@2क्रीडासंवनने पृथग्जनचिते वासस्तरौ कुत्सिते तत् केनास्तु वराक काक
कनकागारे तवावेशनम् ॥ ४२७६॥
MSS@4277@1आकाशकुण्डे सतडिद्धुताशे करोति होमं झषकेतुदेवः ।
MSS@4277@2उच्चाटनायेव वियोगिनीनां यद्गर्जितं सैष हि मन्त्रपाठः ॥ ४२७७॥
MSS@4278@1आकाशतः पतितमेत्य नदादिमध्यं तत्रापि धावनसमुत्थमलावलिप्तम् ।
MSS@4278@2नानाविधावनिगताशुचिपूर्णमर्णो यत्तेन शुद्धिमुपयाति कथं शरीरम्
॥ ४२७८॥
MSS@4279@1आकाशदेशात् परिपातुकानि लङ्केशशीर्षाणि सकुन्तलानि ।
MSS@4279@2क्षणं नभः प्रांशुमहीरुहस्य शिक्याश्रितानीव फलानि रेजुः ॥ ४२७९॥
MSS@4280@1आकाशधारणां कुर्वन् मृत्युं जयति निश्चितम् ।
MSS@4280@2यत्र तत्र स्थितो वापि सुखमत्यन्तमश्नुते ॥ ४२८०॥
MSS@4281@1आकाश प्रसर प्रसर्पत दिशस्त्वं पृथ्वि पृथ्वी भव
प्रत्यक्षीकृतमादिराजयशसां युष्माभिरुज्जृम्भितम् ।
MSS@4281@2श्रीमुद्दाफरशाहपार्थिवयशोराशेः समुज्जृम्भणाद्
बीजोच्छ्वासविदीर्णदाडिमदशां ब्रह्माण्डमारोक्ष्यति ॥ ४२८१॥
MSS@4282@1आकाशमानसविगाहनराजहंसं नारीजनग्रहिलतानलिनीमहेभम् ।
MSS@4282@2आघ्रायमानरतिनायकसम्प्रदाय- दीक्षागुरुं दृशि निवेशय सुन्दरीन्दुम्
॥ ४२८२॥
MSS@4283@1आकाशमुत्पततु गच्छतु वा दिगन्तम् अम्भोनिधिं विशतु तिष्ठतु वा
यथेच्छम् ।
MSS@4283@2जन्मान्तरार्जितशुभाशुभकृन्नराणाम् छायेव न त्यजति कर्मफलानुबन्धः
॥ ४२८३॥
MSS@4284@1आकाशयानतटकोटिकृतैकपादास्तद्धेमदण्डयुगलान्यवलम्ब्य हस्तैः ।
MSS@4284@2कौतूहलात् तव तरङ्गविघट्टितानि पश्यन्ति देवि मनुजाः स्वकलेवराणि
॥ ४२८४॥
MSS@4285@1आकाशवापीसितपुण्डरीकं शाणोपलं मन्मथसायकानाम् ।
MSS@4285@2पश्योदितं शारदमुत्पलाक्षि संध्याङ्गनाकन्दुकमिन्दुबिंबम् ॥ ४२८५॥
MSS@4286@1आकाशश्यामिमानं जलधरघटनां वा दधानं सुधांशुं नूनं मन्ये
प्रियास्यं शिरसि शिरसिजैराहितापूर्वशोभम् ।
MSS@4286@2यद्दृष्ट्वा हन्त हर्षं मनसि कलयसे ज्ञानशान्त्यादिभव्या-
रामोर्वीजच्छिदायै निशिततरमसिं तं महान्तो ब्रुवन्ति ॥ ४२८६॥
MSS@4287@1आकाशसौधमधिरुह्य दिगङ्गनानाम् अङ्गेषु निक्षिपति काम्यमिवाङ्गरागम् ।
MSS@4287@2तारावरोधवलितो ललितात्मजश्रीर्ज्योत्स्नाच्छलेन मुदिताखिललोक इन्दुः
॥ ४२८७॥
MSS@4288@1आकाशसौधे शशिसम्पटस्थं तमालनीलं शिवलिङ्गमुच्चैः ।
MSS@4288@2सिद्धाङ्गनेयं रजनी सकामा नक्षत्ररत्नैः परिपूजतीव ॥ ४२८८॥
MSS@4289@1आकाशात् पतितं तोयं यथा गच्छति सागरम् ।
MSS@4289@2सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥ ४२८९॥
MSS@4290@1आकाशात् पतितं पुनर्जलनिधौ मध्ये चिरं संस्थितं पश्चाद्
दुःसहदेहरन्ध्रजनितक्लेशान्वितं मौक्तिकम् ।
MSS@4290@2बाले बालकुरङ्गलोचनयुगे घोरं तपः संचरन् नासाभूषणतामुपैति
सखि ते बिम्बाधरापेक्षया ॥ ४२९०॥
MSS@4291@1आकाशे नटनं सरोरुहयुगे मञ्जीरमञ्जुध्वनिः शीतांशौ कलकूजितं
किसलये पीयूषपानोत्सवः ।
MSS@4291@2स्वर्गक्षोणिधरे नखात् परिभवो ध्वान्ते कराकर्षणं रम्भायां
रसनारवस्तरुणयोः पुण्यानि मन्यामहे ॥ ४२९१॥
MSS@4292@1आकाशे पश्य नेमा निबिडघनघटाः संभृताग्नेयचूर्णा मञ्जूषा भान्ति
तासामुपरि सुरधनुः कैतवात् केतवोऽमी ।
MSS@4292@2विद्युन्नो नालयन्त्रश्रुतिमुखनिपतद्दीप्तवर्त्तिप्रकाशः सैन्यं मारस्य
मन्ये स्फुरति विमथितुं मानिनी मानदुर्गम् ॥ ४२९२॥
MSS@4293@1आकिंचन्यं च राज्यं च तुलया समतोलयम् ।
MSS@4293@2अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम् ॥ ४२९३॥
MSS@4294@1आकिंचन्यं सुखं लोके पथ्यं शिवमनामयम् ।
MSS@4294@2अनमित्रमथो ह्येतद् दुर्लभं सुलभं सताम् ॥ ४२९४॥
MSS@4295@1आकिंचन्यं सुसंतोषो निराशीष्ट्वमचापलम् ।
MSS@4295@2एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः ॥ ४२९५॥
MSS@4296@1आकिंचन्यादतिपरिचयाज्जाययोपेक्ष्यमाणो भूपालानामननुसरणाद्
बिभ्यदेवाखिलेभ्यः ।
MSS@4296@2गेहे तिष्ठन् कुमतिरलसः कूपकूर्मैः सधर्मा किं जानीते भुवनचरितं
किं सुखं चोपभुङ्क्ते ॥ ४२९६॥
MSS@4297@1आकिंचन्ये च राज्ये च विशेषः सुमहानयम् ।
MSS@4297@2नित्योद्विग्नो हि धनवान् मृत्योरास्यगतो यथा ॥ ४२९७॥
MSS@4298@1आकीर्णः शोभते राजा न विविक्तः कदाचन ।
MSS@4298@2ये तं विविक्तमिच्छन्ति ते तस्य रिपवः स्मृताः ॥ ४२९८॥
MSS@4299@1आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किंचित्समावर्जितनेत्रशोभः ।
MSS@4299@2तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठम् ॥ ४२९९॥
MSS@4300@1आकुञ्चितैकजङ्घं दरावृतोर्ध्वोरु गोपितार्धोरु ।
MSS@4300@2सुतनोः श्वसितक्रमनमदृ- उदरस्फुटनाभि शयनमिदम् ॥ ४३००॥
MSS@4301@1आकुञ्चितोरू द्वौ यत्र जानुभ्यां धरणिं गतौ ।
MSS@4301@2दर्दुरक्रममित्याहुः स्थानकं दृढभेदने ॥ ४३०१॥
MSS@4302@1आकुञ्च्य पाणिमशुचिं मम मूर्ध्नि वेश्या मन्त्राम्भसां प्रतिपदं
पृषतैः पवित्रे ।
MSS@4302@2तारस्वनं प्रथितथूत्कमदात् प्रहारं हाहा हतोऽहमिति रोदिति विष्णुशर्मा
॥ ४३०२॥
MSS@4303@1आकुञ्च्याग्रं नखविलिखने पश्यति भ्रूविभङ्ग्या गाढाश्लेषे वदति
च ह हा मुञ्च मुञ्चेति वाचम् ।
MSS@4303@2केशाकृष्टावरुणनयना ताडने साश्रुनेत्रा नानाभावं श्रयति तरुणी
नाटके मन्मथस्य ॥ ४३०३॥
MSS@4304@1आकुब्जीकृतपृष्ठमुन्नतवलद्वक्त्राग्रपुच्छं भयाद्
अन्तर्वेश्मनिवेशितैकनयनं निष्कम्पकर्णद्वयम् ।
MSS@4304@2लालाकीर्णविदीर्णसृक्कविकचद्दंष्ट्राकरालाननः श्वा
निःश्वासनिरोधपीवरगलो मार्जारमास्कन्दति ॥ ४३०४॥
MSS@4305@1आकुमारमुपदेष्टुमिच्छवः संनिवृत्तिमपथान्महापदः ।
MSS@4305@2योगशक्तिजितजन्ममृत्यवः शीलयन्ति यतयः सुशीलताम् ॥ ४३०५॥
MSS@4306@1आकुलश्चलपतत्रिकुलानाम् आरवैरनुदितौषसरागः ।
MSS@4306@2आययावहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः ॥ ४३०६॥
MSS@4307@1आकृतिप्रेमसरसा विलासालसगामिनी ।
MSS@4307@2विसारे हन्त संसारे सारं सारङ्गलोचना ॥ ४३०७॥
MSS@4308@1आकृतेः किंचिदुल्लेखो विभावयति लक्षणम् ।
MSS@4308@2महतोपप्लवेनेव पीडितं चन्द्रमण्डलम् ॥ ४३०८॥
MSS@4309@1आकृष्टः शिखया नखैर्विलिखितः स्पृष्टः कपोलस्थले मौलौ
दामभिराहतः प्रतिदिशं क्रामन् सलीलं पथि ।
MSS@4309@2इत्थं वारविलासिनीकृतपरीहासस्य दैत्याध्वरे
विष्णोर्वामनवेषविभ्रमभृतो हासोर्मयः पान्तु वः ॥ ४३०९॥
MSS@4310@1आकृष्टकरवालोऽसौ सम्पराये परिभ्रमन् ।
MSS@4310@2प्रत्यर्थिसेनया दृष्टः कृतान्तेन समः प्रभुः ॥ ४३१०॥
MSS@4311@1आकृष्टप्रतनुवपुर्लतैस्तरद्भिस्तस्याम्भस्तदथ सरोमहार्णवस्य ।
MSS@4311@2अक्षोभि प्रसृतविलोलबाहुपक्षैर्योषाणामुरुभिरुरोजगण्डशैलैः ॥ ४३११॥
MSS@4312@1आकृष्टश्चक्रवाकैर्नयनकलनया बन्धकीभिर्निरस्तो नास्तं द्रागेति
भानुर्निवसति नलिनीबोधनिद्रान्तराले ।
MSS@4312@2सन्ध्यादीपप्ररोहं बहुलतिलरसव्याप्तपत्रान्तरालं वासागारे दिशन्ती
हसति नववधूक्रोधदृष्टा भुजिष्या ॥ ४३१२॥
MSS@4313@1आकृष्टिः कृतचेतसां सुमहतामुच्चाटनं चांहसाम्
आचण्डालममूकलोकसुलभो वश्यश्च मोक्षश्रियः ।
MSS@4313@2नो दीक्षां न च दक्षिणां न च पुरश्चर्यां मनागीक्षते मन्त्रोऽयं
रसानास्पृगेव फलति श्रीकृष्णनामात्मकः ॥ ४३१३॥
MSS@4314@1आकृष्टिभग्नकटकं केन तव प्रकृतिकोमलं सुभगे ।
MSS@4314@2धन्येन भुजमृणालं ग्राह्यं मदनस्य राज्यमिव ॥ ४३१४॥
MSS@4315@1आकृष्टे कवचादहीन्द्ररसनाकल्पे कृपाणे त्वया श्रीमन्नायक रामचन्द्र
भवतः प्रत्यर्थिनां वेश्मसु ।
MSS@4315@2गाहन्ते सहसा लुलायचमरीशार्दूलशाखाचरी-
यक्षोरक्षशृगालकोलशलभृद्भल्लूकभिल्लादयः ॥ ४३१५॥
MSS@4316@1आकृष्टे युधि कार्मुके रघुपतेर्वामोऽब्रवीद् दक्षिणं दानादानसुभोजनेषु
पुरतो युक्तं किमित्थं तव ।
MSS@4316@2कामान्यः पुनरब्रवीन्मम न भीः प्रष्टुं जगत्स्वामिनं छेत्तुं
रावणवक्त्रपंक्तिमिति यो दद्यात् स वो मंगलम् ॥ ४३१६॥
MSS@4317@1आकृष्टे युधि कार्मुके समवदद् वामः करो दक्षिणं रे रे दक्षिणहस्त
भोजनमहादानादि ते कुर्वतः ।
MSS@4317@2पश्चाद् गंन्तुमयुक्तमित्यथ पुनः सोऽप्यब्रवीदद्रवं प्रष्टुं
राघवमाशुरावणशिरोवृन्दानि भिन्दानि किम् ॥ ४३१७॥
MSS@4318@1आकृष्टे वसनाञ्चले कुवलयश्यामा त्रपाधःकृता दृष्टिः संवलिता
रुचा कुचयुगे स्वर्णप्रभे श्रीमति ।
MSS@4318@2बालः कश्चन चूतपल्लव इति प्रान्तस्मितास्यश्रियं श्लिष्यंस्तामथ
रुक्मिणीं नतमुखीं कृष्णः स पुष्णातु नः ॥ ४३१८॥
MSS@4319@1आकृष्यन्ते करिणः पङ्कनिमग्ना महद्विपैरेव ।
MSS@4319@2प्राप्तापदो महान्त उद्धरणीया महापुंभिः ॥ ४३१९॥
MSS@4320@1आकृष्यादावमन्दग्रहमलकचयं वक्त्रमासज्य वक्त्रे कण्ठे लग्नः
सुकण्ठः पुनरपि कुचयोर्दत्तगाढाङ्गसङ्गः ।
MSS@4320@2बद्धासक्तिर्नितम्बे पतति चरणयोर्यः स तादृक् प्रियो मे बाले लज्जा
प्रणष्टा नहि नहि कुटिले चोलकः किं त्रपाकृत् ॥ ४३२०॥
MSS@4321@1आ केशग्रहणान्मित्रम् अकार्यात् संनिवर्तयन् ।
MSS@4321@2अवाच्यः कस्यचिद् भवति कृतयत्नो यथाबलम् ॥ ४३२१॥
MSS@4322@1आकोपितोऽपि कुलजो न वदत्यवाच्यं निष्पीडितो मधुरमेव वमेत् किलेक्षुः ।
MSS@4322@2नीचो जनो गुणशतैरपि सेव्यमानो हास्येषु यद् वदति तत् कलहेष्ववाच्यम्
॥ ४३२२॥
MSS@4323@1आकौमारं समरजयिना कुर्वतोर्वीमवीराम् एतेनामी कथमिव दिशामीशितारो
विमुक्ताः ।
MSS@4323@2अन्तर्ज्ञातं वपुषि कलया तस्य तेऽष्टौ प्रविष्टाः प्रह्वीभूते प्रभवति
नहि क्षत्रियाणां कृपाणः ॥ ४३२३॥
MSS@4324@1आ कौमाराद् गुरुचरणशुश्रूषया ब्रह्मविद्या- स्वास्थायास्थामहह,
महतीमर्जितं कौशलं यत् ।
MSS@4324@2निद्राहेतोर्निशि निशि कथाः शृण्वतां पार्थिवानां
कालक्षेपौपयिकमिदमप्याः कथं पर्यणंसीत् ॥ ४३२४॥
MSS@4325@1आक्रन्दाः स्तनितैर्विलोचनजलान्यश्रान्तधाराम्बुभिस्तद्विच्छेदभुवश्च
शोकशिखिनस्तुल्यास्तडिद्विभ्रमैः ।
MSS@4325@2अन्तर्मे दयितामुखं तव शशी वृत्तिः समैवावयोस्तत्किं मामनिशं
सखे जलधर त्वं दग्धुमेवोद्यतः ॥ ४३२५॥
MSS@4326@1आक्रन्दितं रुदितमाहतमानने वा कस्यार्द्रमस्तु हृदयं किमतः फलं वा ।
MSS@4326@2यस्या मनो द्रवति या जगतां स्वतन्त्रा तस्यास्तवाम्ब पुरतः कथयामि
खेदम् ॥ ४३२६॥
MSS@4327@1आक्रम्य यद् द्विजैर्भुक्तं परिक्षीणैश्च बान्धवैः ।
MSS@4327@2गोभिश्च नृपशार्दूल राजसूयाद् विशिष्यते ॥ ४३२७॥
MSS@4328@1आक्रम्य यस्य दोर्दण्डम् अरिचक्रं प्रकाशते ।
MSS@4328@2प्राप्नोति पुरुषो लोके स वैकुण्ठ इति प्रथाम् ॥ ४३२८॥
MSS@4329@1आक्रम्य सर्वः कालेन परलोकं च नीयते ।
MSS@4329@2कर्मपाशवशो जन्तुस्तत्र का परिदेवना ॥ ४३२९॥
MSS@4330@1आक्रम्याक्रम्य साधूनां दारांश्चैव धनानि च ।
MSS@4330@2भोक्ष्यन्ति निरनुक्रोशा रुदतामपि भारत ॥ ४३३०॥
MSS@4331@1आक्रम्याजेरग्रिमस्कन्धमुच्चैरास्थायाथो वीतशङ्कं शिरश्च ।
MSS@4331@2हेलालोला वर्त्म गत्वातिमर्त्यं द्यामारोहन् मानभाजः सुखेन ॥ ४३३१॥
MSS@4332@1आक्रम्यैकामग्रपादेन जङ्घाम् अन्यामुच्चैराददानः करेण ।
MSS@4332@2सास्थिस्वानं दारुवद्दारुणात्मा कंचिन्मध्यात् पाटयामास दन्ती ॥ ४३३२॥
MSS@4333@1आक्रम्योच्चैः शिरसि वसतिर्भूभृतामुन्नतानां तोयादानं तदपि
जलधेर्लोकसंतापशान्त्यै ।
MSS@4333@2दीर्घा छाया प्रकृतिमहति व्योम्नि चाभोगबन्धो हे हे मेघ स्पृहयति
न ते कः किलेत्थं व्रताय ॥ ४३३३॥
MSS@4334@1आक्रान्तं वलिभिः प्रसह्य पलितैरत्यन्तमास्कन्दितं वार्धक्यं
श्लथसंधिबन्धनतया निःस्थाम निर्धाम च ।
MSS@4334@2एतन्मे वपुरस्थिकेवलजरत्कङ्कालमालोकय - -
स्थूलशिराकरालपरुषत्वङ्मात्रपात्रीकृतम् ॥ ४३३४॥
MSS@4335@1आक्रान्तपूर्वा रभसेन सैनिकैर्दिगङ्गनाव्योमरजोऽभिदूषिता ।
MSS@4335@2भेरीरवाणां प्रतिशब्दितैर्घनैर्जगर्ज गाढं गुरुमत्सरादिव ॥ ४३३५॥
MSS@4336@1आक्रान्तमन्तररिभिर्मदमत्सराद्यैर्गात्रं वलीपलितरोगशतानुविद्धम् ।
MSS@4336@2दारैः सुतैश्च गृहमावृतमुत्तमर्णैर्मातः कथं भवतु मे मनसः
प्रसादः ॥ ४३३६॥
MSS@4337@1आक्रान्तासु वसुन्धरासु यवनैरासेतुहेमाचलं विद्राणे क्षितिभृद्गणे
विकरुणे निद्राति नारायणे ।
MSS@4337@2निर्विघ्नप्रसरे कलावपि बलान्निष्कण्टकं वैदिकं पन्थानं किल तत्र
तत्र परिपात्येको हि लोकोत्तरः ॥ ४३३७॥
MSS@4338@1आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा सातत्यं बत मुद्रितेव जतुना
नीतेव मूर्च्छां विषैः ।
MSS@4338@2बद्धेवातनुरज्जुभिः परगुणान् वक्तुं न शक्ता सती जिह्वा लोहशलाकया
खलमुखे विद्धेव संलक्ष्यते ॥ ४३३८॥
MSS@4339@1आक्रान्ते शैशवेऽस्मिन्नभिनववयसा शासनान्मीनकेतोर्बालाया नेत्रयुग्मं
श्रुतियुगमविशद् भ्रूयुगेनापि सार्धम् ।
MSS@4339@2वक्षोजद्वन्द्वमुच्चैर्बहिरिह निरगाच्छ्रोणबिम्बेन साकं मध्यः
संगृह्य बद्धस्त्रिवलिभिरभितः कार्श्यमङ्गीकरोति ॥ ४३३९॥
MSS@4340@1आक्रामन्तु तमेव चूतमपि च क्रोशन्तु रेफोत्तरं डिम्भोऽस्माकमपीति
वाभिदधतां काका वराकाः स्वयम् ।
MSS@4340@2गन्तव्यं क्व ततोऽन्यतः परभृत क्षन्तव्यमेतावदप्यग्रे कस्य
निवेद्यतामिदमतिक्रान्तो वसन्तोऽधुना ॥ ४३४०॥
MSS@4341@1आक्रुश्यमानो नाक्रोशेन् मन्युरेव तितिक्षतः ।
MSS@4341@2आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ ४३४१॥
MSS@4342@1आक्रुष्टोऽपि व्रजति न रुषं भाषते नापभाष्यं नोत्कृष्टोऽपि
प्रवहति मदं शौर्यधैर्यादिधर्मैः ।
MSS@4342@2यो यातोऽपि व्यसनमनिशं कातरत्वं न याति सन्तः प्राहुस्तमिह सुजनं
तत्त्वबुद्ध्या विवेच्य ॥ ४३४२॥
MSS@4343@1आक्रोशकसमो लोके सुहृदन्यो न विद्यते ।
MSS@4343@2यस्तु दुष्कृतमादाय सुकृतं स्वं प्रयच्छति ॥ ४३४३॥
MSS@4344@1आक्रोशन्नाह्वयन्नन्यान् आधावन् मण्डलं रुदन् ।
MSS@4344@2गाः कालयति दण्डेन डिम्भः सस्यावतारिणीः ॥ ४३४४॥
MSS@4345@1आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् ।
MSS@4345@2वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥ ४३४५॥
MSS@4346@1आक्रोशेन न दूयते न च पटुः प्रोक्तः समानन्द्यते दुर्गन्धेन न बाध्यते
न च समं मोदेन संजीयते ।
MSS@4346@2स्त्रीरत्नेन न रज्यते न च मृतस्नानेन विद्वेष्यते माध्यस्थेन विराजितो
विजयते कोऽप्येष योगीश्वरः ॥ ४३४६॥
MSS@4347@1आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम् ।
MSS@4347@2कोषदण्डसमग्राणां किमेषामस्ति दुष्करम् ॥ ४३४७॥
MSS@4348@1आक्षिपसि कर्णमक्ष्णा बलिरपि बद्धस्त्वया त्रिधा मध्ये ।
MSS@4348@2इति जितसकलवदान्ये तनुदाने लज्जसे सुतनु ॥ ४३४८॥
MSS@4349@1आक्षिप्तसम्पातमपेतशोभम् उद्वह्नि धूमाकुलदिग्विभागम् ।
MSS@4349@2वृतं नभो भोगिकुलैरवस्थां परोपरुद्धस्य पुरस्य भेजे ॥ ४३४९॥
MSS@4350@1आक्षिप्ता चामरश्रीः प्रसभमपहृतः पौण्डरीको विलासः प्रच्छन्नो
वीरकम्बुः समजनि विहितः कण्ठभाराय हारः ।
MSS@4350@2लुप्तो हासप्रकाशः कमपि परिभवं प्रापितः
पुष्पराशिश्चन्द्राभैर्यद्यशोभिः प्रतिधरणिभुजां निह्नुता किं च कीर्तिः ॥ ४३५०॥
MSS@4351@1आक्षिप्तैः प्रतिपक्षभूमिपतिभिः क्रुद्धेन देव त्वया वित्रस्तैर्न
महायुधानि विविधान्याविष्क्रियन्ते युधि ।
MSS@4351@2दूरावर्जितमौलयस्तव पुरस्तन्वन्ति ते केवलं
नानाकारकिरीटरत्ननिकरैरिन्द्रायुधानि क्षितौ ॥ ४३५१॥
MSS@4352@1आक्षेपचरणलङ्घन- केशग्रहकेलिकुतुकतरलेन ।
MSS@4352@2स्त्रीणां पतिरपि गुरुरिति धर्मं न श्राविता सुतनुः ॥ ४३५२॥
MSS@4353@1आक्षेपवचनं तस्य न वक्तव्यं कदाचन ।
MSS@4353@2अनुकूलं प्रियं चास्य वक्तव्यं जनसंसदि ॥ ४३५३॥
MSS@4354@1आखुः कैलासशैलं तुलयति करटस्तार्क्ष्यमांसाभिलाषी
बभ्रुर्लाङ्गूलमूलं चलयति चपलस्तक्षकाहिं जिघांसुः ।
MSS@4354@2भेकः पारं यियासुर्भुजगमपि महाघस्मरस्याम्बुराशेः प्रायेणासन्नपातः
स्मरति समुचितं कर्म न क्षुद्रकर्मा ॥ ४३५४॥
MSS@4355@1आखुना भक्षितस्याथ नामोच्चार्य समुद्धरेत् ।
MSS@4355@2मार्गधूलिं क्षिपेद् दूरं तस्य शीघ्रं सुखं भवेत् ॥ ४३५५॥
MSS@4356@1आखुभ्यः किं खलैर्ज्ञातं खलेभ्यश्च किमाखुभिः ।
MSS@4356@2अन्यत् परगृहोत्खातात् कर्म येषां न विद्यते ॥ ४३५६॥
MSS@4357@1आखुर्वाञ्छति भस्मसूत्रहरणं व्यालस्तथा मूषकं व्यालं बर्हिरयं
हरिश्च वृषभं गङ्गा तथा चन्द्रकम् ।
MSS@4357@2इत्थं दुःखमहर्निशं शृणु विभो सोढव्यमेतत् कथं
शंभोरात्मदशानिबोधनपरं त्वां पातु दीनं वचः ॥ ४३५७॥
MSS@4358@1आखेटकं वृथाक्लेशं मूर्खं व्यसनसंस्थितम् ।
MSS@4358@2समालापेन यो युङ्क्ते स गच्छति पराभवम् ॥ ४३५८॥
MSS@4359@1आखेटकस्य धर्मेण विभवाः स्युर्वशे नृणाम् ।
MSS@4359@2नृप्रजाः प्रेरयत्येको हन्त्यन्योऽत्र मृगानिव ॥ ४३५९॥
MSS@4360@1आख्यातनामरचनाचतुरस्रसंधि- सद्धात्वलंकृतिगुणं सरसं
सुवृत्तम् ।
MSS@4360@2आसेदुषामपि दिवं कविपुंगवानां तिष्ठत्यखण्डमिह काव्यमयं शरीरम्
॥ ४३६०॥
MSS@4361@1आख्याते हसितं पितामह इति त्रस्तं कपालीति च व्यावृत्तं गुरुरित्यसौ
दहन इत्याविष्कृता भीरुता ।
MSS@4361@2पौलोमीपतिरित्यसूयितमथ व्रीडावनम्रं श्रिया पायाद् वः पुरुषोत्तमोऽयमिति
च न्यस्तः स पुष्पाञ्जलिः ॥ ४३६१॥
MSS@4362@1आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं श्रोतुम् ।
MSS@4362@2दष्ट इव कृष्णसर्पैः पलायते दानधर्मेभ्यः ॥ ४३६२॥
MSS@4363@1आख्यास्तदीया रुचिरार्थपोषा गायन्ति कोशाधिकृताः सतोषाः ।
MSS@4363@2परंतु पुण्यैरिह हर्षधाम प्राप्तं त्वया सम्प्रति चूतनाम ॥ ४३६३॥
MSS@4364@1आगच्छतां च तुच्छानाम् अतुच्छानां च गच्छताम् ।
MSS@4364@2यदध्वनि न संघट्टो घटानां तद् वृथा सरः ॥ ४३६४॥
MSS@4365@1आगच्छतानवेक्षित- पृष्ठेनार्थी वराटकेनेव ।
MSS@4365@2मुषितास्मि तेन जघनां- शुकमपि वोढुं नशक्तेन ॥ ४३६५॥
MSS@4366@1आगच्छदुत्सवो भाति यथैव न तथा गतः ।
MSS@4366@2हिमांशोरुदयः सायं चकास्ति न तथोषसि ॥ ४३६६॥
MSS@4367@1आगच्छदुर्वीन्द्रचमूसमुत्थैर्भूरेणुभिः पाण्डुरिता मुखश्रीः ।
MSS@4367@2विस्पष्टमाचष्ट हरिद्वधूनां रूपं पतित्यागदशानुरूपम् ॥ ४३६७॥
MSS@4368@1आगच्छन्त्यवगुण्ठयन्त्यथ पुनः पश्यन्ति जिघ्रन्ति च स्वारब्धं
मधुमक्षिकां न कणमप्यस्य स्वयं भुञ्जते ।
MSS@4368@2धन्यस्त्वन्य उपेत्य निर्भयममूरुत्सारयन् दूरतः स्वादंस्वादमिदं
स्वसंभृतमिव स्वच्छन्दमानन्दति ॥ ४३६८॥
MSS@4369@1आगच्छन् सूचितो येन येनानीतो गृहं प्रति ।
MSS@4369@2प्रथमं सखि कः पूज्यः किं काकः किं क्रमेलकः ॥ ४३६९॥
MSS@4370@1आगच्छागच्छ सज्जं कुरु वरतुरगं संनिधेहि द्रुतं मे खड्गः
क्वासौ कृपाणीमुपनय धनुषा किं किमङ्ग प्रविष्टम् ।
MSS@4370@2संरम्भोन्निद्रितानां क्षितिभृति गहनेऽन्योऽन्यमेवं प्रतीच्छन्
वादः स्वप्नाभिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत् ॥ ४३७०॥
MSS@4371@1आगच्छामि झटित्यहं प्रियतमे कार्यं विधायाल्पकं गत्वेतस्त्वमिहैव
तिष्ठ विजने तावद्गृहे सुन्दरे ।
MSS@4371@2इत्युक्त्वा सखि वञ्चकः स तु गतस्तत्र स्थिता या निशा सर्वा सा हि गता
ममातिकुटिलो नो वै तथाप्यागतः ॥ ४३७१॥
MSS@4372@1आगतं विग्रहं विद्वान् उपायैः प्रशमं नयेत् ।
MSS@4372@2विजयस्य ह्यनित्यत्वाद् रभसेन न सम्पतेत् ॥ ४३७२॥
MSS@4373@1आगतः पतिरितीरितं जनैः शृण्वती चकितमेत्य देहलीम् ।
MSS@4373@2कौमुदीव शिशिरीकरिष्यते लोचने मम कदा मृगेक्षणा ॥ ४३७३॥
MSS@4374@1आगतः पाण्डवाः सर्वे दुर्योधनसमीहया ।
MSS@4374@2तस्मै गां च सुवर्णं च रत्नानि विविधानि च ॥ ४३७४॥
MSS@4375@1आगतव्ययशीलस्य कृशत्वमतिशोभते ।
MSS@4375@2द्वितीयश्चन्द्रमा वन्द्यो न वन्द्यः पूर्णचन्द्रमाः ॥ ४३७५॥
MSS@4376@1आगतश्च गतश्चैव गत्वा यः पुनरागतः ।
MSS@4376@2अकर्णहृदयो मूर्खस्तत्रैव निधनं गतः ॥ ४३७६॥
MSS@4377@1आगतानगणितप्रतियातान् वल्लभानभिसिसारयिषूणाम् ।
MSS@4377@2प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ॥ ४३७७॥
MSS@4378@1आगतानामपूर्णानां पूर्णानामपि गच्छताम् ।
MSS@4378@2यदध्वनि न संघट्टो घटानां तत् सरोऽवरम् ॥ ४३७८॥
MSS@4379@1आगते कुसुमधन्विनि तन्व्या मानसाद् बहिरभूत् कुचकोकः ।
MSS@4379@2तिष्ठतास्य सरसीरुहचक्षुः खञ्जनेन चकितं सहसैव ॥ ४३७९॥
MSS@4380@1आगत्य प्रणिपातसान्त्वितसखीदत्तान्तरे सागसि स्वैरं कुर्वति
तल्पपार्श्वनिभृते धूर्तेऽङ्गसंवाहनम् ।
MSS@4380@2ज्ञात्वा स्पर्शवशात् तया किल सखीभ्रान्त्या स्ववक्षः शनैः
खिन्नासीत्यभिधाय मीलितदृशा सानन्दमारोपितः ॥ ४३८०॥
MSS@4381@1आगत्य सम्प्रति वियोगविसंष्ठुलाङ्गीम् अम्भोजिनीं क्वचिदपि क्षपितत्रियामः
।
MSS@4381@2एतां प्रसादयति पश्य शनैः प्रभाते तन्वङ्गि पादपतनेन सहस्ररश्मिः
॥ ४३८१॥
MSS@4382@1आगत्य सम्प्रति शरत्समयः प्रसादाद् ईषद्विहस्य विकसत्कुमुदच्छलेन ।
MSS@4382@2उत्सार्य रोषमिव वारिधरोपरोधम् एष प्रसादयति दिग्वनितामुखानि ॥ ४३८२॥
MSS@4383@1आगत्य सत्वरमसी रविरम्बरान्तम् उल्लास्य पादपतनैः स्फुटसांध्यरागः ।
MSS@4383@2पश्य प्रसादयति रागवतीं प्रतीची- दिक्कामिनीं प्रकुपितामिव मन्यमानः
॥ ४३८३॥
MSS@4384@1आगत्यैव कुतश्चिदेव गगनाभोगं च कृत्वात्मसात्
भावाभावविलोकनास्पदममून् नीत्वेन्दुमुख्यानपि ।
MSS@4384@2जाज्वल्यं जगतो विधाय किमपि प्राप्तः प्रियोऽह्नां पतिर्यात्वस्तं
प्रविशत्वथाब्धिमथवा मेरौ परिभ्राम्यतु ॥ ४३८४॥
MSS@4385@1आगन्तौ जाङ्घिके चैव सर्वे काकाः समाः स्मृताः ।
MSS@4385@2क्षेत्रजे शकुने ग्राह्यः काकोलस्तेषु सर्वदा ॥ ४३८५॥
MSS@4386@1आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ ।
MSS@4386@2विचार्य सर्वपण्यानां कारयेत् क्रयविक्रयौ ॥ ४३८६॥
MSS@4387@1आगमरूपविचारिण्यधिकरणसहस्रशिक्षितविपक्षे ।
MSS@4387@2स्वामिनिजैमिनियोगिन्युपरज्यति हृदयमस्मदीयमिदम् ॥ ४३८७॥
MSS@4388@1आगमादेव नरकाः श्रूयन्ते रौरवादयः ।
MSS@4388@2विषयित्वं दरिद्राणां प्रत्यक्षं नरकं विदुः ॥ ४३८८॥
MSS@4389@1आगमार्थं हि यतते रक्षणार्थं हि सर्वदा ।
MSS@4389@2कुटुम्बपोषणे स्वामी तदन्ये तस्करा इव ॥ ४३८९॥
MSS@4390@1आगमिष्यन्ति ते भावा ये भावा मयि भाविनः ।
MSS@4390@2अहं तैरनुसर्तव्यो न तेषामन्यतो गतिः ॥ ४३९०॥
MSS@4391@1आगमेन च युक्त्या च योऽर्थः समभिगम्यते ।
MSS@4391@2परीक्ष्य हेमवद् ग्राह्यः पक्षपातग्रहेण किम् ॥ ४३९१॥
MSS@4392@1आगमे यस्य चत्वारि निर्गमे सार्धपञ्च च ।
MSS@4392@2अतिविस्तारविस्तीर्णाश्चिरं तिष्ठन्ति नो श्रियः ॥ ४३९२॥
MSS@4393@1आगमोऽभ्यधिको भोगाद् विना पूर्वक्रमागतात् ।
MSS@4393@2आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ ४३९३॥
MSS@4394@1आगर्जद्गिरिकुञ्जकुञ्जरघटानिस्तीर्णकर्णज्वरं
ज्यानिर्घोषममन्ददुन्दुभिरवैराध्मातमुत्तम्भयन् ।
MSS@4394@2वेल्लद्भैरवरुण्डमुण्डनिकरैर्वीरो विधत्ते भुवं
तृप्यत्कालकरालवक्त्रविघसव्याकीर्यमाणामिव ॥ ४३९४॥
MSS@4395@1आगर्भमाबद्धममर्षशीलः पितुः स्मरन् क्षत्रकृतापराधम् ।
MSS@4395@2परश्वधेनैव भृगुप्रवीरः प्राणैर्वियोज्यापि रिपूंश्छिनत्ति ॥ ४३९५॥
MSS@4396@1आ गर्भाद् आ कुलपरिवृढाद् आ चतुर्वक्त्रतोऽपि त्वत्पादाब्जप्रपदनपरान्
वेत्सि नश्चन्द्रमौले ।
MSS@4396@2मायायाश्च प्रपदनपरेष्वप्रवृत्तिं त्वमात्थ स्वामिन्नेवं सति
यदुचितं तत्र देवः प्रमाणम् ॥ ४३९६॥
MSS@4397@1आगस्कारिणि कैटभप्रमथने तत्ताडनार्थं रुषा नाभीपङ्कजमस्त्रतां
गमयितुं जाते प्रयत्ने श्रियः ।
MSS@4397@2स्वावासोन्मथनोपपादितभयभ्रान्तात्मनस्तत्क्षण् आद अब्रह्मण्यपराः
पुरातनमुनेर्वाग्वृत्तयः पान्तु वः ॥ ४३९७॥
MSS@4398@1आगारदाही मित्रघ्नः शाकुनिर्ग्रामयाजकः ।
MSS@4398@2रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये ॥ ४३९८॥
MSS@4399@1आगुल्फमालम्बितवल्गुवेणी विभाति बाला कनकाङ्गयष्टिः ।
MSS@4399@2उत्तीर्णमौर्वीव वशीकृतोर्वी मनोभुवश्चम्पकचापवल्ली ॥ ४३९९॥
MSS@4400@1आग्नेयास्त्रप्रवीणप्रबलमृगभटाः शत्रुसंक्षोभदक्षा यस्य
प्रौढप्रतापानलबहलशिखास्विन्धनत्वं प्रयान्ति ।
MSS@4400@2सोऽयं प्राचीपयोधिप्रहितकरततीतूर्णसम्पूर्णकोपो
बाङ्गालक्षोणिपालस्त्रिभुवनजनतागीतकीर्ति प्ररोहः ॥ ४४००॥
MSS@4401@1आग्नेयीमेति शीतादिव दिशमरुणो वासराः संकुचन्ती- वासंस्तर्षेऽपि
तोयाद् वहति तनुशिखी शीतपीडां प्रमार्ष्टि (?) ।
MSS@4401@2तल्पेऽनल्पप्रकोपप्रविदलितदृढालिङ्गनग्रन्थिबन्धे लब्ध्वा
संधानरन्ध्रं निबिडयति जडो दम्पती मातरिश्वा ॥ ४४०१॥
MSS@4402@1आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवति कूपः ।
MSS@4402@2नित्यं स करोति भयं दाहं च समानुषं प्रायः ॥ ४४०२॥
MSS@4403@1आग्नेय्यामनलाजी- विकयुवतिप्रवरधातुलाभश्च ।
MSS@4403@2याम्ये माषकुलत्थं भोज्यं गान्धर्विकैर्योगः ॥ ४४०३॥
MSS@4404@1आघट्टयति मन्त्राणि ब्रुवन् हास्यं प्रपद्यते ।
MSS@4404@2संभावयति दोषेण वृत्तिच्छेदं करोति च ॥ ४४०४॥
MSS@4405@1आघातं नीयमानस्य वध्यस्येव पदे पदे ।
MSS@4405@2आसन्नतरतां याति मृत्युर्जन्तोर्दिने दिने ॥ ४४०५॥
MSS@4406@1आघूर्णद्वपुषः स्खलन्मृदुगिरः किञ्चिल्लसद्वाससो रेवत्यां
सनिषण्णनिःसहभुजस्याताम्रनेत्रद्युतेः ।
MSS@4406@2श्वासामोदमदान्धषट्पदकुलव्यादष्टक् अण्ठस्रजः पायासुः परिमन्थराणि
हलिनो मत्तस्य यातानि वः ॥ ४४०६॥
MSS@4407@1आघूर्णितं पक्ष्मलमक्षिपद्मं प्रान्तद्युतिश्वैत्यजितामृतांशु ।
MSS@4407@2अस्या इवास्याश्चलदिन्द्रनील- गोलामलश्यामलतारतारम् ॥ ४४०७॥
MSS@4408@1आघ्राणश्रवणावलोकनरसास्वादादयश्चुम्बन- श्रद्धा वाग्विषवर्षणं
च शिरसो दोषा इमे यैर्जनः ।
MSS@4408@2मूढो लङ्घितसत्पथोऽयमिति संक्रुद्धः शठानां हठाद् यः शीर्षाणि
कृपाणपाणिरलुनात् तस्मै नमः कल्किने ॥ ४४०८॥
MSS@4409@1आघ्रातं कमलं प्रियेण सुदृशा स्मित्वापनीतं मुखं दत्तं
विभ्रमकन्दुके नखपदं सीत्कृत्य गूढौ स्तनौ ।
MSS@4409@2दत्ता चम्पकमालिकोरसि भुजानिर्भिन्नरोमाञ्चया मीलल्लोचनया स्थितं
प्रणयिनोर्दूरेऽपि पूर्णो रसः ॥ ४४०९॥
MSS@4410@1आघ्रातं परिलीढमुग्रनखरैः क्षुण्णं च यच्चर्वितं क्षिप्तं यद्
भुवि नीरसत्वकुपितेनेति व्यथां मा कृथाः ।
MSS@4410@2हे माणिक्य तवैतदेव कुशलं यद्वानरेणाग्रहाद् अन्तःसत्त्वनिरूपणाय
सहसा चूर्णीकृतं नाश्मना ॥ ४४१०॥
MSS@4411@1आघ्रातं मरणेन जन्म जरया यात्युज्ज्वलं यौवनं संतोषो धनलिप्सया
शमसुखं प्रौढाङ्गनाविभ्रमैः ।
MSS@4411@2लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैरस्थैर्येण
विभूतिरप्यपहृता ग्रस्तं न किं केन वा ॥ ४४११॥
MSS@4412@1आघ्रातक्षोणिपीठः खुरशिखरसमाकृष्टरेणुस्तुरङ्गः
पुञ्जीकृत्याखिलाङ्घ्रीन् क्रमवशविनमज्जानुरुन्मुक्तकायः ।
MSS@4412@2पृष्ठान्तःपार्श्वकण्डूव्यपनयनर साद् द्विस्त्रिरुद्वर्तिताङ्गः प्रोत्थाय
द्राङ् निरीहः क्षणमथ वपुरास्यानुपूर्व्यां धुनोति ॥ ४४१२॥
MSS@4413@1आघ्राय पुस्तकं धन्याः सर्वं विद्म इति स्थिताः ।
MSS@4413@2शतकृत्वोऽपि शृण्वन्तो हा न विद्मो जडा वयम् ॥ ४४१३॥
MSS@4414@1आघ्राय श्रमजमनिन्द्यगन्धबन्धुं निश्वासश्वसनमसक्तमङ्गनानाम् ।
MSS@4414@2आरण्याः सुमनस ईषिरे न भृङ्गैरौचित्यं गणयति को विशेषकामः
॥ ४४१४॥
MSS@4415@1आघ्रायाघ्राय गन्धं विकृतमुखपुटो दर्शयन् दन्तपङ्क्तिं
धावन्नुन्मुक्तनादो मुहुरपि रभसाकृष्टया पृष्ठलग्नः ।
MSS@4415@2गर्दभ्याः पादघातद्विगुणितसुरतप्रीतिराकृष्टशिश्नो
वेगादारुह्यमुह्यन्नवतरति खरः खण्डितेच्छश्चिराय ॥ ४४१५॥
MSS@4416@1आचक्ष्महे बत किमद्यतनीमवस्थां तस्याद्य विन्ध्यशिखरस्य
महोन्नतस्य ।
MSS@4416@2यत्रैव सप्त मुनयस्तपसा निषेदुः सोऽयं किलाद्य वसतिह् पिशिताशनानाम्
॥ ४४१६॥
MSS@4417@1आचम्याधरसिन्धुवारि कबरीसंभारसंमार्जिते स्वेदाम्भःस्नपिते
कपोलविगलत्काश्मीरपङ्कोज्ज्वले ।
MSS@4417@2काञ्चीमन्त्ररुतेन निर्भरगलन्मुक्ताकलापस्रजा धन्यस्योरसि घूर्णमाननयना
पञ्चेषुमभ्यर्चति ॥ ४४१७॥
MSS@4418@1आचरति दुर्जनो यत् सहसा मनसोऽप्यगोचरानर्थान् ।
MSS@4418@2तन्न न जाने जाने स्पृशति मनः किं तु नैव निष्ठुरताम् ॥ ४४१८॥
MSS@4419@1आचरन् बहुभिर्वैरम् अल्पकैरपि नश्यति ।
MSS@4419@2जनैः प्रत्यायितोऽमात्यं प्रेतमित्यत्यजन्नृपः ॥ ४४१९॥
MSS@4419A@1आचरेच्च सकलां रतिचर्यां कामसूत्रविहितामनवद्याम् ।
MSS@4419A@2देशकालबलशक्त्यनुरोधाद् वैद्यतन्त्रसमयोक्त्यविरुद्धाम् ॥
MSS@4420@1आचान्तकान्तिरुन्निद्रैर्मयूखैरहिमत्विषः ।
MSS@4420@2धूसरापि कला चान्द्री किं न बध्नाति लोचनम् ॥ ४४२०॥
MSS@4421@1आचारं भजते त्यजत्यपि मदं वैराग्यमालम्बते कर्तुं वाञ्छति
सङ्गभङ्गगलितोत्तुङ्गाभिमानं तपः ।
MSS@4421@2दैवन्यस्तविपर्ययैः सुखशिखाभ्रष्टः प्रणष्टो जनः
प्रायस्तापविलीनलोहसदृशीमायाति कर्मण्यताम् ॥ ४४२१॥
MSS@4422@1आचारः कुलमाख्याति देशमाख्याति भाषणम् ।
MSS@4422@2संभ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥ ४४२२॥
MSS@4423@1आचारः कुलमाख्याति वपुराख्याति भोजनम् ।
MSS@4423@2वचनं श्रुतमाख्याति स्नेहमाख्याति लोचनम् ॥ ४४२३॥
MSS@4424@1आचारः खलु कर्तव्यः प्राणैः कण्ठगतैरपि ।
MSS@4424@2आचारैः शुध्यते देहो वस्त्रं क्षारोदकैरिव ॥ ४४२४॥
MSS@4425@1आचारः परमो धर्म आचारः परमं तपः ।
MSS@4425@2आचारः परमं ज्ञानम् आचारात् किं न साध्यते ॥ ४४२५॥
MSS@4426@1आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च ।
MSS@4426@2तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः ॥ ४४२६॥
MSS@4427@1आचारः परमो धर्मः सर्वेषामिति निश्चयः ।
MSS@4427@2हीनाचारपरीतात्मा प्रेत्य चेह च नश्यति ॥ ४४२७॥
MSS@4428@1आचारः प्रथमो धर्मो नृणां श्रेयस्करो महान् ।
MSS@4428@2इहलोके परा कीर्तिः परत्र परमं सुखम् ॥ ४४२८॥
MSS@4429@1आचार इत्यवहितेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः ।
MSS@4429@2काले गते बहुतिथे मम सैव जाता प्रस्थानविक्लवगतेरवलम्बनाय ॥ ४४२९॥
MSS@4430@1आचारधाराधवलीकृतानां राधाधवाराधनमानसानाम् ।
MSS@4430@2विद्याविवेकोन्नतिभूषितानां भवादृशानामिह का प्रशंसा ॥ ४४३०॥
MSS@4431@1आचारप्रभवो धर्मो नृणां श्रेयस्करो महान् ।
MSS@4431@2इहलोके परा कीर्तिः परत्र परमं सुखम् ॥ ४४३१॥
MSS@4432@1आचारप्रेरको राजा ह्येतत् कालस्य कारणम् ।
MSS@4432@2यदि कालह् प्रमाणं हि कस्माद् धर्मोऽस्ति कर्तृषु ॥ ४४३२॥
MSS@4433@1आचारमाचर चिराद् आलस्यमपास्य जात्युचितम् ।
MSS@4433@2लोकानुरागसाधनम् आराधनमेतदेव हरेः ॥ ४४३३॥
MSS@4334@1आचारसंभवो धर्मो धर्माद् वेदाः समुत्थिताः ।
MSS@4334@2वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः ॥ ४३३४॥
MSS@4435@1आचारहीनं न पुनन्ति वेदा यद्यप्यधीता सह षड्भिरङ्गैः ।
MSS@4435@2छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ॥ ४४३५॥
MSS@4436@1आचारहीनस्य तु ब्राह्मणस्य वेदाः षडङ्गास्त्वखिलाः सयज्ञाः ।
MSS@4436@2कां प्रीतिमुत्पादयितुं समर्था अन्धस्य दारा इव दर्शनीयाः ॥ ४४३६॥
MSS@4437@1आचारात् फलते धर्म आचारात् फलते धनम् ।
MSS@4437@2आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥ ४४३७॥
MSS@4438@1आचाराद् विच्युतो विप्रो न वेदफलमश्नुते ।
MSS@4438@2आचारेण तु संयुक्तः सम्पूर्णफलभाक् स्मृतः ॥ ४४३८॥
MSS@4439@1आचाराल्लभते धर्मम् आचाराल्लभते धनम् ।
MSS@4439@2आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥ ४४३९॥
MSS@4440@1आचाराल्लभते ह्यायुराचारादीप्सितां प्रजाम् ।
MSS@4440@2आचाराद् धनमक्षय्यम् आचारो हन्त्यलक्षणम् ॥ ४४४०॥
MSS@4441@1आचाराल्लभते ह्यायुराचाराल्लभते श्रियम् ।
MSS@4441@2आचारात् कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च ॥ ४४४१॥
MSS@4443@1आचारो ग्रामवासान्तो गृहान्ता प्रभुता स्त्रियः ।
MSS@4443@2नृपश्रीर्ब्रह्मशापान्ता फलान्तं ब्रह्मवर्चसम् ॥ ४४४३॥
MSS@4444@1आचार्यः सप्तयुद्धः स्याच्चतुर्युद्धस्तु भार्गवः ।
MSS@4444@2द्वाभ्यां चैव भवेद् योध एकेन गणको भवेत् ॥ ४४४४॥
MSS@4445@1आचार्यः सर्वचेष्टासु लोक एव हि धीमतः ।
MSS@4445@2अनुकुर्यात् तमेवातो लौकिकार्थे परीक्षकः ॥ ४४४५॥
MSS@4446@1आचार्यमानीय शुभेऽह्नि कार्यं पैष्टं श्वयुग्मं शुचिरर्चयित्वा ।
MSS@4446@2क्षीरेण भोज्यं भषणस्य तुष्ट्यै दद्यात् कुमारीशिशुबान्धवेभ्यः ॥ ४४४६॥
MSS@4447@1आचार्यश्च पिता चैव माता भ्राता च पूर्वजः ।
MSS@4447@2नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥ ४४४७॥
MSS@4448@1आचार्या नरपतयश्च तुल्यशीला न ह्येषां परिचितिरस्ति सौहृदं वा ।
MSS@4448@2शुश्रूषां चिरमपि सञ्चितां प्रयत्नात् संक्रुद्धा रज इव नाशयन्ति
मेघाः ॥ ४४४८॥
MSS@4449@1आचार्येण धनुर्देयं ब्राह्मणे सुपरीक्षिते ।
MSS@4449@2लुब्धे धूर्ते कृतघ्ने च मन्दबुद्धौ न दीयते ॥ ४४४९॥
MSS@4450@1आचार्योपासनं वेदशास्त्रार्थेषु विवेकिता ।
MSS@4450@2तत्कर्मणामनुष्ठानं सङ्गः सद्भिर्गिरः शुभाः ॥ ४४५०॥
MSS@4451@1स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् ।
MSS@4451@2त्यागः परिग्रहाणां च जीर्णकाषायधारणम् ॥ ४४५१॥
MSS@4452@1विषयेन्द्रियसंरोधस्तन्द्रालस्यविवर्जनम् ।
MSS@4452@2शरीरपरिसंख्यानं प्रवृत्तिष्वघदर्शनम् ॥ ४४५२॥
MSS@4453@1नीरजस्तमसा सत्त्वशुद्धिर्निःस्पृहता शमः ।
MSS@4453@2एतैरुपायैः संशुद्धः स हि योग्यमृतीभवेत् ॥ ४४५३॥
MSS@4454@1आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
MSS@4454@2भ्राता मरुत्पतेमूर्तिर्माता साक्षात् क्षितेस्तनुः ॥ ४४५४॥
MSS@4455@1दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथिः स्वयम् ।
MSS@4455@2अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः ॥ ४४५५॥
MSS@4456@1आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
MSS@4456@2माता पृथिव्या मूर्तिश्च भ्राता स्वो मूर्तिरात्मनः ॥ ४४५६॥
MSS@4457@1आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः ।
MSS@4457@2अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः ॥ ४४५७॥
MSS@4458@1आचार्यौ द्वारिहेतौ (?) शरकलशभरौ (?) द्रोणभूस्तत्समानो
भीष्मस्तातस्य तातो धनुषि न सदृशाः कर्णदुर्योधनाद्याः ।
MSS@4458@2इत्थं हन्तव्यचिन्ताकुलहृदयतला कौरवाणां पुरस्ताद् दीव्यद्दोःस्तम्भशाली
समिति विजयते पाण्डवह् खाण्डवारिः ॥ ४४५८॥
MSS@4459@1आचिन्वानमहन्यहन्यहनि साकारान् विहारक्रमान्
आरुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितार्द्रश्रिया ।
MSS@4459@2आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशाम् आनन्दं
व्रजसुन्दरीस्तनतटीसाम्राज्यमुज्जृम्भते ॥ ४४५९॥
MSS@4460@1आचीर्णमशुभं कर्म द्विजा भोगाय कल्पते ।
MSS@4460@2अवेष्टितगलो नागः किमदष्ट्वा हि गच्छति ॥ ४४६०॥
MSS@4461@1आचुम्बितं कामिवरेण हर्षात् सकामवामाचिबुकं मनोज्ञम् ।
MSS@4461@2शृङ्गारसत्सम्पुटपद्ममध्ये भृङ्गाभिधः (?) कोरकवद् विभाति
॥ ४४६१॥
MSS@4462@1आचुम्ब्य बिम्बाधरमङ्गवल्लीम् आलिङ्ग्य संस्पृश्य कपोलपालिम् ।
MSS@4462@2श्रीखण्डमादाय करेण कान्तः संत्रासयामास सरोरुहाक्षीम् ॥ ४४६२॥
MSS@4463@1आचूडमाचरणमम्ब तवानुवारम् अन्तःस्मरन् भुवनमङ्गलमङ्गमङ्गम् ।
MSS@4463@2आनन्दसागरतरङ्गपरम्पराभिरान्दोलितो न गणयामि गतान्यहानि ॥ ४४६३॥
MSS@4464@1आच्छन्ने क्षितितेजसी मनसिजव्यापारमेयं मनः स्वात्मा च द्वयमेतदस्ति
दशमं द्रव्यं परेषां तमः ।
MSS@4464@2कालाकाशदिशां निरस्तमधुना नामापि वर्षागमे द्रव्यं वारि गुणश्च
वारिदरवः कर्मापि वारिक्रिया ॥ ४४६४॥
MSS@4465@1आच्छादयसि किं मुग्धे वस्त्रेणाधरपल्लवम् ।
MSS@4465@2खण्डिता एव शोभन्ते वीराधरपयोधराः ॥ ४४६५॥
MSS@4466@1आच्छादितायतदिगम्बरमुच्चकैर्गाम् आक्रम्य
संस्थितमुदग्रविशालशृङ्गम् ।
MSS@4466@2मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेनम् उद्वीक्ष्य को भुवि न विस्मयते नगेशम्
॥ ४४६६॥
MSS@4467@1आच्छाद्य पुष्पपटमेष महान्तमन्त- रावर्तिभिर्गृहकपोतशिरोधराभैः
।
MSS@4467@2स्वाङ्गानि धूमरुचिमागुरवीं दधानैर्धूपायतीव पटलैर्नवनीरदानाम्
॥ ४४६७॥
MSS@4468@1आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यात्राभङ्गविधायिनो
जलमुचां कालस्य चिह्नं महत् ।
MSS@4468@2हृष्यद्भिः परिचुम्बितं नयनयोर्न्यस्तं हृदि स्थापितं सीमन्ते
निहितं कथंचन ततः कर्णावतंसीकृतम् ॥ ४४६८॥
MSS@4469@1आच्छिद्य लक्ष्मीमित एव पूर्वम् अत्रैव विस्रम्भसुखप्रसुप्तः ।
MSS@4469@2एकः परं वेद स कैटभारिर्महाशयत्वं मकरालयस्य ॥ ४४६९॥
MSS@4470@1आच्छिद्योरगमण्डलीकबलनाकाङ्क्षारसं पत्रिणां भर्तुर्येन
शरीरदानविधिना मन्ये जगद्रक्षितम् ।
MSS@4470@2नो चेत् तेन गरुत्मता कबलिते शेषे निरालम्बना क्व क्षोणी क्व पयोधराः
क्व गिरयः क्वैते दिशां नायकाः ॥ ४४७०॥
MSS@4471@1आजगाम यदा लक्ष्मीर्नारिकेलफलाम्बुवत् ।
MSS@4471@2निर्जगाम यदा लक्ष्मीर्गजभुक्तकपित्थवत् ॥ ४४७१॥
MSS@4472@1आजननादामरणा- दभ्यस्यतु वायसस्तपस्यतु वा ।
MSS@4472@2एकामपि काकलिकां कोकिलकान्तेव नाकलयेत् ॥ ४४७२॥
MSS@4473@1आजननादामरणा- दभ्यस्यतु वायसस्तपस्यतु वा ।
MSS@4473@2केकिवदेकां केकां कोकिलवत् पञ्चमं च किं कुरुते ॥ ४४७३॥
MSS@4474@1आजन्मकल्पतरुकाननकामचारी यत्कौतुकादुपगतः कुटजं मिलिन्दः ।
MSS@4474@2तत्कर्मणः सुसदृशं फलमेतदेव यत्प्राप्य साम्यमधुना मधुमक्षिकाभिः
॥ ४४७४॥
MSS@4475@1आ जन्मनः कुशलमण्वपि रे कुजन्मन् पांसो त्वया यदि कृतं वद
तत्त्वमेतत् ।
MSS@4475@2उत्थापितोऽस्यनलसारथिना यदर्थं दुष्टेन तत्कुरु कलङ्कय विश्वमेतत्
॥ ४४७५॥
MSS@4476@1आ जन्मनः प्रतिमुहूर्तविशेषरम्याण्याचेष्टितानि तव सम्प्रति तानि तानि ।
MSS@4476@2चाटूनि चारुमधुराणि च संस्मृतानि देहं दहन्ति हृदयं च
विदारयन्ति ॥ ४४७६॥
MSS@4477@1आ जन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य ।
MSS@4477@2परातिसम्धानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः ॥ ४४७७॥
MSS@4478@1आ जन्मनः सहजतुल्यर्विवर्तमान- दौर्गत्यतोऽस्ति परमो न सुहृन्ममान्यः
।
MSS@4478@2येनात्मनोऽपरिगणय्य विनाशमाशु देव त्वदाश्रयणपुण्यधनः कृतोऽस्मि
॥ ४४७८॥
MSS@4479@1आ जन्मनः सह निवासितया मयैव मातुः पयोधरपयोऽपि समं निपीय ।
MSS@4479@2त्वं पुण्डरीकमुख बन्धुतया निरस्तम् एको निवापसलिलं पिबसीत्ययुक्तम्
॥ ४४७९॥
MSS@4480@1आ जन्मनो विहितभक्तिरनन्यनाथः सारथ्यकर्मणि च दक्षतया नियुक्तः ।
MSS@4480@2नाद्याप्यवाप चरणावरुणोऽपि सूर्यात् पुण्यैर्विना नहि भवन्ति मनीषितानि
॥ ४४८०॥
MSS@4481@1आजन्मब्रह्मचारी पृथुलभुजशिलास्तम्भविभ्राजमान-
ज्याघातश्रेणिसम्ज्ञान्तरितवसुमती चक्रजैत्रप्रशस्तिः ।
MSS@4481@2वक्षः पीठे घनास्त्रव्रणकिणकठिने संक्ष्णुवानः पृषत्कान् प्राप्तो
राजन्यगोष्ठीवनगजमृगया कौतुकी जामदग्न्यः ॥ ४४८१॥
MSS@4482@1आजन्मब्रह्मचारी सकलरिपुकुलानल्पकालाग्निकल्पः कल्पान्तः कल्पकर्ता
कपिशतनुरुचिः कामगः कामदाता ।
MSS@4482@2कान्तः कामारिबन्धुः कपिकुलतिलकः कोपनः कोमलाङ्गः कौशल्यासूनुदूतः
कलयतु कुशलं वायुपुत्रश्चिरं वः ॥ ४४८२॥
MSS@4483@1आजन्मविषसंभोगात् कन्या विषमयी कृता ।
MSS@4483@2स्पर्शोच्छ्वासादिभिर्हन्ति तस्यास्त्वेतत् परीक्षणम् ॥ ४४८३॥
MSS@4484@1आजन्मव्यवसायिना क्रतुशतैराराध्य पुष्पायुधं केनाकारि पुरा तनूदरि
तनुत्यागः प्रयागभ्रमे ।
MSS@4484@2यस्यार्थे सखि लोलनेत्रनलिनीनालायमानस्खलद्-
बष्पाम्भःपतनान्तरालवलितग्रीवं पथः पश्यसि ॥ ४४८४॥
MSS@4485@1आजन्मसिद्धं कौटिल्यं खलस्य च हलस्य च ।
MSS@4485@2सोढुं तयोर्मूखाक्षेपम् अलमेकैव सा क्षमा ॥ ४४८५॥
MSS@4486@1आजन्मसेवितं दानैर्मानैश्च परिपोषितम् ।
MSS@4486@2तीक्ष्णवाक्यान्मित्रमपि तत्कालं याति शत्रुताम् ।
MSS@4486@3वक्रोक्तिशल्यमुद्धर्तुं न शक्यं मानसं यतः ॥ ४४८६॥
MSS@4487@1आजन्मस्थितयो महीरुह इमे कूले समुन्मूलिताः कल्लोलाः क्षणभङ्गुराः
पुनरमी नीताः परामुन्नतिम् ।
MSS@4487@2अन्तः प्रस्तरसंग्रहो बहिरपि भ्रश्यन्ति गन्धद्रुमा भ्रातः शोण न
सोऽस्तियो न हसति त्वत्सम्पदां विप्लवे ॥ ४४८७॥
MSS@4488@1आजन्मानुगतेऽप्यस्मिन् नाले विमुखमम्बुजम् ।
MSS@4488@2प्रायेण गुणपूर्णेषु रीतिर्लक्ष्मीवतामियम् ॥ ४४८८॥
MSS@4489@1आजन्मैव तमः सुहृत्कुटिलता वक्त्रे गिरां निर्गमो ग्रामोत्सादकरः
श्मशानविटपी प्रायेण यस्याश्रयः ।
MSS@4489@2धिग् धातः ससृजे स एव मलिनः क्रूरः कथं कौशिकः सृष्टो वा
किमकल्प्यतास्य भवता कल्पान्तमायुः स्थिरम् ॥ ४४८९॥
MSS@4490@1आजानुलम्बिबाहुः कम्बुग्रीवो बली चतुर्दंष्ट्रः ।
MSS@4490@2भाग्यनिधिः पृथुवक्षा लघुमधुराशी च पद्माक्षः ॥ ४४९०॥
MSS@4491@1आजावसौ चोडनृपस्य सेना महावनस्याश्वमृगाकुलस्य ।
MSS@4491@2मत्तेभसारद्रुमपूर्णितस्य दावानलोऽभूच्चलमूर्तिचण्डः ॥ ४४९१॥
MSS@4492@1आजीवः कपटानुरागकलया दोषो न दुःशीलता वैधव्यं न च बाधते
सदसतोः संभावनाव्यत्ययात् ।
MSS@4492@2यत्किंचित्करणे परस्वहरण व्रीडा न पीडाकरी नो वा राजभयं च ही
बत सुखं जीवन्ति वारस्त्रियः ॥ ४४९२॥
MSS@4493@1आ जीवनास्तात् प्रणयाः कोपास्तत्क्षणभङ्गुराः ।
MSS@4493@2परित्यागाश्च निःसङ्गा भवन्ति हि महात्मनाम् ॥ ४४९३॥
MSS@4494@1आजीवितान्ताः प्रणयाः कोपाश्च क्षणभङ्गुराः ।
MSS@4494@2परित्यागाश्च निःसङ्गा न भवन्ति महात्मनाम् ॥ ४४९४॥
MSS@4495@1आजीवोच्छित्तये यासां प्रीतिद्वेषावुभौ हि तौ ।
MSS@4495@2कथं नु खलु तौ तासां स्यातामुपरि कस्यचित् ॥ ४४९५॥
MSS@4496@1आजीव्यः सर्वभूतानां राजा पर्जन्यवद् भवेत् ।
MSS@4496@2निराजीव्यं त्यजन्त्येनं शुष्कं सर इवाण्डजाः ॥ ४४९६॥
MSS@4497@1आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति ।
MSS@4497@2न तस्माद् विन्दते क्षेमं जारान्नार्यसती यथा ॥ ४४९७॥
MSS@4498@1आजौ त्वद्वाजिराजिप्रखरखुरतरन्यासलीलाभिरुर्व्यां दीर्णायां देव
निर्यन्नविरलमवनीपाल पातालवह्निः ।
MSS@4498@2अश्नीयाद् विश्वमेव प्रतिनृपतिवधूनेत्रधाराम्बुधारा- वारा
यद्येनमारादरिकुलदमन द्राङ् न निर्वापयेयुः ॥ ४४९८॥
MSS@4499@1आज्ञां मन्मथचक्रवर्तिनृपतेरादाय
निःशङ्कधीर्भ्राम्यद्भृङ्गमहाजनान् पिकगिरा साकूतमाकारयन् ।
MSS@4499@2कुञ्जाटे च्युतपत्रसंस्तरवति श्रीमान् वसन्ताभिधो व्यापारी
सुमनोमरन्दवसुभिर्वाणिज्यमालम्बते ॥ ४४९९॥
MSS@4500@1आज्ञाकरश्च ताडन- परिभवसहनश्च सत्यमहमस्याः ।
MSS@4500@2न तु शीलशीतलेयं प्रियेतरद्वक्तुमपि वेद ॥ ४५००॥
MSS@4501@1आज्ञा काकुर्याच्ञा- क्षेपो हसितं च शुष्करुदितं च ।
MSS@4501@2इति निधुवनपाण्डित्यं ध्यायंस्तस्या न तृप्यामि ॥ ४५०१॥
MSS@4502@1आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणं च ।
MSS@4502@2येषामेते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥ ४५०२॥
MSS@4503@1आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता ।
MSS@4503@2यत्ते ब्रूयुरसत् सद्वा स धर्मो व्यवहारिणाम् ॥ ४५०३॥
MSS@4504@1आज्ञापयिष्यसि पदं दास्यसि दयितस्य शिरसि किं त्वरसे ।
MSS@4504@2असमयमानिनि मुग्धे मा कुरु भग्नाङ्कुरं प्रेम ॥ ४५०४॥
MSS@4505@1आज्ञाभङ्गकरान् राजा न क्षमेत सुतानपि ।
MSS@4505@2विशेषः को नु राज्ञश्च राज्ञश्चित्रगतस्य च ॥ ४५०५॥
MSS@4506@1आज्ञाभङ्गो नरेन्द्राणां ब्राह्मणानामनादरः ।
MSS@4506@2पृथक् शय्या च नारीणाम् अशस्त्रविहितो वधः ॥ ४५०६॥
MSS@4507@1आज्ञामवाप्य महतीं द्विषतां निखातान्- निर्वर्त्य तां सपदि
लब्धमुखप्रसादः ।
MSS@4507@2उच्चैः प्रमोदमनुमोदितदर्शनः सन् धन्यो नमस्यति पदाम्बुरुहं
प्रभूणाम् ॥ ४५०७॥
MSS@4508@1आज्ञामात्रफलं राज्यं ब्रह्मचर्यफलं तपः ।
MSS@4508@2ज्ञानमात्रफला विद्या दत्तभुक्तफलं धनम् ॥ ४५०८॥
MSS@4509@1आज्ञामेव मुनेर्निधाय शिरसा विन्ध्याचल स्थीयताम् अत्युच्चैः पदमिच्छता
पुनरियं नो लङ्घनीया त्वया ।
MSS@4509@2मैनाकादिमहीध्रलब्धवसतिं यः पीतवानम्बुधिं तस्य त्वां गिलतः
कपोलमिलनक्लेशोऽपि किं जायते ॥ ४५०९॥
MSS@4510@1आज्ञा मौलिषु भूभुजां भयरुजा चित्तेषु दुर्मेधसां प्रीतिः सत्सु दिशासु
कीर्तिरतुला येनार्पिता सर्वतः ।
MSS@4510@2सर्वं राज्यमकण्टकं च विहितं ध्वस्ता द्विषां सम्पदः सोऽसौ
संमतवैभवो विजयते श्रीराजनारायणः ॥ ४५१०॥
MSS@4511@1आज्ञारूपेण या शक्तिः सर्वेषां मूर्धनि स्थिता ।
MSS@4511@2प्रभुशक्तिर्हि सा ज्ञेया प्रभावमहितोदया ॥ ४५११॥
MSS@4512@1आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ
पिनाकिनि पदं लङ्केति दिव्या पुरी ।
MSS@4512@2उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग् वरो लभ्यते स्याच्चेदेष न
रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः ॥ ४५१२॥
MSS@4513@1आज्ञासम्पादिनीं दक्षां वीरसूं प्रियवादिनीम् ।
MSS@4513@2योऽदृष्टदोषां त्यजति सोऽक्षयं नरकं व्रजेत् ॥ ४५१३॥
MSS@4514@1आज्ञेव शम्बररिपोरवलङ्घनीया वाञ्छेव विग्रहवती वशगा दृशोर्मे ।
MSS@4514@2अन्यार्थमेव किमुतापणमभ्युपैति संदेशमानयति सा किमु सारसाक्ष्याः
॥ ४५१४॥
MSS@4515@1आञ्जस्यं व्यवहाराणाम् आर्जवं परमं धियाम् ।
MSS@4515@2स्वातन्त्र्यमपि तन्त्रेषु सूते काव्यपरिश्रमः ॥ ४५१५॥
MSS@4516@1आटीकसेऽङ्गकरिघोटीपदातिजुषि वाटीभुवि क्षितिभुजां चेटी भवंस्तदपि
शाटीनते वपुषि वीटीनवाधिवदनं ।
MSS@4516@2कोटीररत्नपरिपाटी भृशारुणितजूटीविधुन्तनुलसन्
पाटीरलिप्तिमिभधाटीजुषं सुरवधूटीनुतां भज शिवम् ॥ ४५१६॥
MSS@4517@1आटोपेन पटीयसा यदपि सा वाणी कवेरामुखे खेलन्ती प्रथते तथापि कुरुते
नो सन्मनोरञ्जनम् ।
MSS@4517@2न स्याद् यावदमन्दसुन्दरगुणालंकारझंकारितः
सप्रस्यन्दिलसद्रसायनरसासारानुसारी रसः ॥ ४५१७॥
MSS@4518@1आढ्यराजकृतोत्साहैर्हृदयस्थैः स्मृतैरपि ।
MSS@4518@2जिह्वान्तःकृष्यमाणेव न कवित्वे प्रवर्तते ॥ ४५१८॥
MSS@4519@1आढ्यस्य किं च दानेन सुहितस्याशनेन किम् ।
MSS@4519@2किं शशाङ्केन शीतालोः किं घनेन हिमागमे ॥ ४५१९॥
MSS@4520@1आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् ।
MSS@4520@2तैलप्रायं दरिद्राणां भोजनं भरतर्षभ ॥ ४५२०॥
MSS@4521@1आढ्यान्निवापलम्भो निकेतगामी च पिच्छिलः पन्थाः ।
MSS@4521@2द्वयमाकुलयति चेतः स्कन्धावारद्विजातीनाम् ॥ ४५२१॥
MSS@4522@1आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा ।
MSS@4522@2निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ॥ ४५२२॥
MSS@4523@1आततायिनमायान्तं हन्यादेवाविचारयन् ।
MSS@4523@2हननादेव निस्तारो नरकात् तस्य दुष्कृतेः ॥ ४५२३॥
MSS@4524@1आततायिनमायान्तम् अपि वेदान्तपारगम् ।
MSS@4524@2जिघांसन्तं जिघांसीयान् न तेन ब्रह्महा भवेत् ॥ ४५२४॥
MSS@4525@1आतन्वद्भिर्दिक्षु पत्राग्रनादं प्राप्तैर्दूरादाशु तीक्ष्णैर्मुखाग्रैः ।
MSS@4525@2आदौ रक्तं सैनिकानामजीवैर्जीवैः पश्चात् पत्रिपूगैरपायि ॥ ४५२५॥
MSS@4526@1आतपत्यविदुषाममृतांशुम् अंशुमन्तमपि रश्मिसहस्रे ।
MSS@4526@2रागिणां भवति लक्षणमिन्दोरिन्द्रनीलशकलच्छविलक्ष्म ॥ ४५२६॥
MSS@4527@1आतपासहनः पाण्डुः शाखाहीनो मुहुर्यदि ।
MSS@4527@2अकालफलपाकी स्याच्छाखी पित्तात्मकः कृशः ॥ ४५२७॥
MSS@4528@1आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।
MSS@4528@2सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वमसह्यम् ॥ ४५२८॥
MSS@4529@1आतरलाघवहेतोर्मुरहर तरिं तवावलम्बे ।
MSS@4529@2अपणं पणमिह कुरुषे नाविकपुरुषे न विश्वासः ॥ ४५२९॥
MSS@4530@1आताम्रतामपनयामि विवर्ण एष लाक्षाकृतां चरणयोस्तव देवि मूर्ध्ना ।
MSS@4530@2कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणामयि
स्यात् ॥ ४५३०॥
MSS@4531@1आताम्राः किरणा रवेर्नवदलत्वक्पल्लवाः पादपाः
वल्ल्यस्तारकतुल्यकान्तिसुमनःसौरभ्यसंभाविताः ।
MSS@4531@2वात्यस्मिन् मधुमत्तषट्पदपदव्याधूतचूतद्रुम-
प्राग्भारप्रपतत्परागपटलामोदी मरुद् दाक्षिणः ॥ ४५३१॥
MSS@4532@1आताम्राभा रोषभाजः कटान्ताद् आशूत्खाते मार्गणे धूर्गतेन ।
MSS@4532@2निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा ॥ ४५३२॥
MSS@4533@1आताम्रायतलोचनांशुलहरीलीलासुधाप् यायितैः गीताम्रेडितदिव्यकेलिभरितैः
स्फीतं व्रजस्त्रीजनैः ।
MSS@4533@2स्वेदाम्भःकणभूषितेन किमपि स्मेरेण वक्त्रेन्दुना
पादाम्भोजमृदुप्रचारसुभगं पश्यामि दृश्यं महः ॥ ४५३३॥
MSS@4534@1आताम्रे नयने स्फुरन् कुचभरः श्वासो न विश्राम्यति स्वेदाम्भःकणदन्तुरं
तव मुखं हेतुस्तु नो लक्ष्यते ।
MSS@4534@2धिक् को वेद मनः स्त्रिया इति गिरा रुष्टां प्रियां
भीषयंस्तस्यास्तत्क्षणकातरेक्षणपरिस्पृष्टो हरिः पातु वः ॥ ४५३४॥
MSS@4535@1आताम्रौ पूजितावोष्ठौ लेलिहानौ मृदुत्वचौ ।
MSS@4535@2जिह्वा रक्ता च तन्वी च तालु रक्तं प्रशस्यते ॥ ४५३५॥
MSS@4536@1आतारुण्योद्भेदात् कान्ते दृष्टिर्यथा न्यस्ता ।
MSS@4536@2सामाजिकमध्यस्था कथमन्या समुपयाति परभागम् ॥ ४५३६॥
MSS@4537@1आतिथ्यं ब्राह्मणानां तु कुर्यात् प्रतिदिनं गृहे ।
MSS@4537@2आतिथ्ये रन्तिदेवस्य मधुपर्कं गवां शतम् ॥ ४५३७॥
MSS@4538@1आतिथ्ये श्राद्धयज्ञेषु देवयात्रोत्सवेषु च ।
MSS@4538@2महाजने च सिद्धार्थो न गच्छेद् योगवित् क्वचित् ॥ ४५३८॥
MSS@4539@1आतुरस्य कुतो निद्रा त्रस्तस्यामर्षितस्य च ।
MSS@4539@2अर्थं चिन्तयतो वापि कामयानस्य वा पुनः ॥ ४५३९॥
MSS@4540@1आतुराद् वित्तहरणं मृताच्च प्रपलायनम् ।
MSS@4540@2एतद् वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ॥ ४५४०॥
MSS@4541@1आतुरे च पिता वैद्यः स्वस्थीभूते च बान्धवः ।
MSS@4541@2गते रोगे कृते स्वास्थ्ये वैद्यो भवति पालकः ॥ ४५४१॥
MSS@4542@1आतुरे नियमो नास्ति बाले वृद्धे तथैव च ।
MSS@4542@2पराचाररते चैव एष धर्मः सनातनः ॥ ४५४२॥
MSS@4543@1आत्तमात्तमधिकान्तमुक्षितुं कातरा शफरशङ्किनी जहौ ।
MSS@4543@2अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितम् ॥ ४५४३॥
MSS@4544@1आत्ते वाससि रोद्धुमक्षमतया दोःकन्दलीभ्यां स्तनौ
तस्योरःस्थलमुत्तरीयविषये सद्यो मया सञ्जितम् ।
MSS@4544@2श्रोणीं तस्य करेऽधिरोहति पुनर्व्रीडाम्बुधौ मामथो
मज्जन्तीमुदतारयन्मनसिजो देवः स मूर्च्छागुरुः ॥ ४५४४॥
MSS@4545@1आत्ते सीमन्तरत्ने मरकतिनि हृते हेमताटङ्कपत्रे लुप्तायां मेखलायां
झटिति मणितुलाकोटियुग्मे गृहीते ।
MSS@4545@2शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये राजन्
गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति ॥ ४५४५॥
MSS@4546@1आत्मकार्यं महाकार्यं परकार्यं न केवलम् ।
MSS@4546@2आत्मकार्यस्य दोषेण कूपे पतति मानवः ॥ ४५४६॥
MSS@4547@1आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः ।
MSS@4547@2न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ॥ ४५४७॥
MSS@4548@1आत्मच्छिद्रं न जानाति परच्छिद्राणि पश्यति ।
MSS@4548@2श्वच्छिद्रं यदि जानाति परच्छिद्रं न पश्यति ॥ ४५४८॥
MSS@4549@1आत्मजन्मास्पदं वंशं कामं दहन वार्यसे ।
MSS@4549@2किं तु संनिहितानेताण् अप्यग्ने किं दहस्यहो ॥ ४५४९॥
MSS@4550@1आत्मजादिपरिक्लेशम् आत्मन्यारोप्य मूढधीः ।
MSS@4550@2प्रतिकर्तुमशक्तोऽपि वार्द्धक्ये शोचते परम् ॥ ४५५०॥
MSS@4551@1आत्मज्ञः शौचवान् दान्तस्तपस्वी विजितेन्द्रियः ।
MSS@4551@2धर्मकृद् वेदविद्यावित् सात्त्विको देवयोनिताम् ॥ ४५५१॥
MSS@4552@1आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता ।
MSS@4552@2यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥ ४५५२॥
MSS@4553@1आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता ।
MSS@4553@2वाक् चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ॥ ४५५३॥
MSS@4554@1आत्मज्ञानी यतो धन्यो मध्यः पितृपितामहैः ।
MSS@4554@2मातृपक्षेण मात्रा च ख्यातिं याति नराधमः ॥ ४५५४॥
MSS@4555@1आत्मतत्त्वं न जानाति करोति बहुविस्तरम् ।
MSS@4555@2स एव निधनं याति नालिकेरोदकं यथा ॥ ४५५५॥
MSS@4556@1आत्मदेहस्य मांसानि भोक्तुं ब्रह्मन्न शक्यते ।
MSS@4556@2देहिनां वद यद्योग्यं संतुष्टिर्जायते यतः ॥ ४५५६॥
MSS@4557@1आत्मदोषैर्नियच्छन्ति सर्वे दुःखमुखे जनाः ।
MSS@4557@2मन्ये दुश्चरितं तेऽस्ति तस्येयं निष्कृतिः कृता ॥ ४५५७॥
MSS@4558@1आत्मद्वेषाद् भवेन् मृत्युः परद्वेषाद् धनक्षयः ।
MSS@4558@2राजद्वेषाद् भवेन् नाशो ब्रह्मद्वेषात् कुलक्षयः ॥ ४५५८॥
MSS@4559@1आत्मनः प्रतिकूलानि परेभ्यो यदि नेच्छसि ।
MSS@4559@2परेषां प्रतिकूलेभ्यो निवर्तय ततो मनः ॥ ४५५९॥
MSS@4560@1आत्मनः प्रीयते नात्मा परतः स्वत एव वा ।
MSS@4560@2लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम् ॥ ४५६०॥
MSS@4561@1आत्मनः शक्तिमुद्वीक्ष्य मानोत्साहौ तु यो व्रजेत् ।
MSS@4561@2शत्रूनेकोऽपि हन्याच्च क्षत्रियान् भार्गवो यथा ॥ ४५६१॥
MSS@4562@1आत्मनश्च परित्राणे दक्षिणानां च संगरे ।
MSS@4562@2स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति ॥ ४५६२॥
MSS@4563@1आत्मनश्च परेषां च प्रतापस्तव कीर्तिनुत् ।
MSS@4563@2भयकृद् भूपतेर्बाहुर्द्विषां च सुहृदां च ते ॥ ४५६३॥
MSS@4564@1आत्मनश्च परेषां च यः समीक्ष्य बलाबलम् ।
MSS@4564@2अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः ॥ ४५६४॥
MSS@4565@1आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति ।
MSS@4565@2तस्मात् सर्वाणि कार्याणि चपलो हन्त्यसंशयम् ॥ ४५६५॥
MSS@4566@1आत्मनश्च प्रजायाश्च दोषदर्श्युत्तमो नृपः ।
MSS@4566@2विनियच्छति चात्मानम् आदौ भृत्यांस्ततः प्रजाः ॥ ४५६६॥
MSS@4567@1आत्मनात्मानमन्विच्छेन् मनोबुद्धीन्द्रियैर्यतैः ।
MSS@4567@2आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ४५६७॥
MSS@4568@1आत्मनानर्थयुक्तेन पापे निविशते मनः ।
MSS@4568@2स कर्म कलुषं कृत्वा क्लेशे महति धीयते ॥ ४५६८॥
MSS@4569@1आत्मनाम गुरोर्नाम नामातिकृपणस्य च ।
MSS@4569@2आयुष्कामो न गृह्णीयात् ज्येष्ठापत्यकलत्रयोः ॥ ४५६९॥
MSS@4570@1आत्मना विहितं दुःखम् आत्मना विहितं सुखम् ।
MSS@4570@2गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम् ॥ ४५७०॥
MSS@4571@1आत्मनाशाय नोन्नत्यै छिद्रेण परिपूर्णता ।
MSS@4571@2भूयो भूयो घटीपात्रं निमज्जत् किं न पश्यसि ॥ ४५७१॥
MSS@4572@1आत्मना संगृहीतेन शत्रुणा शत्रुमुद्धरेत् ।
MSS@4572@2पदलग्नं करस्थेन कण्टकेनैव कण्टकम् ॥ ४५७२॥
MSS@4573@1आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः ।
MSS@4573@2अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ॥ ४५७३॥
MSS@4574@1आत्मनीनमुपतिष्ठते गुणाः संभवन्ति विरमन्ति चापदः ।
MSS@4574@2इत्यनेकफलभाजि मा स्म भूद् अर्थिता कथमिवार्यसंगमे ॥ ४५७४॥
MSS@4575@1आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु ।
MSS@4575@2यत्तथापि न गुरून् न पृच्छसि त्वं क्रमोऽयमिति तत्र कारणम् ॥ ४५७५॥
MSS@4576@1आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः ।
MSS@4576@2यत् प्रत्यक्षानुमानाभ्यां श्रेयोऽसावनुविन्दते ॥ ४५७६॥
MSS@4577@1आत्मनो न सहायार्थं पिता माता च तिष्ठति ।
MSS@4577@2न पुत्रदारा न ज्ञातिर्धर्मस्तिष्ठति केवलम् ॥ ४५७७॥
MSS@4578@1आत्मनो बलमज्ञात्वा धर्मार्थपरिवर्जितम् ।
MSS@4578@2अलभ्यमिच्छन् नैष्कर्म्यान् मूढबुद्धिरिहोच्यते ॥ ४५७८॥
MSS@4579@1आत्मनोऽभ्युदयाकाङ्क्षी पीड्यमानः परेण वा ।
MSS@4579@2देशकालबलोपेतः प्रारभेतैव विग्रहम् ॥ ४५७९॥
MSS@4580@1आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः ।
MSS@4580@2बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ॥ ४५८०॥
MSS@4581@1आत्मनोऽर्धमिति श्रौतं सा रक्षति धनं प्रजा ।
MSS@4581@2शरीरं लोकयात्रां वै धर्मं स्वर्गमृषीन् पित् न् ॥ ४५८१॥
MSS@4582@1आत्मनो वधमाहर्ता क्वासौ विहगतस्करः ।
MSS@4582@2येन तत् प्रथमं स्तेयं गोप्तुरेव गृहे कृतम् ॥ ४५८२॥
MSS@4583@1आत्मनो विक्रियमिव कुर्वन् दद्यात् समीहितम् ।
MSS@4583@2जलवत् पर्वताञ्छत्रून् भिन्द्यादनुपलक्षितः ॥ ४५८३॥
MSS@4584@1आत्मन्निच्छसि हन्त शाश्वतपुरीमार्गे विहर्तुं यदि भ्रातः संयमवर्मणा
कुरु तदा रक्षाविधिं सर्वतः ।
MSS@4584@2नो चेदिन्द्रियतस्करैस्तव हठात् तीक्ष्णाग्रभूरिस्फुरच्-
चिन्ताभल्लशतैर्विभिद्य मनसो ग्राह्यो विवेको मणिः ॥ ४५८४॥
MSS@4585@1आत्मन्यपि न विश्वासस्तावान् भवति सत्सु यः ।
MSS@4585@2तस्मात् सत्सु विशेषेण सर्वः प्रणयमिच्छति ॥ ४५८५॥
MSS@4586@1आत्मन्यस्य समुच्छ्रितीकृतगुणस्याहोतरामौचिती
यद्गात्रान्तरवर्जनादजनयद् भूजानिरेष द्विषाम् ।
MSS@4586@2भूयोऽहंक्रियते स्म येन च हृदा स्कन्धो न यश्चानमत् तन्मर्माणि
दलं दलं समिदलंकर्मीणबाणव्रजः ॥ ४५८६॥
MSS@4587@1आत्मपक्षक्षयायैव परपक्षोदयाय च ।
MSS@4587@2मन्त्रद्वैधममात्यानां तन्न स्यादिह भूतये ॥ ४५८७॥
MSS@4588@1आत्मपक्षपरित्यागात् परपक्षेषु यो रतः ।
MSS@4588@2स परैर्हन्यते मूढो नीलवर्णशृगालवत् ॥ ४५८८॥
MSS@4589@1आत्मपितृभ्रातरश्च तत् स्त्रीपुत्राश्च शत्रवः ।
MSS@4589@2स्नुषा श्वश्रूः सपत्नी च ननान्दा यातरस्तथा ॥ ४५८९॥
MSS@4590@1आत्मपितृमातृगुणैः प्रख्यातश्चोत्तमोत्तमः ।
MSS@4590@2गुणैरात्मभवैः ख्यातः पैतृकैर्मातृकैः पृथक् ॥ ४५९०॥
MSS@4591@1आत्मप्रतीतिर्दृढता विरक्तिरिति त्रयं स्वात्मनि यो दधाति ।
MSS@4591@2नेता स एवास्ति समस्तशिष्ट- गुणाश्रयत्वान्निखिलप्रजानाम् ॥ ४५९१॥
MSS@4592@1आत्मप्रशंसा मरणं परनिन्दा च तादृशी ।
MSS@4592@2तथापि वक्ष्ये काकुत्स्थ नास्ति मत्सदृशः कपिः ॥ ४५९२॥
MSS@4593@1आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् ।
MSS@4593@2सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् ॥ ४५९३॥
MSS@4594@1आत्मबुद्धिः सुखं चैव गुरुबुद्धिर्विशेषतः ।
MSS@4594@2परबुद्धिरर्विनाशाय स्त्रीबुद्धिः प्रलयंकरी ॥ ४५९४॥
MSS@4595@1आत्मबुद्ध्या सुखी भूयात् गुरुबुद्ध्या विशेषतः ।
MSS@4595@2बहुबुद्ध्या विनाशः स्यात् स्त्रीबुद्ध्या प्रलयो भवेत् ॥ ४५९५॥
MSS@4596@1आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः ।
MSS@4596@2अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् ॥ ४५९६॥
MSS@4597@1आत्मरक्षा हि सततं पूर्वं कार्या विजानता ।
MSS@4597@2अग्नाविव हि सम्प्रोक्ता वृत्ती राजोपजीविनाम् ॥ ४५९७॥
MSS@4598@1एकदेशंदहेद् अग्निः शरीरं वा परं गतः ।
MSS@4598@2सपुत्रदारं राजा तु घातयेद् अर्धयेत वा ॥ ४५९८॥
MSS@4599@1आत्मरक्षिततन्त्राणां सुपरीक्षितकारिणाम् ।
MSS@4599@2आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः ॥ ४५९९॥
MSS@4600@1आत्मरतिः परशाठ्यं सज्जनबन्धुवर्जनम् ।
MSS@4600@2रिपौ श्रद्धा स्त्रियां भक्तिः तस्य निन्दा भवेद् ध्रुवम् ॥ ४६००॥
MSS@4601@1आत्मरुतादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरैः ।
MSS@4601@2किं जानन्ति वराकाः काकाः केकारवान् कर्तुम् ॥ ४६०१॥
MSS@4602@1आत्मवत् सततं पश्येद् अपि कीटपिपीलिकम् ।
MSS@4602@2आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ ४६०२॥
MSS@4603@1आत्मवत् सर्वभूतानि परद्रव्याणि लोष्टवत् ।
MSS@4603@2मातृवत् परदारांश्च यः पश्यति स पश्यति ॥ ४६०३॥
MSS@4604@1आत्मवत् सर्वभूतानि पश्यतां शान्तचेतसाम् ।
MSS@4604@2अभिन्नमात्मनः सर्वं को दाता दीयते च किम् ॥ ४६०४॥
MSS@4605@1आत्मवर्गं परित्यज्य परवर्गं समाश्रयेत् ।
MSS@4605@2स्वयमेव लयं याति यथा राजान्यधर्मतः ॥ ४६०५॥
MSS@4606@1आत्मवर्गं परित्यज्य परवर्गेषु ये रताः ।
MSS@4606@2वानवन्नहं रोदिमि आत्मानं नैव रोद्यते ॥ ४६०६॥
MSS@4607@1आत्मवर्गं परित्यज्य परवर्गेषु ये रताः ।
MSS@4607@2सर्वे तेऽपि विनश्यन्ति यथा राजा कुकर्दमः ॥ ४६०७॥
MSS@4608@1आत्मवांस्त्वल्पदेशोऽपि युक्तः प्रकृतिसम्पदा ।
MSS@4608@2नयज्ञः पृथिवीं कृत्स्नां जयत्येव न हीयते ॥ ४६०८॥
MSS@4609@1आत्मविक्रयिणि क्लीबे सदा शङ्कितचेतसि ।
MSS@4609@2नित्यमिष्टवियोगार्ते किं सेवकपशौ सुखम् ॥ ४६०९॥
MSS@4610@1आत्मवित् सह तया दिवानिशं भोगभागपि न पापमाप सः ।
MSS@4610@2आहृता हि विषयैकतानता ज्ञानधौतमनसं न लिम्पति ॥ ४६१०॥
MSS@4611@1आत्मसम्पद्गुणैः सम्यक् संयुक्तं युक्तकारिणम् ।
MSS@4611@2महेन्द्रमिव राजानं प्राप्य लोको विवर्धते ॥ ४६११॥
MSS@4612@1आत्मसंभाविताः स्तब्धा धनमानमदान्विताः ।
MSS@4612@2यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ ४६१२॥
MSS@4613@1आत्मस्त्रीधनगुह्यानां गोप्ता बन्धुस्तु मित्रवत् ।
MSS@4613@2धनदस्तु कुबेरः स्याद् यमः स्याच्च सुदण्डकृत् ॥ ४६१३॥
MSS@4614@1आत्मस्त्रीधनगुह्यानां शरणं समये सुहृत् ।
MSS@4614@2प्रोक्तोत्तमोऽयमन्यश्च त्रिद्व्येकपदमित्रकः ॥ ४६१४॥
MSS@4615@1आत्महेतोः परार्थे वा नर्महास्याश्रयात् तथा ।
MSS@4615@2ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥ ४६१५॥
MSS@4616@1आत्मा कायश्च द्वावेतौ मित्ररूपावुभावपि ।
MSS@4616@2कायं मित्रं परित्यज्य आत्मा याति सुनिश्चितम् ॥ ४६१६॥
MSS@4617@1आत्मा जन्मशतैर्धनार्जनधिया मिथ्या किमायास्यते पङ्गोः श्रीर्गृहमेति
लङ्घितभुवो दैवेच्छया निर्धनाः ।
MSS@4617@2इत्येताः पुरुषार्थमूलहतयः कैश्चित् समुत्सारिता मुग्धानामलसोत्कटाः
प्रतिपदं कुर्वन्ति चित्तभ्रमम् ॥ ४६१७॥
MSS@4618@1आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः ।
MSS@4618@2अजितात्मा नरपतिर्विजयेत कथं रिपून् ॥ ४६१८॥
MSS@4619@1आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः ।
MSS@4619@2तस्माद् भार्यां नरः पश्येन् मातृवत् पुत्रमातरम् ॥ ४६१९॥
MSS@4620@1आत्माधीनशरीराणां स्वपतां निद्रया स्वया ।
MSS@4620@2कदन्नमपि मर्त्यानाम् अमृतत्वाय कल्पते ॥ ४६२०॥
MSS@4621@1आत्मानं कुपथेन निर्गमयितुं यः सूकलाश्वायते
कृत्याकृत्यविवेकजीवितहतौ यः कृष्णसर्पायते ।
MSS@4621@2यः पुण्यद्रुमखण्डखण्डनविधौ स्फूर्जत्कुठारायते तं
लुप्तव्रतमुद्रमिन्द्रियगणं जित्वा शुभंयुर्भव ॥ ४६२१॥
MSS@4622@1आत्मानं च जगत् सर्वं दृशा नित्याविभिन्नया ।
MSS@4622@2चिदाकाशमयं ध्यायन् योगी याति परां गतिम् ॥ ४६२२॥
MSS@4623@1आत्मानं च परं चैव त्रायते महतो भयात् ।
MSS@4623@2क्रुध्यन्तमप्रतिक्रुध्यन् द्वयोरेष चिकित्सकः ॥ ४६२३॥
MSS@4624@1आत्मानं च परं चैव पलायन् हन्ति संयुगे ।
MSS@4624@2द्रव्यनाशो व्ययोऽकीर्तिरयशश्च पलायने ॥ ४६२४॥
MSS@4625@1आत्मानं च परं चैव वीक्ष्य धीरः समुत्पतेत् ।
MSS@4625@2एतदेव हि विज्ञानं यदात्मपरवेदनम् ॥ ४६२५॥
MSS@4626@1आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयन् ।
MSS@4626@2देवतातिथिभृत्यांश्च स कदर्य इति स्मृतः ॥ ४६२६॥
MSS@4627@1आत्मानं नावमन्येत पूर्वाभिरसमृद्धिभिः ।
MSS@4627@2आमृत्योः श्रियमन्विच्छेन् नैनां मन्येत दुर्लभाम् ॥ ४६२७॥
MSS@4628@1आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः ।
MSS@4628@2प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखम् ॥ ४६२८॥
MSS@4629@1आत्मानं परमं प्रमाणनिकरैरप्राप्यमव्याहतं ज्ञेयं यद् गुरुवीक्षणादपि
जना मूढास्तु मुक्त्वैव तत् ।
MSS@4629@2कोशेषु प्रमितेषु पञ्चसु परिज्ञातुं समुद्युञ्जते नष्टेभाः
कलशान्तरेष्वपि करं कृत्वा विचिन्वन्ति हि ॥ ४६२९॥
MSS@4630@1आत्मानं प्रथमं राजा विनयेनोपपादयेत् ।
MSS@4630@2ततः पुत्रांस्ततोऽमात्यांस्ततो भृत्यांस्ततः प्रजाम् ॥ ४६३०॥
MSS@4631@1आत्मानं प्रथमं राजा विनयेनोपपादयेत् ।
MSS@4631@2ततोऽमात्यांस्ततो भृत्यांस्ततः पुत्रांस्ततः प्रजाः ॥ ४६३१॥
MSS@4632@1आत्मानं भावयेन्नित्यं ज्ञानेन विनयेन च ।
MSS@4632@2न पुनर्म्रियमाणस्य पश्चात्तापो भविष्यति ॥ ४६३२॥
MSS@4633@1आत्मानं मन्त्रिणं दूतम् अमात्यवचनं क्रमम् ।
MSS@4633@2आकारं ब्रुवते षष्ठम् एतावान् मन्त्रनिश्चयः ॥ ४६३३॥
MSS@4634@1आत्मानं मन्त्रिदूतं च च्छन्नं त्रिषवणक्रमम् ।
MSS@4634@2आकारं ब्रुवते षष्ठम् एतावान् मन्त्रनिश्चयः ॥ ४६३४॥
MSS@4635@1आत्मानं सततं रक्षेद् दारैरपि धनैरपि ।
MSS@4635@2पुनर्दाराः पुनर्वित्तं न शरीरं पुनः पुनः ॥ ४६३५॥
MSS@4636@1आत्मानं सर्वथा रक्षेद् राजा रक्षेच्च मेदिनीम् ।
MSS@4636@2आत्ममूलमिदं सर्वम् आहुर्हिविदुषो जनाः ॥ ४६३६॥
MSS@4637@1आत्मानं सुस्थिरं लक्ष्यं चैव स्थिरं बुधः ।
MSS@4637@2वेधयेत् त्रिप्रकारं तु स्थिरवेधी स उच्यते ॥ ४६३७॥
MSS@4638@1आत्मा नदी भारत पुण्यतीर्था सत्योदका धृतिकूला दमोर्मिः ।
MSS@4638@2तस्यां स्नातः पूयते पुण्यकर्मा पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव ॥ ४६३८॥
MSS@4639@1आत्मा नदी संयमपुण्यतीर्था सत्योदका शीलसमाधियुक्ता ।
MSS@4639@2तस्यां स्नातः पुण्यकर्मा पुनाति न वारिणा शुद्ध्यति चान्तरात्मा ॥ ४६३९॥
MSS@4640@1आत्मानन्दरसज्ञानाम् अलं शास्त्रावलोकनम् ।
MSS@4640@2भक्षितव्या ह्यपूपाः किं गण्यानि सुषिराणि किम् ॥ ४६४०॥
MSS@4641@1आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।
MSS@4641@2आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ ४६४१॥
MSS@4642@1आत्मानमन्यमथ हन्ति जहाति धर्मं पापं समाचरति युक्तमपाकरोति ।
MSS@4642@2पूज्यं न पूजयति वक्ति विनिन्द्यवाक्यं किं किं करोति न नरः खलु
कोपयुक्तः ॥ ४६४२॥
MSS@4643@1आत्मानमम्भोनिधिरेतु शोषं ब्रह्माण्डमासिञ्चतु वा तरङ्गैः ।
MSS@4643@2नास्ति क्षतिर्नोपचितः कदापि पयोदवृत्तेः खलु चातकस्य ॥ ४६४३॥
MSS@4643A@1आत्मानमाख्याति हि कर्मभिर्नरः स्वशीलचारित्रकृतैः शुभाशुभैः ।
MSS@4643A@2प्रनष्टमप्यात्मकुलं तथा नरः पुनः प्रकाशं कुरुते स्वकर्मभिः ॥
MSS@4644@1आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
MSS@4644@2आत्मना कृतिना च त्वम् आत्मन्येव प्रलीयसे ॥ ४६४४॥
MSS@4645@1आत्मानमालोक्य च शोभमानम् आदर्शबिम्बे स्तिमितायताक्षी ।
MSS@4645@2हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ॥ ४६४५॥
MSS@4646@1आत्मानमेव प्रथमं देशरूपेण यो जयेत् ।
MSS@4646@2ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥ ४६४६॥
MSS@4647@1आत्मानमेव प्रथमम् इच्छेद् गुणसमन्वितम् ।
MSS@4647@2कुर्वीत गुणसम्पन्नस्ततः शेषपरीक्षणम् ॥ ४६४७॥
MSS@4649@1आत्मापि चायं न मम सर्वा वा पृथिवी मम ।
MSS@4649@2यथा मम तथान्येषाम् इति बुद्ध्या न मे व्यथा ॥ ४६४९॥
MSS@4650@1आत्मा प्रयत्नादर्थेभ्यो मनः समधितिष्ठति ।
MSS@4650@2संयोगादात्ममनसोः प्रवृत्तिरुपजायते ॥ ४६५०॥
MSS@4651@1आत्माभिधं सुखमनन्तमखण्डमेकं यज्ञादिकर्मजनितेन सुखेन तुल्यम् ।
MSS@4651@2मा ब्रूहि कर्म सुखदं तदपीति बुद्ध्या रत्नाकरस्य सदृशं नु
कुलालकुण्डम् ॥ ४६५१॥
MSS@4652@1आत्मा मनश्च तद्विद्यैरन्तःकरणमुच्यते ।
MSS@4652@2ताभ्यां तु सप्रयत्नाभ्यां संकल्प उपजायते ॥ ४६५२॥
MSS@4653@1आत्मा बुद्धीन्द्रियाण्यर्था बहिष्करणमुच्यते ।
MSS@4653@2संकल्पाध्यवसायाभ्यां सिद्धिरस्य प्रकीर्त्तिता ॥ ४६५३॥
MSS@4654@1उभे एते हि करणे यत्नानन्तर्यके स्मृते ।
MSS@4654@2तस्मात् प्रयत्नसंरोधाद् भावयेन्निर्मनस्कताम् ॥ ४६५४॥
MSS@4655@1आत्मायत्ते गुणग्रामे नैर्गुण्यं वचनीयता ।
MSS@4655@2दैवायत्तेषु वित्तेषु पुंसां का नाम वाच्यता ॥ ४६५५॥
MSS@4656@1आत्मायमात्मनि गतो हृदयेऽतिसूक्ष्मो ग्राह्योऽचलेन मनसा सतताभियोगात् ।
MSS@4656@2यो यं विचिन्तयति याति स तन्मयत्वं यस्मादतः सुभगमेव गता युवत्यः
॥ ४६५६॥
MSS@4657@1आत्मा यस्य वशे नास्ति कुतस्तस्य परे जनाः ।
MSS@4657@2आत्मानं वशमानीय त्रैलोक्यं वर्तते वशे ॥ ४६५७॥
MSS@4658@1आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ।
MSS@4658@2ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ॥ ४६५८॥
MSS@4659@1आत्मारामा विहितरतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद् विघटिततमोग्रन्थयः
सत्त्वनिष्ठाः ।
MSS@4659@2यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्तात् तं मोहान्धः
कथमयममुं वेत्तु देवं पुराणम् ॥ ४६५९॥
MSS@4660@1आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः ।
MSS@4660@2परं परोपकारार्थं यो जीवति स जीवति ॥ ४६६०॥
MSS@4661@1आत्मार्थं यः पशून् हन्यात् सोऽवश्यं नरकं व्रजेत् ।
MSS@4661@2देवान् पित् न् समभ्यर्च्य खादन् मांसं न दोषभाक् ॥ ४६६१॥
MSS@4662@1आत्मार्थं युक्तवित्तानां मित्रमण्डलभेदिनाम् ।
MSS@4662@2अतिलङ्घितलोकानां न बन्धः केनचित् क्वचित् ॥ ४६६२॥
MSS@4663@1आत्मार्थत्वेन हि प्रेयान् विषयो न स्वतः प्रियः ।
MSS@4663@2स्वत एव हि सर्वेषाम् आत्मा प्रियतमो यतः ।
MSS@4663@3तत आत्मा सदानन्दो नास्य दुःखं कदाचन ॥ ४६६३॥
MSS@4664@1आत्मार्थे संततिस्त्याज्या राज्यं रत्नं धनं तथा ।
MSS@4664@2अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना ॥ ४६६४॥
MSS@4665@1॥। ॥। ॥। ॥। ॥। ॥। ।
MSS@4665@2आत्मा वै यमितो येन स यमस्तु विशिष्यते ॥ ४६६५॥
MSS@4666@1आत्मा समस्तजगतां भवतीति सम्यग् विज्ञाय यद् वितनुते त्वयि भावबन्धम् ।
MSS@4666@2सा भक्तिरित्यभिमतं यदि सिद्धमिष्टं व्यर्थं विशेष्यमलमस्तु
विशेषणं नः ॥ ४६६६॥
MSS@4667@1आत्मा सहैति मनसा मन इन्द्रियेण स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः ।
MSS@4667@2योगोऽयमेव मनसः किमगम्यमस्ति यस्मिन् मनो व्रजति तत्र गतोऽयमात्मा
॥ ४६६७॥
MSS@4668@1आत्मास्ति सर्वजगताम् आधारः पूर्वमिति विचिन्त्यैव ।
MSS@4668@2पश्चात् तत्त्वविचारः कुड्ये सत्येव चित्रकर्म स्यात् ॥ ४६६८॥
MSS@4669@1आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तिनाम् ।
MSS@4669@2॥। ॥। ॥। ॥। ॥। ॥। ॥ ४६६९॥
MSS@4670@1आत्मीयं चरणं दधाति पुरतो निम्नोन्नतायां भुवि स्वीयेनैव करेण
कर्षति तरोः पुष्पं श्रमाशङ्कया ।
MSS@4670@2तल्पे किं च मृगत्वचा विरचिते निद्राति भागैर्निजैरन्तःप्रेमभरालसां
प्रियतमामङ्गे दधानो हरः ॥ ४६७०॥
MSS@4671@1आत्मैव तातस्य चतुर्भुजस्य जातश्चतुर्दोरुचितः स्मरोऽपि ।
MSS@4671@2तच्चापयोः कर्णलते भ्रुवोर्ज्ये वंशत्वगंशौ चिपिटे किमस्याः ॥ ४६७१॥
MSS@4672@1आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितम् ।
MSS@4672@2आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम् ॥ ४६७२॥
MSS@4673@1आत्मैव भार इति तं त्वयि यो निधत्ते सोऽङ्गानि कानि कलयत्वलसः
प्रपत्तेः ।
MSS@4673@2विश्वत्र सात्र सविलक्षणलक्षणाया विस्रम्भसम्पदियमेव समस्तमङ्गि
॥ ४६७३॥
MSS@4674@1आत्मैव यदि नात्मानम् अहितेभ्यो निवारयेत् ।
MSS@4674@2कोऽन्यो हितकरस्तस्माद् आत्मानं वारयिष्यति ॥ ४६७४॥
MSS@4675@1आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथात्मनः ।
MSS@4675@2मावमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ॥ ४६७५॥
MSS@4676@1आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।
MSS@4676@2आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च ॥ ४६७६॥
MSS@4677@1अत्मोदयः परज्यानिर्द्वयं नीतिरितीयती ।
MSS@4677@2तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतीयते ॥ ४६७७॥
MSS@4678@1आत्मोपकारचतुरा नरा न गणयन्ति गुरुकुलक्लेशम् ।
MSS@4678@2वेधव्यथैव कियती श्रवसो ह्यवतंसभूषणीयस्य ॥ ४६७८॥
MSS@4679@1आत्मोपमश्च भूतेषु यो वै भवति पूरुषः ।
MSS@4679@2न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ॥ ४६७९॥
MSS@4680@1आत्मौपम्येन यो वेत्ति दुर्जनं सत्यवादिनम् ।
MSS@4680@2स एव वञ्च्यते तेन ब्राह्मणाश्छागतो यथा ॥ ४६८०॥
MSS@4681@1आत्म्यौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
MSS@4681@2सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ४६८१॥
MSS@4682@1आददानः प्रतिदिनं कलाः सम्यङ् महीपतिः ।
MSS@4682@2शुक्लपक्षे प्रविचरन् शशाङ्क इव वर्द्धते ॥ ४६८२॥
MSS@4683@1आदरं राजसदसि धनेन लभते नरः ।
MSS@4683@2सुभटः शत्रुसंग्रामे विक्रमेण यथा जयम् ॥ ४६८३॥
MSS@4684@1आदरणीयगुणा सखि महता निहितासि तेन शिरसि त्वम् ।
MSS@4684@2तव लाघवदोषोऽयं सौधपताकेव यच्चलसि ॥ ४६८४॥
MSS@4685@1आदरेण यथा स्तौति धनवन्तं धनेच्छया ।
MSS@4685@2तथा चेद् विश्वकर्तारं को न मुच्येत बन्धनात् ॥ ४६८५॥
MSS@4686@1आदरेणार्जवेनैव शौर्याद् दानेन विद्यया ।
MSS@4686@2प्रत्युत्थानाभिगमनैरानन्दस्मितभाषणैः ।
MSS@4686@3उपकारैः स्वाशयेन वशीकुर्याज्जगत् सदा ॥ ४६८६॥
MSS@4687@1आ दर्शनात् प्रविष्टा सा मे सुरलोकसुन्दरी हृदयम् ।
MSS@4687@2बाणेन मकरकेतोः कृतमार्गमवन्ध्यपातेन ॥ ४६८७॥
MSS@4688@1आदर्शाय शशाङ्कमण्डलमिदं हर्म्याय हेमाचलं दीपाय द्युमणिं
महीमिव कथं नो भिक्षवे दत्तवान् ।
MSS@4688@2दित्सापल्लवितप्रमोदसलिलव्याकीर्णनेत्राम्बुजो जानीमो भृगुनन्दनस्तदखिलं
न प्रायशो दृष्टवान् ॥ ४६८८॥
MSS@4689@1आदातव्यं न दातव्यं प्रियं ब्रूयन् निरर्थकम् ।
MSS@4689@2आशां कालवतीं कुर्यात् कालं विघ्नेन योजयेत् ॥ ४६८९॥
MSS@4690@1आदातुं सकृदीक्षितेऽपि कुसुमे हस्ताग्रमालोहितं लाक्षारञ्जनवार्तयापि
सहसा रक्तं तलं पादयोः ।
MSS@4690@2अङ्गानामनुलेपनस्मरणमप्यत्यन्तखेदावहं हन्ताधीरदृशः
किमन्यदलकामोदोऽपि भारायते ॥ ४६९०॥
MSS@4691@1आदानं चैव तूणीरात् संधानं कर्षणं तथा ।
MSS@4691@2क्षेपणं च त्वरायुक्तो बाणस्य कुरुते तु यः ।
MSS@4691@3नित्याभ्यासवशात् तस्य शीघ्रसंधानता भवेत् ॥ ४६९१॥
MSS@4692@1आदानपानलेपैः काश्चिद् गरलोपतापहारिण्यः ।
MSS@4692@2सदसि स्थितैव सिद्धौ- षधिवल्ली कापि जीवयति ॥ ४६९२॥
MSS@4693@1आदानमप्रियकरं दानं च प्रियकारकम् ।
MSS@4693@2अभीप्सितानामर्थानां काले युक्तं प्रशस्यते ॥ ४६९३॥
MSS@4694@1आदाय करमाढ्येभ्यः कीकटेष्वपि वर्षसि ।
MSS@4694@2प्रपीय वारि सिन्धुभ्यः स्थलेष्विव घनाघनः ॥ ४६९४॥
MSS@4695@1आदाय चापमचलं कृत्वाहीनं गुणं विषमदृष्टिः ।
MSS@4695@2यश्चित्रमच्युतशरो लक्ष्यमभाङ्क्षीन्नमस्तस्मै ॥ ४६९५॥
MSS@4696@1आदाय दण्डं सकलासु दिक्षु योऽयं परिभ्राम्यति भानुभिक्षुः ।
MSS@4696@2अब्धौ निमज्जन्निव तापसोऽयं संध्याभ्रकाषायमधत्त सायम् ॥ ४६९६॥
MSS@4697@1आदाय धनमनल्पं ददानया सुभग तावकं वासः ।
MSS@4697@2मुग्धा रजकगृहिण्या कृता दिनैः कतिपयैर्निःस्वा ॥ ४६९७॥
MSS@4698@1आदाय पत्रं त्वरितं यदि श्वा दूर्वां नवां वा नवगोमयं वा ।
MSS@4698@2प्रयाति यातुः परतस्तदानीं राजप्रसादं नियतं ब्रवीति ॥ ४६९८॥
MSS@4699@1आदाय प्रतिपक्षकीर्तिनिवहान् ब्रह्माण्डमूषान्तरे निर्विघ्नं धमता
नितान्तमुदितैः स्वैरेव तेजोऽग्निभिः ।
MSS@4699@2तत्तादृक्पुटपाकशोधितमिव प्राप्तं गुणोत्कर्षिणां पिण्डस्थं च
महत्तरं च भवता निःक्षारतारं यशः ॥ ४६९९॥
MSS@4700@1आदाय मांसमखिलं स्तनवर्जमङ्गान् मां मुञ्च वागुरिक यामि कुरु
प्रसादम् ।
MSS@4700@2सीदन्ति शष्पकवलग्रहणानभिज्ञा मन्मार्गवीक्षणपराः शिशवो मदीयाः
॥ ४७००॥
MSS@4701@1आदाय वकुलगन्धान् अन्धीकुर्वन् पदे पदे भ्रमरान् ।
MSS@4701@2अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः ॥ ४७०१॥
MSS@4702@1आदाय वारि परितः सरितां मुखेभ्यः किं तावदर्जितमनेन दुरर्णवेन ।
MSS@4702@2क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं
च ॥ ४७०२॥
MSS@4703@1आदाय वारि यत एव जहाति भूयस्तत्रैव यः स जलदः प्रथमो जडानाम् ।
MSS@4703@2वान्तं प्रतीप्सति तदेव तदेव यस्तु स्रोतःपतिः स निरपत्रपसार्थवाहः
॥ ४७०३॥
MSS@4704@1आदाय विप्रस्वमपि नाशयेद् राज्यघातिनः ।
MSS@4704@2आदायास्थि दधीचेस्तु शक्रो दैत्यान् जघान हि ॥ ४७०४॥
MSS@4705@1आदायादाय मुक्तास्तदनु शिखिधियादाय माणिक्यवर्गं धूमभ्रान्तिं वहन्त्यः
स्ववदनकमलामोदलुब्धालिवृन्दे ।
MSS@4705@2पक्तुं भिल्ल्यः प्रवृत्ताः सरभसमसकृद् यद्द्विषत्पत्तनेषु ब्रूमः
किं कीर्तिपूरं धवलितवसुधं मल्लशाहस्य तस्य ॥ ४७०५॥
MSS@4706@1आदायामृतपूर्णमर्कचषकं शोणारविन्दप्रभे पाणाविन्द्रवधूर्विलोक्य
च पुनस्तस्मिन् नभःश्यामिकाम् ।
MSS@4706@2चिक्षेपोपरि कोपतः परिजनेऽसंशोध्य दत्ता सुधेत्येनं तं शशिनं
प्रशंसति जनस्तत्पाणिमुक्तार्जुनम् ॥ ४७०६॥
MSS@4707@1आदावघटितं कार्यं मध्ये सुघटितं मम ।
MSS@4707@2भूयो विघटितं भूयो भूयाद् घटयितुं प्रभुः ॥ ४७०७॥
MSS@4708@1आदावङ्कुरितं पुनः प्रतिपदं पत्रावृतं त्वां मुदा
सौरभ्यस्फुरितप्रसूनकलितं दृष्ट्वाथ हृष्टोऽस्म्यहम् ।
MSS@4708@2किं ब्रूमः फलिते त्वयि द्रुततरं हा हन्त किम्पाक हे भूयो व्याकुलयन्ति
कण्टकभराः सर्वत्र तत् किं ब्रुवे ॥ ४७०८॥
MSS@4709@1आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासित- प्रोत्सर्पद्विरहानलेन
च ततः संतापितानां दृशाम् ।
MSS@4709@2सम्प्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म
कुरुते कामं कुरङ्गेक्षणा ॥ ४७०९॥
MSS@4710@1आदावप्युपचारचाटुविनयालंकारशोभान्वितं मध्ये चापि
विचित्रवाक्यकुसुमैरभ्यर्चितं निष्फलैः ।
MSS@4710@2पैशुन्याविनयावमानमलिनं बीभत्समन्ते च यद् दूरे
वोऽस्त्वकुलीनसंगतमसद्धर्मार्थमुत्पादितम् ॥ ४७१०॥
MSS@4711@1आदावादिपितामहस्य नियमव्यापारपात्रे जलं पश्चात् पन्नगशायिनो भगवतः
पादोदकं पावनम् ।
MSS@4711@2भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं कन्या कल्मषनाशिनी
भगवती भागीरथी दृश्यते ॥ ४७११॥
MSS@4712@1आदावायुः परीक्षेत पश्चाल्लक्षणमुत्तमम् ।
MSS@4712@2आयुर्हीननराणां च लक्षणैः किं प्रयोजनम् ॥ ४७१२॥
MSS@4713@1आदावुत्सृज्य कार्याणि पश्चाच्च प्रार्थयन्ति ये ।
MSS@4713@2ते लोके हास्यतां यान्ति पलाण्डुहरणादिव ॥ ४७१३॥
MSS@4714@1आदावेव गजेन्द्रमौलिविलसद्दण्डा पताकावली पश्चाद्
वारणराजधोरणिरतिप्रोद्दामयोधाश्रिता ।
MSS@4714@2उद्दण्डध्वजलाञ्छिताप्यथ घनीभूता रथानां ततिस्तत्पश्चात् तुरगावली
विजयते योधैः समं सर्वतः ॥ ४७१४॥
MSS@4715@1आदावेव मनुष्येण वर्तितव्यं यथा क्षमम् ।
MSS@4715@2यथा नातीतमर्थं वै पश्चात्तापेन युज्यते ॥ ४७१५॥
MSS@4716@1आदिकवी चतुरास्यौ कमलजवल्मीकजौ वन्दे ।
MSS@4716@2लोकश्लोकविधात्रोर्ययोर्भिदा लेशमात्रेण ॥ ४७१६॥
MSS@4717@1आदितामजननाय देहिनाम् अन्ततां च दधतेऽनपायिने ।
MSS@4717@2बिभ्रते भुवमधः सदाथ च ब्रह्मणोऽप्युपरि तिष्ठते नमः ॥ ४७१७॥
MSS@4718@1आदितालो जयन्तः स्याच्छृङ्गाररससंयुतः ।
MSS@4718@2रुद्रसंख्याक्षरपदैरायुर्वृद्धिकरः परः ।
MSS@4718@3एक एव लघुर्यस्मिन्न् आदितालः स कथ्यते ॥ ४७१८॥
MSS@4719@1आदित्यचन्द्रहरिशंकरवासवाद्याः शक्ता न जेतुमतिदुःखकराणि यानि ।
MSS@4719@2तानीन्द्रियाणि बलवन्ति सुदुर्जयानि ये निर्जयन्ति भुवने बलिनस्त एके ॥ ४७१९॥
MSS@4720@1आदित्यचन्द्रावनिजज्ञजीवः शुक्रार्कपुत्रा अपि राहुकेतू ।
MSS@4720@2कुर्वन्तु नित्यं धनधान्यसौष्ठ्यं दीर्घायुरारोग्यशुभान्यमी वः ॥ ४७२०॥
MSS@4721@1आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च ।
MSS@4721@2अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्
॥ ४७२१॥
MSS@4722@1आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं
व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ।
MSS@4722@2दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते पीत्वा मोहमयीं
प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ४७२२॥
MSS@4723@1आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने ।
MSS@4723@2जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते ॥ ४७२३॥
MSS@4724@1आदित्यस्योदयो गानं ताम्बूलं भारतीकथा ।
MSS@4724@2इष्टा भार्या सुमित्रं च अपूर्वाणि दिने दिने ॥ ४७२४॥
MSS@4725@1आदित्याः किं दशैते प्रलयभयकृतः स्वीकृताकाशदेशाः किं
वोल्कामण्डलानि त्रिभुवनदहनायोद्यतानीति भीतैः ।
MSS@4725@2पायासुर्नारसिंहं वपुरमरगणैर्बिभ्रतः शार्ङ्गपाणेर्दृष्टा
दृप्तासुरोरस्तलदरणगलद्रक्तरक्ता नखा वः ॥ ४७२५॥
MSS@4726@1आदित्यादपि नित्यदीप्तममृतप्रस्यन्दि चन्द्रादपि त्रैलोक्याभरणं मणेरपि
तमःकाषं हुताशादपि ।
MSS@4726@2विश्वालोकि विलोचनादपि परब्रह्मस्वरूपादपि स्वान्तानन्दनमस्तु धाम
जगतस्तोषाय सारस्वतम् ॥ ४७२६॥
MSS@4727@1आदित्यादिग्रहाः सर्वे नक्षत्राणि च राशयः ।
MSS@4727@2आयुः कुर्वन्तु ते नित्यं यस्यैषा जन्मपत्रिका ॥ ४७२७॥
MSS@4728@1आदित्याद्या ग्रहाः सर्वे यथा तुष्यन्ति दानतः ।
MSS@4728@2सर्वस्वेऽपि न तुष्येत जामाता दशमो ग्रहः ॥ ४७२८॥
MSS@4728A@1आदित्याय तमः सृष्टं मेघाय ग्रीष्मशोषणम् ।
MSS@4728A@2मार्गश्रमस्तु वृक्षाय दुःखिनस्तूपकारिणे ॥
MSS@4729@1आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम् ।
MSS@4729@2बहुरूपो मुहूर्तश्च जीवेतापि कदाचन ॥ ४७२९॥
MSS@4730@1आदिमत्स्यः स जयताद् यः श्वासोच्छ्वासितैर्जलैः ।
MSS@4730@2गगने विदधेऽम्भोधिं गगनं च महोदधौ ॥ ४७३०॥
MSS@4731@1आदिमध्यनिधनेषु सौहृदं सज्जने भवति नेतरे जने ।
MSS@4731@2छेदतापननिघर्षताडनैर्नान्यभावमुपयाति काञ्चनम् ॥ ४७३१॥
MSS@4732@1आदिमध्यान्तरहितं दशाहीनं पुरातनम् ।
MSS@4732@2अद्वितीयमहं वन्दे मद्वस्त्रसदृशं हरिम् ॥ ४७३२॥
MSS@4733@1आदिमध्यावसाने च नैव गच्छति विक्रियाम् ।
MSS@4733@2अत एव कुलीनानां नृपाः कुर्वन्ति संग्रहम् ॥ ४७३३॥
MSS@4734@1आदिराजयशोबिम्बम् आदर्शं प्राप्य वाङ्मयम् ।
MSS@4734@2तेषामसंनिधानेऽपि न स्वयं पश्य नश्यति ॥ ४७३४॥
MSS@4735@1आदीप्तवह्निसदृशैर्मरुतावधूतैः सर्वत्र किंशुकवनैः कुसुमावनम्रैः ।
MSS@4735@2सद्यो वसन्तसमयेन समागतेयं रक्तांशुका नववधूरिव भाति भूमिः
॥ ४७३५॥
MSS@4736@1आदीर्घेण चलेन वक्रगतिना तेजस्विना योगिना नीलाब्जद्युतिनाहिना वरमहं
दृश्यो न तच्चक्षुषा ।
MSS@4736@2दष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो
मुग्धाक्षीक्षणवीक्षितस्य नहि मे वैद्यो न चाप्यौषधम् ॥ ४७३६॥
MSS@4737@1आदूरात् प्रतिपान्थमाहितदृशः प्रत्याशयोन्मीलति ध्वान्ते स्वान्तमहर्व्ययेऽपि
न परावृत्तं कुरङ्गीदृशः ।
MSS@4737@2तस्या निःसहबाहुवल्लिविगलद्धम्मिल्लवद् भङ्गुर- ग्रीवं दीर्घमजीववत्
प्रियसखीवर्गेण नीतं वपुः ॥ ४७३७॥
MSS@4738@1आदृतकुपितभवानी- कृतकरमालादिबन्धनव्यसनः ।
MSS@4738@2केलिकलाकलहादौ देवो वः शंकरः पायात् ॥ ४७३८॥
MSS@4739@1आदृता नखपदैः परिरम्भाश्चुम्बितानि घनदन्तनिपातैः ।
MSS@4739@2सौकुमार्यगुणसंभृतकीर्तिर्वाम एव सुरतेष्वपि कामः ॥ ४७३९॥
MSS@4740@1आ दृष्टिप्रसरात् प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया विश्रान्तेषु
पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।
MSS@4740@2गत्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन् क्षणे मा भूदागत
इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥ ४७४०॥
MSS@4741@1आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः ।
MSS@4741@2क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥ ४७४१॥
MSS@4742@1आदेहदाहं कुसुमायुधस्य विधाय सौन्दर्यकथादरिद्रम् ।
MSS@4742@2त्वदङ्गशिल्पात् पुनरीश्वरेण चिरेण जाने जगदन्वकम्पि ॥ ४७४२॥
MSS@4743@1आदौ कुलं परीक्षेत ततो विद्यां ततो वयः ।
MSS@4743@2शीलं धनं ततो रूपं देशं पश्चात् विवाहयेत् ॥ ४७४३॥
MSS@4744@1आदौ गृहीतपाणिः पश्चादारूढजघनकटिभागा ।
MSS@4744@2नखमुखलालनसुखदा सा किं रामास्ति नैव भोः पामा ॥ ४७४४॥
MSS@4745@1आदौ चित्ते ततः काये सतां संजायते जरा ।
MSS@4745@2असतां च पुनः काये नैव चित्ते कदाचन ॥ ४७४५॥
MSS@4746@1आदौ छायातिदीर्घापि प्राच्यामल्पतरा ततः ।
MSS@4746@2तथा मैत्र्यसतामादौ दीर्घाप्यल्पतरा भवेत् ॥ ४७४६॥
MSS@4747@1आदौ तद्धितकृत् स्नेहं कार्यं स्नेहमनन्तरम् ।
MSS@4747@2कृत्वा सधर्मवादं च मध्यस्थः साधयेद्धितम् ॥ ४७४७॥
MSS@4748@1आदौ तन्व्यो बृहन्मध्या विस्तारिण्यः पदे पदे ।
MSS@4748@2यायिन्यो न निवर्तन्ते सतां मैत्र्यः सरित्समाः ॥ ४७४८॥
MSS@4749@1आदौ तातो वरं पश्येत् ततो वित्तं ततः कुलम् ।
MSS@4749@2यदि कश्चिद् वरे दोषः किं धनेन कुलेन किम् ॥ ४७४९॥
MSS@4750@1आदौ तावद् व्यापारस्था यमवरुणधनदसदृशा भवन्त्यतिगर्विता मानोन्मत्ता
दर्पोत्सिक्ताः परिभवहरणनिरता भवन्त्यतिदारुणाः ।
MSS@4750@2भ्रष्टास्तेभ्यो व्यापारेभ्यो हतिनिगडनियतचरणास्तथा लगुडार्दिता लम्बैः
कूर्चैर्दीनैर्वक्त्रैर्मुनय इव शमदमरता भवन्त्यतिभद्रकाः ॥ ४७५०॥
MSS@4751@1आदौ तु मन्दमन्दानि मध्ये समरसानि च ।
MSS@4751@2अन्ते स्नेहायमानानि संगतान्युत्तमैः सह ॥ ४७५१॥
MSS@4752@1आदौ तु रमणीयानि मध्ये तु विरसानि च ।
MSS@4752@2अन्ते वैरायमाणानि संगतानि खलैः सह ॥ ४७५२॥
MSS@4753@1आदौ दर्शयति नतिं यान्ती यान्ती समुन्नतिं धत्ते ।
MSS@4753@2अनुकूलापि वराही चिरेण तुच्छं फलं धत्ते ॥ ४७५३॥
MSS@4754@1आदौ धर्मे प्रमाणं विविधविधिभिदाशेषतां च प्रयुक्तिं
पौर्वापर्याधिकारौ तदनु बहुविधं चातिदेशं तथोहम् ।
MSS@4754@2बाधं तन्त्रं प्रसङ्गं नयमनयशतैः सम्यगालोचयद्भ्यो भिन्ना
मीमांसकेभ्यो विदधति भुवि के सादरं वेदरक्षाम् ॥ ४७५४॥
MSS@4755@1आदौ नमस्कृतिः पश्चाद् आशंसावचनानि च ।
MSS@4755@2सुभाषितप्रशंसा च कविकाव्यस्तुतिस्ततः ॥ ४७५५॥
MSS@4756@1आदौ नम्रस्ततह् स्तब्धः कार्यकाले च निष्ठुरः ।
MSS@4756@2कृते कार्ये पुनर्नम्रः शिश्नतुल्यो वणिग्जनः ॥ ४७५६॥
MSS@4757@1आदौ नम्राः पुनर्वक्राः स्वीयकार्येषु तत्पराः ।
MSS@4757@2कार्यान्ते च पुनर्वक्राः काण्वास्तु प्राणघातकाः ॥ ४७५७॥
MSS@4758@1आदौ न वाप्रणयिनां प्रणयो विधेयो दत्तोऽथवा प्रतिदिनं परिपोषणीयः ।
MSS@4758@2उत्क्षिप्य यत् क्षिपति तत् प्रकरोति लज्जां भूमौ स्थितस्य पतनाद् भयमेव
नास्ति ॥ ४७५८॥
MSS@4759@1आदौ नेच्छति नोज्झति स्मरकथां व्रीडाविमिश्रालसा मध्ये
ह्रीपरिवर्जिताभ्युपरमे लज्जाविनम्रानना ।
MSS@4759@2भावैर्नैकविधैः करोत्यभिनयं भूयश्च या सादरा बुद्ध्वा पुंप्रकृतिं
यानुचरति ग्लानेतरैश्चेष्टितैः ॥ ४७५९॥
MSS@4760@1आदौ पत्रविचित्रितः पुनरसौ मुग्धप्रसूनाङ्कितः पश्चात् स्निग्धफलोद्गमे
घनरसैः सिक्तो मया सर्वतः ।
MSS@4760@2दानोन्मत्तदुरन्तवारणकटीसंघट्टनैः केवलं सोऽयं घूर्णित एव
दैववशतो माकन्दभूमीरुहः ॥ ४७६०॥
MSS@4761@1आदौ प्रेमकषायिता हरमुखव्यापारलोला शनैर्व्रीडाभारविधूर्णिता मुकुलिता
धूमोद्गमव्याजतः ।
MSS@4761@2पत्युः संमिलिता दृशा सरभसव्यावर्तनव्याकुला पार्वत्याः
परिणीतिमङ्गलविधौ दृष्टिः शिवायास्तु वः ॥ ४७६१॥
MSS@4762@1आदौ बुध्येत पणितः पणमानश्च कारणम् ।
MSS@4762@2ततो वितर्क्योभयतो मतः श्रेयस्ततो व्रजेत् ॥ ४७६२॥
MSS@4763@1आदौ मज्जनचीरहारतिलकं नेत्राञ्जनं कुण्डलं
नासामौक्तिकमालतीविकरणं झंकारकं नूपुरम् ।
MSS@4763@2अङ्गे चन्दनचर्चितं मणिगणः क्षुद्रावलिर्घण्टिका ताम्बूलं करकङ्कणं
चतुरता शृङ्गारकाः षोडश ॥ ४७६३॥
MSS@4764@1आदौ माता गुरोः पत्नी ब्रह्मणी राजपत्निका ।
MSS@4764@2धेनुर्धात्री तथा पृथ्वी सप्तैता मातरः स्मृताः ॥ ४७६४॥
MSS@4765@1आदौ मानपरिग्रहेण गुरुणा दूरं समारोपिता पश्चात्तापभरेण तानवकृता
नीता परं लाघवम् ।
MSS@4765@2उत्सङ्गान्तरवर्तिनामनुगमात् सम्पीडिता गामिमां सर्वाङ्गप्रणयप्रियामिव
तरुच्छाया समालम्बते ॥ ४७६५॥
MSS@4766@1आदौ यादोनिवासोक्तिः पारावारवरोक्तयः ।
MSS@4766@2क्षीरनीरनिधेरुक्तिर्नद्युक्तिर्जाह्नव्युक्तयः ॥ ४७६६॥
MSS@4767@1आदौ रक्तं पुना रक्तं मध्य उज्ज्वलभास्वरम् ।
MSS@4767@2दुर्निरीक्ष्यप्रभावं तं दृश्यं द्रष्टारमाश्रये ॥ ४७६७॥
MSS@4768@1आदौ राजेत्यधीराक्षि पार्थिवः कोऽपि गीयते ।
MSS@4768@2सनातनश्च नैवासौ राजा नापि सनातनः ॥ ४७६८॥
MSS@4769@1आदौ रूपविनाशिनी कृशकरी कामस्य विध्वंसिनी प्रज्ञामान्द्यकरी
तपःक्षयकरी धर्मस्य निर्मूलिनी ।
MSS@4769@2पुत्रभ्रातृकलत्रभेदनकरी लज्जाङ्कुरच्छेदिनी सा मां पीडति
सर्वदोषजननी प्राणापहन्त्री क्षुधा ॥ ४७६९॥
MSS@4770@1आदौ रूपविनाशिनी कृशकरी कामाङ्कुरच्छेदिनी पुत्रामित्रकलत्रभेदनकरी
गर्वाङ्कुरच्छेदिनी ।
MSS@4770@2कामं मन्दकरी तपःक्षयकरी धर्मस्य निर्मूलनी सा मां सम्प्रति
सर्वरोगजननी प्राणापहन्त्री क्षुधा ॥ ४७७०॥
MSS@4771@1आदौ लज्जयति कृतं मध्ये परिभवति रिक्तमवसाने ।
MSS@4771@2खलसंगतस्य कथयत यदि सुस्थितमस्ति किंचिदपि ॥ ४७७१॥
MSS@4772@1आदौ वरं निर्धनत्वं धनिकत्वमनन्तरम् ।
MSS@4772@2तथादौ पादगमनं यानगत्वमनन्तरम् ।
MSS@4772@3सुखाय कल्पते नित्यं दुःखाय विपरीतकम् ॥ ४७७२॥
MSS@4773@1आदौ वितत्य चरणौ विनमय्य कण्ठम् उत्थाप्य वक्त्रमभिहत्य मुहुश्च
वत्साः ।
MSS@4773@2मात्रा विवर्तितमुखं मुखलिह्यमान- पश्चार्धसुस्थमनसः स्तनमुत्पिबन्ति
॥ ४७७३॥
MSS@4774@1आदौ विस्मयनिस्तरङ्गमनु च प्रेङ्खोलितं साध्वसैर्व्रीडानम्रमथ
क्षणं प्रविकसत्तारं दिदृक्षारसैः ।
MSS@4774@2आकृष्टं सहजाभिजात्यकलनात् प्रेम्णा पुरह् प्रेरितं चक्षुर्भूरि
कथंकथंचिदगमत् प्रेयांसमेणीदृशः ॥ ४७७४॥
MSS@4775@1आदौ वेश्या पुनर्दासी पश्चाद् भवति कुट्टिनी ।
MSS@4775@2सर्वोपायपरिक्षीणा वृद्धा नारी पतिव्रता ॥ ४७७५॥
MSS@4776@1आदौ हालाहलहुतभुजा दत्तहस्तावलम्बो बाल्ये शंभोर्निटिलमहसा
बद्धमैत्रीनिरूढः ।
MSS@4776@2प्रौढो राहोरपि मुखविषेणान्तरङ्गीकृतो यः सोऽयं चन्द्रस्तपति
किरणैर्मामिति प्राप्तमेतम् ॥ ४७७६॥
MSS@4777@1आद्यः कोपस्तदनु मदनस्त्वद्वियोगस्तृतीयः शान्त्यै दूतीवचनमपरः
पञ्चमः शीतभानुः ।
MSS@4777@2इत्थं बाला निरवधि परं त्वां फलं प्रार्थयन्ती हा हा
पञ्चज्वलनमधुना सेवते योगिनीव ॥ ४७७७॥
MSS@4778@1आद्यः प्रवेशसमयः स कलेर्युगस्य प्राप्तस्तिरस्कृतबहूदकहंससार्थः ।
MSS@4778@2आहूय सादरतया तपसोऽन्ति मेऽह्नि काणो द्विजः प्रतिगृहं बत यत्र
पूज्यः ॥ ४७७८॥
MSS@4779@1आद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः ।
MSS@4779@2सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः ॥ ४७७९॥
MSS@4780@1आद्यन्तौ च तदाद्यन्तौ तदाद्यन्तौ च मध्यमौ ।
MSS@4780@2वह्नीन्दुवायुवरुणपुत्रौ पितृसमप्रभौ ॥ ४७८०॥
MSS@4781@1आद्याद्यस्य गुणं तेषाम् अवाप्नोति परः परः ।
MSS@4781@2यो यो यावतिथश्चैषां स स तावद् गुणः स्मृतः ॥ ४७८१॥
MSS@4782@1आद्यूनस्तमसां चकोररमणीरागाब्धिमन्थाचलो जीवातुर्जलजस्य
वासवदिशाशैलेन्द्रचूडामणिः ।
MSS@4782@2आदेष्टा श्रुतिकर्मणां कुमुदिनीशोकाग्निपूर्णाहुतिर्देवः सोमरसायनं
विजयते विश्वस्य बीजं रविः ॥ ४७८२॥
MSS@4783@1आद्ये जग्मुषि ताम्रचूडरटिते श्रोत्रं प्रबुद्धा जवात् किंचिद्
वासवदिङ्मुखं प्रविकसद् दृष्ट्वा गवाक्षाध्वना ।
MSS@4783@2संत्रासेन समीरिता प्रियतमप्रेम्णा च रुद्धा शनैरुत्थानोपनिवेशनानि
कुरुते तल्पे मुहुः पांसुला ॥ ४७८३॥
MSS@4784@1आद्येन हीना जलधावदृश्यं मध्येन हीनं भुवि वर्णनीयम् ।
MSS@4784@2अन्तेन हीनं ध्वनते शरीरं हेमाभिधः स श्रियमातनोतु ॥ ४७८४॥
MSS@4785@1आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा या
मयोद्वेष्टनीया ।
MSS@4785@2स्पर्शक्लिष्टामयमितनखेनासकृत् सारयन्तीं गण्डाभोगात्
कठिनविषयामेकवेणीं करेण ॥ ४७८५॥
MSS@4786@1आद्ये यामे तु शङ्खः स्यान् महाशङ्खो द्वितीयके ।
MSS@4786@2पद्मस्तृतीयके यामे महापद्मश्चतुर्थके ॥ ४७८६॥
MSS@4787@1आद्यैर्मद्विहितैः पद्यैः कियद्भिरपरैरपि ।
MSS@4787@2युता पद्धतिरेषास्तु सज्जनानन्ददायिनी ॥ ४७८७॥
MSS@4788@1आद्योऽध्रुवस्ततो मण्ठः प्रतिमण्ठो निसारुकः ।
MSS@4788@2अडतालस्ततो राग एकताली च संमता ॥ ४७८८॥
MSS@4789@1आद्योऽन्तस्थोऽप्यनन्तं दिशति फलमसावद्वितीयं द्वितीयस्तार्तीयीकः
पवर्गप्रकृतिरपि बलेनापवर्गं प्रसूते ।
MSS@4789@2तुर्यश्चातुर्यभाजां विसृजति चतुरः श्रोत्रपान्थः पुमर्थान् राम
त्वन्नामवर्णा जगति कतिपयं कौतुकं तन्वते न ॥ ४७८९॥
MSS@4790@1आ द्वीपात् परतोऽप्यमी नृपतयः सर्वे समभ्यागताः कन्येयं
कलधौतकोमलरुचिः कीर्तेश्च लाभः परः ।
MSS@4790@2नाकृष्टं न च टङ्कितं न नमितं नोत्थापितं स्थानतः केनापीदमहो
महद् धनुरिदं निर्वीरमुर्वीतलम् ॥ ४७९०॥
MSS@4791@1आधत्ते दनुसूनुसूदनभुजाकेयूरवज्राङ्कुर-
व्यूहोल्लेखपदावलीवलिमयैरङ्गैर्मुदं मन्दरः ।
MSS@4791@2आधारीकृतकूर्मपृष्ठकषणप्रक्षीणमूलोऽधुना जानीमः परतः
पयोधिमथनादुच्चैस्तरोऽयं गिरिः ॥ ४७९१॥
MSS@4792@1आधर्मिकः कदर्यो गुणविमुखः परुषवागनेकमतिः ।
MSS@4792@2भुङ्क्ते सम्पदमीदृग् ब्रूत नृकारः किमस्ति दैवं वा ॥ ४७९२॥
MSS@4793@1आधातुं विनयं निरागसि नरे कुप्यन्तु नामेश्वरास्तेन स्वाशयशुद्धिरेव
सुकरा प्रायः प्रभूणां पुरः ।
MSS@4793@2मिथ्यामानिनि मन्यसे यदि तदा नित्यं मनोवर्तिनी ध्याता तामरसाक्षि
चित्रपटके का वा त्वदन्या मया ॥ ४७९३॥
MSS@4794@1आधातुर्भुवनं तदेतदखिलं चक्षुष्मदाकीटकाद् दिव्यं
चक्षुरनन्यलभ्यमुभयत्रास्ते परं दुःसहम् ।
MSS@4794@2फाले भूतपतेर्मनोभवमुखक्षुद्रक्षयोज्जागरं बाणे च
प्रतिराजदर्पदलनं बल्लालपृथ्वीपतेः ॥ ४७९४॥
MSS@4795@1आधाय कोमलकराम्बुजकेलिनालीम् आलीसमाजमधिकृत्य समालपन्ती ।
MSS@4795@2मन्दस्मितेन मयि साचिविलोकितेन चेतश्चकोरनयना चुलुकीचकार ॥ ४७९५॥
MSS@4796@1आधाय दुग्धकलशे मन्थानं श्रान्तदोर्लता गोपी ।
MSS@4796@2अप्राप्तपारिजाता दैवे दोषं निवेशयति ॥ ४७९६॥
MSS@4797@1आधाय द्रुतमाकृतेरुपशमाद् विश्वासनं संनिधौ एकैकं शफरं
बकोटकपटाचार्यो जिघृक्षन् मुहुः ।
MSS@4797@2औदासीन्यनिवेदनाय निदधद् दिक्षु क्षणं चक्षुषी चञ्च्वा किञ्च
परामृशन् वपुरयं गाम्भीर्यमभ्यस्यति ॥ ४७९७॥
MSS@4798@1आधाय मूर्धनि वृथैव भरं महान्तं मूर्खा निमज्जथ कथं
भवसागरेऽस्मिन् ।
MSS@4798@2विन्यस्य भारमखिलं पदयोर्जनन्या विस्रब्धमुत्तरत पल्वलतुल्यमेनम्
॥ ४७९८॥
MSS@4799@1आधारः कन्दमित्युक्तं स्वाधिष्ठानं च जन्मभूः ।
MSS@4799@2नाभिस्तु मणिपूराख्यं हृदयं विद्ध्यनाहतम् ॥ ४७९९॥
MSS@4800@1आधारजन्मभूतानि हृत्कण्ठस्तालुनासिके ।
MSS@4800@2भ्रूमध्ये मस्तकद्वारं दशस्थानेषु धारणा ॥ ४८००॥
MSS@4801@1आधाराय धरावकाशविधयेऽप्याकाशमालोकने
भास्वानात्ममहत्त्वसाधनविधावन्ये गुणाः केचन ।
MSS@4801@2इत्यस्मिन्नुपकारकारिणि सदा वर्गे परं दुस्त्यजे दैन्यव्रीडकलङ्कमुज्झतु
कथं चेतो महाचेतसाम् ॥ ४८०१॥
MSS@4802@1आधारे हृदये शिखापरिसरे संधाय मेधामयि त्रेधा
बीजतनूमनूनकरुणापीयूषकल्लोलिनीम् ।
MSS@4802@2त्वां मातर्जपतो निरङ्कुशनिजाद्वैतामृतास्वादन- प्रज्ञाम्भश्चुलुकैः
स्फुरन्तु पुलकैरङ्गानि तुङ्गानि मे ॥ ४८०२॥
MSS@4803@1आधिक्यादधरसुधा स्खलेदिति प्राप्तशङ्कया विधिना ।
MSS@4803@2रचितं तदुपष्टम्भे चिबुकं पाटीरमादधता ॥ ४८०३॥
MSS@4804@1आधिक्षामां विरहशयने संनिकीर्णैकपार्श्वां प्राचीमूले तनुमिव
कलामात्रशेषां हिमांशोः ।
MSS@4804@2नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या
तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥ ४८०४॥
MSS@4805@1आधिव्याधिपरीताय अद्य श्वो वा विनाशिने ।
MSS@4805@2को हि नाम शरीराय धर्मापेतं समाचरेत् ॥ ४८०५॥
MSS@4806@1आधिव्याधिशतैर्वयस्यतितरामारोग्यमुन्मूल्यते लक्ष्मीर्यत्र पतत्रिवच्च
विवृतद्वारा इव व्यापदः ।
MSS@4806@2जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात् तत् किं नाम
निरङ्कुशेन विधिना यन् निर्मितं सुस्थिरम् ॥ ४८०६॥
MSS@4807@1आधूतकेसरो हस्ती तीक्ष्णशृङ्गस्तुरङ्गमः ।
MSS@4807@2गुरुसारोऽयमेरण्डो निःसारः खदिरद्रुमः ॥ ४८०७॥
MSS@4808@1आधूतसस्वेदकरोत्पलायाः स्मितावगूढप्रतिकूलवाचः ।
MSS@4808@2प्रियो विहायाधरमायताक्ष्याः पपौ चिराय प्रतिषेधमेव ॥ ४८०८॥
MSS@4809@1आ धूमाद् विनिवर्तन्ते सुहृदो बान्धवैः सह ।
MSS@4809@2येन तत् सह गन्तव्यं तत् कर्म सुकृतं कुरु ॥ ४८०९॥
MSS@4810@1आधोरणाङ्कुशभयात् करिकुम्भयुग्मं जातं पयोधरयुगं
हृदयेऽङ्गनानाम् ।
MSS@4810@2तत्रापि वल्लभनखक्षतभेदभिन्नं नैवान्यथा भवति यल्लिखितं
विधात्रा ॥ ४८१०॥
MSS@4811@1आधोरणानां गजसंनिपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः ।
MSS@4811@2हृतान्यपि श्येननखाग्रकोटि- व्यासक्तकेशानि चिरेण पेतुः ॥ ४८११॥
MSS@4812@1आध्मातोद्धतदाववह्निसुहृदः कीर्णोष्णरेणूत्कराः
संतप्ताध्वगमुक्तखेदविषमश्वासोष्मसंवादिनः ।
MSS@4812@2तृष्णार्ताजगरायतास्यकुहरक्षिप्रप्रवेशोत्क् अटाः भ्रूभङ्गैरिव
तर्जयन्ति पवनाः प्लुष्टस्थलीकज्जलैः ॥ ४८१२॥
MSS@4813@1आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम् ।
MSS@4813@2भ्रमद्भ्रमरसंभारं स्मरामि सरसीरुहम् ॥ ४८१३॥
MSS@4814@1आननर्त पुरा शंभुर्गोविन्दो रासकृत्तथा ।
MSS@4814@2ब्रह्मा पशुत्वमापन्नः स्त्रीभिः को न विडम्बितः ॥ ४८१४॥
MSS@4815@1आननस्य मम चेदनौचिती निर्दयं दशनदंशदायिनः ।
MSS@4815@2शोध्यते सुदति वैरमस्य तत् किं त्वया वद विदश्य नाधरम् ॥ ४८१५॥
MSS@4816@1आननानि हरिणीनयनानाम् अद्भुतानि च समीक्ष्य जगत्याम् ।
MSS@4816@2लज्जयेव घनमण्डललीनो मन्दमन्दमहहेन्दुरुदेति ॥ ४८१६॥
MSS@4817@1आननेन्दुशशलक्ष्म कपोले सादरं विरचितं तिलकं यत् ।
MSS@4817@2तत्प्रिये विरचितावधिभङ्गे धौतमीक्षणजलैस्तरलाक्ष्याः ॥ ४८१७॥
MSS@4818@1आननैर्विचकसे हृषिताभिर्वल्लभानभि तनूभिरभावि ।
MSS@4818@2आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनाम् ॥ ४८१८॥
MSS@4819@1आनन्दं कुमुदादीनाम् इन्दुः कन्दलयन्नयम् ।
MSS@4819@2लङ्घयत्यम्बराभोगं हनूमानिव सागरम् ॥ ४८१९॥
MSS@4820@1आनन्दं कृतमेव कैरवकुलं प्रोल्लासितो वारिधिः संतापं तपनोपलस्य
शमितः कान्त्या दिशोऽलंकृताः ।
MSS@4820@2एतेनाभ्युदयेन चन्द्र भवता त्रैलोक्यमाप्यायितं कैवल्यं कमलस्य
दैवघटितं नात्रापि निन्द्यो भवान् ॥ ४८२०॥
MSS@4821@1आनन्दं दधति मुखे करोदकेन श्यामाया दयिततमेन सिच्यमाने ।
MSS@4821@2ईर्ष्यन्त्या वदनमसिक्तमप्यनल्प- स्वेदाम्बुस्नपितमजायतेतरस्याः ॥ ४८२१॥
MSS@4822@1आनन्दं विदुषां तनोति तनुते कर्णज्वरं विद्विषां
श्रीमानादिवराहपादसरसीजन्म प्रणामं मुहुः ।
MSS@4822@2सद्बन्धुर्गुणसिन्धुरन्धलगुडो धर्मस्य वर्त्मावनेः
श्रीमल्लक्ष्मणसेनदक्षिणभुजादण्डोऽपि दण्डे कटुः ॥ ४८२२॥
MSS@4823@1आनन्दं सदनं सुताश्च सुधियः कान्ता न दुर्भाषिणी सन्मित्रं सुधनं
स्वयोषिति रतिश्चाज्ञापराः सेवकाः ।
MSS@4823@2आतिथ्यं शिवपूजनं प्रतिदिनं मिष्टान्नपानं गृहे साधोः सङ्गमुपासते
च सततं धन्यो गृहस्थाश्रमः ॥ ४८२३॥
MSS@4824@1आनन्दकन्दमकरन्दकरम्बितानि पङ्केरुहाणि परिहृत्य समागतस्त्वम् ।
MSS@4824@2सौरभ्यसारि सहकारि तथा विधेयं येनोपहासविषयो न भवेद् द्विरेफः
॥ ४८२४॥
MSS@4825@1आनन्दकन्दमखिलश्रुतिसारमेकम् अध्यात्मदीपमतिदुस्तरमञ्जनाभम् ।
MSS@4825@2आकृष्य सान्द्रकुचयोः परिरभ्य कामं सम्प्राप्य गोपवनिता बत
पुण्यपुञ्जाः ॥ ४८२५॥
MSS@4826@1आनन्दकारि मदनज्वरदर्पहारि पीयूषपङ्कपरिहासरसानुकारि ।
MSS@4826@2प्रेमप्रसारि परमाभ्युदयानुकारि वामभ्रुवां हरति किं न मनो विकारि
॥ ४८२६॥
MSS@4827@1आनन्द क्वचिदञ्च मुञ्च हृदयं चातुर्य धैर्य त्वया स्थेयं
क्वेति विचार्यतां रसिकते निर्याहि पर्याकुला ।
MSS@4827@2रक्ताम्भोजपरीतषट्पदनदत्पक्षोपमानक्षम-
क्षुभ्यत्पक्ष्मचलाचलेक्षणयुगं पश्यामि तस्या मुखम् ॥ ४८२७॥
MSS@4828@1आनन्दजः शोकजमश्रु बाष्पस्तयोरशीतं शिशिरो बिभेद ।
MSS@4828@2गङ्गासरय्वोर्जलमुष्णतप्तं हिमाद्रिनिस्यन्द इवावतीर्णः ॥ ४८२८॥
MSS@4829@1आनन्दताण्डवपुरे द्रविडस्य गेहे चित्रं वसिष्ठवनितासममाज्यपात्रम् ।
MSS@4829@2विद्युल्लतेव परिनृत्यति तत्र दर्वी धारां विलोकयति योगबलेन सिद्धः
॥ ४८२९॥
MSS@4830@1आनन्दधामनि चिदेकरसेऽद्वितीये तस्मिन् पदेऽस्तु मम चित्तमगोचरेऽपि ।
MSS@4830@2यत् सद्व्रजस्थितिजुषां सुहृदां कुमारा- दीनामधीनमिव गोचरतामुपैति
॥ ४८३०॥
MSS@4831@1आनन्दबाष्परोमाञ्चौ यस्य स्वेच्छावशंवदौ ।
MSS@4831@2किं तस्य साधनैरन्यैः किंकराः सर्वपार्थिवाः ॥ ४८३१॥
MSS@4832@1आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् ।
MSS@4832@2विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥ ४८३२॥
MSS@4833@1आनन्दमात्रमकरन्दमनन्तगन्धं योगीन्द्रसुस्थिरमिलिन्दमपास्तबन्धम् ।
MSS@4833@2वेदान्तसूर्यकिरणैकविकासशीलं हेरम्बपादशरदम्बुजमानतोऽस्मि ॥ ४८३३॥
MSS@4834@1आनन्दमादधतमायतलोचनानाम् आनीलमावलितकन्धरमात्तवंशम् ।
MSS@4834@2आपादमा मुकुटमाकलितामृतौघम् आकारमाकलयताममुमन्तरं नः ॥ ४८३४॥
MSS@4835@1आनन्दमिश्रमदनज्वरदीपनानि गाढानुरागरसवन्ति तदा तदा च ।
MSS@4835@2स्नेहाङ्कनानि मम मुग्धदृशश्च कण्ठे कष्टं स्मरामि तव तानि
गतागतानि ॥ ४८३५॥
MSS@4836@1आनन्दमुग्धनयनां श्रियमङ्कभित्तौ बिभ्रत् पुनातु भवतो भगवान्
नृसिंहः ।
MSS@4836@2यस्यावलोकनविलासवशादिवासीद् उत्सन्नलाञ्छनमृगः कमलामुखेन्दुः
॥ ४८३६॥
MSS@4837@1आनन्दमृगदावाग्निः शीलशाखिमदद्विपः ।
MSS@4837@2ज्ञानदीपमहावायुरयं खलसमागमः ॥ ४८३७॥
MSS@4838@1आनन्दयति कोऽत्यर्थं सज्जनानेव भूतले ।
MSS@4838@2प्रबोधयति पद्मानि तमांसि च निहन्ति कः ॥ ४८३८॥
MSS@4839@1आनन्दयति सत्त्वानि यो हि मङ्गलमञ्जुवाक् ।
MSS@4839@2निन्दामेष्यति लोके सः परवाक्यनिगूहकः ॥ ४८३९॥
MSS@4840@1आनन्दयन्तमरविन्दवनानि धूपैरुद्वेजयन्तमसकृन्नवकैरवाणि ।
MSS@4840@2प्रक्षालयन्तमभितो भुवनानि धाम्ना भास्वन्तमन्तकमहं विपदां भजामि
॥ ४८४०॥
MSS@4841@1आनन्दयन्ति मदयन्ति विषादयन्ति यूनां मनांसि तव यानि विलोकनानि ।
MSS@4841@2किं मन्त्रमावहसि तादृशमौषधं वा किं वा कृशोदरि दृशोरियमेव
रीतिः ॥ ४८४१॥
MSS@4842@1आनन्दयन्ति युक्त्या ताः सेविता घ्नन्ति चान्यथा ।
MSS@4842@2दुर्विज्ञेयाः प्रकृत्यैव तस्माद् वेश्या विषोपमाः ॥ ४८४२॥
MSS@4843@1आनन्दसिन्धुरतिचापलशालिचित्त- संदाननैकसदनं क्षणमप्यमुक्ता ।
MSS@4843@2या सर्वदैव भवता तदुदन्तचिन्ता तान्तिं तनोति तव सम्प्रति धिग्धिगस्मान्
॥ ४८४३॥
MSS@4844@1आनन्दसुन्दरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य ।
MSS@4844@2पादाम्बुजं भवतु मे विजयाय मञ्जु- मञ्जीरशिञ्जितमनोहरमम्बिकायाः
॥ ४८४४॥
MSS@4845@1आनन्दस्तिमिताः समाधिषु मुखे गौर्या विलासालसाः संभ्रान्ताः क्षणमद्भुताः
क्षणमथ स्मेरा निजे वैकृते ।
MSS@4845@2क्रूराः कृष्टशरासने मनसिजे दग्धे
घृणाकूणितास्तत्कान्तारुदितेश्रुपूरतरलाः शंभोर्दृशः पान्तु वः ॥ ४८४५॥
MSS@4846@1आनन्दस्रुतिरात्मनो नयनयोरन्तःसुधाभ्यञ्जनं प्रस्तारः प्रणयस्य
मन्मथतरोः पुष्पं प्रसादो रतेः ।
MSS@4846@2आलानं हृदयद्विपस्य विषयारण्येषु संचारिणो दंपत्योरिह लभ्यते
सुकृततः संसारसारः सुतः ॥ ४८४६॥
MSS@4847@1आनन्दानतमीलिताक्षियुगलं किं त्वं मुधा तिष्ठसि ज्ञातोऽसि
प्रकटप्रकम्पपुलकैरङ्गैः स्थितं मुग्धया ।
MSS@4847@2मुञ्चैनां जड किं न पश्यसि गलद्वाष्पाम्बुधौताननां सख्यैवं
गदिते विमुच्य रभसात् कण्ठे विलग्नो मया ॥ ४८४७॥
MSS@4848@1आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा वैतृष्ण्यं तु
ममापि सम्प्रति कुतस्त्वद्दर्शने चक्षुषः ।
MSS@4848@2त्वत्सांगत्यसुखस्य नास्मि विषयस्तत्किं वृथा व्याहृतैरस्मिन्
विश्रुतजामदग्न्यदमने पाणौ धनुर्जृम्भताम् ॥ ४८४८॥
MSS@4849@1आनन्दाय सतां भूयात् सुभाषितमिदं मम ।
MSS@4849@2पृथक्पद्धतिसंमिश्रपरिच्छेदैर्मनोरमम् ॥ ४८४९॥
MSS@4850@1आनन्दाश्रु प्रवृत्तं मे कथं दृष्ट्वैव कन्यकाम् ।
MSS@4850@2अक्षि मे पुष्परजसा वातोद्धूतेन दूषितम् ॥ ४८५०॥
MSS@4851@1आनन्दिनी रोदिति वा निकामं या दुःखिता हास्यरसं विधत्ते ।
MSS@4851@2रक्ता विरक्ता विरता रता च दुर्लक्ष्यचित्ता खलु वाणिनी या ॥ ४८५१॥
MSS@4852@1आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं साशङ्कं बलविद्विषा
सकुसुमं सिद्धैः पृथिव्याकुलम् ।
MSS@4852@2सेर्ष्यं गोपकुमारकैः सकरुणं पौरैः सुरैः सस्मितं यो दृष्टः स
पुनातु वो मधुरिपुः प्रोत्क्षिप्तगोवर्धनः ॥ ४८५२॥
MSS@4853@1आनन्दोद्गतबाष्पपूरपिहितं चक्षुः क्षमं नेक्षितुं बाहू स्वेदितयैव
कम्पविधुरौ शक्तौ न कण्ठग्रहे ।
MSS@4853@2वाणी साध्वसगद्गदाक्षरपदा संक्षोभलोलं मनः सत्यं यत्
प्रियसंगमोऽपि सुचिराज्जातो वियोगायते ॥ ४८५३॥
MSS@4854@1आनन्दोर्मिव्यतिकरदरस्मेरसंसक्तपक्ष्म
प्रेमोद्गारप्रवणमसृणारेचितस्निग्धतारम् ।
MSS@4854@2अन्तश्चिन्ताभरपरिचयाकुञ्चितभ्रूलतान्तं चक्षुश्चेतो हरति
हरिणीलोचनायाः तदेतत् ॥ ४८५४॥
MSS@4855@1आनम्राः स्तबकभरेण पल्लविन्यः शोभन्ते कति न लताः परागपूर्णाः ।
MSS@4855@2आमोदे मधुनि च मार्दवे च तासां यो भेदः स खलु मधुव्रतैकवेद्यः
॥ ४८५५॥
MSS@4856@1आनम्रास्याः पिहितवदना चित्तमध्ये निरीक्ष्ये मानारम्भः सुमुखि सफलो
मामकीनः कथं स्यात् ।
MSS@4856@2यस्यां यस्यां दिशि दिशि मुखं मानतोऽहं नयामि तस्यां तस्यां
सजलजलदश्यामलो नन्दसूनुः ॥ ४८५६॥
MSS@4857@1आनयति पथिकतरुणं हरिण इह प्रापयन्निवात्मानम् ।
MSS@4857@2उपकलमगोऽपि कोमल- कलमावलिकवलनोत्तरलः ॥ ४८५७॥
MSS@4858@1आ नाभेः सरसि नतभ्रुवावगाढे चापल्यादथ पयसस्तरङ्गहस्तैः ।
MSS@4858@2उच्छ्रायि स्तनयुगमध्यरोहि लब्ध- स्पर्शानां भवति कुतोऽथवा
व्यवस्था ॥ ४८५८॥
MSS@4859@1आनाम्य फलिनीं शाखां पक्वं पक्वं प्रशातयेत् ।
MSS@4859@2फलार्थोऽयं समारम्भो लोके पुंसां विपश्चिताम् ॥ ४८५९॥
MSS@4860@1आनायमिव मत्स्यानां पञ्जरं शकुनेरिव ।
MSS@4860@2समस्तपाशं मूढस्य बन्धनं वामलोचना ॥ ४८६०॥
MSS@4861@1आनीता नटवन्मया तव पुरः श्रीराम या भूमिका
व्योमाकाशखखांबराब्धिवसवस्त्वत्प्रीतयेऽद्यावधि ।
MSS@4861@2प्रीतो यर्हि निरीक्षणात् त्वमधुना यत् प्रार्थितं देहि मे नो चेद् ब्रूहि
कदापि मानय पुनर्मामीदृशीं भूमिकाम् ॥ ४८६१॥
MSS@4862@1आनीता शयनाङ्गने प्रियसखीवृन्दैः
कथंचिच्छलाच्चित्राक्रान्तकुरङ्गिकेव विगलन्नेत्राम्बुधाराततिः ।
MSS@4862@2बाष्पोद्वासमुखी विधूनितकरा निक्षेपिताङ्घ्रिद्वया विष्वग्वेल्लितकुन्तला
नववधूर्भाग्येन संभुज्यते ॥ ४८६२॥
MSS@4863@1आनीतैरिषुकार कारणमिह श्लाघ्यैः किमेभिः शरैः प्रख्यातामपि किं
न पामरपुरीमेतां पुरः पश्यसि ।
MSS@4863@2दात्रं पात्रमिति ब्रवीति कुरुते स्तोत्राणि तोत्रे रसं धत्ते यत्र हले
कुतूहलमपि ग्रामीणकग्रामणीः ॥ ४८६३॥
MSS@4864@1आनीतो मलयाचलान्मलयजो रत्नस्थले रोपितः पीयूषेण परिप्लुतः प्रतिदिनं
यत्नेन संवर्द्धितः ।
MSS@4864@2आरब्धं यदि तेन सौरभभरैर्भूमण्डलं वासितुं तस्मिन्नेव दिने
विधातृवशतो वज्रेण चूर्णीकृतः ॥ ४८६४॥
MSS@4865@1आनीयते शरीरेण क्षीणोऽपि विभवः पुनः ।
MSS@4865@2विभवः पुनरानेतुं शरीरं क्षीणमक्षमः ॥ ४८६५॥
MSS@4866@1आनीलचूचुकशिलीमुखमुद्गतैक- रोमावलीविपुलनालमिदं प्रियायाः ।
MSS@4866@2उत्तुङ्गसंगतपयोधरपद्मयुग्मं नाभेरधः कथयतीव महानिधानम्
॥ ४८६६॥
MSS@4867@1आनीलां करपल्लवैरपनयन्नच्छां तमःकञ्चुकीम् आशां सम्प्रति
वासवीमनुसरन्नक्षीणरागः शशी ।
MSS@4867@2अस्याश्च स्तनसङ्गिनीमिव वहन्नङ्गेन कस्तूरिकाम् आलिङ्गत्ययमादरेण
रजनीमर्धोन्मिषत्तारकाम् ॥ ४८६७॥
MSS@4868@1आनुकूल्येन दैवस्य वर्तितव्यं सुखार्थिना ।
MSS@4868@2दुस्तरं प्रतिकूलं हि प्रतिस्रोत इवाम्भसः ॥ ४८६८॥
MSS@4869@1आनृशंस्यं क्षमा सत्यम् अहिंसा दम आर्जवम् ।
MSS@4869@2प्रीतिः प्रसादो माधुर्यं मार्दवं च यमा दश ॥ ४८६९॥
MSS@4870@1आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ।
MSS@4870@2आत्मज्ञानं परं ज्ञानं न सत्याद् विद्यते परम् ॥ ४८७०॥
MSS@4871@1आनृशंस्यं परो धर्मः सर्वप्राणभृतां मतः ।
MSS@4871@2तस्माद् राजानृशंस्येन पालयेत् कृपणं जनम् ॥ ४८७१॥
MSS@4872@1आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः ।
MSS@4872@2राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम् ॥ ४८७२॥
MSS@4873@1आनेतुं न गता किमु प्रियसखी भीतो भुजङ्गात् किमु क्रुद्धो वा
प्रतिषेधवाचि किमसौ प्राणेश्वरो वर्तते ।
MSS@4873@2इत्थं कर्णसुवर्णकेतकरजःपातोपघातच्छलाद् अक्ष्णोः कापि
नवोढनीरजमुखी बाष्पोदकं मुञ्चति ॥ ४८७३॥
MSS@4874@1आन्तरमपि बहिरिव हि व्यञ्जयितुं रसमशेषतः सततम् ।
MSS@4874@2असती सत्कविसूक्तिः काचघटीति त्रयं वेद ॥ ४८७४॥
MSS@4875@1आन्तरे चैव बाह्ये च राजा यश्चैव सर्वदा ।
MSS@4875@2आदिष्टो नैव कम्पेत स राजवसतिं वसेत् ॥ ४८७५॥
MSS@4876@1आन्तरेभ्यः परान् रक्षेत् परेभ्यः पुनरान्तरान् ।
MSS@4876@2परान् परेभ्यः स्वान् स्वेभ्यः सर्वान् रक्षेत सर्वदा ॥ ४८७६॥
MSS@4877@1आन्दोलनैर्मद्वपुषा लगन्तीं स्मरामि वेणीं पुरुषायितायाः ।
MSS@4877@2समाचरन्त्याः सुरतोपदेशं तस्याः कशावल्लिमिव प्रियायाः ॥ ४८७७॥
MSS@4878@1आन्दोलयन् गिरिनिकुञ्जकरञ्जराजीर्नाजीगणः कलभ कंचन पौरुषेण ।
MSS@4878@2ईषत्समुन्मिषितलोचनकोण एव कण्ठीरवे किमिति जीवितमुज्जहासि ॥ ४८७८॥
MSS@4879@1आन्दोलयन्ती वपुरायताक्षी हिन्दोलिकायां कनकाङ्गयष्टिः ।
MSS@4879@2अतर्कि लोकैर्गगनान्तरस्था स्वर्देवतेवाखिलरूपरम्या ॥ ४८७९॥
MSS@4880@1आन्दोलयस्यविरतं गगनार्कमङ्के तारागणं च शशिनं च तथेतराणि ।
MSS@4880@2तेजांसि भासुरतडित्प्रभृतीनि साधो चित्रं तथापि न जहासि
यदान्ध्यमन्तः ॥ ४८८०॥
MSS@4881@1आन्दोललोलकेशीं चलकाञ्चीकिङ्किणीगणक्वणिताम् ।
MSS@4881@2स्मरसि पुरुषायितां तां स्मरचामरचिह्नयष्टिमिव ॥ ४८८१॥
MSS@4882@1आन्ध्रत्वमान्ध्रभाषा च प्राभाकरपरिश्रमः ।
MSS@4882@2तत्रापि याजुषी शाखा नाल्पस्य तपसः फलम् ॥ ४८८२॥
MSS@4883@1आन्ध्री प्रीतिनिबन्धनैकनिपुणा लाटी विदग्धप्रिया कर्णाटी सुरतोपचारचतुरा
नारी शुचिश्चोलिका ।
MSS@4883@2आभीरी पुरुषायितप्रियरता लज्जान्विता गूर्जरी काश्मीरी रतिलालसा निधुवने
धृष्टा महाराष्ट्रकी ॥ ४८८३॥
MSS@4884@1आन्वीक्षिकीं त्रयीं वार्तां दण्डनीतिं च पार्थिवः ।
MSS@4884@2तद्विद्यैस्तत्क्रियोपेतैश्चिन्तयेद् विनयान्वितः ॥ ४८८४॥
MSS@4885@1आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती ।
MSS@4885@2विद्याश्चतस्र एवैता लोकसंस्थितिहेतवः ॥ ४८८५॥ ॥।
MSS@4886@1आन्वीक्षिक्यात्मविज्ञानं धर्माधर्मौ त्रयीस्थितौ ।
MSS@4886@2अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयेतरौ ॥ ४८८६॥
MSS@4887@1आन्वीक्षिकीत्रयीवार्ताः सतीर्विद्याः प्रचक्षते ।
MSS@4887@2सत्योऽपि हि न सत्यस्ता दण्डनीतेस्तु विप्लवे ॥ ४८८७॥
MSS@4888@1दण्डनीतिर्यदा सम्यङ् नेतारमधितिष्ठति ।
MSS@4888@2तदा विद्याविदः शेषा विद्याः सम्यगुपासते ॥ ४८८८॥ ॥।
MSS@4889@1आन्वीक्षिक्यात्मविद्या स्याद् ईक्षणात् सुखदुःखयोः ।
MSS@4889@2ईक्षमाणस्तया तत्त्वं हर्षशोकौ व्युदस्यति ॥ ४८८९॥
MSS@4890@1आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती ।
MSS@4890@2विद्याश्चतस्र एवैता अभ्यसेद् नृपतिः सदा ॥ ४८९०॥
MSS@4891@1आन्वीक्षिक्यां तर्कशास्त्रं वेदान्ताद्यं प्रतिष्ठितम् ।
MSS@4891@2त्रय्यां धर्मो ह्यधर्मश्च कामोऽकामः प्रतिष्ठितः ॥ ४८९१॥
MSS@4892@1आन्वीक्षिक्यात्मविज्ञानाद् हर्षशोकौ व्युदस्यति ।
MSS@4892@2उभौ लोकाववाप्नोति त्रय्यां तिष्ठन् यथाविधि ॥ ४८९२॥
MSS@4893@1आपह् पवित्रं प्रथमं पृथिव्याम् अपां पवित्रं परमं च मन्त्राः ।
MSS@4893@2तेषां च सामर्ग्यजुषां पवित्रं महर्षयो व्याकरणं निराहुः ॥ ४८९३॥
MSS@4894@1आपज्जलनिमग्नानां ह्रियतां व्यसनोर्मिभिः ।
MSS@4894@2वृद्धवाक्यैर्विना नूनं नैवोत्तारं कथंचन ॥ ४८९४॥
MSS@4895@1आपत्काले तु सम्प्राप्ते यन् मित्रं मित्रमेव तत् ।
MSS@4895@2वृद्धिकाले तु सम्प्राप्ते दुर्जनोऽपि सुहृद् भवेत् ॥ ४८९५॥
MSS@4896@1आपत्काले नृणां नूनं मरणं नैव लभ्यते ।
MSS@4896@2॥। ॥। ॥। ॥। ॥। ॥। ॥ ४८९६॥
MSS@4897@1आपत्कालोपयुक्तासु कलासु स्यात् कृतश्रमः ।
MSS@4897@2नृत्यवृत्तिर्विराटस्य किरीटी भवनेऽभवत् ॥ ४८९७॥
MSS@4898@1आपत् तुला सहायानाम् आत्मनः पौरुषस्य च ।
MSS@4898@2अनापदि सुहृत् सर्वः स्वयं च पुरुषायते ॥ ४८९८॥
MSS@4899@1आपत्तौ पतितानां येषां वृद्धा न सन्ति शास्तारः ।
MSS@4899@2ते शोच्या बन्धूनां जीवन्तोऽपीह मृततुल्याः ॥ ४८९९॥
MSS@4900@1आपत्समुद्धरणधीरधियः परेषां जाता महत्यपि कुले न भवन्ति सर्वे ।
MSS@4900@2विन्ध्याटवीषु विरलाः खलु पादपास्ते ये दन्तिदन्तमुसलोल्लिखनं सहन्ते
॥ ४९००॥
MSS@4901@1आपत्सु किं विषादेन सम्पत्तौ विस्मयेन किम् ।
MSS@4901@2भवितव्यं भवत्येव कर्मणामेष निश्चयः ॥ ४९०१॥
MSS@4902@1आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ।
MSS@4902@2मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्पितं जगत् ॥ ४९०२॥
MSS@4903@1आपत्सु मित्रं जानीयाद् रणे शूरं रहः शुचिम् ।
MSS@4903@2भार्यां च विभवे क्षीणे दुर्भिक्षे च प्रियातिथिम् ॥ ४९०३॥
MSS@4904@1आपत्स्वमूढो धृतिमान् यह् सम्यक् प्रतिपद्यते ।
MSS@4904@2कर्मण्यवश्यकार्याणि तमाहुः पण्डितं बुधाः ॥ ४९०४॥
MSS@4905@1आपत्स्वेव हि महतां शक्तिरभिव्यज्यते न सम्पत्सु ।
MSS@4905@2अगुरोस्तथा न गन्धः प्रागस्ति यथाग्निपतितस्य ॥ ४९०५॥
MSS@4906@1आपदं प्रतरिष्यामो यूयं युक्त्या वदिष्यथ ।
MSS@4906@2भवन्तो मम मित्राणि भवत्सु नास्ति भृत्यता ॥ ४९०६॥
MSS@4907@1आपदं प्राप्नुयात् स्वामी यस्य भृत्यस्य पश्यतः ।
MSS@4907@2प्राणेषु विद्यमानेषु स भृत्यो नरकं व्रजेत् ॥ ४९०७॥
MSS@4908@1आपदः क्षणमायान्ति सम्पदः क्षणमेव च ।
MSS@4908@2क्षणं जन्माथ मरणं मुने किमिव न क्षणम् ॥ ४९०८॥
MSS@4909@1आपदः सन्ति महतां महतामेव सम्पदः ।
MSS@4909@2इतरेषां मनुष्याणं नापदो न च सम्पदः ॥ ४९०९॥
MSS@4910@1आपदर्थे धनं रक्षेच् श्रीमतां कुत आपदः ।
MSS@4910@2कदाचिच्चलते लक्ष्मीः संचितं च विनश्यति ॥ ४९१०॥
MSS@4911@1आपदर्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि ।
MSS@4911@2आत्मानं सततं रक्षेद् दारैरपि धनैरपि ॥ ४९११॥
MSS@4912@1आपदां कथितः पन्था इन्द्रियाणामसंयमः ।
MSS@4912@2तज्जयः सम्पदां मार्गो येनेष्टं तेन गम्यताम् ॥ ४९१२॥
MSS@4913@1आपदामथ काले तु कुर्वीत न विचालयेत् ।
MSS@4913@2अशक्नुवंश्च युद्धाय निष्पतेत् सह मन्त्रिभिः ॥ ४९१३॥
MSS@4914@1आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
MSS@4914@2लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ४९१४॥
MSS@4915@1आपदामागमं दृष्ट्वा न विषण्णो भवेद् वशी ।
MSS@4915@2सम्पदं च सुविस्तीर्णां प्राप्य नोऽधृतिमान् भवेत् ॥ ४९१५॥
MSS@4916@1आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् ।
MSS@4916@2मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥ ४९१६॥
MSS@4917@1आपदास्थितपन्थानाम् इन्द्रियाणामसंयमात् ।
MSS@4917@2त्यज्यते सम्पदां मार्गो यो नेष्टस्तेन पश्यत ॥ ४९१७॥
MSS@4918@1आपदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति ।
MSS@4918@2विनये वंशपरीक्षा स्त्रियः परीक्षा तु निर्धने पुंसि ॥ ४९१८॥
MSS@4919@1आपदि येनोपकृतं येन च हसितं दशासु विषमासु ।
MSS@4919@2उपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ ४९१९॥
MSS@4920@1आपदो महतामेव महतामेव सम्पदः ।
MSS@4920@2क्षीयते वर्धते चन्द्रः कदाचिन् नैव तारकाः ॥ ४९२०॥
MSS@4921@1आपद्गतं हससि किं द्रविणान्ध मूढ लक्ष्मीः स्थिरा न भवतीति किमत्र
चित्रम् ।
MSS@4921@2किं त्वं न पश्यसि न घटीर्जलयन्त्रचक्रे रिक्ता भवन्ति भरिताः
पुनरेव रिक्ताः ॥ ४९२१॥
MSS@4922@1आपद्गतः खलु महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदारभावम् ।
MSS@4922@2कालागुरुर्दहनमध्यगतः समन्ताल्लोकोत्तरं परिमलं प्रकटीकरोति ॥ ४९२२॥
MSS@4923@1आपद्ग्राहगृहीतानां वृद्धाः सन्ति न पण्डिताः ।
MSS@4923@2येषां मोक्षयितारो वै तेषां शान्तिर्न विद्यते ॥ ४९२३॥
MSS@4924@1आपद्भुजङ्गदष्टस्य मन्त्रहीनस्य सर्वदा ।
MSS@4924@2वृद्धवाक्यौषधा नूनं कुर्वन्ति किल निर्विषम् ॥ ४९२४॥
MSS@4925@1आपद्यपि दुरन्तायां नैव गन्तव्यमक्रमे ।
MSS@4925@2राहुरप्यक्रमेणैव पिबन्नप्यमृतं मृतः ॥ ४९२५॥
MSS@4926@1आपद्युन्मार्गगमने कार्यकालात्ययेषु च ।
MSS@4926@2अपृष्टोऽपि हितान्वेषी ब्रूयात् कल्याणभाषितम् ॥ ४९२६॥
MSS@4927@1आपन्नमहितं दृष्ट्वा न दूयेत कदाचन ।
MSS@4927@2तदुन्मूलनकालोऽयं विधिना ननु सूचितः ॥ ४९२७॥
MSS@4928@1आपन्नया सन्नगिरा वेपमानोरुमूलया ।
MSS@4928@2जातो मे जरया सार्धं नववध्वेव संगमः ॥ ४९२८॥
MSS@4929@1आपन्नवत्सल जगज्जनतैकबन्धो विद्वन्मरालकमलाकर रामचन्द्र ।
MSS@4929@2जन्मादिकर्मविधुरैः सुमनश्चकोरैराचम्यतां तव यशः शरदां
सहस्रम् ॥ ४९२९॥
MSS@4930@1आपन्नाशाय विबुधैः कर्तव्याः सुहृदोऽमलाः ।
MSS@4930@2न तरत्यापदं कश्चिद् योऽत्र मित्रविवर्जितः ॥ ४९३०॥
MSS@4931@1आपन्नोऽस्मि शरण्योऽस्मि सर्वावस्थासु सर्वदा ।
MSS@4931@2भगवंस्त्वां प्रपन्नोऽस्मि रक्ष मां शरणागतम् ॥ ४९३१॥
MSS@4932@1आपन्मूलं खलु युवतयस्तन्निमित्तोऽवमानस्तासां यावत् सलिललहरीभङ्गुरः
पक्षपातः ।
MSS@4932@2अप्येवं भो परिणतशरच्चन्द्रबिम्बाभिरामं दूरीकर्तुं वदनकमलं
नालमस्मत्प्रियायाः ॥ ४९३२॥
MSS@4933@1आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
MSS@4933@2बलवदपि शिक्षितानाम् आत्मन्यप्रत्ययं चेतः ॥ ४९३३॥
MSS@4934@1आपस्काराल्लूनगात्रस्य भूमिं निःसाधारं गच्छतोऽवाङ्मुखस्य ।
MSS@4934@2लब्धायामं दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् ॥ ४९३४॥
MSS@4935@1आपाटलाधरमधीरविलोलनेत्रम् आमोदनिर्भरितमद्भुतकान्तिपूरम् ।
MSS@4935@2आविस्मितामृतमनुस्मृतिलोभनीयम् आमुद्रिताननमहो मधुरं मुरारेः ॥ ४९३५॥
MSS@4936@1आपाटलैः प्रथममङ्कुरितैर्मयूखैरह्नां पतिः प्रथमशैलविहारिणीनाम् ।
MSS@4936@2सोऽयं करोति सुरपुङ्गवसुन्दरीणां कर्णेषु कल्पतरुपल्लवभङ्गलक्ष्मीम्
॥ ४९३६॥
MSS@4937@1आपाणिग्रहणादतिप्रणयिनी कण्ठस्थिताहं विभोः सर्वैरेव हरिप्रियेति
कमला सोऽप्युच्यते माधवः ।
MSS@4937@2नो तेनापि दुनोमि मत्सुतगणाः पद्मासुतस्यानुगा वाण्येत्याधिनिवारणाय सततं
संगीयते वीणया ॥ ४९३७॥
MSS@4938@1आपाण्डु पीनकठिनं वर्तुलं सुमनोहरम् ।
MSS@4938@2करैराकृष्यतेऽत्यर्थं किं वृद्धैरपि सस्पृहम् ॥ ४९३८॥
MSS@4939@1आपाण्डुराः शिरसिजास्त्रिवली कपोले दन्तावली विगलिता न च मे विषादः ।
MSS@4939@2एणीदृशो युवतयः पथि मां विलोक्य तातेति भाषणपराः खलु वज्रपातः
॥ ४९३९॥
MSS@4940@1आपाण्डुरा च मृत्स्ना गोरसवर्णश्च भवति पाषाणः ।
MSS@4940@2पुरुषार्धे कुमुदनिभो दृष्टिपथं मूषको याति ॥ ४९४०॥
MSS@4941@1आपातमात्ररमणीयमतृप्तिहेतुं किम्पाकपाकफलतुल्यमथो विपाके ।
MSS@4941@2नो शाश्वतं प्रचुरदोषकरं विदित्वा
पञ्चेन्द्रियार्थसुखमर्थधियस्त्यजन्ति ॥ ४९४१॥
MSS@4942@1आपातमात्ररसिके सरसीरुहस्य किं बीजमर्पयितुमिच्छसि वापिकायाम् ।
MSS@4942@2कालः कलिर्जगदिदं न कृतज्ञमज्ञे स्थित्वा हनिष्यति तवैव मुखस्य
शोभाम् ॥ ४९४२॥
MSS@4943@1आपातमात्रसौन्दर्यं कुत्र नाम न विद्यते ।
MSS@4943@2अत्यन्तप्रतिपत्त्या तु दुर्लभोऽलंकृतो जनः ॥ ४९४३॥
MSS@4944@1आपातरमणीयानां संयोगानां प्रियैः सह ।
MSS@4944@2अपथ्यानामिवान्नानां परिणामो हि दारुणः ॥ ४९४४॥
MSS@4945@1आपातालगभीरे मज्जति नीरे निदाघसंतप्तः ।
MSS@4945@2न स्पृशति पल्वलाम्भः पञ्जरशेषोऽपि कुञ्जरः क्वापि ॥ ४९४५॥
MSS@4946@1आपीनप्रविसारितोरुविकटैः
पश्चार्धभागैर्गुरुर्वेल्लत्पीवरकम्बलालसरसद्गम्भीरघण्टाकुलः ।
MSS@4946@2ग्रामान्तेषु नवीनसस्यहरितेषूद्दामचन्द्रातप- स्मेरासु क्षणदासु
धेनुधवलीवर्गः परिक्रामति ॥ ४९४६॥
MSS@4947@1आपीनभारोद्वहनप्रयत्नाद् गृष्टिर्गुरुत्वाद् वपुषो नरेन्द्रः ।
MSS@4947@2उभावलंचक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥ ४९४७॥
MSS@4948@1आपीयमानमसकृद्भ्रमरायमाणैरम्भोधरैः स्फुरितवीचिसहस्रपत्रम् ।
MSS@4948@2क्षीराम्बुराशिमवलोकय शेषनालम् एकं जगत्त्रयसरः पृथुपुण्डरीकम्
॥ ४९४८॥
MSS@4949@1आपुङ्खाग्रममी शरा मनसि मे मग्नाः समं पञ्च ते निर्दग्धं विरहाग्निना
वपुरिदं तैरेव सार्धं मम ।
MSS@4949@2कष्टं काम निरायुधोऽसि भवता जेतुं न शक्यो जनो दुःखी स्यामहमेक
एव सकलो लोकः सुखं जीवतु ॥ ४९४९॥
MSS@4950@1आ पुष्पप्रसवान् मनोहरतया विश्वास्य विश्वं जनं हंहो दाडिम तावदेव
सहसे वृद्धिं स्वकीयामिह ।
MSS@4950@2यावन्नैति परोपभोगसहतामेषा ततस्तां तथा ज्ञात्वा ते हृदयं
द्विधा दलति यत्तेनैव वन्द्यो भवान् ॥ ४९५०॥
MSS@4951@1आपूजितैवास्तु गिरीन्द्रकन्या किं पक्षपातेन मनोभवस्य ।
MSS@4951@2यद्यस्ति दूती सरसोक्तिदक्षा नाथः पतेत् पादतले वधूनाम् ॥ ४९५१॥
MSS@4952@1आपूपयुग्मं मदनस्स्य धात्रा विनिर्मितं वल्युपहारहेतोः ।
MSS@4952@2गल्लद्वयं कान्तरसातिरम्यं तस्या महास्नेहभृतं विभाति ॥ ४९५२॥
MSS@4953@1आपूरितमिदं श्यामतमसंतमसैरलम् ।
MSS@4953@2ब्रह्माण्डमण्डलं भाति सकज्जलकरण्डवत् ॥ ४९५३॥
MSS@4954@1आपूर्णश्च कलाभिरिन्दुरमलो यातश्च राहोर्मुखं संजातश्च घनाघनो
जलधरः शीर्णश्च वायोर्जवात् ।
MSS@4954@2निर्वृत्तश्च फलेग्रहिर्द्रुमवरो दग्धश्च दावाग्निना त्वं चूडामणितां
गतश्च जगतः प्राप्तश्च मृत्योर्वशम् ॥ ४९५४॥
MSS@4955@1आपूर्यमाणपलितं सुभगत्वकामः सार्धं प्रयाति दयिता पलिताधिकेन ।
MSS@4955@2पुष्पेक्षणत्वमपि शश्वदपोह्य पाकं याति प्रियो निकटमेव विलोचनेन
(?) ॥ ४९५५॥
MSS@4956@1आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
MSS@4956@2तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ ४९५६॥
MSS@4957@1आपूर्येत पुनः स्फुरच्छफरिकासारोर्मिभिर्वारिभिर्भूयोऽपि
प्रविभज्यमाननलिनं पश्येम तोयाशयम् ।
MSS@4957@2इत्याशाशततन्तुबद्धहृदयो नक्तंदिनं दीनधीः शुष्यत्यातपशोषितस्य
सरसस्तीरे जरत्सारसः ॥ ४९५७॥
MSS@4958@1आ पूर्वस्माद् विडौजःकरिवमथुपयःसिक्तसानोर्गिरीन्द्राद् आ च
प्रत्यक्पयोधेर्वरुणवरवधूनाभिनिष्पीतवारः ।
MSS@4958@2आ मेरोरा च सेतोरवनितलमिलन्मौलिविस्रंसमान- स्रग्दामानो यदीयं
चरणमशरणाः पर्युपासन्नरेन्द्राः ॥ ४९५८॥
MSS@4959@1आपृच्छन्ते मलयजतरूनाश्वसन्त्येत्य वल्लीराभाषन्ते चिरपरिचितान्
मालयान् निर्झरौघान् ।
MSS@4959@2अद्य स्थित्वा द्रविडमहिलामन्दिरे श्वः प्रभाते प्रस्थातारो मलयमरुतः
कुर्वते संविधानम् ॥ ४९५९॥
MSS@4960@1आपृच्छस्व सखीं नमस्कुरु गुरून् नन्दस्व बन्धुस्त्रियः
कावेरीतटसंनिविष्टनयने मुग्धे किमुत्ताम्यसि ।
MSS@4960@2आस्ते सुभ्रु समीप एव भवनादेलालतालिङ्गित- न्यञ्चत्तीरतमालदन्तुरदरी
तत्रापि गोदावरी ॥ ४९६०॥
MSS@4961@1आपृष्टासि विनिर्गतोऽध्वगजनस्तन्वङ्गि गच्छाम्यहं स्वल्पैरेव
दिनैः समागम इति ज्ञात्वा शुचं मा कृथाः ।
MSS@4961@2इत्याकर्ण्य वचः प्रियस्य सहसा तन्मुग्धया चेष्टितं
येनाकाण्डसमाप्ततीव्रविरहक्लेशः कृतो वल्लभः ॥ ४९६१॥
MSS@4962@1आपृष्टासि व्यथयति मनो दुर्बला वासरश्रीरेह्यालिङ्ग क्षपय रजनीमेकिका
चक्रवाकि ।
MSS@4962@2नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवायत्तस्तदिह
भवतीमस्वतन्त्रस्त्यजामि ॥ ४९६२॥
MSS@4963@1आपेदिरेऽम्बरपथं परितः पतङ्गा भृङ्गा रसालमुकुलानि समाश्रयन्ति ।
MSS@4963@2संकोचमञ्चति सरस्त्वयि दीनदीनो मीनो नु हन्त कतमां गतिमभ्युपैतु
॥ ४९६३॥
MSS@4964@1आपो वस्त्रं तिलास्तैलं गन्धो वा सयवा तथा ।
MSS@4964@2पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥ ४९६४॥
MSS@4965@1आपो विमुक्ताः क्वचिद् आप एव क्वचिन् न किंचिद् गरलं क्वचिच्च ।
MSS@4965@2यस्मिन् विमुक्ताः प्रभवन्ति मुक्ताः पयोद तस्मिन् विमुखः कुतस्त्वम् ॥ ४९६५॥
MSS@4966@1आपोशनं चासनं च तैलाभ्यङ्गं तथैव च ।
MSS@4966@2स्वयं करकृतं चैव आयुःश्रीपुत्रनाशनम् ॥ ४९६६॥
MSS@4967@1आपोशनमकृत्वा तु यश्चान्नं परिमर्दयेत् ।
MSS@4967@2मर्दितं चापि तच्चान्नम् अमेध्यं मनुरब्रवीत् ॥ ४९६७॥
MSS@4968@1आप्तवाक्यमनादृत्य दर्पेणाचरितं यदि ।
MSS@4968@2फलितं विपरीतं तत् का तत्र परिदेवना ॥ ४९६८॥
MSS@4969@1आप्तस्य चाप्तस्तस्यातस्तस्याप्याप्तोऽस्ति कश्चन ।
MSS@4969@2सुगुप्तमपि मन्त्रं हि भिनत्त्याप्तपरंपरा ॥ ४९६९॥
MSS@4970@1आप्ताप्तसंततेर्मन्त्रं संरक्षेत् तत्परस्तु सः ।
MSS@4970@2अरक्ष्यमाणं मन्त्रं हि भिनत्त्याप्तपरंपरा ॥ ४९७०॥
MSS@4971@1आप्त्वाप्यात्मविनाशं गणयति न खलः परव्यसनकष्टम् ।
MSS@4971@2प्रायः सहस्रनाशे समरमुखे नृत्यति कबन्धः ॥ ४९७१॥
MSS@4972@1आ प्रपदमा शिरस्कं चान्तः कलिमलमलीमसे वपुषि ।
MSS@4972@2विफलं गङ्गाजलमपि मद्यघटे दर्भमुष्टिरिव ॥ ४९७२॥
MSS@4973@1आ प्रातर्घनतृष्णया कवलितं प्रोद्दण्डचण्डातपैर्दग्धं जीवनहानितः
कलुषितं चिन्ताभरैः कीलितम् ।
MSS@4973@2प्रस्निग्धामृतधारया प्रतिदिनं सम्प्लावयंश्चातकं त्वत्तः कोऽपि
न वारिवाह भुवने जागर्ति जानीमहे ॥ ४९७३॥
MSS@4974@1आबद्धकृत्रिमसटाजटिलांसभित्तिरारोपितो यदि पदं मृगवैरिणः श्वा ।
MSS@4974@2मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य
॥ ४९७४॥
MSS@4975@1आबद्धपद्ममुकुलाञ्जलि याचितो माम् उत्सृज्य सम्प्रति गतः कथमंशुमाली ।
MSS@4975@2अन्तर्निरुद्धमधुपक्वणितैरितीव स्वप्नायते स्म नलिनी निशि लब्धनिद्रा
॥ ४९७५॥
MSS@4976@1आबद्धभीमभृकुटीस्थपुटं ललाटं
बिभ्रत्पराङ्मुखरिपोर्विधुताधरोष्ठः ।
MSS@4976@2आत्मैव संगरमुखे निजमण्डलाग्र- च्छायाछलादभिमुखस्तव देव
जातः ॥ ४९७६॥
MSS@4977@1आबद्धातिकठोरै रश्मिभरैः पीडिताश्मचयैः ।
MSS@4977@2आमर्दितापि चरणैः परमिह मधुरैव चूर्णितापि सिता ॥ ४९७७॥
MSS@4978@1आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोर्द्वयोः ।
MSS@4978@2दैवे परुषकारे च परं ताभ्यां न विद्यते ॥ ४९७८॥
MSS@4979@1आबद्ध्य बाहुयुगलं भवनान्तरालाद् दूरीकृतोऽपि परिसुप्तजने निशीथे ।
MSS@4979@2आगत्य मन्दमनुगृह्य पदौ व्यलोकि धृष्टो मयाप्यतिभयात् सुरते
सहासः ॥ ४९७९॥
MSS@4980@1आबध्नत् परिवेषमण्डलमलं वक्त्रेन्दुबिम्बाद् बहिः
कुर्वच्चम्पकजृम्भमाणकलिकाकर्णावतंसक्रियाम् ।
MSS@4980@2तन्वङ्ग्याः परिनृत्यतीव हसतीवोत्सर्पतीवोल्बणं लावण्यं ललतीव
काञ्चनशिलाकान्ते कपोलस्थले ॥ ४९८०॥
MSS@4981@1आबाल्यं पतिरेष मे जगदिदं जानाति तत्त्वं पुनर्भूमध्ये समुपागता
तदपि ते विख्यायते यः पतिः ।
MSS@4981@2वृद्धा नास्य गृहे वसामि सुचिरं तिष्ठन् स्थिरात्रेति तन्- मात्सर्यादिव
राम भूप भवतः कीर्तिर्दिगन्तं गता ॥ ४९८१॥
MSS@4982@1आ बाल्यं भवता समीर कतिधा सार्धं मृणालीदलं भुक्तं
केलिकथामृतैरपि तथा नीतं रहः सादरम् ।
MSS@4982@2चित्तान्दोलनलालनैर्मृगदृशां वक्षःस्थलास्फालनैर्भूयः सप्रति
मां विना तव मनो रन्तुं कथं मोदते ॥ ४९८२॥
MSS@4983@1आ बाल्यादपि यो विदारितमदोन्मत्तेभकुम्भस्थली-
स्थालीमध्यकवोष्णरक्तरसवन्मुक्तापुलाकप्रियः ।
MSS@4983@2हस्तस्तस्य कथं प्रसर्पतु पुरः कृच्छ्रेऽप्यवस्थान्तरे
गर्तावर्तविवर्तमानशशकप्राणापहारे हरेः ॥ ४९८३॥
MSS@4984@1आ बाल्याद् देवबालाः सुरवरसदने किंनरीगीयमानं यन्नामाकर्ण्य
कर्णेऽमरगुरुवचनोद्गीतगाथानिबद्धम् ।
MSS@4984@2दानौदार्याढ्यशौर्याद्वयविमलगुणं सर्वभोगैकसारं भर्तारं कामयन्त्यो
हरिहरगृहिणीपादमाराधयन्ति ॥ ४९८४॥
MSS@4985@1आबाल्याधिगमान् मयैव गमितः कोटिं परामुन्नतेरस्मत्संकथयैव
पार्थिवसुतः सम्प्रत्यसौ लज्जते ।
MSS@4985@2इत्थं खिन्न इवात्मजेन यशसा दत्तावलम्बोऽम्बुधेर्यातस्तीरतपोवनानि
भवतो वृद्धो गुणानां गणः ॥ ४९८५॥
MSS@4986@1आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो
विपक्षहृदयप्रोन्माथिनः कर्कशाः ।
MSS@4986@2उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा मारा मारवधूस्तनाश्च
न दधुः क्षोभं स वोऽव्याज्जिनः ॥ ४९८६॥
MSS@4987@1आब्रह्मकीटान्तमिदं निबद्धं पुंस्त्रीप्रयोगेन जगत् समस्तम् ।
MSS@4987@2व्रीडात्र का यत्र चतुर्मुखत्वम् ईशोऽपि लोभाद् गमितो युवत्याः ॥ ४९८७॥
MSS@4988@1आभङ्गुराग्रबहुगुण- दीर्घास्वादप्रदा प्रियादृष्टिः ।
MSS@4988@2कर्षति मनो मदीयं ह्रदमीनं बडिशरज्जुरिव ॥ ४९८८॥
MSS@4989@1आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः ।
MSS@4989@2उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥ ४९८९॥
MSS@4990@1आभाति चन्द्ररहिता न कदापि रात्रिश्चन्द्रोऽपि रात्रिरहितो गतकान्तिरेव ।
MSS@4990@2किं कारणं यदनयोः प्रतिमासमेको जातो निरन्तरतया परिरम्भयोगः
॥ ४९९०॥
MSS@4991@1आभाति धूसरतरं तिमिरं पुरस्ताद् अन्तःस्फुरद्विरलतारकभारमेतत् ।
MSS@4991@2दग्धुं वियोगिविपिनं सितरश्मिवह्नेर्धूमो ज्वलिष्यत इवानुगतस्फुलिङ्गः
॥ ४९९१॥
MSS@4992@1आभाति बालिकेयं पाणिस्पर्शेन पुलकितावयवा ।
MSS@4992@2अभिनववसन्तसङ्गाद् आविर्मुकुलेव बालचूतलता ॥ ४९९२॥
MSS@4993@1आभाति रोमराजिश्चलदलिकुलकोमला विशालाक्ष्याः ।
MSS@4993@2नाभीविवरान्तर्गत- मदनानलधूमलेखेव ॥ ४९९३॥
MSS@4994@1आभाति शोभातिशयप्रपञ्चाद् एणीदृशोऽस्या रमणीयशोभा ।
MSS@4994@2वेणी लसत्कुन्तलधोरणीनां श्रेणीव किं चारुहरिन्मणीनाम् ॥ ४९९४॥
MSS@4995@1आभात्येतद् द्विचन्द्रं वियदपि निखिलं हन्तिनस्तु त्रिदन्ता
गङ्गापूरश्चतुर्धा प्रविलसति लसत्पञ्चदन्तः करीन्द्रः ।
MSS@4995@2षड्वक्त्रः (सप्तवक्त्रः) परिणमति तथा षङ्गुणाः सप्तसंख्याः शङ्के
त्वत्कीर्तिमूर्त्या नवमिव जगदालक्ष्यते क्षोणिपाल ॥ ४९९५॥
MSS@4996@1आभिचारिकहोमैस्तु मन्त्रैः षट्कर्मसाधकः ।
MSS@4996@2यन्त्रलेखनकैरुग्रैरुपांशुजपनादिभिः ॥ ४९९६॥
MSS@4997@1आभिमुख्यदशामात्राद् आदर्श इव सज्जनः ।
MSS@4997@2शीघ्रं रक्तमरक्तं वा गृह्णाति स्वप्रसादतः ॥ ४९९७॥
MSS@4998@1आभीरदारकमुदञ्चितकिंकिणीकम् आताम्रपाणिचरणं पुरुषं पुराणम् ।
MSS@4998@2मञ्जीरमञ्जुमरुणाधरमम्बुजाक्षम् अद्वैतचिन्मयमनादिमनन्तमीडे ॥ ४९९८॥
MSS@4999@1आभीरनार्याः करमादधानो न शङ्कसे माधव किं ब्रवीषि ।
MSS@4999@2पल्लीपतिर्बल्लववल्लभायाः करग्रहे किं विदधीत शङ्काम् ॥ ४९९९॥
MSS@5000@1आभीरादिगिरः काव्येष्वप्रभ्रंश इति स्मृताः ।
MSS@5000@2शास्त्रेषु संस्कृतादन्यद् अपभ्रंशतयोदितम् ॥ ५०००॥
MSS@5001@1आभुग्नाङ्गुलिपल्लवौ कचभरे व्यापारयन्ती करौ
बन्धोत्कर्षनिबद्धमानसतया शून्यां दधाना दृशम् ।
MSS@5001@2बाहूत्क्षेपसमुन्नते स्तनतटेपर्यस्तचीनांशुका
ह्रीसङ्कोचितबाहुमूलसुभगं बध्नाति जूटिं वधूः ॥ ५००१॥
MSS@5002@1आभुज्येन्द्रदिशं कुबेरककुभं स्वाश्लिष्य गाढं करैर् आचुम्ब्याम्बुजिनीं
समं कुमुदिनीमुल्लास्य तां दक्षिणाम् ।
MSS@5002@2एषोऽद्यापि परारुचिर्विजयते रात्रीश्वरो द्रागिति क्रोधादेव लयं जगाम
चतुरस्तारागणः सर्वतः ॥ ५००२॥
MSS@5003@1आभोगः स्तनयोर्महत्यतिमहान् मुक्तास्रजं भासुरो
माहात्म्यावहितप्रभूतसुमनोबाणोऽपि तेऽन्तः स्थितः ।
MSS@5003@2भालं स्वच्छविरोचनं बलिरसावप्यास्त एवोदरे रोम्णां विक्रियया
युवत्वभवया विन्ध्यावली वर्तते ॥ ५००३॥
MSS@5004@1आभोगभूषणवती कुचकुम्भसम्पद् अन्तर्विकारमधुराणि विलोकितानि ।
MSS@5004@2अङ्गान्यनङ्गपिशुनानि कुलाङ्गनानां धीरात्मनामपि मनः परितापयन्ति
॥ ५००४॥
MSS@5005@1आभोगश्चैकखण्डः स्याद् द्वितीयं चोच्चखण्डकम् ।
MSS@5005@2तुल्यनामाङ्कितं चैतद् इति मध्यमलक्षणम् ॥ ५००५॥
MSS@5006@1आभोगिनः किमपि सम्प्रति वासरान्ते सम्पन्नशालिखलपल्लवितोपशल्याः ।
MSS@5006@2ग्रामास्तुषारभरबन्धुरगोमयाग्नि- धूमावलीवलयमेखलिनो हरन्ति
॥ ५००६॥
MSS@5007@1आभोगिनेत्रपरिवर्तनविभ्रमेण मूर्त्या नितम्बवलनाकुलतां वहन्त्या ।
MSS@5007@2यस्याशनैरविरलोत्कलिकाकलाप- पर्याकुलं हृदयमम्बुनिधिर्ममन्थ
॥ ५००७॥
MSS@5008@1आभोगिनौ मण्डलिनौ तत्क्षणोन्मुक्तकञ्चुकौ ।
MSS@5008@2वरमाशीविषौ स्पृष्टौ न तु तन्व्याः पयोधरौ ॥ ५००८॥
MSS@5009@1आभोगे च पदैकं स्यात् किंचिदुच्चं द्वितीयकम् ।
MSS@5009@2प्रभुनामाङ्कितं चैतत् कनिष्ठस्येति लक्षणम् ॥ ५००९॥
MSS@5010@1आभ्यन्तराद् भयं रक्षन् सुरक्षेद् बाह्यतो भयम् ।
MSS@5010@2आभ्यन्तराद् भयं जातं सद्यो मूलं निकृन्तति ॥ ५०१०॥
MSS@5011@1आभ्यां कुचाभ्यामिभकुम्भयोः श्रीर् आदीयतेऽसावनयोर्न ताभ्याम् ।
MSS@5011@2भयेन गोपायितमौक्तिकौ तौ प्रव्यक्तमुक्ताभरणाविमौ यत् ॥ ५०११॥
MSS@5012@1आमं विपच्यमानं च सम्यक् पक्वं च यो भिषक् ।
MSS@5012@2जानीयात् स भवेद् वैद्यः शेषस्तस्करवृत्तयः ॥ ५०१२॥
MSS@5013@1आमत्तभ्रमरकुलाकुलानि धुन्वन्न् उद्धूतग्रथितरजांसि पङ्कजानि ।
MSS@5013@2कान्तानां गगननदीतरङ्गशीतः संतापं विरमयति स्म मातरिश्वा
॥ ५०१३॥
MSS@5014@1आमत्तानां श्रवणसुभगैः कूजितैः कोकिलानां सानुक्रोशं मनसिजरुजः
सह्यतां पृच्छतेव ।
MSS@5014@2अङ्गे चूतप्रसवसुरभिर्दक्षिणो मारुतो मे सान्द्रस्पर्शः करतल इव
व्यापृतो माधवेन ॥ ५०१४॥
MSS@5015@1आ मध्याह्नं नदीवासः समाजे देवतार्चनम् ।
MSS@5015@2सततं शुचिवेषश्चेत्येतद् दम्भस्य जीवितम् ॥ ५०१५॥
MSS@5016@1आमन्त्रणजयशब्दैः प्रतिपदहुंकारघर्घरारावैः ।
MSS@5016@2स्वयमुक्तसाधुवादैर् अन्तरयति गायनो गीतम् ॥ ५०१६॥
MSS@5017@1आमन्त्रणा सुरभिणा मरुता कृतादौ दत्तं फलं च पुरतः
कटुकण्टकाख्यम् ।
MSS@5017@2भग्नं मुखं विमुखता च ततः शुकानां राज्ञां पुरः पनस कीर्तिरियं
तवैव ॥ ५०१७॥
MSS@5018@1आमन्त्रणोत्सवा विप्रा गावो नवतृणोत्सवाः ।
MSS@5018@2पत्युत्साहयुता नार्यः अहं कृष्ण रणोत्सवः ॥ ५०१८॥
MSS@5019@1आमन्त्र्य तेन देव त्वां तद्वैयर्थ्यं समर्थये ।
MSS@5019@2शपथः कर्कशोदर्कः सत्यं सत्योऽपि दैवतः ॥ ५०१९॥
MSS@5020@1आमन्थिनीकलश एष सदुग्धसिन्धुर् वेत्रं च वासुकिरयं गिरिरेष
मन्थः ।
MSS@5020@2सम्प्रत्युपोढमदमन्थरबाहुदण्ड- कण्डूयनावसर एव सुरासुराणाम् ॥ ५०२०॥
MSS@5021@1आमयार्तिरिपुत्रास क्षुदादौ दृष्टवैकृतान् ।
MSS@5021@2लब्धोदया ह्रीभयेन क्ष्मापा घ्नन्त्यनुयायिनः ॥ ५०२१॥
MSS@5022@1आ मरणादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरैः ।
MSS@5022@2किं जानन्ति वराकाः काकाः केकारवं कर्तुम् ॥ ५०२२॥
MSS@5023@1आमर्दयति पाणिभ्यां कान्ते कमलकोरके ।
MSS@5023@2सिन्दूरतिलके बाला कस्तूरीतिलकं व्यधात् ॥ ५०२३॥
MSS@5024@1आमर्द्य वक्षोजयुगं निपीय बिम्बाधरं मे कबरीं व्युदस्य ।
MSS@5024@2नीवीसमासन्नकरो निरुद्धः स्वप्ने वयस्योऽद्य रहस्यचेष्टः ॥ ५०२४॥
MSS@5025@1आमर्षान् मदनः सद्यो दीप्तश्चेतसि जायते ।
MSS@5025@2स वृद्धिं नीयते कामं तस्मिन् द्वेष्येऽपि योषिताम् ॥ ५०२५॥
MSS@5026@1आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधापयन् ।
MSS@5026@2विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत् ॥ ५०२६॥
MSS@5027@1आमीलन्नवनीलनीरजतुलामालम्बते लोचनं शैथिल्यं
नवमल्लिकासहचरैरङ्गैरपि स्वीकृतम् ।
MSS@5027@2आलापादधरः स्फुरत्कलयति प्रेङ्खत्प्रवालोपमाम् आनन्दप्रभवाश्च
बाष्पकणिका मुक्ताश्रियं बिभ्रति ॥ ५०२७॥
MSS@5028@1आमीलितनयनानां यत् सुरतरसोऽनुसंविदं कुरुते ।
MSS@5028@2मिथुनैर्मिथोऽवधारितम् अर्चितमिदमेव कामनिर्वहणम् ॥ ५०२८॥
MSS@5029@1आमीलितालसविवर्तिततारकाक्षीम् उत्कण्ठबन्धनदरश्लथबाहुवल्लीम् ।
MSS@5029@2प्रस्वेदवारिकणिकाचितगण्डबिम्बां संस्मृत्य तामनिशमेति न शान्तिमन्तः
॥ ५०२९॥
MSS@5030@1आमुक्तं हृदि मौक्तिकं मृगदृशां भिल्लै रदोप्याददे लुण्टाकैः
करटेऽवलुण्ठि पिशितं रक्तं न नक्तंचरैः ।
MSS@5030@2हे पारीन्द्र करीन्द्रकुम्भदलने भूतो भवानग्रणीः अन्यत्रैव
फलोपधानमखिलं हस्ते यशस्ते परम् ॥ ५०३०॥
MSS@5031@1आमुक्तपुष्पसुरभीकृतकेशपाशा मुक्तालताप्रहसितस्तनभारखिन्नाः ।
MSS@5031@2पुण्येन कान्तधवलायतपक्ष्मलाक्ष्यो दास्यो नृणामुपनमन्ति बलात्तरुण्यः
॥ ५०३१॥
MSS@5032@1आमुष्मिकैहिकसुखेच्छुभिरर्चनीयं लिङ्गद्वयं पुररिपोरधिनाभितीर्थम्
।
MSS@5032@2प्रेयःकराग्ररुहभावितचन्द्ररेखं मोदाय कस्य कृतिनो न चिराय
लोके ॥ ५०३२॥
MSS@5033@1आमूलं क्वचिदुद्धृता क्वचिदपि च्छिन्ना स्थली बर्हिषाम् आनम्रा
कुसुमोच्चयाच्च सदयाकृष्टाग्रशाखा लता ।
MSS@5033@2एते पूर्वविलूनवल्कलतया रूढव्रणाः शाखिनः सद्यच्छेदममी वहन्ति
समिधां प्रस्यन्दिनः पादपाः ॥ ५०३३॥
MSS@5034@1आमूलकण्टकितकोमलबाहुनालम् आर्द्राङ्गुलीदलमनङ्गनिदाघतप्तः ।
MSS@5034@2अस्याः करेण करमाकलयामि कान्तम् आरक्तपङ्कजमिव द्विरदः सरस्याः
॥ ५०३४॥
MSS@5035@1आ मूलतो वलितकुन्तलचारुचूड- चूर्णालकप्रकरलाञ्छितभालभागः ।
MSS@5035@2कक्षानिवेशनिविडीकृतनीविरेष वेषश्चिरं जयति कुन्तलकामिनीनाम्
॥ ५०३५॥
MSS@5036@1आ मूलतो विद्रुमरागताम्रं सपल्लवाः पुष्पचयं दधानाः ।
MSS@5036@2कुर्वन्त्यशोका हृदयं सशोकं निरीक्ष्यमाणा नवयौवनानाम् ॥ ५०३६॥
MSS@5037@1आमूलाग्रं सकलभुवनश्लाघ्यसौरभ्यलीला- खेलः कालागरुतरुवर
क्वास्ति धन्यस्त्वदन्यः ।
MSS@5037@2दूयेऽप्येवं त्वयि विरचितं वीक्ष्य सङ्गं भुजङ्गैः
प्रत्यासीदत्पथिकजनताप्राणघातैकतानैः ॥ ५०३७॥
MSS@5038@1आमूलाग्रनिबद्धकण्टकतनुर्निर्गन्धपुष्पोद्गमश् छाया न श्रमहारिणी
न च फलं क्षुत्क्षामसंतर्पणम् ।
MSS@5038@2बुर्बूरद्रुम साधुसङ्गरहितस्तत्तावदास्तामहो अन्येषामपि शाखिनां
फलवतां गुप्त्यै वृतिर्जायसे ॥ ५०३८॥
MSS@5038A@1आ मूलाद् रत्नसानोर्मलयवलयितादा च कूलात् पयोधेर् यावन्तः सन्ति
काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु ।
MSS@5038A@2मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभ् आग्यभाजां वाचामाचार्यतायाः
पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ॥
MSS@5039@1आमूलान्तात् सायकेनायतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः ।
MSS@5039@2प्राप्यासह्यां वेदनामस्तधैर्याद् अप्यभ्रश्यच्चर्म नान्यस्य पाणेः ॥ ५०३९॥
MSS@5040@1आ मृत्युतो नैव मनोरथानां अन्तोऽस्ति विज्ञातमिदं मयाद्य ।
MSS@5040@2मनोरथासक्तिपरस्य चित्तं न जायते वै परमार्थसङ्गि ॥ ५०४०॥
MSS@5041@1आमृद्गन्तस्तम इव सरःसीम्नि संभूय पङ्कं तारासार्थैरिव पतिशुचा
फेनकैः श्लिष्टपादाः ।
MSS@5041@2भ्रान्त्यादष्टस्फुटबिसलताचुञ्चुभिश्चञ्चु चक्रैश् चक्रा
बन्दीकृतविरहकृच्चन्द्रलेखा इवैते ॥ ५०४१॥
MSS@5042@1आमृद्यन्ते श्वसितमरुतो यत्कुचोत्सेधकम्पैर् अन्तर्ध्यानात् त्रुटति च
दृशोर्यद्बहिर्लक्ष्यलाभः ।
MSS@5042@2पक्ष्मोत्क्षेपव्यतिकरहतो यच्च बाष्पस्तदेते भावाश्चण्डि
त्रुटितहृदयं मन्युमावदेयन्ति ॥ ५०४२॥
MSS@5043@1आमृशद्भिरभितो वलिवीचीर् लोलमानवितताङ्गुलिहस्तैः
MSS@5043@2सुभ्रुवामनुभवात् प्रतिपेदे मुष्टिमेयमिति मध्यमभीष्टैः ॥ ५०४३॥
MSS@5044@1आमृश्य स्तनमण्डलं प्रतिमुहुः संचुम्ब्य गण्डस्थलीं ग्रीवां
प्रत्यवलम्ब्य संभ्रमबलैराहन्यमानः करैः ।
MSS@5044@2सुप्तस्याद्रिनदीनिकुञ्जगहने मत्तः पयोदानिलैः कर्णान्ते मशकः
किमप्यरिवधूसार्थस्य ते जल्पति ॥ ५०४४॥
MSS@5045@1आमेरुमलयमुर्वी- वलयमलङ्कृत्य कीर्तिकर्पूरैः ।
MSS@5045@2मङ्गलमाप्नुहि नित्यं गुणमय जय जीव यावदादित्यम् ॥ ५०४५॥
MSS@5045A@1आमोदं कुमुदाकरेषु विपदं पद्मेषु कालानलं पञ्चेषोर्विशिखेषु
सान्द्रशिशिरक्षारं शशिग्रावसु ।
MSS@5045A@2म्लानिं मानवतीमुखेषु विनयं चेतःसु वामभ्रुवां वृद्धिं वार्धिषु
निक्षिपन्नुदयते देवस्तमीकामुकः ॥
MSS@5046@1आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु ।
MSS@5046@2व्यामृष्टपत्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदावशेषः
॥ ५०४६॥
MSS@5047@1आमोदाहृतभृङ्गपक्षपवनप्रेङ्खद्रजःपिञ्जरे पद्म श्रीर्वसतीति
नाद्भुतमिदं रम्यं प्रकृत्यैव तत् ।
MSS@5047@2तच्चित्रं यदरातिकण्ठरुधिरप्रक्लिन्नतीक्ष्णस्फुरद्- धारेऽसौ
भवतश्चिरं निवसति स्त्रीत्वेऽपि हृष्टा सती ॥ ५०४७॥
MSS@5048@1आमोदिना समधुना परिधूसरेण सव्याकुलभ्रमवता पतता पुरस्तात् ।
MSS@5048@2आयासितास्मि सखि तेन दिवावसाने मत्तेन किं प्रणयिना न हि केसरेण ॥ ५०४८॥
MSS@5049@1आमोदीनि सुमेदुराणि च मृदुस्वादूनि च क्ष्मारुहाम् उद्यानेषु वनेषु
लब्धजनुषां सन्तीतरेषामपि ।
MSS@5049@2किंतु श्रीफलता तवैव जयिनी मालूर दिङ्मण्डले यस्यैतानि फलानि
यौवनवतीवक्षोजलक्ष्मीगृहाः ॥ ५०४९॥
MSS@5050@1आमोदेन कदम्बकन्दलभुवा लिम्पन्नशेषं नभः
प्रीतिस्फीतमयूरवृन्दनटनप्रस्तावनापण्डितः ।
MSS@5050@2अम्भोदप्रथमोदबिन्दुरचनानिर्मृष्टघर्मः शनैर् वायुर्वाति भयंकरः
प्रवसतां मेघंकराडम्बरः ॥ ५०५०॥
MSS@5051@1आमोदैर्मरुतो मृगाः किसलयोल्लासैस्त्वचा तापसाः पुष्पैः षट्चरणाः
फलैः शकुनयो घर्मार्दिताश्छायया ।
MSS@5051@2स्कन्धैर्गन्धगजास्त्वयैव विहिताः सर्वे कृतार्थास्ततस् त्वं
विश्वोपकृतिक्षमोऽसि भवता भग्नापदोऽन्ये द्रुमाः ॥ ५०५१॥
MSS@5052@1आमोदैस्ते दिशि दिशि गतैर्दूरमाकृष्यमाणाः साक्षाल्लक्ष्मीं तव
मलयज द्रष्टुमभ्यागताः स्मः ।
MSS@5052@2किं पश्यामः सुभग भवतः क्रीडति क्रोड एव व्यालस्तुभ्यं भवतु
कुशलं मुञ्च नः साधयामः ॥ ५०५२॥
MSS@5053@1आम्नायानामाहान्त्या वाग् गीतीरीतीः प्रीतीर्भीतीः ।
MSS@5053@2भोगो रोगो मोदो मोहो ध्येये ध्येच्छे देशे क्षेमे ॥ ५०५३॥
MSS@5054@1आम्नायाभ्यसनान्यरण्यरुदितं कृच्छ्रव्रतान्यन्वहं मेदश्छेदपदानि
पूर्तविधयः सर्वे हुतं भस्मनि ।
MSS@5054@2तीर्थानामवगाहनानि च गजस्नानं विना यत्पद- द्वन्द्वाम्भोरुहसंस्तुतिं
विजयते देवः स नारायणः ॥ ५०५४॥
MSS@5055@1अम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः ।
MSS@5055@2शरीरार्धं स्मृता जाया पुण्यापुण्यफले समा ॥ ५०५५॥
MSS@5056@1आम्रं छित्त्वा कुठारेण निम्बं परिचरेत्तु यः ।
MSS@5056@2यश्चैनं पयसा सिञ्चेन् नैवास्य मधुरो भवेत् ॥ ५०५६॥
MSS@5057@1आम्र यद्यपि गता दिवसास्ते पुष्पसौरभफलप्रचुरा ये ।
MSS@5057@2हन्त सम्प्रति तथापि जनानां छाययैव दलयस्यतितापम् ॥ ५०५७॥
MSS@5058@1आम्राः किं फलभारनम्रशिरसो रम्याः किमूष्मच्छिदः सच्छायाः
कदलीद्रुमाः सुरभयः किं पुष्पिताश्चम्पकाः ।
MSS@5058@2एतास्ता निरवग्रहोग्रकरभोल्लीढार्धरूढाः पुनः शम्यो भ्राम्यसि मूढ
निर्मरुति किं मिथ्यैव मर्तुं मरौ ॥ ५०५८॥
MSS@5059@1आम्राङ्कुरोऽयमरुण- श्यामलरुचिरस्थिनिर्गतः सुतनु ।
MSS@5059@2नवकमठकर्परपुटान् मूर्धेवोर्ध्वं गतः स्फुरति ॥ ५०५९॥
MSS@5060@1आम्रीमञ्जुलमञ्जरीवरशरः सत्किंशुकं यद्धनुर् ज्या यस्यालिकुलं
कलङ्करहितं छत्रं सितांशुः सितम् ।
MSS@5060@2मत्तेभो मलयानिलः परभृतो यद्वन्दिनो लोकजित् सोऽयं वो वितरीतरीतु
वितनुर्भद्रं वसन्तान्वितः ॥ ५०६०॥
MSS@5061@1आम्रे पल्लविते स्थित्वा कोकिला मधुरस्वरम् ।
MSS@5061@2चुकूज कामिनां चित्तम् आकर्षन्तीव दूतिका ॥ ५०६१॥
MSS@5062@1आम्रैः क्षेमं भल्ला- तकैर्भयं पीलुभिस्तथारोग्यम् ।
MSS@5062@2खदिरशमीभ्यां दुर्भि- क्षमर्जुनैः शोभना वृष्टिः ॥ ५०६२॥
MSS@5063@1आम्लेन ताम्रशुद्धिः स्याच्छुद्धिः कांस्यस्यभस्मना ।
MSS@5063@2संशुद्धी रजसा नार्यास्तटिन्या वेगतः शुचिः ॥ ५०६३॥
MSS@5064@1आयं पश्यन् व्ययं कुर्यात् आयादल्पतरं व्ययम् ।
MSS@5064@2आयाभावे व्ययं कुर्वन् कुबेरोऽपि विनश्यति ॥ ५०६४॥
MSS@5065@1आयताग्रसितरश्मिनिबद्धं लाञ्छनच्छविमषीरसदिग्धम् ।
MSS@5065@2चन्द्रकैतवमरुत्पटचक्रं क्रीडयोत्सृजति किं स्मरबालः ॥ ५०६५॥
MSS@5066@1आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये ।
MSS@5066@2श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन ॥ ५०६६॥
MSS@5067@1आयतिं सर्वकार्याणां तदात्वं च विचारयेत् ।
MSS@5067@2अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ॥ ५०६७॥
MSS@5068@1आयतीमिव विध्वस्ताम् आज्ञां प्रतिहतामिव ।
MSS@5068@2दीप्तामिव दिशं काले पूजामपहतामिव ॥ ५०६८॥
MSS@5069@1आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः ।
MSS@5069@2अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥ ५०६९॥
MSS@5070@1आयत्यां च तदात्वे च यत् स्यादास्वादपेशलम् ।
MSS@5070@2तदेव तस्य कुर्वीत न लोकद्विष्टमाचरेत् ॥ ५०७०॥
MSS@5071@1आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः ।
MSS@5071@2अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते ॥ ५०७१॥
MSS@5072@1आयत्या च जयेदाशाम् अर्थं सङ्गविवर्जनात् ।
MSS@5072@2अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः ॥ ५०७२॥
MSS@5073@1आयद्वारेषु सर्वेषु कुर्यादाप्तान् परीक्षितान् ।
MSS@5073@2आददीत धनं तैस्तु भास्वानुस्रैरिवोदकम् ॥ ५०७३॥
MSS@5074@1आयव्ययं सदानुष्णं छेदनं संशयस्य च ।
MSS@5074@2अनिशं तस्य च ज्ञानं मन्त्रिणां त्रिविधं फलम् ॥ ५०७४॥
MSS@5075@1आयव्ययेऽन्नसंस्कारे गृहोपस्काररक्षणे ।
MSS@5075@2शौचेऽग्निकार्ये संयोज्याः रक्षा स्त्रीणामियं स्मृता ॥ ५०७५॥
MSS@5075A@1आयव्ययौ यस्य च संविभक्तौ छन्नश्च चारो निभृतश्च मन्त्रः ।
MSS@5075A@2न चाप्रियं मन्त्रिषु यो ब्रवीति सा सागरान्तां पृथिवीं प्रशास्ति ॥
MSS@5076@1आयस्ता कलहं पुरेव कुरुते न स्रंसने वाससो
भुग्नभ्रूरतिखण्ड्यमानमधरं धत्ते न केशग्रहे ।
MSS@5076@2अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष
सम्प्रति पुनः कोपप्रकारोऽपरः ॥ ५०७६॥
MSS@5077@1आयस्य तावदपि कर्म करोतु कश्चित् तेनापि मातरधिकं किमिहानुभाव्यम् ।
MSS@5077@2आस्ते सुखं य इह भारतवर्षसीमन्य् आस्ते स किंचिदित उत्तरतोऽपसृत्य
॥ ५०७७॥
MSS@5078@1आयस्य तुर्यभागेन व्ययकर्म प्रवर्तयन् ।
MSS@5078@2अन्यूनतैलदीपोऽपि चिरं भद्राणि पश्यति ॥ ५०७८॥
MSS@5079@1आयाच्चतुर्थभागेन व्ययकर्म प्रवर्तयेत् ।
MSS@5079@2प्रभूततैलदीपो हि चिरं भद्राणि पश्यति ॥ ५०७९॥
MSS@5080@1आयातं मामपरिचितया वेलया मन्दिरं ते चोरो दण्ड्यस्त्वमिति मधुरं
व्याहरन्त्या भवत्या ।
MSS@5080@2मन्दे दीपे मधुलवमुचां मालया मल्लिकानां बद्धं चेतो दृढतरमिदं
बाहुबन्धच्छलेन ॥ ५०८०॥
MSS@5081@1आयातं सखि दयितं चिरात् प्रवासात् क्षामाङ्गं तव विरहानलेन तप्तम् ।
MSS@5081@2सद्योऽमुं निजमृदुलाङ्गसङ्गदानात् संतृप्तिं नय भव संमुखी
किमेवम् ॥ ५०८१॥
MSS@5082@1आयातः कुमुदेश्वरो विजयते सर्वेश्वरो मारुतो भृङ्गः स्फूर्जति भैरवो
न निकटं प्राणेश्वरो मुञ्चति ।
MSS@5082@2एते सिद्धरसाः प्रसूनविशिखो वैद्योऽनवद्योत्सवो मानव्याधिरयं
कृशोदरि कथं त्वच्चेतसि स्थास्यति ॥ ५०८२॥
MSS@5083@1आयातस्ते समीपं तव गुणविमलान् पण्डितो वादकर्ता काव्ये भव्ये हि
रेवाभवविगतरसे रुग्युगे रोगहर्ता ।
MSS@5083@2नाहं जाने चिकित्सां सकलगुणनिधे दुर्दरिद्रत्वरोगे
श्रीमद्राजार्जुनेन्द्रप्रबलमपि यते कल्पिता सा चिकित्सा ॥ ५०८३॥
MSS@5084@1आयाताः सखि वर्षा वर्षादपि यासु वासरो दीर्घः ।
MSS@5084@2दिशि दिशि नीरतरङ्गो नीरतरङ्गो ममापि हृदयेशः ॥ ५०८४॥
MSS@5085@1आयाता जलदावली सरभसं विद्युत्समालिङ्गिता शैलानां परितः
सशब्दमहिभुक्ष्रेणी नरीनृत्यति ।
MSS@5085@2एवं सत्यपि हन्त सम्प्रति पतिर्देशान्तरं प्रस्थितस् तद् दुःखं
विनिवेद्यतां सखि कथं कस्याधुनाग्रे मया ॥ ५०८५॥
MSS@5086@1आयाता मधुयामिनी यदि पुनर्नायात एव प्रभुः प्राणा यान्तु विभावसौ यदि
पुनर्जन्मग्रहं प्रार्थये ।
MSS@5086@2व्याधः कोकिलबन्धने विधुपरिध्वंसे च राहुग्रहः कन्दर्पे
हरनेत्रदीधितिरहं प्राणेश्वरे मन्मथः ॥ ५०८६॥
MSS@5087@1आयाता मधुरजनी मधुरजनीगीतिहृद्येयम् ।
MSS@5087@2अङ्कुरितः स्मरविटपी स्मर विट पीनस्तनीमबलाम् ॥ ५०८७॥
MSS@5088@1आयाता रजनी भविष्यति महाविश्लेषदावानलो नोद्वेगः सहसा कृशाङ्गि
मनसा कार्यो रथाङ्गाह्वयः ।
MSS@5088@2इत्थं बाष्पनिरुद्धगद्गदतया संभाष्य कोकीं चिरं चिन्तापूर्णमना
विनोदविमुखो हंहो विधिं निन्दति ॥ ५०८८॥
MSS@5089@1आयाता रतिनायकस्य विपिनं श्रीराधिकाभ्यागतो दैवादेव हरिश्च तत्र
चतुरश्चेटोऽपि तत्रागमत् ।
MSS@5089@2शीघ्रं पर्वतकन्दरोदरगतं लास्यं शिखीनां पुरः पंश्यामीति
हरिं निगद्य शनकैर्गेहं समभ्यागमत् ॥ ५०८९॥
MSS@5090@1आयातासि विमुञ्च वेपथुभरं दृष्टासि किं केनचिन् नीलं चोलममुं
विमुञ्च हरतु स्वेदं निशीथानिलः ।
MSS@5090@2इत्यन्तर्भयसन्नकण्ठमसकृद् यामीति तल्पातिथिर् त्रस्यन्ती परिरभ्यते
सुकृतिना स्वैरं नवस्वैरिणी ॥ ५०९०॥
MSS@5091@1आयाति फुल्लकुसुमः कुसुमागमोऽयम् एषा शशाङ्कतिलका शरदागतेति ।
MSS@5091@2बाढं प्रहृष्यति जनो न पुनर्ममैतद् आयुःप्रहीणमिति याति मनोविषादम्
॥ ५०९१॥
MSS@5092@1आयाति याति खेदं करोति मधु हरति मधुकरीवान्या ।
MSS@5092@2अधिदेवता त्वमेव श्रीरिव कमलस्य मम मनसः ॥ ५०९२॥
MSS@5093@1आयाति याति पुनरेव जलं प्रयाति पद्माङ्कुराणि विधुनोति धुनोति पक्षौ ।
MSS@5093@2उन्मत्तवद् भ्रमति कूजति मन्दमन्दं कान्तावियोगविधुरो निशि चक्रवाकः
॥ ५०९३॥
MSS@5094@1आयाति श्रियमञ्जसा नयनयोरम्भोरुहप्रेयसी संनाहः स्तनयोरयं
कलयते संभोगयोग्यां दशाम् ।
MSS@5094@2वैदग्ध्येन सहासिकां वितनुते वाचामियं प्रक्रिया मुग्धायाः पुनरैन्दवीं
न सहते मुख्यामभिख्यां मुखम् ॥ ५०९४॥
MSS@5095@1आयाति स्खलितैः पादैर्मुखवैवर्ण्यसंयुतः ।
MSS@5095@2ललाटस्वेदभाग् भूरिगद्गदं भाषते वचः ॥ ५०९५॥
MSS@5096@1कम्पमानमधोऽवेक्षी पापं प्राप्तः सदा नरः ।
MSS@5096@2तस्माद् यत्नात् परिज्ञेयश्चिह्नैरेतैर्विचक्षणैः ॥ ५०९६॥
MSS@5097@1आयाति हृष्टोऽभिमुखो यदि श्वा क्रीडां प्रकुर्वन् विलुथंस्तथाग्रे ।
MSS@5097@2शीघ्रं तदानीं ध्रुवमध्वगानां भवेत् प्रभूतो धनधान्यलाभः
॥ ५०९७॥
MSS@5098@1आयातु यातु खेदं करोतु मधु हरतु चाप्यन्या ।
MSS@5098@2अधिदेवता त्वमेव श्रीरिव कमलस्य मम मनसः ॥ ५०९८॥
MSS@5099@1आयाते च तिरोहितो यदि पुनर्दृष्टोऽन्यकार्ये रतो वाचि स्मेरमुखो
विषण्णवदनः स्वक्लेशवादे मुहुः ।
MSS@5099@2अन्तर्वेश्मनि वासमिच्छति भृशं व्याधीति यो भाषते
भृत्यानामपराधकीर्तनपरस्तन्मन्दिरं न व्रजेत् ॥ ५०९९॥
MSS@5100@1आयाते दयिते मनोरथशतैर्नीत्वा कथंचिद् दिनं गत्वा वासगृहं
जडे परिजने दीर्घां कथां कुर्वति ।
MSS@5100@2दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं तन्वङ्ग्या
रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥ ५१००॥
MSS@5101@1आयाते दयिते मरुस्थलभुवामुल्लङ्घ्य दुर्लङ्घ्यतां गेहिन्या
परितोषबाष्पतरलामासज्य दृष्टिं मुखे ।
MSS@5101@2दत्वा पीलुशमीकरीरकवलान् स्वेनाञ्चलेनादराद् आमृष्टं करभस्य
केशरसटाभाराबलग्नं रजः ॥ ५१०१॥
MSS@5102@1आयाते रभसाद्यदि प्रियतमे प्रत्युद्गता नो चिरं नो वा
मण्डलितोन्नतस्तनतटं गाढं समालिङ्गितः ।
MSS@5102@2आश्लिष्य स्वभुजावलम्बमथवा प्रेमार्द्रया नो गिरा संभाव्याभिहितो हतासि
सरले स्वैरेव दुश्चेष्टितैः ॥ ५१०२॥
MSS@5103@1आयातेऽर्थिनि गोत्रभिद्यभिमते कर्णोऽमुचत् कुण्डलं कामास्त्रं किल
भूरिलोचनयुगं तस्मिन् समासज्जताम् ।
MSS@5103@2नन्वेतत् कुरुनायकस्य हृदयं तस्मात् समाधीयतां संभूतस्तपसोऽत्र
यो रतिरसो मापार्थतो हीयताम् ॥ ५१०३॥
MSS@5104@1आयाते श्रुतिगोचरं प्रियतमप्रस्थानकाले पुरस् तल्पान्तःस्थितया
तदाननमलं दृष्ट्वा चिरं मुग्धया ।
MSS@5104@2सोच्छ्वासं दृढमन्युनिर्भरगलद्बाष्पाम्बुधौतं तया स्वं वक्त्रं
विनिवेश्य भर्तृहृदये निःशब्दकं रुद्यते ॥ ५१०४॥
MSS@5105@1आयातैव निशा निशापतिकरैः कीर्णं दिशामन्तरं भामिन्यो भवनेषु
भूषणगणैरङ्गान्यलंकुर्वते ।
MSS@5105@2मुग्धे मानमपाकरोषि न मनागद्यापि रोषेण ते हा हा
बालमृणालतोऽप्यतितरां तन्वी तनुस्ताम्यति ॥ ५१०५॥
MSS@5106@1आयातैव निशा मनो मृगदृशामुन्निद्रमातन्वती मानो मे कथमेष
सम्प्रति निरातङ्कं हृदि स्थास्यति ।
MSS@5106@2ऊहापोहमिमं सरोजनयना यावद् विधत्तेतरां तावत् कामनृपातपत्रसुषमं
बिम्बं बभासे विधोः ॥ ५१०६॥
MSS@5107@1आयातो दयितस्तवेति सहसा न श्रद्दधे भाषितं सद्यः संमुखतां
गतेऽपि सुमुखी भ्रान्तिं निजां मन्यते ।
MSS@5107@2कण्ठाश्लेषिभुजेऽपि शून्यहृदया स्वप्नान्तरं शङ्कते
प्रत्यावृत्तिमियं प्रियस्य कियता प्रत्येतु शातोदरी ॥ ५१०७॥
MSS@5108@1आयातो भवतः पितेति सहसा मातुर्निशम्योदितं धूलीधूसरितो विहाय
शिशुभिः क्रीडारसान् प्रस्तुतान् ।
MSS@5108@2दूरात् स्मेरमुखः प्रसार्य ललितं बाहुद्वयं बालको नाधन्यस्य पुरः
समेति परया प्रीत्या रटद्घर्घरम् ॥ ५१०८॥
MSS@5109@1आयातो वनमाली गृहपतिरालि समायातः ।
MSS@5109@2स्मर सखि पाणिनिसूत्रं विप्रतिषेधे परं कार्यम् ॥ ५१०९॥
MSS@5110@1आयात् त्रिभागतः कुर्याद् व्ययं धर्मपरो नरः ।
MSS@5110@2एतदेव हि पाण्डित्यं यदायादल्पको व्ययः ॥ ५११०॥
MSS@5111@1आयान्तं गुणिनं दृष्ट्वा प्रहृष्येदाद्रियेत च ।
MSS@5111@2गुणिनो ह्यादृता भूयश्चेष्टन्ते तस्य सम्पदे ॥ ५१११॥
MSS@5112@1आयान्तं स्वपतिं दृष्ट्वा भक्षयन्ती सदाखिलम् ।
MSS@5112@2परित्यक्ता निजैः पुत्रैर्बान्धवैः स्वजनैस्तथा ॥ ५११२॥
MSS@5113@1आयान्तमालोक्य हरिं प्रतोल्याम् आल्याः पुरस्तादनुरागमेका ।
MSS@5113@2रोमाञ्चकम्पादिभिरुच्यमानं भामा जुगूह प्रणमन्त्यथैनम् ॥ ५११३॥
MSS@5114@1आयान्ति त्वरितं गभीरसरितां कूलेषु भूमीरुहां मूलेषु व्यथिता
निदाघपथिकाः कृत्यं तदेषां परम् ।
MSS@5114@2यत्पुष्पैरधिवासनं निबिडया यच्छायया पालनं यन्मन्दैरुपवीजनं
च पवनैः कृत्यं तदुर्वीरुहाम् ॥ ५११४॥
MSS@5115@1आयान्ति यत्र निवसन्ति चिराय चेष्टं निर्यान्ति चैवममिताः सरितो
यतोऽमी ।
MSS@5115@2देवैर्हृतेषु बहुलेषु मणिष्वपीभ्यो यः पूर्ववत् स
जयतादमृतैकभूमिः ॥ ५११५॥
MSS@5116@1आयान्ति यान्ति सततं नीरं शिशिरं खरं न गणयन्ति ।
MSS@5116@2विद्मो न हन्त दिवसाः कस्य किमेते करिष्यन्ति ॥ ५११६॥
MSS@5117@1आयान्त्यग्रे ननु तनुभवा उत्तमर्णा इवेमे शय्यालग्नाः फणभृत इवाभान्ति
दारा इदानीम् ।
MSS@5117@2कारागेहप्रतिममधुना मन्दिरं दृश्यते मे तत्र स्थातुं प्रसजति मनो
न क्षणं न क्षणार्धम् ॥ ५११७॥
MSS@5118@1आयान्त्यां निजयुवतौ वनात् सशङ्कं बर्हाणामपरशिखण्डिनीं भरेण ।
MSS@5118@2आलोक्य व्यवदधतं पुरो मयूरं कामिन्यः श्रदधुरनार्जवं नरेषु
॥ ५११८॥
MSS@5119@1आयान्त्या दिवसश्रियः पदतलस्पर्शानुभावादिव
व्योमाशोकतरोर्नवीनकलिकागुच्छः समुज्जृम्भते ।
MSS@5119@2आतन्वन्नवतंसविभ्रममसावाशाकुरङ्गीदृशाम्
उन्मीलत्तरुणप्रभाकरकरस्तोमः समुद्भासते ॥ ५११९॥
MSS@5120@1आयामिनोस्तदक्ष्णोर् अञ्जनरेखाविधिं वितन्वन्त्याः ।
MSS@5120@2पाणिः प्रसाधिकायाः प्रापदपाङ्गं चिरेण विश्रम्य ॥ ५१२०॥
MSS@5121@1आयासः परहिंसा वैतंसिकसारमेय तव सारः ।
MSS@5121@2त्वामपसार्य विभाज्यः कुरङ्ग एषोऽधुनैवान्यैः ॥ ५१२१॥
MSS@5122@1आयासशतलभ्यस्य प्राणेभ्योऽपि गरीयसः ।
MSS@5122@2गतिरेकैव वित्तस्य दानं शेषा विपत्तयः ॥ ५१२२॥
MSS@5123@1आयासशोकभयदुःखमुपैति मर्त्यो मानेन सर्वजननिन्दितवेषरूपः ।
MSS@5123@2विद्यादयादमयमादिगुणांश्च हन्ति ज्ञात्वेति गर्ववशमेति न शुद्धबुद्धिः
॥ ५१२३॥
MSS@5124@1आयासश्लथबाहुवल्लिरधिकस्मेरै ।- -।-
लोलापाङ्गकपोलपालिरलिकस्तोमार्धलुप्तालका ।
MSS@5124@2न्यस्यन्ती मदयत्यनावृत इव प्रच्छादनायाञ्चलं मुग्धा
स्वेदनिपीतसूक्ष्मसिचयव्यक्तस्तनी वक्षसि ॥ ५१२४॥
MSS@5125@1आयासादलघुतरस्तनैः स्वनद्भिः श्रान्तानामविकचलोचनारविन्दैः ।
MSS@5125@2अभ्यम्भः कथमपि योषितां समूहैस् तैरुर्वीनिहितचलत्पदं प्रचेले
॥ ५१२५॥
MSS@5126@1आयासानविचिन्तयन्नगणयल्लाभं ततः किंचिदप्य् अम्भो मुञ्चति
कीर्तिमात्रशरणो धाराधरः सर्वतः ।
MSS@5126@2तद्यत्नादुपयुज्य वर्धयतु वा दातुर्यशः शाश्वतं मौढ्यादेतदुपेक्ष्य
नाशयतु वा लोकः प्रमाणं ततः ॥ ५१२६॥
MSS@5127@1आयास्य बहुभिर्दुग्धां पीतां वत्सेन सद्गवीम् ।
MSS@5127@2सुशिक्षितोऽपि गोपालः प्रयत्नेन दुहीत किम् ॥ ५१२७॥
MSS@5128@1आयास्यसि कदा कान्ते मदन्तकमयि प्रभे ।
MSS@5128@2इति प्र्ष्टेन्दुवदनाच्छादयद् वाससा मुखम् ॥ ५१२८॥
MSS@5129@1आयास्यस्यवधावपर्यवसिते गत्वेति संभाव्यते सम्प्राप्ते त्वयि यानि तान्यपि
सुखान्यद्यापरोक्षाणि नः ।
MSS@5129@2किंत्वज्ञातवियोगवेदनमिदं सद्यस्त्वयि प्रस्थिते चेतः किं नु
करीष्यतीत्यविदितं सम्यङ् न निश्चीयते ॥ ५१२९॥
MSS@5130@1आयास्यामि पुनस्तवान्तिकमहं यामे व्यतीते प्रियेत्य् उक्त्वा पङ्कजलोचना
सरभसं कान्ता समाजं ययौ ।
MSS@5130@2जाते क्वापि च सीञ्जते किमु समायातेति मार्गं मुहुर् दर्शं दर्शमथो
मया निशि मनाग् लब्धो न निद्रारसः ॥ ५१३०॥
MSS@5131@1आयुः कर्म च वित्तं च विद्या निधनमेव च ।
MSS@5131@2पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ ५१३१॥
MSS@5132@1आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीर् अर्थाः संकल्पकल्पा
घनसमयतडिद्विभ्रमा भोगपूराः ।
MSS@5132@2कण्ठाश्लेषोपगूढं तदपि च न चिरं यत् प्रियाभिः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥ ५१३२॥
MSS@5133@1आयुःप्रश्ने दीर्घमायुर्वाच्यं मौहूर्तिकैर्जनैः ।
MSS@5133@2जीवन्तो बहु मन्यन्ते मृताः प्रक्ष्यन्ति कं पुनः ॥ ५१३३॥
MSS@5134@1आयुः श्रियं यशो धर्मं लोकानाशिष एव च ।
MSS@5134@2हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ॥ ५१३४॥
MSS@5135@1आयुः श्रीः कीर्तिरैश्वर्यम् आशिषः पुरुषस्य याः ।
MSS@5135@2भवन्त्येव हि तत्काले यथानिच्छोर्विपर्ययाः ॥ ५१३५॥
MSS@5136@1आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
MSS@5136@2रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ ५१३६॥
MSS@5137@1आयुःसारं युअवनम् ऋतुसारः कुसुमसायकवयस्यः ।
MSS@5137@2सुन्दरि जीवितसारो रतिभोगरसामृतस्वादः ॥ ५१३७॥
MSS@5138@1आयुक्तकेभ्यश्चोरेभ्यः परेभ्यो राजवल्लभात् ।
MSS@5138@2पृथिवीपतिलोभाच्च प्रजानां पञ्चधा भयम् ॥ ५१३८॥
MSS@5139@1आयुधानां धनुः श्रेष्ठम् आसनानां च मेदिनी ।
MSS@5139@2फलानां चाम्रवृक्षस्य देवानां च महेश्वरः ॥ ५१३९॥
MSS@5140@1आयुर्घृते गुडे रोगा नित्यं मृत्युर्विदाहिषु ।
MSS@5140@2आरोग्यं कटुतिक्तेषु बलं माषे पयस्तु च ॥ ५१४०॥
MSS@5141@1आयुर्दानमहोत्सवस्य विनतक्षोणीभृतां मूर्तिमान् विश्वासो नयनोत्सवो
मृगदृशां कीर्तेः प्रकाशः परः ।
MSS@5141@2आनन्दः कलिताकृतिः सुमनसां वीरश्रियो जीवितं धर्मस्यैव निकेतनं
विजयते वीरः कलिङ्गेश्वरः ॥ ५१४१॥
MSS@5142@1आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं वित्तं भूरितरं
बलं बहुतरं स्वामित्वमुच्चैस्तरम् ।
MSS@5142@2आरोग्यं विगतान्तरं त्रिजगति श्लाघ्यत्वमल्पेतरं संसाराम्बुनिधिं
करोति सुतरं चेतः कृपार्द्रान्तरम् ॥ ५१४२॥
MSS@5143@1आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रत्यायान्ति
गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
MSS@5143@2लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं यस्मान्मां
शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥ ५१४३॥
MSS@5144@1आयुर्नीरतरङ्गभङ्गुरमिति ज्ञात्वा सुखेनासितं लक्ष्मीः स्वप्नविनश्वरीति
सततं भोगेषु बद्धा रुचिः ।
MSS@5144@2अभ्रस्तम्बविडम्बि यौवनमिति प्रेम्णावगूढाः स्त्रियो यैरेवात्र विमुच्यते
भवरसात् तैरेव बद्धो जनः ॥ ५१४४॥
MSS@5145@1आयुर्बलं विपुलमस्तु सुखित्वमस्तु कल्याणमस्तु विपुला तव कीर्तिरस्तु ।
MSS@5145@2श्रीरस्तु धर्ममतिरस्तु रिपुक्षयोऽस्तु
संतानवृद्धिरभिवाञ्छितसिद्धिरस्तु ॥ ५१४५॥
MSS@5146@1आयुर्यशो बलं वित्तम् आकाङ्क्षद्भिः प्रियाणि च ।
MSS@5146@2पितैवाराधनीयोऽग्रे दैवतं हि पिता महत् ॥ ५१४६॥
MSS@5147@1आयुर्लेखा पवनचलनाश्लिष्टदीपोपमेया सम्पच्चैषा
मदवशचलत्कामिनीदृष्टिलोला ।
MSS@5147@2तीव्रश्चान्तर्दहति हृदयं विप्रयोगः प्रियेभ्यस् तस्मादेतत् सततममलं
ब्रह्म शान्तं प्रपन्नाः ॥ ५१४७॥
MSS@5148@1आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्य
परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।
MSS@5148@2शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते जीवे
वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ ५१४८॥
MSS@5149@1आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं हृतं तस्यार्धस्य
च किंचिदेव जरया बाल्येन किंचिद् हृतम् ।
MSS@5149@2किंचिद् व्याधिवियोगदुःखमरणैर्भूपालसेवारसैर् नष्टं
शिष्टमतस्तरङ्गतरलं पुंसां सुखं क्व क्षणे ॥ ५१४९॥
MSS@5150@1आयुर्वायुचलं सुरेश्वरधनुर्लोलं बलं यौवनं विद्युद्वच्चपलं
धनं गिरिनदीकल्लोलवच्चञ्चलम् ।
MSS@5150@2तारुण्यं करिकर्णतालतरलं देहं च रोगाकुलं ज्ञात्वा सर्वमिदं
कुरुध्वममलं धर्मं सदा निश्चलम् ॥ ५१५०॥
MSS@5151@1आयुर्वायुव्यथितनलिनीपत्रमित्रं किमन्यत् सम्पच्छम्पाद्युतिसहचरी
स्वैरचारी कृतान्तः ।
MSS@5151@2कस्मादस्मिन् भ्रमसि तमसि त्वं प्रयाहि प्रयागं पौनःपुन्यं भुवि
भगवती स्वर्धुनी ते धुनीते ॥ ५१५१॥
MSS@5152@1आयुर्वासरमासवत्सरगणे गच्छत्यदूरं पथैर् आक्रामन्ति
कृतान्तकासरखुरक्षुण्णा रजोराजयः ।
MSS@5152@2ईषल्लङ्घितशैशवा इति वयःसंधिं दधाना इति व्यक्ता वर्जितयौवना
इति तथा नन्दन्ति तन्द्रालवः ॥ ५१५२॥
MSS@5153@1आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् ।
MSS@5153@2अपमानं तपो दानं नव गोप्यानि यत्नतः ॥ ५१५३॥
MSS@5154@1आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् ।
MSS@5154@2दानमानापमानं च नवैतानि सुगोपयेत् ॥ ५१५४॥
MSS@5155@1आयुर्वृद्धिक्षयोत्कर्षहेतुं कालविनिर्गतम् ।
MSS@5155@2वाञ्छतां धनिनामिष्टं जीवितात् परमं धनम् ॥ ५१५५॥
MSS@5156@1आयुर्वेदकृताभ्यासः सर्वेषां प्रियदर्शनः ।
MSS@5156@2आर्यशीलगुणोपेत एष वैद्यो विधीयते ॥ ५१५६॥
MSS@5157@1आयुर्वेदमधीयानाः केवलं सपरिग्रहम् ।
MSS@5157@2दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः ॥ ५१५७॥
MSS@5158@1आयुषः क्षण एकोऽपि न लभ्यः स्वर्णकोटिभिः ।
MSS@5158@2स चेन्निरर्थकं नीतः का नु हानिस्ततोऽधिका ॥ ५१५८॥
MSS@5159@1आयुषः क्षण एकोऽपि न लभ्यः स्वर्णकोटिभिः ।
MSS@5159@2स वृथा नीयते येन तस्मै नृपशवे नमः ॥ ५१५९॥
MSS@5160@1आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते ।
MSS@5160@2नीयते यद् वृथा सोऽपि प्रमादः सुमहानयम् ॥ ५१६०॥
MSS@5161@1आयुष्मान् प्राङ्मुखो भुञ्जात् धनवान् दक्षिणामुखः ।
MSS@5161@2पश्चिमे तु यशस्वी स्यान् न कदाचिदुदङ्मुखः ॥ ५१६१॥
MSS@5162@1आयुष्यं सर्वथा रक्ष्यं प्राणिनामिह धीमता ।
MSS@5162@2अप्यल्पगुणसम्पन्नो जीवन् भद्राणि पश्यति ॥ ५१६२॥
MSS@5163@1आयुस्तडिच्चलमपायि शरीरमेतन् मृत्युर्ग्रसिष्यति कदेति न कोऽपि वेद ।
MSS@5163@2अद्यैव तद् भजत मुक्तिपथं द्विजेन्द्रा ज्येष्ठागमावधि हि तिष्ठति
किं न दर्शः ॥ ५१६३॥
MSS@5164@1आयुस्ते कियदस्ति तत्र च कियत् तारुण्यमत्रापि वाप्य् अर्धं निर्गिलितं
निशात्मकतया यत्रास्ति सङ्गो न ते ।
MSS@5164@2शेषाः सन्ति कति क्षणाः प्रणयजस्तत्रापि कोपो यदि व्यर्थं निश्चिनु
चक्रवाकि जननं कस्ते हितं वक्ष्यति ॥ ५१६४॥
MSS@5165@1आयुस्ते नरवीर वर्धतु सदा हेमन्तरात्रिर्यथा लोकानां प्रियवर्धनो
भव सदा हेमन्तसूर्यो यथा ।
MSS@5165@2लोकानां भयवर्धनो भव सदा हेमन्ततोयं यथा नाशं यान्तु तवारयोऽपि
सततं हेमन्तपद्मं यथा ॥ ५१६५॥
MSS@5166@1आयूंषि क्षणिकानि यौवनमपि प्रायो जराध्यासितं संयोगा
विरहावसानविरसा भोगाः क्षणध्वंसिनः ।
MSS@5166@2जानन्तोऽपि यथाव्यवस्थितमिदं लोकाः समस्तं जगच् चित्रं यद्
गुरुगर्वभावितधियः क्रुध्यन्ति माद्यन्ति च ॥ ५१६६॥
MSS@5167@1आयूरेखां चकारास्याः करे द्राघीयसीं विधिः ।
MSS@5167@2शौण्डीर्यगर्वनिर्वाहप्रत्याशां च मनोभुवः ॥ ५१६७॥
MSS@5168@1आये व्यये तथा नित्यं त्यक्तलज्जस्तु वै भवेत् ।
MSS@5168@2न कुञ्चितेन गूढेन नित्यं प्रावरणादिभिः ॥ ५१६८॥
MSS@5169@1आयोधने कृष्णगतिं सहायम् अवाप्य यः क्षत्रियकालरात्रिम् ।
MSS@5169@2धारां शितां रामपरश्वधस्य संभावयत्युत्पलपत्रसाराम् ॥ ५१६९॥
MSS@5170@1आरक्ततामेति मुखं जिह्वा वा श्यामतां यदा ।
MSS@5170@2तदा प्राज्ञो विजानीयान् मृत्युमासन्नमात्मनः ॥ ५१७०॥
MSS@5171@1आरक्तदीर्घनयनो नयनाभिरामः कन्दर्पकोटिललितं वपुरादधानः ।
MSS@5171@2भूयात् स मेऽद्य हृदयाम्बुरुहाधिवर्ती वृन्दाटवीनगरनागरचक्रवर्ती
॥ ५१७१॥
MSS@5172@1आरक्तराजिभिरियं कुसुमैर्नवकन्दली सलिलगर्भैः ।
MSS@5172@2कोपाद् अन्तर्बाष्पे स्मरयति मां लोचने तस्याः ॥ ५१७२॥
MSS@5173@1आरक्ताङ्कुरदन्तुरा कमलिनी नायामिनी यामिनी
स्तोकोन्मुक्ततुषारमम्बरमणेरीषत् प्रगल्-भं महः ।
MSS@5173@2अप्येते सहकारसौरभमुचो वाचालिताः कोकिलैर् आयान्ति
प्रियविप्रयुक्तयुवतीमर्मच्छिदो वासराः ॥ ५१७३॥
MSS@5174@1आरक्तानां नवमधु शनैरापिबन् पद्मिनीनां कालोन्निद्रे कुवलयवने
घूर्णमानः सलीलम् ।
MSS@5174@2स्विन्नो दानैर्विपिनकरिणां सौम्य सेविष्यते त्वाम् आमोदानामहमहमिकामादिशन्
गन्धवाहः ॥ ५१७४॥
MSS@5175@1आरक्तायतपुष्पबाणनयने स्निग्धाञ्जनश्यामिकां
काश्मीरारुणकर्णिकारकुसुमोत्तंसे महानीलताम् ।
MSS@5175@2उन्मीलत्तिलकान्तरे मृगमदक्षोदार्द्रबिन्दूपमां धत्ते
मुग्धतमालकान्तिमधुपीवृन्दं वसन्तश्रियः ॥ ५१७५॥
MSS@5176@1आरक्तैर्नवपल्लवैर्विटपिनो नेत्रोत्सवं तन्वते तान् धुन्वन्नयमभ्युपैति
मधुरामोदो मरुद्दक्षिणः ।
MSS@5176@2तेनालिङ्गितमात्र एव विधिवत् प्रादुर्भवन्निर्भर- क्रीडाकूतकषायितेन
मनसा लोकोऽयमुन्माद्यते ॥ ५१७६॥
MSS@5177@1आरण्यास्तु स्वकैः कुर्युः सार्थिकाः सार्थिकैः सह ।
MSS@5177@2सैनिकाः सैनिकैरेव ग्रामेऽप्युभयवासिभिः ॥ ५१७७॥
MSS@5178@1आरब्धमब्धिमथनं स्वहस्तयित्वा द्विजिह्वममरैर्यत् ।
MSS@5178@2उचितस्तत्परिणामो विषमं विषमेव यज्जातम् ॥ ५१७८॥
MSS@5179@1आरब्धा किमु केतकीकिसलयैर्माला किमायामिनी कर्पूरस्य परंपरा
मलयजक्षोदस्य लेखाथवा ।
MSS@5179@2धारा वैबुधसैन्धवी नु विसयत्याहो हिमानीमयी वृष्टिः पञ्चशरस्य
तावकदृशोर्भङ्गी कथं गीयते ॥ ५१७९॥
MSS@5180@1आरब्धा मकरध्वजस्य धनुषैतस्यास्तनुर्वेधसा
त्वद्विश्लेषविशेषदुर्बलतया जाता न तावद्धनुः ।
MSS@5180@2तत् सम्प्रत्यपि रे प्रसीद किमपि प्रेमामृतस्यन्दिनीं दृष्टिं नाथ
विधेहि सा रतिपतेः शिञ्जापि सम्जायताम् ॥ ५१८०॥
MSS@5181@1आरब्धे दयितामुखप्रतिसमे निर्मातुमस्मिन्नपि व्यक्तं
जन्मसमानकालमिलितामंशुच्छटां वर्षति ।
MSS@5181@2आत्मद्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः संकोचादतिदुःस्थितस्य
न विधेस्तच्छिल्पमुन्मीलितम् ॥ ५१८१॥
MSS@5182@1आरब्धे पटहे स्थिते गुरुजने भद्रासने लङ्घिते
स्कन्धोच्चारणनम्यमानवदनप्रच्योतितोये घटे ।
MSS@5182@2राज्ञाहूय विसर्जिते मयि जनो धैर्येण मे विस्मितः स्वः पुत्रः कुरुते
पितुर्यदि वचः कस्तत्र भो विस्मयः ॥ ५१८२॥
MSS@8183@1आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।
MSS@8183@2महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ ८१८३॥
MSS@5184@1आरभेत नरः कर्म स्वपौरुषमहापयन् ।
MSS@5184@2निष्पत्तिः कर्मणो दैवे पौरुषे च व्यवस्थिता ॥ ५१८४॥
MSS@5185@1आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः ।
MSS@5185@2कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते ॥ ५१८५॥
MSS@5186@1आरभ्यते महत्कार्यं यैः क्षुद्रैरपि पार्थिवैः ।
MSS@5186@2ते चक्रवर्तिनो भूत्वा जायन्ते भद्रभाजनम् ॥ ५१८६॥
MSS@5187@1आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ।
MSS@5187@2दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ॥ ५१८७॥
MSS@5188@1आरम्भरतिताऽधैर्यम् असत्कार्यपरिग्रहः ।
MSS@5188@2विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥ ५१८८॥
MSS@5189@1आरम्भरमणीयानि विमर्दे विरसानि च ।
MSS@5189@2प्रायो वैरावसानानि संगतानि खलैः सह ॥ ५१८९॥
MSS@5190@1आरात् कारीषवह्नेः प्रविरचिततृणप्रस्तरान्तर्निषण्णैः
संशीर्णग्रन्थिकन्थाविवरवशविशच्छीतवाताभिभूतैः ।
MSS@5190@2नीताः कृच्छ्रेण पान्थैः श्वभिरिव निविडं जानुसंकोचकुब्जैर्
अन्तर्दुर्वारदुःखद्विगुणतरकृतायामयामास्त्रि यामाः ॥ ५१९०॥
MSS@5191@1आरादसौ तरुवरस्तव कुन्तलानाम् आकल्पमात्मकुसुमैरभियाचमानः ।
MSS@5191@2भूयः समाह्वयति या कलकण्ठनादैर् आरोहभारमृदुगामिनि तत्र यामः
॥ ५१९१॥
MSS@5192@1आराद्धं किमु दैवतं कुवलयैस्तेपे तपश्चन्द्रमाः किं नामायमिदं
च काञ्चनरुचां किं भाग्यमुज्जृम्भते ।
MSS@5192@2दैवं वाद्य किमानुकूलिकमभूद् बालप्रवालश्रियाम् अस्याः स्मेरदृशो
दधत्यवयवौपम्यं यदेतान्यपि ॥ ५१९२॥
MSS@5193@1आराद्धो मूर्द्धभिर्यत् तुहिनकरकलालंकृतिर्विशतिर्यद्
दोष्णामुष्णांशुमित्रं भुवनपरिभवी यत्प्रतापप्ररोहः ।
MSS@5193@2यत् तत् कैलासशैलोद्धरणमपि मृषा तत् समस्तं तवाभूत्
बिभ्रल्लुण्टाकलीलां यदपहरसि नः पङ्कजाक्षीं परोक्षे ॥ ५१९३॥
MSS@5194@1आराधयति यं देवं तमुत्कृष्टतरं वदेत् ।
MSS@5194@2तन्न्यूनतां नैव कुर्याज्जोषयेत् तस्य सेवनम् ॥ ५१९४॥
MSS@5195@1आराधयितुः प्रेम- प्रतीक्षणार्थं स्पृहा परं यासाम् ।
MSS@5195@2ता ननु सौभगदेव्यो गणिकाः कृतिनां समाराध्याः ॥ ५१९५॥
MSS@5196@1आराधिता हि राजानो देववच्चोपसेविताः ।
MSS@5196@2अनुग्रहैर्योजयन्ति भक्तान् घ्नन्ति विपर्यये ॥ ५१९६॥
MSS@5197@1आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः ।
MSS@5197@2राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥ ५१९७॥
MSS@5198@1आराधितो वाप्यपराधितो वा खलः करोत्येव सदापकारम् ।
MSS@5198@2मूर्ध्ना धृतो पादतले स्थितो वा दशत्यवश्यं खलु दन्दशूकः ॥ ५१९८॥
MSS@5199@1आराध्यः पतिरेव तस्य च पदद्वन्द्वानुवृत्तिर्व्रतं केनैताः सखि
शिक्षितासि विपथप्रस्थानदुर्वासनाः ।
MSS@5199@2किं रूपेण न यत्र मज्जति मनो यूनां किमाचार्यकैर्
गूढानङ्गरहस्ययुक्तिषु फलं येषां न दीर्घं यशः ॥ ५१९९॥
MSS@5200@1आराध्य दुग्धजलधिः सुधयैव देवान् देवाय हन्त महते गरलं दिदेश ।
MSS@5200@2येषां ध्रुवं प्रकृतिरेव जलाशयानां नीचेषु सन्मतिरसन्मतिरुत्तमेषु
॥ ५२००॥
MSS@5201@1आराध्य भूपतिमवाप्य ततो धनानि भोक्ष्यामहे किल वयं सततं सुखानि ।
MSS@5201@2इत्याशया कलिविमोहितमानसानां कालः प्रयाति मरणावधिरेव पुंसाम्
॥ ५२०१॥
MSS@5202@1आराध्यमानो नृपतिः प्रयत्नाद् आराध्यते नाम किमत्र चित्रम् ।
MSS@5202@2अयं त्वपूर्वः प्रतिमाविशेषो यः सेव्यमानो रिपुतामुपैति ॥ ५२०२॥
MSS@5203@1आरामाधिपतिर्विवेकविकलो नूनं रसा नीरसा वात्याभिः परुषीकृता दश
दिशश्चण्डातपो दुःसहः ।
MSS@5203@2एवं धन्वनि चम्पकस्य सकले संहारहेतावपि त्वं सिञ्चन्नमृतेन
तोयद कुतोऽप्याविष्कृतो वेधसा ॥ ५२०३॥
MSS@5204@1आरामाभरणस्य पल्लवचयैरापीततिग्मत्विषः पाथोद प्रशमं
नयागुरुतरोरेतस्य दावज्वरम् ।
MSS@5204@2ब्रूमस्त्वामुपकारकातर गतप्रायाः पयःसम्पदो दग्धोऽप्येष तरुर्दिशः
परिमलैरापूर्य निर्वास्यति ॥ ५२०४॥
MSS@5205@1आरामुखं क्षुरप्रं च गोपुच्छं चार्धचन्द्रकम् ।
MSS@5205@2सूचीमुखं च भल्लं च वत्सदन्तं द्विभल्लकम् ॥ ५२०५॥
MSS@5206@1कर्णिकं काकतुण्डं च तयान्यान्यप्यनेकशः ।
MSS@5206@2फलानि देशदेशेषु भवन्ति बहुरूपतः ॥ ५२०६॥
MSS@5207@1आरामुखेन वै चर्म क्षुरप्रेण च कार्मुकम् ।
MSS@5207@2सूचीमुखेन कवचम् अर्धचन्द्रेण मस्तकम् ॥ ५२०७॥
MSS@5208@1भल्लेन हृदयं वेध्यं द्विभल्लेन गुणः शरः ।
MSS@5208@2लोहं च काकतुण्डेन लक्ष्यं गोपुच्छकेन च ॥ ५२०८॥
MSS@5209@1आरामैः सदनैर्हयैर्गजवरैर्गानैः परिक्रीडनैर्
वाद्यैर्यौवनगर्वमञ्जुलतरैर्वृन्दैश्च वामभ्रुवाम् ।
MSS@5209@2मुक्तिः स्याद् यदि तद्विहाय सकलं चैतत् प्रवीणा नराः कर्तुं हन्त
तपस्तु मुक्तिसुखदं कस्मादरण्यं गताः ॥ ५२०९॥
MSS@5210@1आरामोऽयमनर्गलेन बलिना भग्नः समग्रो मयेत्य्
अन्तःसंभृतहर्षवर्धितमदोदग्रः किमुन्माद्यसि ।
MSS@5210@2मातङ्ग प्रतिवर्शमेव भवतो भावी निदाघज्वरस् तत्रापि प्रतिकारमर्हसि
सखे सम्यक् समालोचितुम् ॥ ५२१०॥
MSS@5211@1आरिप्सुना मन्त्रबलान्वितेन प्रागेव कार्यो निपुणं विचारः ।
MSS@5211@2दोष्णां बलान् मन्त्रबलं गरीयः शक्रोऽसुरान् मन्त्रबलाद् विजिग्ये ॥ ५२११॥
MSS@5212@1आरिराधयिषुः सम्यग् अनुजीवी महीपतिम् ।
MSS@5212@2विद्याविनयशिल्पाद्यैरात्मानमुपपादयेत् ॥ ५२१२॥
MSS@5213@1आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
MSS@5213@2योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ५२१३॥
MSS@5214@1आरुह्य दूरमगणित- रौद्रक्लेशा प्रकाशयन्ती स्वम् ।
MSS@5214@2वातप्रतीच्छनपटी वहित्रमिव हरसि मां सुतनु ॥ ५२१४॥
MSS@5215@1आरुह्य नृपतिः पूर्वम् इन्द्रियाश्वान् यशीकृतान् ।
MSS@5215@2कामक्रोधादिकाञ् जित्वा रिपून् आभ्यन्तरांश्च तान् ।
MSS@5216@1जयेदात्मानमेवादौ विजयायान्यविद्विषाम् ।
MSS@5216@2अजितात्मा हि विवशो वशीकुर्यात् कथं परान् ॥ ५२१६॥
MSS@5217@1आरुह्य शैलशिखरं त्वद्वदनापहृतकान्तिसर्वस्वः ।
MSS@5217@2प्रतिकर्तुमिवोर्ध्वकरः स्थितः पुरस्तान् निशानाथः ॥ ५२१७॥
MSS@5218@1आरुह्याक्रीदशैलस्य चन्द्रकान्तस्थलीमिमाम् ।
MSS@5218@2नृत्यत्येष लसच्चारुचन्द्रकान्तः शिखावलः ॥ ५२१८॥
MSS@5219@1आरूढः पतित इति स्वसंभवोऽपि स्वच्छानां परिहरणीयतामुपैति ।
MSS@5219@2कर्णेभ्यश्च्युतमसितोत्पलं वधूनां वीचीभिस्तटमनु यन्निरासुरापः
॥ ५२१९॥
MSS@5220@1आरूढक्षितिपालभालविगलत्स्वेदाम्बुसेकोद्धता
भेरीझांकृतिचापटंकृतिचमत्कारोल्लसन्म् आनसा ।
MSS@5220@2क्षुभ्यत्क्षोणितलंस्फुरत्खुरपुटं चञ्चच्चलत्केशरं
मन्दभ्रान्तविलोचन प्रतिदिशं नृत्यन्ति वाजिव्रजाः ॥ ५२२०॥
MSS@5221@1आरूढवेणुतरुणाधरविभ्रमेण माधुर्यशालिवदनाम्बुजमुद्वहन्ती ।
MSS@5221@2आलोक्यतां किमनया वनदेवता वः कैशोरके वयसि कापि च कान्तियष्टिः
॥ ५२२१॥
MSS@5222@1आरूढस्य चितां कृतानुमरणोद्योगप्रियालिङ्गनं
पुण्ड्रेक्षुद्रवपानमुल्बणमहामोहप्रलुप्तस्मृते ः ।
MSS@5222@2वीतासोरवतंसमाल्यवलयामोदश्च यादृग् भवेद् भावानां सुभगः
स्वभावमहिमा निश्चेतसस्तादृशः ॥ ५२२२॥
MSS@5223@1आरूढस्वामिकोऽश्वः स्याद् वित्तचिन्तितसिद्धये ।
MSS@5223@2सर्वेषां सुरतक्रीडा दृष्टादौ भोगलब्धये ॥ ५२२३॥
MSS@5224@1आरूढान्तरयौवनस्य परितो गोष्ठीरनुभ्राम्यतस् तत्तत् तासु मनोगतं
सुनिभृतं संव्याचिकीर्षोर्हरेः ।
MSS@5224@2वेगादुच्छलितास्फुटाक्षरदशागर्भास्त्रपागौरवात् प्रत्यञ्चो वलिता
भवन्तु भवतां कृत्याय वागूर्मयः ॥ ५२२४॥
MSS@5225@1आरूढो मलयानिलद्विपवरं युक्तो विलासानुगैः पीतः
पुष्पविलोचनैर्नवलतापौराङ्गनानां गणैः ।
MSS@5225@2अभ्राम्यद् वनपत्तने मधुमहीपालः स्फुरत्कोकिला-
लीलालापमिलद्भ्रमद्भ्रमरिकाझांकारभेरीरवैः ॥ ५२२५॥
MSS@5226@1आरूढो वासयष्टिं गृहवलभितले दुष्टमार्जारकेण क्रूरास्यं ग्रस्यमानः
सकृदपि शनकैर्यद् विचुक्रोश कीरः ।
MSS@5226@2गङ्गेति स्वामिनीं स्वामयममरपतेर्लब्धवानासनार्धं यस्तु
त्रैस्रोतसाम्भः स्पृशति मृशति वा तत्कथां के विदन्तु ॥ ५२२६॥
MSS@5227@1आरोग्यं चिरमश्विनी नरपते तोषं शिवः केशवः कल्याणं तव
सर्वदा शशिरवी प्रोद्दीपनं देवताः ।
MSS@5227@2ब्रह्माद्याः सकलाः सुभद्रमवनं गौर्यादयो मातरः कुर्वाते कुरुते करोति
कुरुतः कुर्वन्ति कुर्वन्तु च ॥ ५२२७॥
MSS@5228@1आरोग्यं परमानन्दः सुखमुत्साह एव च ।
MSS@5228@2ऐश्वर्यं प्रियसंभोगं विना सर्वं निरर्थकम् ॥ ५२२८॥
MSS@5229@1आरोग्यं भास्करादिच्छेच् श्रियमिच्छेद् हुताशनात् ।
MSS@5229@2ज्ञानं महेश्वरादिच्छेन् मोक्षमिच्छेज्जनार्दनात् ॥ ५२२९॥
MSS@5230@1आरोग्यं भास्करादिच्छेद् धनमिच्छेद् हुताशनात् ।
MSS@5230@2महेश्वराज्ज्ञानमिच्छेन् मुक्तिमिच्छेज्जनार्दनात् ॥ ५२३०॥
MSS@5231@1आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म ।
MSS@5231@2स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः ॥ ५२३१॥
MSS@5232@1आरोग्यं सौभाग्यं धनाढ्यता नायकत्वमानन्दः ।
MSS@5232@2कृतपुण्यस्य स्यादिह सदा जयो वाञ्छितावाप्तिः ॥ ५२३२॥
MSS@5233@1आरोग्यबुद्धिविनयोद्यमशास्त्ररागाः पञ्चान्तराः पठनसिद्धिगुणा भवन्ति ।
MSS@5233@2आचार्यपुस्तकनिवाससहायकर्णा बाह्यास्तु पञ्च पठनं परिवर्धयन्ति
॥ ५२३३॥
MSS@5234@1आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह सम्प्रयोगः ।
MSS@5234@2स्वप्रत्यया वृत्तिरभीतवासः षड् जीवलोकस्य सुखानि राजन् ॥ ५२३४॥
MSS@5235@1आरोग्यलक्ष्मीरुपयाति पित्त- ज्वरातुरं रेणुकषायभाजम् ।
MSS@5235@2मा त्वं यथा रत्नकले स्मरार्ता कृतप्रकोपप्रशमा सखीभिः ॥ ५२३५॥
MSS@5236@1आरोढुं वरमौपवाह्यमपहर्तुं सुन्दरी कन्यका भोक्तुं भोगमुपस्थितं
सुखमलंकर्तुं च रत्नैस्तनुम् ।
MSS@5236@2सम्नह्यन्त्यमृतान्धसो हि शमिते येनैव हालाहले स स्वामी मम दैवतं
तदितरो नाम्नापि न म्नायते ॥ ५२३६॥
MSS@5237@1आरोपयसि मुधा किं नाहमभिज्ञा किल त्वदङ्कस्य ।
MSS@5237@2दिव्यं वर्षसहस्रं स्थित्वेति न युक्तमभिधातुम् ॥ ५२३७॥
MSS@5238@1आरोपितः पृथुनितम्बतटे तरुण्या कण्ठे च बाहुलतया निविडं गृहीतः ।
MSS@5238@2उत्तुङ्गपीनकुचनिर्भरपीडितोऽयं कुम्भः करीषदहनस्य फलानि
भुङ्क्ते ॥ ५२३८॥
MSS@5239@1आरोपिता अपि प्राज्या गुणा लोकेषु पूजितैः ।
MSS@5239@2पूजयन्तीह दृष्टान्तः प्रतिमा द्युःसदां ननु ॥ ५२३९॥
MSS@5240@1आरोपिता शिलायाम् अश्मेव त्वं भवेति मन्त्रेण ।
MSS@5240@2मग्नापि परिणयापदि जारमुखं वीक्ष्य हसितैव ॥ ५२४०॥
MSS@5241@1आरोप्यतेऽश्मा शैलाग्रं यथा यत्नेन भूयसा ।
MSS@5241@2निपात्यते सुखेनाधस्तथात्मा गुणदोषयोः ॥ ५२४१॥
MSS@5242@1आरोहणं गोवृषकुञ्जराणां प्रासादशैलाग्रवनस्पतीनाम् ।
MSS@5242@2विष्ठानुलेपो रुधिरं मृतं च स्वप्नेष्वगम्यागमनं च धन्यम्
॥ ५२४२॥
MSS@5243@1आरोहणाय तव सज्ज इवास्ति तत्र सोपानशोभिवपुरश्मवलिच्छटाभिः ।
MSS@5243@2भोगीन्द्रवेष्टशतघृष्टिकृताभिरब्धि- क्षुब्धाचलः
कनककेतकगोत्रगात्रि ॥ ५२४३॥
MSS@5244@1आरोहतु गिरिशिखरं समुद्रमुल्लङ्घ्य यातु पातालम् ।
MSS@5244@2विधिलिखिताक्षरमालं फलति कपालं न भूपालः ॥ ५२४४॥
MSS@5245@1आरोहत्यवनीरुहः प्रविशति श्वभ्रं नगैः स्पर्धते खं व्यालेधि
विचेष्टते क्षितितले कुञ्जोदरे लीय ।
MSS@5245@2अन्तर्भ्राम्यति कोटरस्य विरसत्यालम्बते वीरुधः किं तद् यन्न करोति
मारुतवशं यातह् कृशानुर्वने ॥ ५२४५॥
MSS@5246@1आरोहन्ति सुखासनान्यपटवो नागान् हयांस्तज्जुषस् ताम्बूलाद्युपभुञ्जते
नटविटाः खादन्ति हस्त्यादयः ।
MSS@5246@2प्रासादे चटकादयोऽपि निवसन्त्येते न पात्रं स्तुतेः स स्तुत्यो भुवने
प्रयच्छति कृती लोकाय यह् कामिताम् ॥ ५२४६॥
MSS@5247@1आरोहवल्लीभिरिवाम्बुधारा- राजीभिराभूमिविलम्बिनीभिः ।
MSS@5247@2संलक्ष्यते व्योम वटद्रुमाभम् अम्भोधरश्यामदलप्रकाशम् ॥ ५२४७॥
MSS@5248@1आर्जवं चानृशंस्यं च दमश्चेन्द्रियनिग्रहः ।
MSS@5248@2एष साधारणो धर्मश्चातुर्वर्ण्येऽब्रवीन् मनुः ॥ ५२४८॥
MSS@5249@1आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो ।
MSS@5249@2इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ ५२४९॥
MSS@5250@1आर्जवत्वं चतुर्थं च पञ्चमं धर्ममेव हि ।
MSS@5250@2मधुरत्वं ततः प्रोक्तं षष्ठमेव वरानने ॥ ५२५०॥
MSS@5251@1आर्जवममलकराणां विनयो वररत्नमुकुटानाम् ।
MSS@5251@2द्यूतं दुर्व्यसनानां स्त्रीजितता मरुतटीपिशाचानाम् ॥ ५२५१॥
MSS@5252@1आर्जवेन धृता दीक्षा या नो दैवं परं प्रति ।
MSS@5252@2अत्यन्तमानुषीयाभ्यः पीडाभ्यस्तद्विमोचनम् ॥ ५२५२॥
MSS@5253@1आर्जवेन नरं युक्तम् आर्जवात् सव्य्पत्रपम् ।
MSS@5253@2अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः ॥ ५२५३॥
MSS@5254@1आर्तत्राणपरायणेन करिणा दाहादिमूलेति यद् वाक्यं चक्रधरेण नक्रमुखतो
हाकाररोरीकृतम् ।
MSS@5254@2यः स्तम्भे करताडनध्वनिरभूत् कर्णे सुरस्याप्यहो हा कृष्णेति
यदक्षयं स भगवान् पायादपायाज्जगत् ॥ ५२५४॥
MSS@5255@1आर्तदुःख्यपरित्राणदुर्गतादि यथाक्रमम् ।
MSS@5255@2पात्रमाहुर्दयालूनाम् अलाभे गुणवानिति ॥ ५२५५॥
MSS@5256@1आर्तद्रुतस्वरज्ञा विभिन्नदीनप्रभिन्नलघुरौद्राः ।
MSS@5256@2निन्द्याः शुभास्तु शब्दाः प्रमुदितपरिपूर्णदृढशान्ताः ॥ ५२५६॥
MSS@5257@1आर्तस्य मे प्रणमतो जगदन्तरात्मन् पश्यन् न पश्यसि विभो न शृणोषि
शृण्वन् ।
MSS@5257@2दुर्दैवकुम्भजनुषा ननु सांप्रतं मे पीतस्तदीयकरुणावरुणालयोऽपि
॥ ५२५७॥
MSS@5258@1आर्ता देवान् नमस्यन्ति तपः कुर्वन्ति रोगिणः ।
MSS@5258@2निर्धना दानमिच्छन्ति वृद्धा नारी पतिव्रता ॥ ५२५८॥
MSS@5259@1आर्तानामार्तिसंबन्धं प्रीतिविश्रामकारणम् ।
MSS@5259@2केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ ५२५९॥
MSS@5260@1आर्तानामिह जन्तूनाम् आर्तिच्छेदं करोति यः ।
MSS@5260@2शङ्खचक्रगदाहीनो द्विभुजः परमेश्वरः ॥ ५२६०॥
MSS@5261@1आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।
MSS@5261@2मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥ ५२६१॥
MSS@5262@1आर्तेषु दीयते दानं शून्यलिङ्गस्य पूजनम् ।
MSS@5262@2अनाथप्रेतसंस्कारम् अश्वमेधफलं लभेत् ॥ ५२६२॥
MSS@5263@1आर्तेषु विप्रेषु दयान्वितश्च यच्छ्रद्धया स्वल्पमुपैति दानम् ।
MSS@5263@2अनन्तपारं समुपैति राजन् यद्दीयते तन्न लभेद् द्विजेभ्यः ॥ ५२६३॥
MSS@5264@1आर्तो मत्सदृशो नान्यस्त्वत्तो नान्यः कृपापरः ।
MSS@5264@2तुल्य एवावयोर्योगः कथं नाथ न पासि माम् ॥ ५२६४॥
MSS@5265@1आर्तो वा यदि वा त्रस्तः परेषां शरणागतः ।
MSS@5265@2अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना ॥ ५२६५॥
MSS@5266@1आर्द्रकीकसमुखः पुरतश्चेद् दृश्यते भवति तच्छुभदः श्वा ।
MSS@5266@2चर्म शुष्कमथवास्थि विशुष्कं बिभ्रदेष मरणं विदधाति ॥ ५२६६॥
MSS@5267@1आर्द्रमपि स्तनजघनान्- निरस्य सुतनु त्वयैतदुन्मुक्तम् ।
MSS@5267@2खस्थमवाप्तुमिव त्वां तपनांशूनंशुकं पिबति ॥ ५२६७॥
MSS@5268@1आर्द्रां कण्ठे मुखाब्जस्रजमवनमयत्यम्बिका जानुलम्बां स्थाने
कृत्वेन्दुलेखां निबिडयति जटाः पन्नगेन्द्रेण नन्दी ।
MSS@5268@2कालः कृत्तिं निबध्नात्युपनयति करे कालरात्रिः कपालं
शंभोर्नृत्यावतारे परिषदिति पृथग्व्यापृता वः पुनातु ॥ ५२६८॥
MSS@5269@1आर्द्रालक्तकमस्याश् चरणं मुखमारुतेन वीजयितुम् ।
MSS@5269@2प्रतिपन्नः प्रथमतरः सम्प्रति सेवावकाशो मे ॥ ५२६९॥
MSS@5270@1आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते ।
MSS@5270@2हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥ ५२७०॥
MSS@5271@1आर्यजननिन्दितानां पापैकरसप्रकाशनारीणाम् ।
MSS@5271@2एतावानेव गुणो यदभीष्टसमागमो निरावरणः ॥ ५२७१॥
MSS@5272@1आर्यजुष्टमिदं वृत्तम् इति विज्ञाय शाश्वतम् ।
MSS@5272@2सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् ॥ ५२७२॥
MSS@5273@1आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता ।
MSS@5273@2स्थौललक्ष्यं च सततम् उदासीनगुणोदयः ॥ ५२७३॥
MSS@5274@1आर्यत्वं च चतुर्थं च पञ्चमं धर्ममेव हि ।
MSS@5274@2षष्ठं सतीत्वं दृढता सप्तमं साहसोऽष्टमम् ॥ ५२७४॥
MSS@5275@1आर्यदेशकुलरूपबलायुर्- बुद्धिबन्धुरमवाप्य नरत्वम् ।
MSS@5275@2धर्मकर्म न करोति जडो यः पोतमुज्झति पयोधिगतः सः ॥ ५२७५॥
MSS@5276@1आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा ।
MSS@5276@2स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते ॥ ५२७६॥
MSS@5276@3भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ ॥ ५२७६॥
MSS@5277@1आर्यानङ्ग महाव्रतं विदधता विन्ध्यानिलैः पारणां कृत्वा साङ्गमकारि
केन मुरलाकूले कठोरं तपः ।
MSS@5277@2येनास्या रतिखेदमेदुरमृदुश्वासाधिवासस्पृशः पीयन्तेऽधरसीधवो
विहसितज्योत्स्नोपदंशं रहः ॥ ५२७७॥
MSS@5278@1आर्या मुखे तु चपला तथापि चर्या न मे यतः सा तु ।
MSS@5278@2दक्षा गृहकृत्येषु त- था दुःखे भवति दुःखार्ता ॥ ५२७८॥
MSS@5279@1आर्ये कर्मणि युञ्जानः पापे वा पुनरीश्वरः ।
MSS@5279@2व्याप्य भूतानि चरते न चायमिति लक्ष्यते ॥ ५२७९॥
MSS@5280@1आर्येण सुकरं ह्याहुर्यार्यकर्म धनंजय ।
MSS@5280@2अनार्यकर्म त्वार्येण सुदुष्करतरं भुवि ॥ ५२८०॥
MSS@5281@1आलक्ष्य दन्तमुकुलान् अनिमित्तहासैर् अव्यक्तवर्णरमणीयवचः प्रवृत्तीन् ।
MSS@5281@2अङ्काश्रयप्रणयिनस्तनयान् वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति
॥ ५२८१॥
MSS@5282@1आ लङ्कानाथनारीस्तनतरलपयोवीचिमुद्रात् समुद्राद् आ
स्वर्गङ्गातरङ्गावलिविरलशिलादुस्तरादुत्तराद्रेः ।
MSS@5282@2आ प्राक्षैलासुरस्त्रीसुरतगतिविदो मग्नभास्वन्मृगाङ्काद् आ च
प्राचेतसाब्धेर्भवतु मम पुरः कोऽपि यद्यस्ति वीरः ॥ ५२८२॥
MSS@5283@1आलपति पिकवधूरिव पश्यति हरिणीव चलति हंसीव ।
MSS@5283@2स्फुरति तडिल्लतिकेव स्वदते तुहिनांशुलेखेव ॥ ५२८३॥
MSS@5284@1आलप यथा यथेच्छसि युक्तं तव कितव किमपवारयसि ।
MSS@5284@2स्त्रीजातिलाञ्छनमसौ जीवितरङ्का सखी सुभग ॥ ५२८४॥
MSS@5285@1आलम्बिहेमरशनाह् स्तनसक्तहाराः कन्दर्पदर्पशिथिलीकृतगात्रयष्ट्यः ।
MSS@5285@2मासे मधौ मधुरकोकिलभृङ्गनादैर् नार्यो हरन्ति हृदयं प्रसभं
नराणाम् ॥ ५२८५॥
MSS@5286@1आलम्बे जगदालम्बे हेरम्बचरणाम्बुजे ।
MSS@5286@2शुष्यन्ति यद्रजः स्पर्शात् सद्यः प्रत्यूहवार्धयः ॥ ५२८६॥
MSS@5287@1आलम्ब्याङ्गणवाटिकापरिसरे स्वेच्छानतां शाखिकां
केयूरीभवदल्पशेषवलया बाला समस्तं दिनम् ।
MSS@5287@2सा दैवोपहृतस्य मूढमनसो भग्नावधेरद्य मे पन्थानं विवृताश्रुणा
वदनकेनालोक्य किं वक्ष्यति ॥ ५२८७॥
MSS@5288@1आलम्भ्याङ्गणवापिकापरिसरे चूतद्रुमे मञ्जरीं
सर्पत्सान्द्रपरागलम्पटरणद्भृङ्गाङ्गनाशोभिनीम् ।
MSS@5288@2मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य बाला स्फुरत्-
कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥ ५२८८॥
MSS@5289@1आलवाले स्थितं तोयं शोषं न भजते यदा ।
MSS@5289@2अजीर्णं तद् विजानीयान् न देयं तादृशे जलम् ॥ ५२८९॥
MSS@5290@1आलस्यं कुरु पापकर्मणि भव क्रूरः क्रुधस्ताडने नैष्ठुर्यं भज
लोभमोहविषये निद्रां समाधौ हरेः ।
MSS@5290@2जाड्यं गच्छ परापवादकथने द्रोहं विधेहि स्मरे दोषा एव
गुणत्वमेवमखिला यास्यन्ति चेतस्तव ॥ ५२९०॥
MSS@5291@1आलस्यं प्रथमं पश्चाद् व्याधिपीडा प्रजायते ।
MSS@5291@2प्रमादः संशयस्थाने चित्तस्येहानवस्थितिः ॥ ५२९१॥
MSS@5292@1आलस्यं मदमोहौ च चापलं गोष्ठिरेव च ।
MSS@5292@2स्तब्धता चाभिमानित्वं तथात्यागित्वमेव च ।
MSS@5292@3एते वै सप्त दोषास्तु सदा विद्यार्थिनां मताः ॥ ५२९२॥
MSS@5293@1आलस्यं यदि न भवेज्जगत्यनर्थः को न स्याद् बहुधनको बहुश्रुतो वा ।
MSS@5293@2आलस्यादियमवनिः ससागरान्ता सम्पूर्णा नरपशुभिश्च निर्धनैश्च
॥ ५२९३॥
MSS@5294@1आलस्यं स्त्रीसेवा सरोगता जन्मभूमिवात्सल्यम् ।
MSS@5294@2संतोषो भीरुत्वं षड् व्याघाता महत्त्वस्य ॥ ५२९४॥
MSS@5295@1आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां मूकत्वं मितभाषितां
वितनुते मौग्ध्यं भवेदार्जवम् ।
MSS@5295@2पात्रापात्रविचारभावविरहो यच्छत्युदारात्मतां मातर्लक्ष्मि तव
प्रसादवशतो दोषा अपि स्युर्गुणाः ॥ ५२९५॥
MSS@5296@1आलस्यं हरति प्रज्ञां धनमायुर्यशो बलम् ।
MSS@5296@2यस्मिन्नास्ते तदालस्यं सर्वदोषाकरस्तु सः ॥ ५२९६॥
MSS@5297@1आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
MSS@5297@2नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥ ५२९७॥
MSS@5298@1आलस्यमपि पारीन्द्रं प्रतिपद्य विजृम्भते ।
MSS@5298@2हतभागं प्रयत्नोऽपि प्रतिहन्यत एव हा ॥ ५२९८॥
MSS@5299@1आलस्यात् सुसहायोऽपि न गच्छत्युदयं जनः ।
MSS@5299@2हस्ताग्रास्फालितो भूमौ तोयार्द्र इव कन्दुकः ॥ ५२९९॥
MSS@5300@1आलस्येन हता विद्या परहस्तगताः स्त्रियः ।
MSS@5300@2अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥ ५३००॥
MSS@5301@1आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद्वारिधेः पूर्वाद्रिः
करवालचण्डमहसो लीलोपधानं श्रियः ।
MSS@5301@2संग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो राजन् राजति
वीरवैरिवनितावैधव्यदस्ते भुजः ॥ ५३०१॥
MSS@5302@1आलानत्वरुषेवैता दन्तिभिर्वृक्षपङ्क्तयः ।
MSS@5302@2स्फुरत् कटकटारावं पात्यन्ते कृतचित्कृतैः ॥ ५३०२॥
MSS@5303@1आलानमुन्मूल्य सुखाभिधानं तारुण्यनागे गमनोद्यतेऽस्मिन् ।
MSS@5303@2पलायिते कामिगणेऽङ्गनानां विमर्दभीत्येव कुचाः पतन्ति ॥ ५३०३॥
MSS@5304@1आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यते ।
MSS@5304@2हृदये गृह्यते नारी यदीदं नास्ति गम्यताम् ॥ ५३०४॥
MSS@5305@1आलापं कलकण्ठिका न कुरुते कीरा न धीरध्वनिं व्याहारं कलयन्ति
कोमलगिरः कूजन्ति नो बर्हिणः ।
MSS@5305@2नीराडम्बरदुर्दिनाम्बरतले दूरे द्विरेफध्वनिः काकाः केवलमेव
केङ्कृतरवैः कुर्वन्ति कर्णज्वरम् ॥ ५३०५॥
MSS@5306@1आलापः स्मितकौमुदीसहचरो दृष्टिः प्रहर्षोज्ज्वला
भ्रूर्नृत्याध्वरदीक्षिता चरणयोर्न्यासः समे भङ्गुरः ।
MSS@5306@2वेशेषु क्षणिकस्पृहा मदविधेर्बन्धो न वादाश्रयस् तन्व्या
नैकविकारभूर्मधुमदप्रायो मदः स्फूर्जति ॥ ५३०६॥
MSS@5307@1आलापमालिनिकरस्य निशम्य भीता मुग्धा विलोक्य वदनं मुकुरं जहाति ।
MSS@5307@2मन्दं न निश्वसिति मन्मथवेदनार्ता कीरेन्दु मारुत भयात् किमु मन्न
भूप ॥ ५३०७॥
MSS@5308@1आलापयत्यकार्याणि किंचिदाख्याति वा स्वयम् ।
MSS@5308@2या न प्रयाति शयनं साप्यनुत्पन्नसस्पृहा ॥ ५३०८॥
MSS@5309@1आलापाद् गात्रसंस्पर्शात् संसर्गात् सहभोजनात् ।
MSS@5309@2आसनाच् शयनाद् यानात् पापं संक्रमते नृणाम् ॥ ५३०९॥
MSS@5310@1आलापान् भ्रूविलासो विरलयति लसद्बाहुविक्षिप्तियातं नीविग्रन्थिं प्रथिम्ना
प्रतनयति मनाङ्मध्यनिम्नो नितम्बः ।
MSS@5310@2उत्पुष्यत्पार्श्वमूर्च्छत्कुचशिखरमुरो नूनमन्तःस्मरेण स्पृष्टा
कोदण्डकोट्या हरिणशिशुदृशो दृश्यतेयौवनश्रीः ॥ ५३१०॥
MSS@5311@1आलापैर्मधुरैश्च काश्चिदपरानालोकितैः सस्मितैर् अन्यान्
विभ्रमकल्पनाभिरितरानङ्गैरनङ्गोज्ज्वलैः ।
MSS@5311@2आचारैश्चतुरैः परानभिनवैरन्यान् भ्रुवः कम्पनैर् इत्थं काश्चन
रञ्जयन्ति सुदृशो मन्ये मनस्त्वन्यथा ॥ ५३११॥
MSS@5312@1आलि कपालिनि जटिले पत्यावत्याग्रहैस्तवालमिति ।
MSS@5312@2हरगतमिति दुःसहमपि मुहुरपि मुखरान्निगादयति गौरी ॥ ५३१२॥
MSS@5313@1आलि कल्पय पुरः करदीपं चन्द्रमण्डलमिति प्रथितेन ।
MSS@5313@2नन्वनेन पिहितं मम चक्षुर् मङ्क्षु पाण्डुरतमोगुलकेन ॥ ५३१३॥
MSS@5314@1आलिङ्गत्यन्यमन्यं रमयति वचसा लीलया वीक्षतेऽन्यं रोदित्यन्यस्य
हेतोः कलयति शपथैरन्यमन्यं वृणोति ।
MSS@5314@2शेते चान्येन सार्धं शमनमुपगता चिन्तयत्यन्यमन्यं स्त्रीमाया
दुश्चरित्रा जगदहितकरी केन कष्टेन सृष्टा ॥ ५३१४॥
MSS@5315@1आलिङ्गदाप्य गोपीं तद्बाहुं सहरिरंसयाधाय ।
MSS@5315@2श्रुत्वेति निश्चिनोम्यहम् अङ्गिषु दुर्वारताम् अनङ्गस्य ॥ ५३१५॥
MSS@5316@1आलिङ्गनाधरसुधारसपानवक्षो- निष्पीडनादिविधिरस्तु विदूरतस्ते ।
MSS@5316@2यत्त्वं विलोकयसि चञ्चलदृङ्निपातैर् एतावतैव हरिणाक्षि वयं
कृतार्थाः ॥ ५३१६॥
MSS@5317@1आलिङ्गन्ते मलयजतरूनास्वजन्ते वनान्तान् आपृच्छन्ते चिरपरिचितान्
मालयान् निर्झरौघान् ।
MSS@5317@2अद्य स्थित्वा द्रविडमहिलाभ्यन्तरे श्वः प्रभाते प्रस्थातारो मलयमरुतः
कुर्वते संनिधानम् ॥ ५३१७॥
MSS@5318@1आलिङ्गन्तो वसुधां निजखुरदलितामिवानुनेतुममी ।
MSS@5318@2वदनविगतचरणा इव संलक्ष्यन्ते जवादश्वाः ॥ ५३१८॥
MSS@5319@1आलिङ्गन्नतिसौरभानवयवान् बिम्बाधरं पाटलं चुम्बन्नाकलयन्
पयोधरतटीं शृण्वन् रुतं हांसकम् ।
MSS@5319@2पश्यन् वानिशमायतां दृशमुपस्कुर्वंल्लवङ्गीरसं बालायां
सकलर्तुसंगमसुखं धन्यः परं मन्यते ॥ ५३१९॥
MSS@5320@1आलिङ्गन् भृशमङ्गकानि सुदृशामास्यानि चुम्बं नयन्
वक्षोजोरुनितम्बकण्ठनखरश्रीचित्रभावं नयन् ।
MSS@5320@2बिम्बोष्ठामृतमापिबञ्छिथिलयन् नीवीं करक्रीडना-
सङ्गेनातिसहासकेलिपरमः स्वैरं विचिक्रीड ना ॥ ५३२०॥
MSS@5321@1आलिङ्गयत्यनुनयत्यवचुम्बयत्या- --- लोकयत्यनुमृजत्यवगूहते च ।
MSS@5321@2पार्श्वं विलोकयति मन्मथभावभिन्ना शून्यान्तरा स्मरति केलिकृतं
समस्तम् ॥ ५३२१॥
MSS@5322@1आलिङ्गसे चारुलतां लवङ्गीम् आचुम्बसे चाम्बुजिनीं क्रमेण ।
MSS@5322@2तां चूतवल्लीं मधुप प्रकामं संताडयस्येव पदैः किमेतत् ॥ ५३२२॥
MSS@5323@1आलिङ्गितस्तत्र भवान् सांपराये जयश्रिया ।
MSS@5323@2आशीःपरंपरां वन्द्यां कर्णे कृत्वा कृपां कुरु ॥ ५३२३॥
MSS@5324@1आलिङ्गिताः परैर्यान्ति प्रस्खलन्ति समे पथि ।
MSS@5324@2अव्यक्तानि च भाषन्ते धनिनो मद्यपा इव ॥ ५३२४॥
MSS@5325@1आलिङ्ग्य पूर्वामनुगृह्य याम्यां सौम्यां समालोक्य सहस्रभानुः ।
MSS@5325@2सम्ध्याश्रितोऽप्याप निपातमब्धौ तद् वारुणीसङ्गफलं चकास्ति ॥ ५३२५॥
MSS@5326@1आलिङ्ग्य मधुरहुंकृतिम् अलसोन्मिषदीक्षणां रहः कान्ताम् ।
MSS@5326@2यद् बोधयन्ति सुप्तां जन्मनि यूनां तदेव फलम् ॥ ५३२६॥
MSS@5327@1आलिङ्ग्य मन्दिरे रम्ये सदानन्दविधायिनि ।
MSS@5327@2कान्ता कान्तं कुरङ्गाक्षी कुम्भिकुम्भपयोधरा ॥ ५३२७॥
MSS@5328@1आलि पालिललितौ तव भातः कर्णिकारसखकर्णि कपोलौ ।
MSS@5328@2पद्मजेन रतिपञ्चबाणयोर् दर्पणाविव सुवर्णनिर्मितौ ॥ ५३२८॥
MSS@5329@1आलि बालिशतया बलिरस्मै दीयतां बलिभुजे न कदापि ।
MSS@5329@2केवलं हि कलकण्ठशिशूनाम् एष एव कुशलेषु निदानम् ॥ ५३२९॥
MSS@5330@1आलिर्दिव्यौषधी प्रोक्ता सूक्ष्मकण्टकसंवृता ।
MSS@5330@2विमुच्यते विषैः प्राणी पीत्वा तोयेन तज्जटाम् ॥ ५३३०॥
MSS@5331@1आलीचालितपद्मिनीदलचलत्सर्वाङ्गमङ्गीकृत् अ-
स्वाङ्गालिङ्गनमर्मरीकृतनवाम्भोजालिशय्या चिरात् ।
MSS@5331@2चैतन्यं कथमप्युपेत्य शनकैरुन्मील्य नेत्राञ्चलं बाला केवलमेव
शून्यहृदया शून्यं जगत् पश्यति ॥ ५३३१॥
MSS@5332@1आलीभिः शपथैरनेककपटैः कुञ्जोदरं नीतया शून्यं तच्च
निरीक्ष्य विक्षुभितया न प्रस्थितं न स्थितम् ।
MSS@5332@2न्यस्ताः किंतु नवोढनीरजदृशा कुञ्जोपकण्ठे रुषा
तादृग्भृङ्गकदम्बडम्बरचमत्कारस्पृशो दृष्टयः ॥ ५३३२॥
MSS@5333@1आलीभिः सह भाषितं किमपि तद्वर्त्मापि संवीक्षितं पञ्चेषुः
कुसुमैरपूजि कथमप्याधाय चित्ते मनाक् ।
MSS@5333@2तेनापि प्रिय चेत् तथा मयि कृपाकार्पण्यमालम्बसे प्राणेश प्रबलं
तदत्र निखिलं तत्प्रातिकूल्यं विधेः ॥ ५३३३॥
MSS@5334@1आलीषु केलीरभसेन बाला मुहुर्ममालापमुपालपन्ती ।
MSS@5334@2आरादुपाकर्ण्य गिरं मदीयां सौदामिनीयां सुषमामयासीत् ॥ ५३३४॥
MSS@5335@1आलेख्यं गगने लिखामि बिसिनीसूत्रैर्वयाम्यम्बरं स्वप्नालोकितमानयामि
कनकं ग्रथ्नामि वप्रं हिमैः ।
MSS@5335@2इत्याद्युक्तमपि स्फुटं जडमतिर्जानाति सत्यं नृपो यस्तादृक्त्रपया
न वक्ति स गतप्रौढिः परं वञ्च्यते ॥ ५३३५॥
MSS@5336@1आलेख्यं निजमुल्लिलेख विजने सोल्लेखया रेखया संकल्पानकरोद्
विकल्पबहुलाकल्पाननल्पानपि ।
MSS@5336@2अद्राक्षीदपरप्रजापतिमतं चक्रे च तीव्रं व्रतं त्वन्निर्माणविधौ
कियन्न विदधे बद्धावधानो विधिः ॥ ५३३६॥
MSS@5337@1आलोक एव विमुखी क्वचिदपि दिवसे न दक्षिणा भवसि ।
MSS@5337@2छायेव तदपि तापं त्वमेव मे हरसि मानवति ॥ ५३३७॥
MSS@5338@1आलोकत्रस्तनारीकृतसभयमहानादधावज्जनौघ-
व्याप्तद्वारप्रदेशप्रचुरकलकलाकर्णनस्तब्धचक्षुः ।
MSS@5338@2काष्ठं दण्डं गृहाणेत्यतिमुखरमुखैस्ताडितो लोष्टघातैर् भीतः
सर्पो गृहस्यानधिगतविवरः कोणतः कोणमेति ॥ ५३३८॥
MSS@5339@1आलोकदानाच्चक्षुष्मान् प्रभायुक्तो भवेन् नरः ।
MSS@5339@2तान् दत्त्वा नोपहिंसेत न हरेन् नोपनाशयेत् ॥ ५३३९॥
MSS@5340@1दीपहर्ता भवेदन्धस्तमोगतिरसुप्रभः ।
MSS@5340@2दीपप्रदः स्वर्गलोके दीपमाली विराजते ॥ ५३४०॥
MSS@5341@1आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।
MSS@5341@2बद्धुं न संभावित एव तावत् करेण रुद्धोऽपि च केशपाशः ॥ ५३४१॥
MSS@5342@1आलोकयति पन्थानं दास्यतीत्यागतः किल ।
MSS@5342@2रचयत्यादराद् वेणीं यदि नान्यैर्वशीकृता ॥ ५३४२॥
MSS@5343@1आलोकयति पयोधरम् उपमन्दिरमभिनवाम्बुभरनीलम् ।
MSS@5343@2दयितारचितचितानल- धूमोद्गमशङ्कया पथिकः ॥ ५३४३॥
MSS@5344@1आलोकयेद् बुद्धिगुणोपपन्नैश् चरैश्च दूतैश्च परप्रचारम् ।
MSS@5344@2एतैर्वियुक्तो भवति क्षितीन्द्रो जनैरनेत्रैश्च समानधर्मा ॥ ५३४४॥
MSS@5345@1अलोकवन्तः सन्त्येव भूयांसो भास्करादयः ।
MSS@5345@2कलावानेव तु ग्रावद्रावकर्मणि कर्मठः ॥ ५३४५॥
MSS@5346@1आलोकविशाला मे सहसा तिमिरप्रवेशविच्छिन्ना ।
MSS@5346@2उन्मीलितापि दृष्टिर् निमीलितेवान्धकारेण ॥ ५३४६॥
MSS@5347@1आ लोकान्तात् प्रतिहततमोवृत्तिरासां प्रजानां तुल्योद्योगस्तव
दिनकृतश्चाधिकारो मतो नः ।
MSS@5347@2तिष्ठत्येष क्षणमधिपतिर्ज्योतिषां व्योममध्ये षष्ठे भागे त्वमपि
दिवसस्यात्मनश्छन्दवर्ती ॥ ५३४७॥
MSS@5348@1आलोकावधि यद्वशेन सुगतिं विन्दन्ति भूतान्यसौ दृष्टिस्नेहवशेन
सा वितनुते वंशे भुजङ्गभ्रमम् ।
MSS@5348@2दक्षा भोगिषु केषुचिद् विषमितां दृष्टिं निहन्तुं क्षणात् तानप्याशु
विनाशयेत् क्षणरुचिः काचित् क्षणस्फूर्जथुः ॥ ५३४८॥
MSS@5349@1आलोकितं गृहशिखण्डिभिरुत्कलापैर् हंसैर्यियासुभिरपाकृतमुन्मनस्कैः
।
MSS@5349@2आकालिकं सपदि दुर्दिनमन्तरिक्षम् उत्कण्ठितस्य हृदयं च समं
रुणद्धि ॥ ५३४९॥
MSS@5350@1आलोकैरतिपाटलैरचरमां विस्तारयद्भिर्दिशं
नक्षत्रद्युतिमाक्षिपद्भिरचिरादाशङ्क्य सूर्योदयम् ।
MSS@5350@2पुञ्जीभूय भयादिवान्धतमसं मन्ये द्विरेफच्छलान्
मीलन्नीलसरोरुहोदरकुटीकोणान्तरे लीयते ॥ ५३५०॥
MSS@5351@1आलोक्य कोमलकपोलतलाभिषिक्त- व्यक्तानुरागसुभगामभिराममूर्तिम् ।
MSS@5351@2पश्यैष बाल्यमतिवृत्य विवर्तमानः शृङ्गारसीमनि तरङ्गितमातनोति
॥ ५३५१॥
MSS@5352@1आलोक्य चन्द्रमसमभ्युदितं समन्ताद् उद्वेल्लदूर्मिविचलत्कलशाम्बुराशेः ।
MSS@5352@2विष्वग्विसारिपरमाणुपरंपरैव ज्योत्स्नात्मना जगदिदं धवलीकरोति
॥ ५३५२॥
MSS@5353@1आलोक्य चिकुरनिकरं सततं सुमनोऽधिवासयोग्यं ते ।
MSS@5353@2कामो निजं निषङ्गं परिवृत्यामृशति साशङ्कः ॥ ५३५३॥
MSS@5354@1आलोक्य पाणी सुविमृज्य नेत्रे तल्पात् समुत्थाय विधाय भूषाम् ।
MSS@5354@2आचुम्ब्य कान्तं परिधाय वासो यान्ती सलज्जा हृदयं दुनोति ॥ ५३५४॥
MSS@5355@1आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नमितमुखेन्दु मानवत्या ।
MSS@5355@2तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ॥ ५३५५॥
MSS@5356@1आलोक्य सुन्दरि मुखं तव मन्दहासं नन्दन्त्य्मन्दमरविन्दधिया मिलिन्दाः ।
MSS@5356@2किं चासिताक्षि मृगलाञ्छनसंभ्रमेण चञ्चूपुटं चटुलयन्ति
चिरं चकोराः ॥ ५३५६॥
MSS@5357@1आलोचनं च वचनं च निगूहनं च यासां स्मरन्नमृतवत् सरसं
कृशस्त्वम् ।
MSS@5357@2तासां किमङ्ग पिशितास्रपुरीषपात्रं गात्रं स्मरन् मृगदृशां न
निराकुलोऽसि ॥ ५३५७॥
MSS@5358@1आलोच्य वाक्यं स्वयमन्तरात्मा हृष्टः परानन्दमिव प्रविष्टः ।
MSS@5358@2प्रायेण भावीनि भवन्ति वस्तून्य् आलोच्यमानानि मनोहराणि ॥ ५३५८॥
MSS@5359@1आलोड्य सर्वशास्त्राणि पुराणान्युत्तमोत्तमाः ।
MSS@5359@2विचिन्त्य सर्वभूतेषु दयां कुर्वन्ति साधवः ॥ ५३५९॥
MSS@5360@1आलोड्य सर्वशास्त्राणि विचार्यैवं पुनः पुनः ।
MSS@5360@2इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ ५३६०॥
MSS@5361@1आलोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं
किंचिन्मृष्टविशेषकं तनुतरैः स्वेदाम्भसां जालकैः ।
MSS@5361@2तन्व्या यत् सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्यये तत् त्वां पातु
चिराय किं हरिहरब्रह्मादिभिर्देवतैः ॥ ५३६१॥
MSS@5362@1आलोलैरुपगम्यते मधुकरैः केशेषु माल्यग्रहः कान्तिः कापि कपोलयोः
प्रथयते ताम्बूलमन्तर्गतम् ।
MSS@5362@2अङ्गानामनुलेपनं परिमलैरालेपनप्रक्रिया वेषः कोऽपि
सरोजसुन्दरदृशः सूते सुखं चक्षुषोः ॥ ५३६२॥
MSS@5363@1आलोहितमाकलयन् कन्दलमुत्कम्पितं मधुकरेण ।
MSS@5363@2संस्मरति पथिषु पथिको दयिताङ्गुलितर्जनाललितम् ॥ ५३६३॥
MSS@5364@1आवक्त्रेन्दु तदङ्गमेव सृजतः स्रष्टुः समग्रस्त्विषां कोषः
शोषमगादगाधजगतीशिल्पेऽपि नाल्पायितः ।
MSS@5364@2निःशेषद्युतिमण्डलव्ययवशादीषल्लभैस्त् अत्तनू- शेषः केशमयः
किमन्धतमसस्तोमैरभून्निर्मितः ॥ ५३६४॥
MSS@5365@1आवत्सरमहिभीतिर् न स्याद् अस्य प्रभावेण ।
MSS@5365@2शुकनासां च पिबेद् यो जलपिष्टां तस्य भीर्नास्ति ॥ ५३६५॥
MSS@5366@1आवयोर्योधमुख्याभ्यां मदर्थः साध्यतामिति ।
MSS@5366@2यस्मिन् पणः प्रक्रियते स संधिः पुरुषान्तरः ॥ ५३६६॥
MSS@5367@1आवर्जित इव विनयाद् ईषन्मधुरस्मिताननसरोजः ।
MSS@5367@2अङ्कार्पितकरयुगलः कलयति विज्ञप्तिमीक्षितो नृपतेः ॥ ५३६७॥
MSS@5368@1आवर्जिता किंचिद् इव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।
MSS@5368@2पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥ ५३६८॥
MSS@5369@1आवर्जितालकालि श्वासोत्कम्पस्तनार्पितैकभुजम् ।
MSS@5369@2शयनं रतिविवशतनोः स्मरामि शिथिलांशुकं तस्याः ॥ ५३६९॥
MSS@5370@1आवर्तः ककुदे यस्य ककुदी स उदाहृतः ।
MSS@5370@2मुष्केणैकेन युक्तस्तु हयस्त्वेकाण्डसंज्ञितः ॥ ५३७०॥
MSS@5371@1आवर्तः संशयानाम् अविनयभवनं पत्तनं साहसानां दोषाणां
संनिधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् ।
MSS@5371@2स्वर्गद्वारस्य विघ्नं नरकपुरमुखं सर्वमायाकरण्डं स्त्रीयन्त्रं
केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥ ५३७१॥
MSS@5372@1आवर्त इव तोयस्य ज्ञानावर्तो यदाकुलः ।
MSS@5372@2चित्तमास कृतावर्तम् उपसर्गः स उच्यते ॥ ५३७२॥
MSS@5373@1आवर्त एव नाभिस्ते नेत्रे नीलसरोरुहे ।
MSS@5373@2तरङ्गा वलयस्तेन त्वं लावण्याम्बुवापिका ॥ ५३७३॥
MSS@5374@1आवर्तशोभा नतनाभिकान्तेर् भङ्ग्यो भ्रुवां द्वन्द्वचराः स्तनानाम् ।
MSS@5374@2जातानि रूपावयवोपमानान्य् अदूरवर्तीनि विलासिनीनाम् ॥ ५३७४॥
MSS@5375@1आवर्तिनः शुभफलप्रदशुक्तियुक्ताः सम्पन्नदेवमणयो भृतरन्ध्रभागाः
।
MSS@5375@2अश्वाः प्यधुर्वसुमतीमतिरोचमानास् तूर्णं पयोधय इवोर्मिभिरापतन्तः
॥ ५३७५॥
MSS@5376@1आवर्तैरातर्पण- शोभां डिण्डीरपाण्डुरैर्दधती ।
MSS@5376@2गायति मुखरितसलिला प्रियसंगममङ्गलं सुरसा ॥ ५३७६॥
MSS@5377@1आवर्त्य कण्ठं सिचयेन सम्यग् आबद्ध्य वक्षोरुहकुम्भयुग्मम् ।
MSS@5377@2कासौ करालम्बिततैलपात्रा मन्दं समासीदति सुन्दरीं ताम् ॥ ५३७७॥
MSS@5378@1आवर्त्य यो मुहुर्मन्त्रं धारयेच्च प्रयत्नतः ।
MSS@5378@2अप्रयत्नधृतो मन्त्रः प्रचलन्नग्निवद् दहेत् ॥ ५३७८॥
MSS@5379@1आवाचां व्यक्ततायाः कविपदविषयेष्वाचचष्टे समन्यो मुक्तास्माभिर्न
कोऽपि स्मरपदमवनौ संस्तुतः सत्यमेतत् ।
MSS@5379@2मिथ्यैतद् भोः कथं रे ननु शतमकृथाः कुन्तलेन्द्रस्य तत्तत्
काव्यस्तोत्राणि धिक् त्वां जडमय न मनोरेव मूर्तिप्रभेदः ॥ ५३७९॥
MSS@5380@1आवाति स्फुटितप्रियङ्गुसुरभिर्नीहारवारिच्छलात् स्वच्छन्दं कमलाकरेषु
विकिरन् प्रच्छन्नवह्निच्छटाः ।
MSS@5380@2प्रातः कुन्दसमृद्धिदर्शनरसप्रीतिप्रकर्षोल्लसन्
मालाकारवधूकपोलपुलकस्थैर्यक्षमो मारुतः ॥ ५३८०॥
MSS@5381@1आवासः किलकिञ्चितस्य दयिताः पार्श्वे विलासालसाः कर्णे कोकिलकामिनीकलरवः
स्मेरो लतामण्डपः ।
MSS@5381@2गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सितांशोः कराः केषांचित्
सुखयन्ति चात्र हृदयं चैत्रे विचित्राः स्रजः ॥ ५३८१॥
MSS@5382@1आवासः क्रियतां गाङ्गे पापवारिणि वारिणि ।
MSS@5382@2स्तनमध्ये तरुण्या वा मनोहारिणि हारिणि ॥ ५३८२॥
MSS@5383@1आवासेऽस्मिन् विदग्धाः क्वचिदपि न विभो नापि निद्रोपभोग- योग्यत्वं
स्रस्तरास्था विलयमुपगता संमुखे विद्युदेषा ।
MSS@5383@2प्रोद्यंश्चायं पयोभृत् तदिति यदि रुचिर्नैशवासेतदास्स्वेत्य् उक्तः
पान्थः सुदत्या हतमदनभयस्तत्र मुग्धोऽतिमुग्धः ॥ ५३८३॥
MSS@5384@1आवासोत्सुकपक्षिणः कलरुतं क्रामन्ति वृक्षालयान्
कान्ताभाविवियोगभीरुरधिकं क्रन्दत्ययं कातरः ।
MSS@5384@2चक्राह्वो मधुपाः सरोजगहनं धावन्त्युलूको मुदं धत्ते चारुणतांगतो
रविरसावस्ताचलं चुम्बति ॥ ५३८४॥
MSS@5385@1आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन
दावदहनज्वालाकलापायते ।
MSS@5385@2सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते
विरचयञ् शार्दूलविक्रीडितम् ॥ ५३८५॥
MSS@5386@1आ विन्ध्यादा हिमाद्रर्विरचितविजयस्तीर्थयात्राप्रसङ्गाद् उद्ग्रीवेषु प्रहर्ता
नृपतिषु विनमत्कन्धरेषु प्रसन्नः ।
MSS@5386@2आर्यावर्तं यथार्थं पुनरपि कृतवान् म्लेच्छविच्छेदनाभिर् देवः
शाकंभरीन्द्रो जगति विजयते बीसलः क्षोणिपालः ॥ ५३८६॥
MSS@5387@1आविर्भवति नारीणां वयः पर्यस्तशैशवम् ।
MSS@5387@2सहैव विविधैः पुंसाम् अङ्गजोन्मादविभ्रमैः ॥ ५३८७॥
MSS@5388@1आविर्भवन्ती प्रथमं प्रियायाः सोच्छ्वासमन्तःकरणं करोति ।
MSS@5388@2संतापदग्धस्य शिखण्डियूनो वृष्टेः पुरस्तादचिरप्रभेव ॥ ५३८८॥
MSS@5389@1आविर्भावदिने न येन गणितो हेतुस्तनीयानपि क्षीयेतापि न चापराधविधिना
नत्या न यो वर्धते ।
MSS@5389@2पीयूषप्रतिवेदिनस्त्रिजगतीदुःखद्रुहः सांप्रतं प्रेम्णस्तस्य गुरोः
कथं नु करवै वाङ्निष्ठतालाघवम् ॥ ५३८९॥
MSS@5390@1आविर्भूतं चतुर्धा यः कपिभिः परिवारितः ।
MSS@5390@2हतवान् राक्षसानीकं रामं दाशरथिं भजे ॥ ५३९०॥
MSS@5391@1आविर्भूतज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयो भूत् ।
MSS@5391@2भद्रा ह्येषां वाचि लक्ष्मीर्निषिक्ता नैते वाचं विप्लुतार्थां वदन्ति
॥ ५३९१॥
MSS@5392@1आविर्भूतविपाण्डुरच्छवि मुखं क्षामा कपोलस्थली सव्यापारपरिश्लथे
च नयनेऽनुत्साहमुग्धं वपुः ।
MSS@5392@2श्यामीभूतमुखं पयोधरयुगं मध्यः स्वभावोच्छ्रितो जातान्यैव
मनोहराकृतिरहो गर्भोदये सुभ्रुवः ॥ ५३९२॥
MSS@5393@1आविर्भूतानुरागाः क्षणमुदयगिरेरुज्जिहानस्य भानोः पर्णच्छायैः
पुरस्तादुपवनतरवो दूरमाश्वेव गत्वा ।
MSS@5393@2एते तस्मिन् निवृत्ताः पुनरपरगिरिप्रान्तपर्यस्तबिम्बे प्रायो भृत्यास्त्यजन्ति
प्रचलितविभवं स्वामिनं सेवमानाः ॥ ५३९३॥
MSS@5394@1आविर्भूते शशिनि तमसा मुच्यमानेव रात्रिर् नैशस्यार्चिर्हुतभुज इव
छिन्नभूयिष्ठधूमा ।
MSS@5394@2मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा गङ्गा रोधःपतनकलुषा
गृह्णतीव प्रसादम् ॥ ५३९४॥
MSS@5395@1आविर्भूतो जगति सुषमारूपतो भौतिकेऽस्मिन् ज्ञानात्मासौ लसति भगवान्
विष्टपे मानसीये ।
MSS@5395@2प्राणानां वा ज्वलति भुवने प्रस्फुटः शक्तिमूर्त्या प्रेमद्वारा
प्रकटिततनुर्भासते चैत्यलोके ॥ ५३९५॥
MSS@5396@1आविलपयोधराग्रं लवलीदलपाण्डुराननच्छायम् ।
MSS@5396@2तानि दिनानि वपुरभूत् केवलमलसेक्षणं तस्याः ॥ ५३९६॥
MSS@5397@1आ विवाहसमयाद् गृहे वने शैशवे तदनु यौवने पुनः ।
MSS@5397@2स्वापहेतुरनुपाश्रितोऽन्यया रामबाहुरुपधानमेष ते ॥ ५३९७॥
MSS@5398@1आविशद्भिरुटजाङ्गणं मृगैर् मूलसेकसरसैश्च वृक्षकैः ।
MSS@5398@2आश्रमाः प्रविशदग्निधेनवो बिभ्रति श्रियमुदीरिताग्नयः ॥ ५३९८॥
MSS@5399@1आविष्करोति न स्नेहं रागं बध्नाति नो रते ।
MSS@5399@2अभियुक्ता तु मन्देच्छा सान्यकामा तु कामिनी ॥ ५३९९॥
MSS@5400@1आविष्कुर्वन्निव नवनवेनादरेणानुरागं सर्वाङ्गीणं
सुचिरविरहोन्मूर्च्छितायां नलिन्याम् ।
MSS@5400@2त्रैलोक्यान्धीकरणतिमिरद्वेषरोषारुणत्वं व्याकुर्वन् वा किमयमुदयत्यम्बरे
तिग्मरोचिः ॥ ५४००॥
MSS@5401@1आविष्कृतान् परगुणान् कलयन्ति तूष्णीं दुश्चेतसो बत विदूषयितुं
न रागात् ।
MSS@5401@2आकर्णयन्ति किल कोकिलकूजितानि संधातुमेव किल सप्तनलीं किराताः
॥ ५४०१॥
MSS@5402@1आविष्ट इव दुःखेन तद्गतेन गरीयसा ।
MSS@5402@2समन्वितः करुणया परया दीनमुद्धरेत् ॥ ५४०२॥
MSS@5403@1आवृणोति यदि सा मृगीदृशी स्वाञ्चले कुचकाञ्चनाचलम् ।
MSS@5403@2भूय एव बहिरेति गौरवाद् उन्नतो न सहते तिरस्क्रियाम् ॥ ५४०३॥
MSS@5404@1आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजृम्भितस्य ।
MSS@5404@2शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद् रुधिरप्रवाहः ॥ ५४०४॥
MSS@5405@1आवृण्वाना झगिति जघनं मद्दुकूलाञ्चलेन
प्रेङ्खत्क्रीडाकुलितकबरीबन्धनव्यग्रपाणिः ।
MSS@5405@2अर्धोच्छ्वासस्फुटनखपदालंकृताभ्यां स्तनाभ्यां दृष्टा
धार्ष्ट्यस्मृतिनतमुखी मोहनान्ते मया सा ॥ ५४०५॥
MSS@5406@1आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
MSS@5406@2कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ५४०६॥
MSS@5407@1आवृतान्यपि निरन्तरमुच्चैर् योषितामुरसिजद्वितयेन ।
MSS@5407@2रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि ॥ ५४०७॥
MSS@5408@1आवृत्य श्रीमदेनान्धान् अन्योन्यकृतसंविदः ।
MSS@5408@2स्वैरं हसन्ति पार्श्वस्था बालोन्मत्तपिशाचवत् ॥ ५४०८॥
MSS@5409@1आवेदयितुमस्माकं कृतज्ञत्वं प्रभुं प्रति ।
MSS@5409@2पन्थाः श्रेयस्करो नान्यः तूष्णीं तोषेण वर्तनात् ॥ ५४०९॥
MSS@5410@1आवेद्यतामविदितं किमथाप्यनुक्तं वक्तव्यमान्तररुजोपशमाय नालम् ।
MSS@5410@2इत्युच्यते किमपि तच्छ्रवणे निधातुं मातः प्रसीद मलयध्वजपाण्ड्यकन्ये
॥ ५४१०॥
MSS@5411@1आवेपते भ्रमति सर्पति मोहमेति कान्तं विलोकयति कूजति दीनदीनम् ।
MSS@5411@2अस्तं हि भानुमति गच्छति चक्रवाकी हा जीवितेऽपि मरणं प्रियविप्रयोगः
॥ ५४११॥
MSS@5412@1आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादराद् व्याजेनागतमावृणोति
हसितं न स्पष्टमुद्वीक्षते ।
MSS@5412@2मय्यालापवति प्रतीपवचना सख्या समं भाषते तन्व्यास्तिष्ठतु
निर्भरप्रणयिता मानोऽपि रम्योदयः ॥ ५४१२॥
MSS@5413@1आशया कृतदासो यः स दासः सर्वदेहिनाम् ।
MSS@5413@2आशा दासीकृता येन तस्य दासायते जगत् ॥ ५४१३॥
MSS@5415@1आशां कालवतीं कुर्यात् कालं विघ्नेन योजयेत् ।
MSS@5415@2विग्नं निमित्ततो ब्रूयान् निमित्तं चापि हेतुतः ॥ ५४१५॥
MSS@5416@1आशाः काञ्चनपुष्पकुड्मलकुलच्छन्ना न काः क्ष्मातले
सौजन्यामृतवर्षिभिस्तिलकितं सेव्यैर्न किं मण्डलम् ।
MSS@5416@2पन्थानः सुचिरोपचाररुचिरैर्व्याप्ता न कैः संस्तुतैस् तेषामत्र
वसन्ति निह्नुतगुणाः कालेन ये मोहिताः ॥ ५४१६॥
MSS@5417@1आशाः खर्वय गर्वयातिमुखरानुन्नादिनो बर्हिणः सर्वांस्त्रासय गर्जितैः
कलगिरो हंसान् समुत्सारय ।
MSS@5417@2द्रागास्कन्दय मित्रमण्डलमलं सद्वर्त्म संदूषय श्रीमन्नब्द
नयत्ययं न पवनो यावद् दशां कामपि ॥ ५४१७॥
MSS@5418@1आशाः पूरयति श्रियं वितरति त्रैलोक्यतापं हरत्य् अव्याजामृतसेचनं
विदधति प्रीतिं परां तन्वति ।
MSS@5418@2एतेन प्रसभं चिरं जलमुचा कालेन दूरीकृते पूर्णे राजनि
जातमुल्बणतमस्तोमावशेषं जगत् ॥ ५४१८॥
MSS@5419@1आशाः प्रकाशयति यस्तिमिराणि भङ्क्त्वा बोधं दृशां दिशति
भूरिगुणेष्वभीष्टः ।
MSS@5419@2खेदाय यस्य न परोपकृतिष्वटाट्या धीमान् नमस्यति न कस्तमिनं
प्रशस्यम् ॥ ५४१९॥
MSS@5420@1आशाः प्रसादयतु पुष्यतु वा चकोरान् कामं तनोतु कुमुदेषु मुदं
सुधांशुः ।
MSS@5420@2एकः स एव परमुत्कटराहुदन्त- पत्रप्रवेशसमदुःखसुखः कुरङ्गः
॥ ५४२०॥
MSS@5421@1आशाः संतमसोपलेपमलिनाः पीयूषगौरैः करैर्
आलिम्पन्नयमुद्गतैर्दिवमिमां कर्पूरपूरं सृजन् ।
MSS@5421@2चन्द्रश्चन्द्रशिलैककुट्टिममयं क्षोणीतलं कल्पयन् पश्योद्गच्छति
पाकपाण्डुरशरच्छायोपमेयच्छविः ॥ ५४२१॥
MSS@5422@1आशाखनिरगाधेयं दुष्पूरा केन पूर्यते ।
MSS@5422@2या महद्भिरपि क्षिप्तैः पूरकैरेव खन्यते ॥ ५४२२॥
MSS@5423@1आशाखनिरगाधेयम् अधःकृतजगत्त्रया ।
MSS@5423@2उद्धृत्योद्धृत्य तत्रस्थान् अहो सद्भिः समीकृता ॥ ५४२३॥
MSS@5424@1आशागर्तः प्रतिप्राणि यस्मिन् विश्वमणूपमम् ।
MSS@5424@2कस्य किं कियदायाति वृथा या विषयैषिता ॥ ५४२४॥
MSS@5425@1आशागृहीता विकला भवन्ति हतत्रपा न्यस्तगुणाभिमानाः ।
MSS@5425@2भ्राम्यन्ति मत्ता इव नष्टसंज्ञा देहीतिवाचस्तरलस्वभावाः ॥ ५४२५॥
MSS@5426@1आशातुरगमारुह्य नित्यं धावति याचकः ।
MSS@5426@2न चार्तिः न श्रमो ह्यस्य न गतौ नापि मन्दता ॥ ५४२६॥
MSS@5427@1आशा धृतिं हन्ति समृद्धिमन्तकः क्रोधः श्रियं हन्ति यशः
कदर्यता ।
MSS@5427@2अपालनं हन्ति पशूंश्च राजन्न् एकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम्
॥ ५४२७॥
MSS@5428@1आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला रागग्राहवती वितर्कविहगा
धैर्यद्रुमध्वंसिनी ।
MSS@5428@2मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी तस्याः पारगता विशुद्धमनसो
नन्दन्तु योगीश्वराः ॥ ५४२८॥
MSS@5429@1आशा नाम मनुष्याणां काश्चिदाश्चर्यशृङ्खला ।
MSS@5429@2यया बद्धाःप्रधावन्ति मुक्तास्तिष्ठन्ति कुत्रचित् ॥ ५४२९॥
MSS@5430@1आशा निष्ठा प्रतिष्ठा मम किल महिलास्तासु सौख्यं कदा स्याद् या प्रान्त्या
सा विदध्यादिह किमपि तथा मध्यमा सा परत्र ।
MSS@5430@2आद्या सा नोभयत्राप्यहह तदपि किं सक्ततां यामि तस्यां या
प्रौढ्यादप्रगल्-भे प्रतिदिवसमुभे ते कदर्थीकरोति ॥ ५४३०॥
MSS@5431@1आशापाशनिबद्धो नृत्यति किं वा नरो न धनिकपुरः ।
MSS@5431@2हतशैलूषस्य विधेः कुत्र विधेयः सुखमुपैति ॥ ५४३१॥
MSS@5432@1आशापाशविमुक्तिनिश्चलसुखा स्वायत्तचित्तस्थितिः
स्नेहद्वेषविषादलोभविरतिः संतोषतृप्तं मनः ।
MSS@5432@2चिन्ता नित्यमनित्यतापरिचये सङ्गेऽपि निःसङ्गता
संवित्सेकविवेकपूतमनसामित्येष मोक्षक्रमः ॥ ५४३२॥
MSS@5433@1आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
MSS@5433@2ईहन्ते कामभोगार्थम् अन्यायेनार्थसंचयान् ॥ ५४३३॥
MSS@5434@1आशापाशशतैर्बद्धा वासनाभरवाहिनः ।
MSS@5434@2कायात् कायमुपायान्ति वृक्षाद् वृक्षमिवाण्डजाः ॥ ५४३४॥
MSS@5435@1आशापाशैः परीताङ्गा ये भवन्ति नरोऽर्दिताः ।
MSS@5435@2ते रात्रौ शेरते नैव तदप्राप्तिविचिन्तया ॥ ५४३५॥
MSS@5436@1आशापिशाचिका मां भ्रमयति परितो दशस्वपि दिशासु ।
MSS@5436@2स्वीये पिशाचवर्गे सेवायै किं न योजयसि ॥ ५४३६॥
MSS@5437@1आशापिशाचिकाविष्टः पुरतो यस्य कस्यचित् ।
MSS@5437@2वन्दते निन्दति स्तौति रोदिति प्रहसत्यपि ॥ ५४३७॥
MSS@5438@1आशा बलवती कष्टा नैराश्यं परमं सुखम् ।
MSS@5438@2आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला ॥ ५४३८॥
MSS@5439@1आशा बलवती राजन् विपरीता हि शृङ्खला ।
MSS@5439@2यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ॥ ५४३९॥
MSS@5440@1आशा भङ्गकरी पुंसाम् अजेयारातिसंनिभा ।
MSS@5440@2तस्मादाशां त्यजेत् प्राज्ञो यदीच्छेच् शाश्वतं सुखम् ॥ ५४४०॥
MSS@5441@1आशाभरेण निखिलाशासु धावनमथाशातकुम्भगिरि वा क्लेशावहं
विविधदेशाटनं द्रविणलेशायनापि ववृते ।
MSS@5441@2आशातिदामवितुमाशास्व पाणिधृतपाशामनेकजगताम्
ईशामुपासितगिरीशामिहाङ्गदिगधीशार्चिताङ्घ्रिनलिनाम् ॥ ५४४१॥
MSS@5442@1आशाभिभूता ये मर्त्या महामोहा महोद्धताः ।
MSS@5442@2अवमानादिकं दुःखं न जानन्ति कदाप्यहो ॥ ५४४२॥
MSS@5443@1आशामुत्पाद्य चाकृष्य वञ्चयेद् रिपुमन्त्रिणम् ।
MSS@5443@2असुरेभ्यो हृतौ दत्वा शाण्डामर्कौ ग्रहं सुरैः ॥ ५४४३॥
MSS@5444@1आशायाः खलु ये दासास्ते दासाः सर्वदेहिनाम् ।
MSS@5444@2आशा दासीकृता येन तस्य दासायते जगत् ॥ ५४४४॥
MSS@5445@1आशाया ये दासास् ते दासाः सर्वलोकस्य ।
MSS@5445@2आशा येषां दासी तेषां दासायते लोकः ॥ ५४४५॥
MSS@5446@1आशायास्तनया माया क्रोधोऽसूयासुतः स्मृतः ।
MSS@5446@2हिंसायास्तनयः पापः कृतघ्नो नार्हति प्रजाम् ॥ ५४४६॥
MSS@5447@1आशालतावलयितं बद्धमूलमविद्यया ।
MSS@5447@2को हि तापयितुं शक्तः मुखेन भवपादपम् ॥ ५४४७॥
MSS@5448@1आशावलम्बोपचिता न कस्य तृष्णालतानर्थफलं प्रसूते ।
MSS@5448@2दिने दिने लब्धरुचिर्विवस्वान् मीनं च मेषं च वृषं च भुङ्क्ते
॥ ५४४८॥
MSS@5449@1आशाविप्लुतचेतसोऽभिलषिताल्लाभादलाभो वरस् तस्यालाभनिराकृता हि
तनुतामापद्यते प्रार्थना ।
MSS@5449@2इष्टावाप्तिसमुद्भवस्तु सुतरां हर्षः प्रमाथी धृतेः सेतोर्भङ्ग
इवाम्भसां विवशतां वेगेन विस्तार्यते ॥ ५४४९॥
MSS@5450@1आशासरसीं शोषय तपसा तन्मध्यस्थः पोषय मनसा ।
MSS@5450@2कायक्लेशं शोधय परुषं शिथिलय परमब्रह्मणि कलुषम् ॥ ५४५०॥
MSS@5451@1आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः ।
MSS@5451@2न स्वामी भृत्यतः स्वाम्यम् इच्छन् यो राति चाशिषः ॥ ५४५१॥
MSS@5452@1आशासु राशीभवदङ्गवल्ली- भासैव दासीकृतदुग्धसिन्धुम् ।
MSS@5452@2मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरि त्वाम् ॥ ५४५२॥
MSS@5452A@1आशास्यमन्यत् पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।
MSS@5452A@2पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥
MSS@5453@1आशा हि परमं दुःखं निराशा परमं सुखम् ।
MSS@5453@2आशापाशं परित्यज्य सुखं स्वपिति पिङ्गला ॥ ५४५३॥
MSS@5454@1आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।
MSS@5454@2यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ ५४५४॥
MSS@5455@1आशिषं च तिलकं च जनन्या मन्यते स्म कवचाधिकमन्यः ।
MSS@5455@2येन संयति हि सर्वभटानां विक्रमैकवचतां (?) प्रतिपेदे ॥ ५४५५॥
MSS@5456@1आशीर्वादमुखा स्त्री मन्त्रमुखो ब्राह्मणः प्रियवाक् ।
MSS@5456@2कुशलं पृच्छन्नतिथिः प्रियसुहृदानन्दपरिपूर्णः ॥ ५४५६॥
MSS@5457@1आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम् ।
MSS@5457@2यत्नेनोपचरेन् नित्यं नाहमस्मीति मानवः ॥ ५४५७॥
MSS@5458@1आशीविषेण रदनच्छददंशदानम् एतेन ते पुनरनर्थतया न गण्यम् ।
MSS@5458@2बाधां विधातुमधरे हि न तावकीने पीयूषसारघटिते घटतेऽस्य
शक्तिः ॥ ५४५८॥
MSS@5459@1आशु कान्तमभिसारितवत्या योषितः पुलकरुद्धकपोलम् ।
MSS@5459@2निर्जिगाय मुखमिन्दुमखण्डं खण्डपत्रतिलकाकृति कान्त्या ॥ ५४५९॥
MSS@5460@1आशु लङ्घितवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या ।
MSS@5460@2रक्तवैणिकहताधरतन्त्री- मण्डलक्वणितचारु चुकूजे ॥ ५४६०॥
MSS@5461@1आशैकतन्तुमवलम्ब्य विलम्बमाना रक्षामि जीवमवधिर्नियतो यदि स्यात् ।
MSS@5461@2नो चेद् विधिः सकललोकहितैककारी यत् कालकूटमसृजत् तदिदं किमर्थम्
॥ ५४६१॥
MSS@5462@1आ शैलेन्द्राच् शिलान्तःस्खलितसुरधुनीशीकरासारशीत् आद् आ
तीरान्नैकरागस्फुरितमणिरुचो दक्षिणस्यार्णवस्य ।
MSS@5462@2आगत्यागत्य भीतिप्रणतनृपशतैः शश्वदेव क्रियन्ते
चूडारत्नांशुगर्भास्तव चरणयुगस्याङ्गुलीरन्ध्रभागाः ॥ ५४६२॥
MSS@5463@1आशैव राक्षसी पुंसाम् आशैव विषमञ्जरी ।
MSS@5463@2आशैव जीर्णमदिरा धिगाशा सर्वदोषभूः ॥ ५४६३॥
MSS@5464@1आ शैशवान् ममतया कलितस्त्वयासौ आनृण्यमम्ब तव लब्धुमना
मृगाङ्कः ।
MSS@5464@2स्वात्मानमेव नियतं बहुधा विभज्य त्वत्पादयोर्विनिदधे नखरापदेशात्
॥ ५४६४॥
MSS@5465@1आश्चर्यं कथयामि कस्य पुरतः कुर्वे किमेमि क्व वा काचित् काञ्चनवल्लरी
गृहशिरोरूढा समुज्जृम्भते ।
MSS@5465@2अस्यां किं च सखे दधन्ति सुषमां नारङ्गबिम्बोपमां दृष्ट्वा
पक्वफलानि मेमृदु मनो मोहं समुत्पद्यते ॥ ५४६५॥
MSS@5466@1आश्चर्यं पाणिपाशस्य गिरीन्द्रतनये तव ।
MSS@5466@2जगद्बन्धनहा शंभुर्येन बन्धं समिच्छति ॥ ५४६६॥
MSS@5467@1आश्चर्यं वडवानलः स भगवानाश्चर्यमम्भोनिधिर् यत्कर्मातिशयं
विचिन्त्य हृदये कम्पः समुत्पद्यते ।
MSS@5467@2एकस्याश्रयघस्मरस्य पिबतस्तृप्तिर्न जाता जलैर् अन्यस्यापि महात्मनो
न वपुषि स्वल्पोऽपि तोयव्ययः ॥ ५४६७॥
MSS@5468@1आश्चर्यं समराम्बरे रिपुयशश्चन्द्रप्रतापार्कयोः सर्वग्रासमयं
सहैव तनुते त्वत्खड्गराहुः कथम् ।
MSS@5468@2किं चान्यत् परलोकनिर्भय भवांस्तस्मिन् महत्युत्सवे गृह्णाति
त्यजतामकम्पहृदयो राज्ञां समस्ता भुवः ॥ ५४६८॥
MSS@5469@1आश्चर्यधामभिरतीव गुणैः किमेतज् जालं त्वया विरचितं यदपूर्वमेव ।
MSS@5469@2चेतांसि मूर्तिरहितान्यपि चञ्चलानि बध्नाति यच्छ्रुतिगतं
तदपूर्वमेव ॥ ५४६९॥
MSS@5470@1आश्चर्यमुत्पलदृशो वदनामलेन्दु- सांनिध्यतो मम मुहुर्जदिमानमेत्य ।
MSS@5470@2जात्येन चन्द्रमणिनेव महीधरस्य संधार्यते द्रवमयो मनसा विकारः
॥ ५४७०॥
MSS@5471@1आश्चर्यमूर्जितमिदं किमु किं मदीयश् चित्तभ्रमो यदयमिन्दुरनम्बरेऽपि
।
MSS@5471@2तत्रापि कापि ननु चित्रपरंपरेयम् उज्जृम्भितं कुवलयद्वितयं
यदत्र ॥ ५४७१॥
MSS@5472@1आश्चर्यस्तिमिताः क्षणं क्षणमथ प्रीतिप्रमीलत्पुटा
वातान्दोलितपङ्कजातसुमनःपीयूषधारामुचः ।
MSS@5472@2एताः कस्य हरन्ति हन्त न मनः किंचित्त्रपामञ्जुल- प्रेमप्रेरणमत्र
मुग्धमुरचत्तारोत्तरा (?) दृष्टयः ॥ ५४७२॥
MSS@5473@1आश्चर्यैकनिधिः स दुग्धजलधिर्मन्ये किमन्यद् यतो लेभे जन्म स
लोकलोचनसुधासारस्तुषारद्युतिः ।
MSS@5473@2देवीकेलिकचग्रहेण ललिते गङ्गातरङ्गाङ्किते निःशङ्कं निरटङ्कि
शंकरजटाजूटेऽपि येन स्थितिः ॥ ५४७३॥
MSS@5474@1आ श्मशानान् निवर्तन्ते ज्ञातयः सह बान्धवैः ।
MSS@5474@2त्वयैकेनैव गन्तव्यं तत् कर्म सुकृतं कुरु ॥ ५४७४॥
MSS@5475@1आश्यानैर्गलितं दलैर्बत कथाशेषाः प्रसूनश्रियो नोद्भेदोऽपि फलं
प्रति प्रतिदिशं याता निराशाः खगाः ।
MSS@5475@2आपातालविशुष्कमूलकुहरोन्मीलज्जटासंततिस् तूष्णीमस्ति तथाप्यकालजलदं
ध्यायन् मरुक्ष्मारुहः ॥ ५४७५॥
MSS@5476@1आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः ।
MSS@5476@2भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥ ५४७६॥
MSS@5477@1आश्रमी यदि वा वर्णी पूज्यो वाथ गुरुर्महान् ।
MSS@5477@2नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मेण तिष्ठति ॥ ५४७७॥
MSS@5478@1आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः ।
MSS@5478@2न विब्रूयान् नृपो धर्मं चिकीर्षन् हितमात्मनः ॥ ५४७८॥
MSS@5479@1आश्रयः कियतामेष तरुः सन्मार्गमाश्रितः ।
MSS@5479@2पाथोद सिच्यतां काले नोपेक्ष्यो दूरभावतः ॥ ५४७९॥
MSS@5480@1आश्रयः सर्वभूतानां निवासः सर्वपक्षिणाम् ।
MSS@5480@2ददाति सदृशा भागं सजलस्य पयोमुचः ॥ ५४८०॥
MSS@5481@1आश्रयमाश्रयलिप्सुस् तुङ्गं सेवेत दुरधिरोहमपि ।
MSS@5481@2विनिपतति यदि स तस्मात् तथाप्युपर्येव नीचानाम् ॥ ५४८१॥
MSS@5482@1आश्रयवशेन सततं गुरुता लघुता च जायते जन्तोः ।
MSS@5482@2विन्ध्ये विन्ध्यसमानाः करिणो बत दर्पणे लघवः ॥ ५४८२॥
MSS@5483@1आश्रयाशः कृष्णवर्त्मा दहनश्चैष दुर्जनः ।
MSS@5483@2अग्निरेव तथाप्यस्मिन् स्याद् भस्मनि हुतं हुतम् ॥ ५४८३॥
MSS@5484@1आश्रयितव्यो नरपतिर् अर्जयितव्यानि भूरि वित्तानि ।
MSS@5484@2आरब्धव्यं वितरणम् आनेतव्यं यशोऽपि दशदिग्भ्यः ॥ ५४८४॥
MSS@5485@1आश्रयेणैव शोभन्ते पण्डिता वनिता लताः ।
MSS@5485@2बहुमूल्यं हि माणिक्यं जटितं हेम्नि राजते ॥ ५४८५॥
MSS@5486@1आश्रितस्याप्रदानेन दत्तस्य हरणेन च ।
MSS@5486@2जन्मप्रभृति यद् दत्तं सर्वं नश्यति भारत ॥ ५४८६॥
MSS@5487@1आश्रितानां भृतौ स्वामिसेवायां धर्मसेवने ।
MSS@5487@2पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः ॥ ५४८७॥
MSS@5488@1आश्रिताश्चैव लोकेन समृद्धिं यान्ति विद्विषः ।
MSS@5488@2समृद्धाश्च विनाशाय तस्मान् नोद्वेजयेत् प्रजाः ॥ ५४८८॥
MSS@5489@1आश्रित्य नूनममृतद्युतयः पदं ते देहक्षयोपनतदिव्यपदाभिमुख्याः ।
MSS@5489@2लावण्यपुण्यनिचयं सुहृदि त्वदास्ये विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः
॥ ५४८९॥
MSS@5490@1आश्लिष्टभूमिं रसितारमुच्चैर् लोलद्भुजाकारबृहत्तरङ्गम् ।
MSS@5490@2फेनायमानं पतिमापगानाम् असावपस्मारिणमाशशङ्के ॥ ५४९०॥
MSS@5491@1आश्लिष्टापि करोति सा मम तनुं कण्ठग्रहोत्कण्ठितां दृष्टापि
प्रियदर्शना नियमयत्यक्ष्णोर्दिदृक्षां पुनः ।
MSS@5491@2अन्तश्चेतसि संस्थितापि हृदयं भूयो विशत्येव मे रूढप्रेमसमागमापि
नवतां धत्ते प्रिया प्रत्यहम् ॥ ५४९१॥
MSS@5492@1आश्लिष्टा रभसाद् विलीयत इवाक्रान्ताप्यनङ्गेन या यस्याः
कृत्रिमचण्डवस्तुकरणाकूतेषु खिन्नं मनः ।
MSS@5492@2कोऽयं काहमिति प्रवृत्तसुरता जानाति या नान्तरं रन्तुः सा रमणी स
एव रमणः शेषौ तु जायापती ॥ ५४९२॥
MSS@5493@1आश्लिष्य वा पादरतां पिनष्टु माम् अदर्शनान् मर्महतां करोतु वा ।
MSS@5493@2यथा तथा वा विदधातु नागरो मत्प्राणनाथस्तु स एव नापरः ॥ ५४९३॥
MSS@5494@1आश्लेषचुम्बनरतोत्सवकौतुकानि क्रीडादुरोदरपणः प्रतिभूरनङ्गः ।
MSS@5494@2भोगः स यद्यपि जये च पराजये च यूनोर्मनस्तदपि वाञ्छति जेतुमेव
॥ ५४९४॥
MSS@5495@1आश्लेषशेषा रतिरङ्गनानाम् आमोदशेषा कुचकुङ्कुमश्रीः ।
MSS@5495@2तूणीरशेषः कुसुमायुधोऽपि प्रभातशेषा रजनी बभूव ॥ ५४९५॥
MSS@5496@1आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज- प्रोद्बोधादनु
संभ्रमादनु रतारम्भादनु प्रीतयोः ।
MSS@5496@2अन्यार्थं गतयोर्भ्रमान् मिलितयोः संभाषणैर्जानतोर् दम्पत्योरिह को न
को न तमसि व्रीडाविमिश्रो रसः ॥ ५४९६॥
MSS@5497@1आश्लेषाधरबिम्बचुम्बनसुखालापस्मितान्यासत् आं दूरे तावदिदं मिथो न
सुलभं जातं मुखालोकनम् ।
MSS@5497@2इत्थं व्यर्थकृतैकदेहघटनाविन्यासयोरावयोः केयं प्रीतिविदम्बनेत्यवतु
वः स्मेरोऽर्धनारीश्वरः ॥ ५४९७॥
MSS@5498@1आश्लेषेण पयोधरप्रणयिनीं प्रत्यादिशन्त्या दृशं दृष्ट्वा
चाधरबद्धतृष्णमधरं निर्भर्त्सयन्त्या मुखम् ।
MSS@5498@2ऊर्वोर्गाढनिपीडनेन जघने पाणिं च रुद्ध्वानया पत्युः प्रेम न खण्डितं
निपुणया मानोऽपि नैवोज्झितः ॥ ५४९८॥
MSS@5499@1आश्लेषे प्रथमं क्रमादपहृते हृद्येऽधरस्यार्पणे केलिद्यूतविधौ
पणं प्रियतमे कान्तां पुनः पृच्छति ।
MSS@5499@2अन्तर्गूढविगाढसंभ्रमरसस्फारीभवद्गण्डया तूष्णीं शारिविसारणाय
निहितः स्वेदाम्बुगर्भः करः ॥ ५४९९॥
MSS@5500@1आश्लेषे सर्वदा पत्युः सतृष्णेवान्तरात्मना ।
MSS@5500@2अर्धनारीश्वरतनौ गौरीवृत्तं समीहते ॥ ५५००॥
MSS@5501@1संभोगायोग्यकालेषु सार्धं कान्तेन कामिनी ।
MSS@5501@2वापीसौधे गृहोद्याने यात्रासङ्गेन तिष्ठति ॥ ५५०१॥
MSS@5502@1अन्यच्छायावलोकेऽपि परालापे मनागपि ।
MSS@5502@2पत्ये क्रुद्ध्यत्यनर्थादौ स्वयं चापि निमज्जति ॥ ५५०२॥
MSS@5503@1अपरोपगमारम्भम् उन्नाटयति वल्लभम् ।
MSS@5503@2दरिद्रजरतीवार्ता शिशिरे सायमातपम् ॥ ५५०३॥
MSS@5504@1पत्युः शय्यापरावृत्तिं वियोगमिव मन्यते ।
MSS@5504@2देवागारप्रयाणं च प्रवासमिव पश्यति ॥ ५५०४॥
MSS@5505@1अतिस्नेहस्य निस्यन्दाद् अतिप्रेम्णः प्रवृत्तिभिः ।
MSS@5505@2छायेवानुचरेत् कान्तं यान्तं तिष्ठन्तमङ्गना ॥ ५५०५॥
MSS@5506@1आश्लेषे सुन्दरीणां स्थितवति सहसा सर्वसंतृप्तिहेतौ व्यर्थः
पीयूषमाप्तुं जलनिधिमथने यत्न इत्याकलय्य ।
MSS@5506@2तस्मादेते विरक्ता जगति सुमनसो यत् समस्तास्तदद्धा स्वर्गस्थानामिवैषां
न कथमितरथा लाघवं स्यात् प्रतीतम् ॥ ५५०६॥
MSS@5507@1आश्वपेहि मम सीधुभाजनाद् यावदग्रदशनैर्न दृश्यसे ।
MSS@5507@2चन्द्र मद्दशनमण्डलाङ्कितः खं न यास्यसि हि रोहिणीभयात् ॥ ५५०७॥
MSS@5508@1आश्वसिहि महाबाहो प्राणिनां सर्वमापदः ।
MSS@5508@2स्पृशन्त्यनिलवल्लोके क्षणेन प्रतियान्ति च ॥ ५५०८॥
MSS@5509@1आश्वासयति काकोऽपि दुःखितां पथिकाङ्गनाम् ।
MSS@5509@2त्वं चन्द्रामृतजन्मापि दहसीति किमुच्यताम् ॥ ५५०९॥
MSS@5510@1आश्वासयेच्चापि परं सान्त्वधर्मार्थवृत्तिभिः ।
MSS@5510@2अथास्य प्रहरेत् काले यदा विचलिते पथि ॥ ५५१०॥
MSS@5511@1आश्वासस्नेहभक्तीनाम् एकमायतनं महत् ।
MSS@5511@2प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः ॥ ५५११॥
MSS@5512@1आश्वासितस्य मम नाम सुतोपलब्ध्या सद्यस्त्वया सह कृशोदरि विप्रयोगः ।
MSS@5512@2व्यावर्तितातपरुजः प्रथमाभ्रवृष्ट्या वृक्षस्य वैद्युत
इवाग्निरुपस्थितोऽयम् ॥ ५५१२॥
MSS@5513@1आश्वास्य पर्वतकुलं तपनोष्णतप्तम् उद्दामदावविधुराणि च काननानि ।
MSS@5513@2नानानदीनदशतानि च पूरयित्वा रिक्तोऽसि यज्जलद सैव तवोत्तमश्रीः
॥ ५५१३॥
MSS@5514@1आश्विने कृष्णपक्षे च षष्ठ्यां भौमोऽथ रोहिणी ।
MSS@5514@2व्यतीपातस्तदा षष्ठी कपिलानन्तपुण्यदा ॥ ५५१४॥
MSS@5515@1आषाढशुक्लपक्षे भानोर्दिवसे शिरीषवृक्षस्य ।
MSS@5515@2मूलं जलेन पिष्ट्वा पिबेन् न भीस्तस्य सर्पोत्था ॥ ५५१५॥
MSS@5516@1आषाढी कार्त्तिकी माघी वचा शुण्ठी हरीतकी ।
MSS@5516@2गयायां पिण्डदानेन पुण्या श्लेष्महरानृणी ॥ ५५१६॥
MSS@5517@1आषाढे शशका दृष्टा स्थानास्थने सुभिक्षदाः ।
MSS@5517@2चतुष्पदादिनाशाय तल्लब्ध्यै शशदर्शनम् ॥ ५५१७॥
MSS@5518@1आषाढे श्रावणे मासि बीजावपनरोपणे ।
MSS@5518@2ग्रीष्मादन्यत्र वल्लीनां केचिदिच्छन्ति रोपणम् ॥ ५५१८॥
MSS@5519@1आ सम्प्रवृद्धेरपि वृद्धिकामः समेन संधानमिहोपगच्छेत् ।
MSS@5519@2अपक्वयोर्वा घटयोरवश्यम् अन्योऽन्यभेदी समसंनिपातः ॥ ५५१९॥
MSS@5520@1आसंसारं त्रिभुवनमिदं चिन्वतां तात तादृङ् नैवास्माकं
नयनपदवीं श्रोत्रवर्त्मागतो वा ।
MSS@5520@2योऽयं धत्ते विषयकरिणीगाढरूढाभिभान- क्षीबस्यान्तःकरणकरिणः
संयमालानलीलाम् ॥ ५५२०॥
MSS@5521@1आसक्ताः प्रतिकोटरं विषधरा भानोः करा मूर्धनि
ज्वालाजालकरालदावदहनः प्रत्यङ्गमालिङ्गति ।
MSS@5521@2सर्वानन्दनचारुचन्दनतरोरेतस्य जीवातवे रे जीमूत विमुञ्च वारि
बहुशो युष्मद्यशो जृम्भताम् ॥ ५५२१॥
MSS@5522@1आसज्य स्वयमेव चुम्बनविधिं याच्ञा विनालिङ्गनं तल्पान्ते जघनेन
वेपथुमता पर्यर्पितं जानुनोः ।
MSS@5522@2क्रोधोत्कम्पममर्षयत्यनुनयत्यस्याः स्मरक्रीडया प्रौढैकाभिरतिः
प्रियस्य हृदयं हेलाबलात् कर्षति ॥ ५५२२॥
MSS@5523@1आसते शतमधिक्षिति भूपास् तोयराशिरसि ते खलु कूपाः ।
MSS@5523@2किं ग्रहा दिवि न जाग्रति ते ते भास्करस्य कतमस्तुलयास्ते ॥ ५५२३॥
MSS@5524@1आसत्यलोकमखिलं भुवनं जलेषु निर्मज्जयेत् प्रकुपितो जलधिर्जवेन ।
MSS@5524@2किंतु स्वमन्तयितुमुद्यतमौर्वमग्निम् अन्तर्वसन्तमपि हन्तुमसौ न
शक्तः ॥ ५५२४॥
MSS@5525@1आ सत्यलोकादा भूमेः स्वैरचारकृतश्रमाः ।
MSS@5525@2तेनुरिन्दुकराः स्वेदं द्रुतनीहारभूमिकम् ॥ ५५२५॥
MSS@5526@1आसनं चैव यानं च संधाय च विगृह्य च ।
MSS@5526@2कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च ॥ ५५२६॥
MSS@5527@1आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ।
MSS@5527@2ध्यानं समाधिरेतानि योगाङ्गानि स्मृतानि षट् ॥ ५५२७॥
MSS@5528@1आसनं प्राणसंरोधो ध्यानं चैव समाधिकः ।
MSS@5528@2एतच्चटुष्टयं विद्धि सर्वयोगेषु संमतम् ॥ ५५२८॥
MSS@5529@1आसनाच् शयनाद् यानात् संगतेश्चापि भोजनात् ।
MSS@5529@2कृते संचरते पापं तैलबिन्दुरिवाम्भसि ॥ ५५२९॥
MSS@5530@1आसनादेकशय्यायां संभाषात् सहभोजनात् ।
MSS@5530@2पुंसां संक्रमते पापं घटाद् घटमिवोदकम् ॥ ५५३०॥
MSS@5531@1आसनावसथौ शय्याम् अनुव्रज्यामुपासनम् ।
MSS@5531@2उत्तमेषूत्तमं कुर्याद् हीने हीनं समे समम् ॥ ५५३१॥
MSS@5532@1आसनाशनशय्याभिरद्भिर्मूलफलेन वा ।
MSS@5532@2नास्य कश्चिद् वसेद् गेहे शक्तितोऽनर्चितोऽतिथिः ॥ ५५३२॥
MSS@5533@1आसने पादमारोप्य यो भुङ्क्ते स द्विजाधमः ।
MSS@5533@2मुखेन धमते चान्नं तुल्यं गोमांसभक्षणम् ॥ ५५३३॥
MSS@5534@1आसने लालयेद् बालां तरुणीं शयने तथा ।
MSS@5534@2उत्सङ्गे पतिरूढां च लालनं त्रिविधं विदुः ॥ ५५३४॥
MSS@5535@1आसने शयने याने पानभोजनवस्तुषु ।
MSS@5535@2दृष्ट्वान्तरं प्रमत्तेषु प्रहरन्त्यरयोऽरिषु ॥ ५५३५॥
MSS@5536@1आसने शयने याने भावा लक्ष्या विशेषतः ।
MSS@5536@2पुरुषाणां प्रदुष्टानां स्वभावो वलवत्तरः ॥ ५५३६॥
MSS@5537@1आसन् क्षीणानि यावन्ति चातकाश्रूणि तेऽम्बुद ।
MSS@5537@2तावन्तोऽपि त्वयोदार न मुक्ता जलबिन्दवः ॥ ५५३७॥
MSS@5538@1आसन्नतरतामेति मृत्युर्जन्तोर्दिने दिने ।
MSS@5538@2आघातं नीयमानस्य वध्यस्येव पदे पदे ॥ ५५३८॥
MSS@5539@1आसन्ननाशं सलिलं तटाके कूपादिकानामतियत्नलभ्यम् ।
MSS@5539@2नदि त्वमग्र्यासि जलाश्रयाणां यस्यां युगस्थायि सुलम्भमम्भः ॥ ५५३९॥
MSS@5540@1आसन्नमार्गमतिलङ्घ्य नतेन मूर्ध्ना पश्चात् प्रसङ्गवलितेन मुखेन
यान्त्या ।
MSS@5540@2आरोपिताः कतिपये मयि पङ्कजाक्ष्या साकूतहासमनतिप्रकटाः कटाक्षाः
॥ ५५४०॥
MSS@5541@1आसन्नमित्रागमसूच्यमान- समागमे वासरवल्लभस्य ।
MSS@5541@2निर्यान्ति दीपा इव रात्रिभोग्याः पश्य प्रभाते गणिकागृहेभ्यः ॥ ५५४१॥
MSS@5542@1आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसंस्तुतं वा ।
MSS@5542@2प्रायेण भूमिपतयः प्रमदा लताश्च यः पार्श्वतो वसति तं परिवेष्टयन्ति
॥ ५५४२॥
MSS@5543@1आसन्नयौवनस्त्वं दुहितुर्मे यौवनं त्वया प्रायः ।
MSS@5543@2क्षपितमलक्ष्यं स्त्रीणां गलति हि सहसैव तारुण्यम् ॥ ५५४३॥
MSS@5544@1आसन्नसेवां नृपतेः क्रीडाशस्त्राहिपावकैः ।
MSS@5544@2कौशलेनातिमहता विनीतः सानुरुध्यते (?) ॥ ५५४४॥
MSS@5545@1आसन्नाः कण्टकिनो रिपुभयदाः क्षीरिणोऽर्थनाशाय ।
MSS@5545@2फलिनः प्रजाक्षयकरा दारूण्यपि वर्जयेत् तेषाम् ॥ ५५४५॥
MSS@5546@1आसन्नान् पुरतो भोगान् दर्शयित्वा पुनः पुनः ।
MSS@5546@2छागो हरितमुष्ट्येव दूरं नीतोऽस्मि तृष्णया ॥ ५५४६॥
MSS@5547@1आसन्नाभ्रजलस्य दावविगमे विद्युद्भयं शाखिनो नक्रास्याद् गलतश्च
मज्जनमयी शङ्का भवेद् वारिधौ ।
MSS@5547@2भोक्तव्यस्य विधिः शुभस्य रभसात् स्वादुत्वनिष्पत्तये जन्तोः संतनुते
निराकृतभियो भीत्यन्तरोत्पादनम् ॥ ५५४७॥
MSS@5548@1आसन्नामवलम्ब्य केसरलतामेकेन पुष्पोज्ज्वलां सव्यं निःसहया
नितम्बफलके कृत्वा कराम्भोरुहम् ।
MSS@5548@2आमीलन् नयनान्तवान्तसलिलं श्लाघ्यस्य निन्द्यस्य वा कस्येदं
दृढसौहृदं प्रतिदिनं दीनं त्वया स्मर्यते ॥ ५५४८॥
MSS@5549@1आसन्नामवलम्ब्य केसरलतामेकेन पुष्पोज्ज्वलां सव्यं निःसहया
नितम्बफलके कृत्वा कराम्भोरुहम् ।
MSS@5549@2उद्ग्रीवं वद दुर्दिनेऽद्य चरणावुन्नम्य मार्गस्त्वया
बालोद्भ्रान्तमृगेक्षणे सुकृतिनः कस्यायमालोक्यते ॥ ५५४९॥
MSS@5550@1आसन्नाय सुदूराय सुप्ताय प्रकटात्मने ।
MSS@5550@2सुलभायातिदुर्गाय नमश्चित्राय शंभवे ॥ ५५५०॥
MSS@5551@1आसन्ने फलमासन्नं दूरगे दूरगं फलम् ।
MSS@5551@2मिश्रं तु मिश्रे शकुने फलमाहुर्मनीषिणः ॥ ५५५१॥
MSS@5552@1आसन्नो मधुरागतं वनभुवः साम्राज्यमित्यद्भुताः श्रूयन्ते गिर एष
तत्त्वमिह न ज्ञातुं विधातुः क्षमः ।
MSS@5552@2यत् पर्णैस्त्रुटितं तदप्युपरतं पुष्पोद्गमैः शाखिनां यद् ग्लानं
विटपैरिदं पुनरिह प्रत्यक्षमालक्ष्यते ॥ ५५५२॥
MSS@5553@1आसन्नो वल्मीको दक्षिणपार्श्वे विभीतस्य ।
MSS@5553@2अध्यर्धे भवति शिरा पुरुषे ज्ञेया दिशि प्राच्याम् ॥ ५५५३॥
MSS@5554@1आसन् यावन्ति याच्ञासु चातकाश्रूणि चाम्बुद ।
MSS@5554@2तावन्तोऽपि त्वया मेघ न मुक्ता वारिबिन्दवः ॥ ५५५४॥
MSS@5555@1आ सप्ततेर्यस्य विवाहपङ्क्तिर् विच्छिद्यते नूनमपण्डितोऽसौ ।
MSS@5555@2जीवन्ति ताः कर्तनकुट्टनाभ्यां गोभ्यः किमुक्षा यवसं ददाति ॥ ५५५५॥
MSS@5556@1आसप्तमं कुलं हन्ति शिरोऽभ्यङ्गे चतुर्दशी ।
MSS@5556@2मांसाशने पञ्चदशी कामधर्मे तथाष्टमी ॥ ५५५६॥
MSS@5557@1आ समन्ताच्चतुर्दिक्षु सन्निकृष्टाश्च ये नृपाः ।
MSS@5557@2तत्परास्तत्परा येऽन्ये क्रमाद् हीनबलारयः ॥ ५५५७॥
MSS@5558@1आसमस्ताक्षिविक्षेपसमर्पितमनोभुवाम् ।
MSS@5558@2मन्मथोद्दीपनं तासां विटवृत्तं विधास्यते ॥ ५५५८॥
MSS@5559@1आ सर्गात् प्रतिवासरं रसशतैर्या बोधिता पोषिता कल्पान्तावसरेऽथ
सैव पृथिवी स्वैरेव दग्धा करैः ।
MSS@5559@2कृत्वेत्थं किमपि स्वकर्म नियतेः पूर्वापरोपप्लुतं कष्टं सोऽपि
दिनान्तवीतकिरणस्तिग्मांशुरस्तं गतः ॥ ५५५९॥
MSS@5560@1आसवरतिरतिबहुभुक् कट्वम्लाशी च कर्मठः पिशुनः ।
MSS@5560@2स्थूलः कृशोऽतिदीर्घः खर्वो वा कृष्णपीतो वा ॥ ५५६०॥
MSS@5561@1आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणम् ।
MSS@5561@2बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनम् ॥ ५५६१॥
MSS@5562@1आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु ।
MSS@5562@2पयोधरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न च्छिदुरोऽपि हारः ॥ ५५६२॥
MSS@5563@1आसां व्रतमतीवाक्ष्णोर्यत् पुरः परिसर्पणम् ।
MSS@5563@2सह यातं मनस्तत्र त्यक्त्वा भूयो निवर्तनम् ॥ ५५६३॥
MSS@5564@1आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तः ।
MSS@5564@2उत्खाय गाढतमसं घनकालमुग्रं रामो दशास्यमिव संभृतबन्धुजीवः
॥ ५५६४॥
MSS@5565@1आसादितव्योऽस्ति करालकेशः सखेदयार्हः समयोऽपकारी ।
MSS@5565@2तदुत्तमश्लोककथानुबन्धस् तावद् यथा स्यात् प्रयते तथाहम् ॥ ५५६५॥
MSS@5566@1आसादितस्य तमसा नियतेर्नियोगाद् आकाङ्क्षतः पुनरपक्रमणेन कालम् ।
MSS@5566@2पत्युस्त्विषामिह महौषधयः कलत्र- स्थानं परैरनभिभूतममूर्वहन्ति
॥ ५५६६॥
MSS@5567@1आसाद्य कृष्णपक्षान् अत्रसतः सर्वदाऽभीकान् ।
MSS@5567@2परयात्मनि रतचित्तान् विभाव्य तत्कर्म कुर्वतः क्व भयम् ॥ ५५६७॥
MSS@5568@1आसाद्यते कथं वा शौर्याश्रयणेन गौरवध्वंसः ।
MSS@5568@2तत् तत्र दत्तचित्तश् चित्तजसंतापभाजनं न जनः ॥ ५५६८॥
MSS@5569@1आसाद्य दक्षिणां दिशम् अविलम्बं त्यजति चोत्तरां तरणिः ।
MSS@5569@2पुरुषं हरन्ति कान्ताः प्रायेण हि दक्षिणा एव ॥ ५५६९॥
MSS@5570@1आसाद्य भङ्गमनया द्यूते विहिताभिरुचितकेलिपणे ।
MSS@5570@2निःसारयताक्षानिति कपटरुषोत्सारिताः सख्यः ॥ ५५७०॥
MSS@5571@1आसाद्य मन्दरागोऽपि भुजङ्गेनातिसंगतिम् ।
MSS@5571@2तद्भोगात्तु भ्रमन् कष्टं प्राप्नोति विषमन्ततः ॥ ५५७१॥
MSS@5572@1आसाद्य सोमभुवमास्वहि यत्र नित्यं मङ्क्तुं प्रलोभयति
सैकतमंशुकाभम् ।
MSS@5572@2तत् तत्र निर्वहति सम्प्रति नित्यकृत्यम् एतस्य विस्मृतगृहस्य
परानुभूत्या ॥ ५५७२॥
MSS@5573@1आसाद्यापि महोदधिं न वितृषो जातो जलैर्वाडवो मेघं प्राप्य न
चातकोऽपि चरणौ भानुं न लेभेऽरुणः ।
MSS@5573@2चन्द्रः शंकरशेखरेऽपि निवसन् पक्षक्षये क्षीयते प्रायः
सज्जनसंगतोऽपि लभते दैवानुरूपं फलम् ॥ ५५७३॥
MSS@5574@1आसाद्याम्रवनीमिमां प्रति नवामास्वाद्य तन्मञ्जरीं मैवं पञ्चममञ्च
नन्दनवनभ्रान्त्या तया कोकिल ।
MSS@5574@2एषा वायसमण्डली घनशिरःशूलाहतिव्याकुला कुध्वानैर्बधिरीकरिष्यति
वृथा श्रोत्राणि सत्पत्रिणाम् ॥ ५५७४॥
MSS@5575@1आसामुपरि दद्याच्च पानीयस्य विचक्षणः ।
MSS@5575@2एवं यामद्वयं कुर्यात् ततस्त्वासां न दापयेत् ॥ ५५७५॥
MSS@5576@1आसायं सलिलभरे सवितारमुपास्य सादरं तपसा ।
MSS@5576@2अधुनाब्जेन मनाक् तव मानिनि तुलना मुखस्याप्ता ॥ ५५७६॥
MSS@5577@1आसारान्तमृदुप्रवृत्तमरुतो मेघोपलिप्ताम्बरा
विद्युत्पातमुहूर्तदृष्टककुभः सुप्तेन्दुताराग्रहाः ।
MSS@5577@2धाराक्लिन्नकदम्बसंभृतसुरामोदोद्वहाः प्रोषितैर्
निःसम्पातविसारिदर्दुररवा नीताः कथं रात्रयः ॥ ५५७७॥
MSS@5578@1आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते
शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्ग्यते ।
MSS@5578@2जालैः शीकरशीतलाश्च मरुतो रत्यन्तखेदच्छिदो धन्यानां बत
दुर्दिनं सुदिनतां याति प्रियासंगमे ॥ ५५७८॥
MSS@5579@1आसारोपरमे प्रगाढतिमिराः किर्मीरयन्त्यो निशाः पान्थस्त्रीमनसां
स्मरानलकणासन्तानशङ्कास्पृशः ।
MSS@5579@2पिष्टानां प्रसभं घनाघनघटासंघट्टतो विद्युतां चूर्णाभाः
परितः पतन्ति तरलाः खद्योतकश्रेणयः ॥ ५५७९॥
MSS@5580@1आसितानि हसितानि कृतानि प्रेक्षितानि गदितानि गतानि ।
MSS@5580@2प्रायशोऽनुकुरुते ललिताङ्गी नर्तकीव चतुरं दयितस्य ॥ ५५८०॥
MSS@5581@1आसित्वा विजने विमुक्तविषयासङ्गं मनो निश्चलं कृत्वा हृज्जलजान्तरे
प्रियतमारूपं परं दैवतम् ।
MSS@5581@2ध्यात्वा हारलतामयाक्षवलयं हस्तेन धृत्वा मया तत्सायुज्यफलाप्तये
प्रतिदिनं तन्नाम संजप्यते ॥ ५५८१॥
MSS@5582@1आसिष्ये सुखितो गृहीति विहितो मोहेन दारग्रहस् तत्सङ्गात्
सुतदासबान्धवसुहृत्संबन्धिनामुद्भवः ।
MSS@5582@2तन्निर्वाहकदर्थनापरिभवानौचित्यचिन्ताजुषः किं सौख्यं कतमा
गृहस्थितिरतोऽनर्थो मया स्वीकृतः ॥ ५५८२॥
MSS@5583@1आसीज्जनः कृतघ्नः क्रियमाणघ्नश्च सांप्रतं जातः ।
MSS@5583@2इति मे मनसि वितर्को भविता लोकः कथं भविता ॥ ५५८३॥
MSS@5584@1आसीता मरणात् क्षान्ता नियता ब्रह्मचारिणी ।
MSS@5584@2यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ॥ ५५८४॥
MSS@5585@1आसीत् कल्पमुदन्वदम्बुनि चिरं भेजे च भालानलं भर्गस्य
प्रतिमासकर्महुतभुक्कुण्डेऽप्यहौषीद् वपुः ।
MSS@5585@2तीव्रैरेव तपोभिरिन्दुरकरोदित्थं जनुर्यापनं किं कुर्याद् विधुरो न
वाञ्छति विधिस्तल्लाञ्छनप्रोञ्छनम् ॥ ५५८५॥
MSS@5586@1आसीत् ताम्रमयं शरीरमधुना सौवर्णवर्णं गतं
मुक्ताहारलताश्रुबिन्दुनिवहैर्निःस्वस्य मे कल्पिता ।
MSS@5586@2स्वल्पं स्वल्पमनल्पकल्पमधुना दीर्घं वयः कल्पितं स्वामिन् दुःख
भवत्प्रसादवशतः किं किं न लब्धं मया ॥ ५५८६॥
MSS@5587@1आसीत् पूर्वं विमलजलधौ मण्डनं भूपतीनां नारीणां च प्रबलमुकुटे
काञ्चनेन प्रसङ्गात् ।
MSS@5587@2तन्त्रीबद्धः कथमिदमहो काचखण्डेन सार्धं भिल्लीकण्ठे मरकतमणे
कामवस्थां गतोऽसि ॥ ५५८७॥
MSS@5588@1आसीत् सत्ययुगे बलिस्तदनु च त्रेतायुगे भार्गवो रामः सत्यपराक्रमोऽथ
भगवान् धर्मस्तथा द्वापरे ।
MSS@5588@2दाता कोऽपि न चास्ति सम्प्रति कलौ जीवन्ति केनार्थिनश् चेत्येवं
कृतनिश्चयेन विधिना व्यापारिणो निर्मिताः ॥ ५५८८॥
MSS@5589@1आसीदञ्जनमत्रेति पश्यामि तव लोचने ।
MSS@5589@2भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम् ॥ ५५८९॥
MSS@5590@1आसीददभ्रशरदभ्रमिषाद् यशस्ते नाके भ्रमन् नृप
यदभ्रमुकान्तशुभ्रम् ।
MSS@5590@2तत् पुष्पवर्षणमिवाप्सरसां द्युलोके व्याप्नोत्यमादिव भुवं
तुहिनच्छलेन ॥ ५५९०॥
MSS@5591@1आसीदासीमभूमीवलयमलयजालेपनेपथ्यकीर्ति ः
सप्ताकूपारपारीसदनजनघनोद्गीतचापप्रताप् अः ।
MSS@5591@2वीरादस्मात् परः कः पदयुगयुगपत्पातिभूपातिभूयश्
चूडारत्नोडुपत्नीकरपरिचरणामन्दनन्दन्नखेन्द् उः ॥ ५५९१॥
MSS@5592@1आसीदुप्तं यदेतद् रणभुवि भवता वैरिमातङ्गकुम्भान् मुक्ताबीजं
तदेतत् त्रिजगति जनयामास कीर्तिद्रुमं ते ।
MSS@5592@2शेषो मूलं प्रकाण्डं हिमगिरिरुदधिर्दुग्धपूरालवालं ज्योत्स्ना
शाखाप्रतानः कुसुममुडुचयो यस्य चन्द्रः फलं च ॥ ५५९२॥
MSS@5593@1आसीदेव यदार्द्रः किमपि तदा किमयमाहतोऽप्याह ।
MSS@5593@2निष्ठुरभावादधुना कटूनि सखि रटति पटह इव ॥ ५५९३॥
MSS@5594@1आसीद् गङ्गाधरस्तस्य भ्राता गङ्गाधरोपमः ।
MSS@5594@2एकान् बबन्ध यो व्यालान् मुमोचैकान् यदृच्छया ॥ ५५९४॥
MSS@5595@1आसीद् गङ्गान्वयायक्षितिपतितिलको राजराजक्षितीशः
क्ष्मापालप्रौढमौलिप्रकरमणिरुचिप्रस्फुरत्पादपीठः ।
MSS@5595@2योऽरातिक्षत्रचक्रक्रथनकरभुजापालिताशेषपृत् ह्वी-
चक्रश्चक्रायुधाभोऽदधदुरसि रमां वाचि वाचामधीशः ॥ ५५९५॥
MSS@5596@1आसीद् यस्तव पुत्रकस्त्रिचतुरैः पत्राङ्कुरैरावृतो
मेघोन्मुक्तजलैकजीवनविधिः सन्मार्गलब्धास्पदः ।
MSS@5596@2सोऽयं सम्प्रति वासरैः कतिपयैरध्वन्यपुण्योच्चयैः सम्पन्नः
फलनम्रपल्लवततिच्छायोपलिप्तावनिः ॥ ५५९६॥
MSS@5597@1आसीद् वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी ।
MSS@5597@2तस्मिन् द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ॥ ५५९७॥
MSS@5598@1आसीनः शयितः स्थितः प्रचलितः स्वप्नायितो जागृतः पश्यन् मीलितलोचनो
व्यवहरन् मौनं प्रपन्नोऽथवा ।
MSS@5598@2तां प्रेमाकुलवीक्षितां स्मितमुखीं सव्रीडमन्दागमां श्लिष्यन्तीं
प्रणयार्द्रमुग्धलपितां पश्यामि नक्तंदिवम् ॥ ५५९८॥
MSS@5599@1आसीनः सुखमापणे यदि वणिक् श्रद्धालुभिः प्रार्थितः किंचिच् शंसति
पञ्चकं शतकमित्येतन्न तस्याद्भुतम् ।
MSS@5599@2आपातालविघूर्णिताम्भसि चलत्यौत्पातिके मारुते मज्जन्त्यामपि नावि मुञ्चति
न यस्तामेव मूल्यस्थितिम् ॥ ५५९९॥
MSS@5600@1असीनः स्वामिनः पार्श्वे तन्मुखेक्षी कृताञ्जलिः ।
MSS@5600@2स्वभावं चास्य विज्ञाय दक्षः कार्याणि साधयेत् ॥ ५६००॥
MSS@5601@1आसीना तटभुवि सस्मितेन भर्त्रा रम्भोरूरवतरितुं सरस्यनिच्छुः ।
MSS@5601@2धुन्वाना करयुगमीक्षितुं विलासाञ् शीतालुः सलिलगतेन सिच्यते स्म
॥ ५६०१॥
MSS@5602@1आसीने पूष्णि तूष्णीं व्यसनिनि शशिनि व्योम्नि कृष्णे सतृष्णे दैत्येन्द्रे
जातनिद्रे द्रवति मघवति क्लान्तकान्तौ कृतान्ते ।
MSS@5602@2अब्रह्मण्यं ब्रुवाणे कमलपुटकुटीश्रोत्रिये शान्त्युपाये पायाद् वः कालकूटं
झटिति कवलयंल्लीलया नीलकण्ठः ॥ ५६०२॥
MSS@5603@1आसीने लालयेद् बालां तरुणीं शयने तथा ।
MSS@5603@2उत्थितेऽप्यधिरूढां च लालनं त्रिविधं विदुः ॥ ५६०३॥
MSS@5604@1आसीनैः स्वं विमानं कृतपरिवृतिभिः सुन्दरीसंगतैस्तैर् देवैः
सिद्धैश्च यक्षैरनिमिषनयनैर्दृश्यमानः सतृष्णम् ।
MSS@5604@2मध्येमघ्ये पयोदैर्मुरजसदृशतां बोधयद्भिः सुमन्द- मम्भः
सम्पात्य पुष्पैरिव ननु महितस्ताण्डवः श्रेयसे स्तात् ॥ ५६०४॥
MSS@5605@1आसीन् नाथ पितामही तव मही माता ततोऽनन्तरं सम्प्रत्येव हि
साम्बुराशिरशना जाया जयोद्भूतये ।
MSS@5605@2पूर्णे वर्षशते भविष्यति पुनः सैवानवद्या स्नुषा युक्तं नाम
समस्तशास्त्रविदुषां लोकेश्वराणामिदम् ॥ ५६०५॥
MSS@5606@1आसीन् मे मनसि हृता न सा मृता सा या दृष्टेर्व्रजति न गोचरं प्रिया
मे ।
MSS@5606@2ज्योत्स्ना हि स्फुटधवलापि कौमुदीन्दोर् अन्धानां बहलतमोमलीमसैव ॥ ५६०६॥
MSS@5607@1आसीमा कालिका यस्य क्षुद्राङ्गं कुण्डलीकृतम् ।
MSS@5607@2क्षुद्रवज्रकनामानं प्राह नागार्जुनो मुनिः ॥ ५६०७॥
MSS@5608@1आसीमान्तान् निवर्तन्ते सुहृदः सह बन्धुभिः ।
MSS@5608@2सुकृतं दुष्कृतं वापि गच्छन्तमनुगच्छति ॥ ५६०८॥
MSS@5609@1आसीस्त्वं निशिराजरक्तहृदयेतीर्ष्यालुना वज्रिणा प्रातः शङ्कितयेव
दिव्यपदवीं गत्वात्मनः शुद्धये ।
MSS@5609@2और्वोत्तापितवार्धितापकतलादादाय मुक्तो बहिः प्राच्यासौ दिवि तप्तमाषक
इव प्रद्योतनो द्योतते ॥ ५६०९॥
MSS@5610@1आसुरं कुलमनादरणीयं चित्तमेतदमलीकरणीयम् ।
MSS@5610@2रामधाम शरणीकरणीयं लीलया भवजलं तरणीयम् ॥ ५६१०॥
MSS@5611@1आसे चेत् स्वगृहे कुटुम्बभरणं कर्तुं न शक्तोऽस्म्यहं सेवे चेत्
सुखसाधनं मुनिवनं मुष्णन्ति मां तस्कराः ।
MSS@5611@2श्वभ्रे चेत् स्वतनुं त्यजामि नरकाद् भीरात्महत्यावशान् नो जाने करवाणि
दैव किमहं मर्तुं न वा जीवितुम् ॥ ५६११॥
MSS@5612@1आसेव्यते मुखं सर्वैर्विद्यानां योषितामपि ।
MSS@5612@2हृदयग्राहिणस्तासां द्वित्राः सन्ति न सन्ति वा ॥ ५६१२॥
MSS@5613@1आस्कन्दन् कथमपि योषितो न यावद् भीमत्यः प्रियकरधार्यमाणहस्ताः ।
MSS@5613@2औत्सुक्यात् त्वरितममूस्तदम्बु तावत् संक्रान्तप्रतिमतया दधाविवान्तः
॥ ५६१३॥
MSS@5614@1आस्कन्दितो भुजलताचलिताग्रशाखाम् आलिङ्गितो युवतिभिः कलिकार्थिनीभिः ।
MSS@5614@2धन्योऽसि चम्पकतरो कुसुमानुरूपैर् आसां घनस्तनफलैः फलितोऽसि
यच्च ॥ ५६१४॥
MSS@5615@1आस्कन्धावधि कण्ठकाण्डविपिने द्राक् चन्द्रहासासिना छेत्तुं प्रक्रमिते
मयैव तरसा त्रुट्यच्छिरासंततौ ।
MSS@5615@2अस्मेरं गलिताश्रुगद्गदपदं भिन्नभ्रुवा यद्यभूद् वक्त्रेष्वेकमपि
स्वयं स भगवांस्तन्मे प्रमाणं शिवः ॥ ५६१५॥
MSS@5616@1आ स्तन्यपानाज्जननी पशूनाम् आ दारलाभाच्च नराधमानाम् ।
MSS@5616@2आगेहकर्मावधि मध्यमानाम् आ जीवितात् तीर्थमिवोत्तमानाम् ॥ ५६१६॥
MSS@5617@1आस्त भावमधिगच्छतोस्तयोः संमदेषु करजक्षतार्पणा ।
MSS@5617@2फाणितेषु मरिचावचूर्णना सा स्फुटं कटुरपि स्पृहावहा ॥ ५६१७॥
MSS@5618@1आस्तां किं बहुभिः परोपकृतयः संसारसारं फलं सिद्धं तत्
प्रतिकूलवर्तिनि विधौ न स्तोकमप्यत्र नः ।
MSS@5618@2एते स्मः किल मानुषा वयमपि व्यर्थं व्यपेतायुषो येषां स्वोदरपूर्तिरेव
हि किमप्यष्टौ महासिद्धयः ॥ ५६१८॥
MSS@5619@1आस्तां क्लमापहरणं जलधेर्जलेन दूरे दवाग्नि परिदीपितमानसानाम् ।
MSS@5619@2एतावदस्तु यदि तोयकणैर्न जिह्वा दन्दह्यते द्विगुणतां च न याति
तृष्णा ॥ ५६१९॥
MSS@5620@1आस्तां गाढतरानुशीलनविधिः संस्पर्शनं दूरतः संश्लेषे
विषयीकृतोऽसि न मनागक्ष्णोः पदं प्रापितः ।
MSS@5620@2किं ब्रूमः सहकार तावकगुणानन्यादृशैर्दुर्लभान् सौरभ्येण
यदध्वगानपि मुहुः प्रीणासि दूरादपि ॥ ५६२०॥
MSS@5621@1आस्तां चक्षुरिदं तिरोऽञ्चति कियच्चेतोऽपि यद्वैभवैर्
निष्प्रत्याशमयं मुने जलनिधिर्गण्डूषितः सत्तपः ।
MSS@5621@2एतेनैव विरन्तुमर्हसि न ते गण्डूषपानाधिका काचित् ख्यातिरतःपरं
परमसौ पर्जन्यनीवीव्ययः ॥ ५६२१॥
MSS@5622@1आस्तां तत् करकानिपातकृतभीमण्डूकनिर्मज्जन- क्षेमैकक्षमवारि
पल्वलशतं सिन्धुं तमेव स्तुमः ।
MSS@5622@2कुप्यच्छक्रकरस्वरुप्रहरणक्षुण्णाखिलाङ्गक्षरत्- कीलालेन गिरिव्रजेन
शरणं यद्गर्भवासः कृतः ॥ ५६२२॥
MSS@5623@1आस्तां तावत् किमन्येन दौरात्म्येनेह योषिताम् ।
MSS@5623@2विधृतं स्वोदरेणापि घ्नन्ति पुत्रमपि स्वकम् ॥ ५६२३॥
MSS@5624@1आस्तां तावदकीर्तिर्मे त्वया तथ्यं तु कथ्यताम् ।
MSS@5624@2चित्तं कथमिवासीत् ते हरिवंशीरवश्रुतौ ॥ ५६२४॥
MSS@5625@1आस्तां तावदसीमपौरुषजुषः संमानितात्यद्भुत- प्रारम्भाभ्यधिकक्रियस्य
स खलु प्राच्यः प्रचारो हरेः ।
MSS@5625@2जीर्णस्यापि च विन्ध्यकन्दरदरीद्वारावताराक्षमैर् अङ्गैरङ्गभृतो
दलन्ति दरतो गन्धेन गन्धद्विपाः ॥ ५६२५॥
MSS@5626@1आस्तां तावदहो समुद्रमहिमा दूरेऽपि कर्णप्रियस् तीरे यस्य पिपासयैव
मरणं प्राप्नोति शीघ्रं जनः ।
MSS@5626@2तस्मादम्बुनिधेर्वरं लघुसरः कूपोऽथवा वापिका यत्र स्वात्मकरद्वयेन
सलिलं पेपीयते स्वेच्छया ॥ ५६२६॥
MSS@5627@1आस्तां तावद् दिगन्तप्रथितसुयशसां संगमः सज्जनानां तैः साकं
वैरयोगोऽप्यतिशयमहितामुन्नतिं संनिधत्ते ।
MSS@5627@2लोके कस्यागमिष्यच्छ्रुतिपथमवपुर्वक्त्रशेषोऽपि राहुस्
त्रैलोक्यख्यातधाम्नोर्यदि रविशशिनोर्वैरितां नाकरिष्यत् ॥ ५६२७॥
MSS@5628@1आस्तां तावद् वचनरचनाभाजनत्वं विदूरे दूरे चास्तां तव
तनुपरीरम्भसंभावनापि ।
MSS@5628@2भूयो भूयः प्रणतिभिरिदं किं तु याचे विधेया स्मारं स्मारं
स्वजनगणने कापि रेखा ममापि ॥ ५६२८॥
MSS@5629@1आस्तां ते गुणिनस्तावद् भूषिताशेषभूतलाः ।
MSS@5629@2येषां गुणरुचिर्भूयः सांप्रतं तेऽपि दुर्लभाः ॥ ५६२९॥
MSS@5630@1आस्तां दूरतया तदीयवदनाम्भोजामृतास्वादनं नोदेत्येव मनोरथोऽपि
हृदये तत्संगमाशां प्रति ।
MSS@5630@2उत्कण्ठाशिथिलीकृताङ्गलतिकं वीक्षेत मामेकदा सस्नेहं यदि सा
सरोजवदना धन्योऽस्म्यहं तावता ॥ ५६३०॥
MSS@5631@1आस्तां दूरेण विश्लेषः प्रियामालिङ्गतो मम ।
MSS@5631@2स्वेदः किं न सरिन्नाथो रोमाञ्चः किं न पर्वतः ॥ ५६३१॥
MSS@5632@1आस्तां भवान्तरविधौ सुविपर्ययोऽयम् अत्रैव जन्मनि
नृणामधरोच्चभावः ।
MSS@5632@2अल्पः पृथुः पृथुरपि क्षणतोऽल्प एव स्वामी भवत्यनुचरः स च
तत्पदार्हः ॥ ५६३२॥
MSS@5633@1आस्तां मण्डलमैन्दवं वरतनोर्वक्त्रश्रियश्चेत् कथा कोणे कुत्रचिदासतां
कुवलयान्यक्ष्णोः प्रसङ्गो यदि ।
MSS@5633@2दूरे तिष्ठतु वल्लकीकलरवः प्रस्तावना चेद् गिरां वार्त्ता चेदवलग्नकस्य
यशसां व्योम्नः प्रथायै नमः ॥ ५६३३॥
MSS@5634@1आस्तां महाबोधबलेन साध्यो मोक्षो विबाधामलसौख्ययुक्तः ।
MSS@5634@2धर्मार्थकामा अपि नो भवन्ति ज्ञानं विना तेन तदर्चनीयम् ॥ ५६३४॥
MSS@5635@1आस्तां माद्य भवे शुभे सखि लता न्यस्ता त्वया माधवी कान्ते तन् मम
सम्प्रयच्छ कुसुमं किं वामुना मे फलम् ।
MSS@5635@2नाल्पं निर्मलयामि मौक्तिकमिदं न्यस्तं त्वया दह्यताम् इत्थं
विभ्रमसंभ्रमो मदयति प्रेयांसमेणीदृशः ॥ ५६३५॥
MSS@5636@1आस्तां मानः कथनं सखीषु वा मयि निवेद्यदुर्विनये ।
MSS@5636@2शिथिलितरतिगुणगर्वा ममापि सा लज्जिता सुतनुः ॥ ५६३६॥
MSS@5637@1आस्तां वरमवकेशी मा दोहदमस्य रचय पूगतरोः ।
MSS@5637@2एतस्मात् फलितादपि केवलमुद्वेगमधिगच्छ ॥ ५६३७॥
MSS@5638@1आस्तां विश्वसनं सखीषु विदिताभिप्रायसारे जने तत्राप्यर्पयितुं
दृशं सलिलतां शक्नोमि न व्रीडया ।
MSS@5638@2लोको ह्येष परोपहासचतुरः सूक्ष्मेङ्गितज्ञोऽप्यलं मातः कं
शरणं व्रजामि हृदये जीर्णोऽनुरागानलः ॥ ५६३८॥
MSS@5639@1आस्तां सकण्टकमिदं वसुधाधिपत्यं त्रैलोक्यराज्यमपि देव तृणाय
मन्ये ।
MSS@5639@2निःशङ्कसुप्तहरिणीकुलसंकुलासु चेतः परं वलति शैलवनस्थलीषु
॥ ५६३९॥
MSS@5640@1आस्तामनङ्गीकरणाद् भवेन दृश्यः स्मरो नेति पुराणवाणी ।
MSS@5640@2तवैव देहं श्रितया श्रियेति नवस्तु वस्तु प्रतिभाति वादः ॥ ५६४०॥
MSS@5641@1आस्तामन्यत्सुजनाः परोपकारैककरणदुर्ललिताः ।
MSS@5641@2संतापितपिशुनेषु स्वगुणेष्वपि हन्त खिद्यन्ते ॥ ५६४१॥
MSS@5642@1आस्तामपरो लोकः क्रीडापेक्षापरो यदि प्रीतिः ।
MSS@5642@2ब्यसनान्तरे पतन्ती न वारिता परिजनेनापि ॥ ५६४२॥
MSS@5643@1आस्तामेव सरोवरेण्य भवतो दुग्धोदलब्धामृत- स्वादस्पर्धि
सरोजवृन्दखचितं हंसावतंसं पयः ।
MSS@5643@2स्फारोल्लोलसुशीतशीकरचयासारप्रसिक्तानिल- स्पर्शैरेव
मनोहरैरपगताः संतापशोषक्लमाः ॥ ५६४३॥
MSS@5644@1आस्तिक्यं चेद् धनमखिलमप्यर्थिसात्कर्तुमर्हं नास्तिक्यं चेत् तदपि
सुतरां भोगहेतोरपास्यम् ।
MSS@5644@2अस्पृष्ट्वापि स्वयमतिरहःस्थाप्यते यत् तदन्तस् तस्मिन् हेतुः क इति
निभृतं तर्कयामो न विद्मः ॥ ५६४४॥
MSS@5645@1आस्तीकवचनं स्मृत्वा यः सर्पो न निवर्तते ।
MSS@5645@2शतधा भिद्यते मूर्ध्नि शिंशवृक्षफलं यथा ॥ ५६४५॥
MSS@5646@1आस्तीर्यन्तामुपान्ते वनवृतिनिपुणैर्जालिकैर्जालबन्धा मुच्यन्तां
शृङ्खलाभ्यः श्वगणभिरटवीगह्वरे सारमेयाः ।
MSS@5646@2आकीर्यन्तां स्थलानि श्रमशिथिलहयैः सादिभिः पाशहस्तैर् व्याधूयन्तां
कृतान्तैरिव महिषचरैर्दण्डिभिः काननानि ॥ ५६४६॥
MSS@5647@1आस्तृतेऽभिनवपल्लवपुष्पैर् अप्यनारतरताभिरताभ्यः ।
MSS@5647@2दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूभ्यः ॥ ५६४७॥
MSS@5648@1आस्ते कश्चन भिक्षुः संगृह्णन्नव्ययानि दश ।
MSS@5648@2न ममेत्यव्यययुगलं याचामस्तं किमस्त्यन्यत् ॥ ५६४८॥
MSS@5649@1आस्तेऽत्रैव सरस्यहो बत कियान् संतोषपक्षग्रहो हंसस्यास्य मनाङ्
न धावति मतिः श्रीधाम्नि पद्मे क्वचित् ।
MSS@5649@2सुप्तोऽद्यापि विबुध्यते न तदितस्तावत् प्रतीक्षामहे वेलामित्युषसि प्रिया
मधुलिहः सोढुं त एव क्षमाः ॥ ५६४९॥
MSS@5650@1आस्ते दामोदरीयामियमुदरदरीं यावलम्ब्य त्रिलोकी संमातुं शक्नुवन्ति
प्रथिमभरवशादत्र नैतद्यशांसि ।
MSS@5650@2तामेतां पूरयित्वा निरगुरिव मधुध्वंसिनः पाण्डुपद्म- च्छद्मापन्नानि
तानि द्विपदशनसनाभीनि नाभीपथेन ॥ ५६५०॥
MSS@5651@1आस्ते द्वारि वधूर्विधातृरचनावैदुष्यविक्रान्तिभूर् भूरेतस्य बलादहारि
भवता भीता नतारातिना ।
MSS@5651@2किं नामापरमत्र कार्यमधुना साध्यं समाशास्यते तत्पाणिग्रहमङ्गलाय
मनुजाधीशास्तु यत्नो महान् ॥ ५६५१॥
MSS@5652@1आस्ते नो सुषमा न चापि कुसुमामोदो हि नो वा मनाक् चातुर्यं
मकरन्ददानविषये किं चातुरीयं पुनः ।
MSS@5652@2यत्त्वं चित्रगतं कुशेशयदलं पुष्णासि गुञ्जारवैर् माहात्म्यं क
इव ब्रवीमि तदहो हे चञ्चरीकाधुना ॥ ५६५२॥
MSS@5653@1आस्ते रोहत्कनककमले केलिपात्रे मृडान्याः खेलन् हेलोन्मदमधुकरीमानसे
मानसे यः ।
MSS@5653@2भेकोद्रेकप्रणयिनि वलद्बालजम्बालजाले स स्यादुत्कः परिमितजले पल्वले
किं मरालः ॥ ५६५३॥
MSS@5654@1आस्ते विधुः परमनिर्वृत एव मौलौ शंभोरिति त्रिजगतीजनचित्तवृत्तिः
।
MSS@5654@2अन्तर्निगूढनयनानलदाहदुःखं जानाति कः परमृते बत शीतरश्मेः
॥ ५६५४॥
MSS@5655@1आस्त्रीशिशु प्रथितयैष पिपासितेभ्यः संरक्ष्यतेऽम्बुधिरपेयतयैव
दूरात् ।
MSS@5655@2दंष्ट्राकरालमकरालिकरालिताभिः किं भाययत्यपरमूर्मिपरंपराभिः
॥ ५६५५॥
MSS@5656@1आस्थामालम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु ।
MSS@5656@2व्यक्तिमायाति महतां माहात्म्यमनुकम्पया ॥ ५६५६॥
MSS@5657@1आस्थाय दारुणतरं कमपि स्वभावम् अत्यन्तदुष्कृतकृतामपि शिक्षणाय ।
MSS@5657@2गृह्णासि सायकपदे कुसुमान्यमूनि मातः सुतेषु महती किल रूक्षतेयम्
॥ ५६५७॥
MSS@5658@1आस्थितः स्थगितवारिदपङ्क्त्या संध्यया गगनपश्चिमभागः ।
MSS@5658@2सोर्मिविद्रुमवितानविभासा रञ्जितस्य जलधेः श्रियमूहे ॥ ५६५८॥
MSS@5659@1आस्फालितं यत् प्रमदाकराग्रैर् मृदङ्गधीरध्वनिमन्वगच्छत् ।
MSS@5659@2वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥ ५६५९॥
MSS@5660@1आस्फालितैर्जलधिरूर्मिपरंपराणां दूरीकरोति यदि रत्नमवस्तुबुद्ध्या ।
MSS@5660@2रत्नाकरत्वमपि तस्य भवेद् विनष्टं रत्नं तु हन्त भविता
महदङ्गधार्यम् ॥ ५६६०॥
MSS@5661@1आस्माकी युवतिदृशामसौ तनोति च्छायैव श्रियमनपायिनीं किमेभिः ।
MSS@5661@2मत्वैवं स्वगुणपिधानसाभ्यसूयैः पानीयैरिति विदधाविरेऽञ्जनानि
॥ ५६६१॥
MSS@5662@1आस्यं निरस्य रसितैः सुचिरं विहस्य गात्रान्तरेषु घन वर्षसि
चातकस्य ।
MSS@5662@2तच्चञ्चुकोटिकुटिलायतकंधरस्य प्राणात्ययोऽस्य भवतः परिहासमात्रम्
॥ ५६६२॥
MSS@5663@1आस्यं पिधाय सकलं विरलाङ्गुलिना करेण सघ्राणम् ।
MSS@5663@2अयमुच्चरद्दकारं मनोहरं ज्योत्करोति शिशुः ॥ ५६६३॥
MSS@5664@1आस्यं यद्यपि हास्यवर्जितमिदं लास्येन वीतं वचो नेत्रे शोणसरोजकान्ति
तदपि क्वापि क्षणं स्थीयते ।
MSS@5664@2मालायाः करणोद्यमे मकरिकारम्भः कुचाम्भोजयोर् धूपाः कुन्तलधोरणीषु
सुदृशः सायंतनो दृश्यते ॥ ५६६४॥
MSS@5665@1आस्यं यस्याः सुधांशुं कलयति नयनाभ्यां जितः पुंसमूहः कान्त्या
विद्युत् कुचाभ्यां जलकनकधरे निर्जिते हन्त मोहः ।
MSS@5665@2कुष्ठं दुर्गन्धियुक्तं लघुकृमिविकृतं पूयमज्जास्रवाहि- व्याप्तं
तन् मक्षिकाभिर्गतिरिति वपुषः कुत्सिता नास्ति लोके ॥ ५६६५॥
MSS@5666@1आस्यं सहास्यं नयनं सलास्यं सिन्दूरबिन्दूदयशोभि भालम् ।
MSS@5666@2नवा च वेणी हरिणीदृशश्चेद् अन्यैरगण्यैरपि भूषणैः किम् ॥ ५६६६॥
MSS@5667@1आस्यप्रोञ्छितपार्वणेन्दुयशसं नेत्रावधूतोत्पल- श्रीगर्वां
दशनच्छदव्यवहिताशोकप्रवालद्युतिम् ।
MSS@5667@2एतां दृष्टिसुधाप्रपां त्रिजगतः शिल्पी विधाय स्वयं मन्ये
हर्षवशादजायत निजस्तोत्रप्रचण्डः कविः ॥ ५६६७॥
MSS@5668@1आस्यश्रीजितजर्जरेन्दुमलिनं कृत्वा करे कन्दुकं
क्रीडाकौतुकमिश्रभावमनया ताम्रं वहन्त्याननम् ।
MSS@5668@2भृङ्गाग्रग्रहकृष्णकेतकदलस्पर्धावतीनां दृशा
दीर्घापाङ्गतरङ्गितैकसुहृदामेषोऽस्मि पात्रीकृतः ॥ ५६६८॥
MSS@5669@1आस्यश्रीर्द्विजराजबाधनकरी दृष्टिः श्रुतेर्लङ्घिनी मूर्धन्यावलिगामिनी
कुटिलता बद्धाश्च मुक्ता गुणैः ।
MSS@5669@2यत्ते सुन्दरि दुर्विनीतिरियती दृष्टाबलाया मया तन् मन्ये मकरध्वजो
भवजयी जातस्त्वदग्रेसरः ॥ ५६६९॥
MSS@5670@1आस्येन्दोः परिवेषवद्रतिपतेश्चाम्पेयकोदण्डवद् धम्मिल्लाम्बुमुचः
क्षणद्युतिवदासज्जौ क्षिपन्ती भुजौ ।
MSS@5670@2विश्लिष्यद्वलि लक्ष्यनाभि विगलन्नीव्युन्नमन्मध्यमं किंचित्
किंचिदुदञ्चदञ्चलमहो कुम्भस्तनी जृम्भते ॥ ५६७०॥
MSS@5671@1आस्ये पूर्णसुधानिधिश्चरणयोः काल्पद्रुमं वैभवं देहे काञ्चनकान्तता
त्वचि पुनर्हैयङ्गवीनं स्वयम् ।
MSS@5671@2यस्या लोचनयोर्निरूपधि सदोदीतानुकम्पाततिः सा माता जगतां प्रसादपदवी
साक्षान्मुदे स्तादुमा ॥ ५६७१॥
MSS@5672@1आस्रावयेच्चोपचितान् विपर्यस्येच्च कर्मसु ।
MSS@5672@2यथा न भक्षयन्त्यर्थं भक्षितं निर्वमन्ति वा ॥ ५६७२॥
MSS@5673@1आस्रावयेदुपचितान् साधु दुष्टव्रणानिव ।
MSS@5673@2आयुक्तास्ते च वर्तेरन्न् अग्नाविव महीपतौ ॥ ५६७३॥
MSS@5674@1आ स्वर्लोकादुरगनगरं नूतनालोकलक्ष्मीम् आतन्वद्भिः किमिव सिततां
चेष्टितैस्ते न नीतम् ।
MSS@5674@2अप्येतासां रमणविरहे विद्विषत्कामिनीनां यैरानीता नखपदमयी मण्डना
पाण्डिमानम् ॥ ५६७४॥
MSS@5675@1आस्वादितं स्वादुमरन्दबिन्दु- स्वच्छन्दमिन्दीवरसुन्दरीभिः ।
MSS@5675@2माकन्दपुष्पं प्रमदाजनस्य प्रमोदमामोदभरैरकार्षीत् ॥ ५६७५॥
MSS@5676@1आस्वादितदयिताधर- सुधारसस्येव सूक्तयो मधुराः ।
MSS@5676@2अकलितरसालमुकुलो न कोकिलः कलमुदञ्चयति ॥ ५६७६॥
MSS@5677@1आस्वादितद्विरदशोणितशोणशोभां संध्यारुणामिव कलां शशलाञ्छनस्य
।
MSS@5677@2जृम्भाविदारितमुखस्य मुखात् स्फुरन्तीं को हर्तुमिच्छति हरेः
परिभूय दंष्ट्राम् ॥ ५६७७॥
MSS@5678@1आस्वादितोन्मुक्तमिवार्द्धबिम्बं तमोमुखाद् हन्त सुधाकरस्य ।
MSS@5678@2सीमन्तसीमान्तमुदाररूपम् इदं ललाटं ननु पङ्कजाक्ष्याः ॥ ५६७८॥
MSS@5679@1आस्वादितोऽसि मोहाद् बत विदिता वदनमाधुरी भवतः ।
MSS@5679@2मधुलिप्तक्षुर रसनाच् छेदाय परं विजानासि ॥ ५६७९॥
MSS@5680@1आस्वाद्यं प्रमदारदच्छद इव श्रव्यं नवं जल्पितं बालाया इव
दृश्यमुत्तमवधूलावण्यलक्ष्मीरिव ।
MSS@5680@2प्रोद्घोष्यं चिरविप्रयुक्तवनितासन्देशवाणीव मे नैवेद्यं चरितं
च रूपमनिशं श्रीकृष्ण नामास्तु ते ॥ ५६८०॥
MSS@5681@1आस्वाद्य निर्विशेषं विरहिवधूनां मृदूनि मांसानि ।
MSS@5681@2करकामिषेण मन्ये निःष्ठीवति नीरदोऽस्थीनि ॥ ५६८१॥
MSS@5682@1आस्वाद्य स्वयमेव वच्मि महतीर्मर्मच्छिदो वेदना मा भूत् कस्यचिदप्ययं
परिभवो याच्ञेति संसारिणः ।
MSS@5682@2पश्य भ्रातरियं हि गौरवजराधिक्कारकेलिस्थली मानम्लानिमसी
गुणव्यतिकरप्रागल्भ्यगर्भच्युतिः ॥ ५६८२॥
MSS@5683@1आस्वाद्यात्र मधूनि षट्पद मदं मा गाः कषायाङ्कुरैर् माकन्दस्य पिकान्
प्रतारितवतो मूर्धानमध्यासितः ।
MSS@5683@2प्रत्यासन्नतमे पिकेऽपि भवते येनार्पिता तादृशी माध्वी तस्य
विवेकविच्युतिरियं साद्गुण्यमेतन् न ते ॥ ५६८३॥
MSS@5684@1आस्वाद्यैष कषायमङ्कुरमुरुप्रेमानुबद्धाशयो माकन्दस्य यशांसि
कोकिलयुवा निर्माति दिग्भित्तिषु ।
MSS@5684@2माध्वीकानि निपीय तस्य मधुपास्तत्रैव गुञ्जन्त्यमी को ब्रूतामसतां
सतां च वचसां वर्त्मातिगं चेष्टितम् ॥ ५६८४॥
MSS@5685@1आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात ।
MSS@5685@2त्रुट्यतः प्रियतमोरसि हारात् पुष्पवृष्टिरिव मौक्तिकवृष्टिः ॥ ५६८५॥
MSS@5686@1आहते यत्र खड्गे स्याद् ध्वनिः काकस्वरोपमः ।
MSS@5686@2अं आकारध्वनिर्वा स्यात् स वर्ज्यो नरपुंगवैः ॥ ५६८६॥
MSS@5687@1आहते यत्र मधुरो ध्वनिः समुपजायते ।
MSS@5687@2पूज्यः स खड्गो नृपतेः शत्रुसंचयनाशनः ॥ ५६८७॥
MSS@5688@1आहत्य चिनुमः स्वर्गम् अपवर्गमनुक्रमात् ।
MSS@5688@2अनुकूले हि दाम्पत्ये प्रतिकूलं न किंचन ॥ ५६८८॥
MSS@5689@1आहत्याहत्य मूर्ध्ना द्रुतमनुपिबतः प्रस्नुतं मातुरूधः किंचित्
कुब्जैकजानोरनवरतचलच्चारुपुच्छस्य धेनुः ।
MSS@5689@2उत्कर्णं तर्णकस्य प्रियतनयतया दत्तहुंकारमुद्रा
विस्रंसत्क्षीरधारालवशबलमुखस्याङ्गमातृप्ति लेढि ॥ ५६८९॥
MSS@5690@1आह नाथवदनस्य चुम्बतः सा स्म शीतकरतामनक्षरम् ।
MSS@5690@2सीत्कृतानि सुदती वितन्वती सत्त्वदत्तपृथुवेपथुस्तदा ॥ ५६९०॥
MSS@5691@1आहरन्नपि न स्वस्थो विनिद्रो न प्रबुध्यति ।
MSS@5691@2वक्ति न स्वेच्छया किंचित् सेवकोऽपीह जीवति ॥ ५६९१॥
MSS@5692@1आहरेज्ज्ञानमर्थांश्च पुमानमरवत् सदा ।
MSS@5692@2गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ ५६९२॥
MSS@5693@1आहवे जगदुद्दण्डराजमण्डलराहवे ।
MSS@5693@2श्रीनृसिंह महीपाल स्वस्त्यस्तु तव बाहवे ॥ ५६९३॥
MSS@5694@1आहवेषु च ये शूराः स्वाम्यर्थे त्यक्तजीविताः ।
MSS@5694@2भर्तृभक्ताः कृतज्ञाश्च ते नराः स्वर्गगामिनः ॥ ५६९४॥
MSS@5695@1आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।
MSS@5695@2युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥ ५६९५॥
MSS@5696@1आह स्मैषा नलादन्यं न जुषे मनसेति यत् ।
MSS@5696@2यौवनानुमितेनास्यास्तन्मृषाभून् मनोभुवा ॥ ५६९६॥
MSS@5697@1आहारं प्रति यत् कथापि शमिता यन् मौनमुद्रा मुखे यच्चक्षुर्विनिमीलनं
तनुलता यत् तानवे वर्तते ।
MSS@5697@2एकान्ते यदवस्थितिर्यदपि च ध्यानैकतानं मनस् तन् मन्ये सुभग
त्वदर्थमनया तप्येत तीव्रं तपः ॥ ५६९७॥
MSS@5698@1आहारः फलमूलमात्मरुचितं शय्या मही वल्कलं संवीताय परिच्छदः
कुशसमित्पुष्पाणि पुत्रा मृगाः ।
MSS@5698@2वस्त्रान्नाश्रयदानभोगविभवा निर्यन्त्रणाः शाखिनो मित्राणीत्यधिकं
गृहेषु गृहिणां किं नाम दुःखादृते ॥ ५६९८॥
MSS@5699@1आहारदोषाय च काकदीति स्यादाकुटानि ध्वनितं रणाय ।
MSS@5699@2केकेध्वनिष्ठा कुवती किकी च त्रयं त्विदं स्यात् पुरदूषणाय ॥ ५६९९॥
MSS@5700@1आहारनिद्राभयमैथुनानि सामान्यमेतत् पशुभिर्नराणाम् ।
MSS@5700@2ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ ५७००॥
MSS@5701@1आहारनिर्हारविहारयोगाः सुसंवृता धर्मविदा तु कार्याः ।
MSS@5701@2वाग्बुद्धिकार्याणि तपस्तथैव धनायुषी गुप्ततमे तु कार्ये ॥ ५७०१॥
MSS@5702@1आहारपानताम्बूलगन्धमाल्यफलादयः ।
MSS@5702@2भुज्यन्ते यत् स भोगश्च तन्मतः साधुसत्तमैः ॥ ५७०२॥
MSS@5703@1आहारभोजी कुरुतेऽनुमोदं नरो वधे स्थावरजङ्गमानाम् ।
MSS@5703@2तस्यापि तस्माद् दुरितानुषङ्गम् इत्याह यस्तं प्रति वच्मि किंचित् ॥ ५७०३॥
MSS@5704@1आहारवर्गे सुलभे विचित्रे विमुक्तपापे भुवि विद्यमाने ।
MSS@5704@2प्रारम्भदुःखं विविधं प्रपोष्य चेदस्ति गृद्धिर्न किमत्ति मांसम्
॥ ५७०४॥
MSS@5705@1आहाराज्जायते व्याधिर्गर्भात् क्रूरश्च जायते ।
MSS@5705@2अलक्ष्मीकश्च शय्यायां स्वपाठादायुषः क्षयः ॥ ५७०५॥
MSS@5706@1आहारार्थं कर्म कुर्यादनिन्द्यं कुर्यात् तं च प्राणसंधारणार्थम् ।
MSS@5706@2प्राणा धार्यास्तत्त्वविज्ञानहेतोस् तत्त्वं ज्ञेयं येन भूयो न जन्म ॥ ५७०६॥
MSS@5707@1आहारे च भवेद् रोगी नष्टो गर्भश्च मैथुने ।
MSS@5707@2निद्रायां ह्रियते लक्ष्मीश्चिन्तायां मरणं ध्रुवम् ॥ ५७०७॥
MSS@5708@1आहारे बडवानलश्च शयने यः कुम्भकर्णायते संदेशे बधिरः
पलायनविधौ सिंहः शृगालो रणे ।
MSS@5708@2अन्धो वस्तुनिरीक्षणेऽथ गमने खञ्जः पटुः क्रन्दने भाग्येनैव हि
लभ्यते पुनरसौ सर्वोत्तमः सेवकः ॥ ५७०८॥
MSS@5709@1आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा नासाग्रे नयनं
यदेतदपरं यच्चैकतानं मनः ।
MSS@5709@2मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते तद् ब्रूयाः
सखि योगिनी किमसि भोः किं वा वियोगिन्यसि ॥ ५७०९॥
MSS@5710@1आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ।
MSS@5710@2धनं मैत्रीकरं दाने चादाने शत्रुकारणम् ॥ ५७१०॥
MSS@5711@1आहारे शुचिता ध्वनौ मधुरता नीडे पराधीनता बन्धौ निर्ममता वने
रसिकता वाचालता माधवे ।
MSS@5711@2यसैते गुणराशयः पिकवरं त्यक्त्वा किमेते जना वन्दन्ते खलु खञ्जनं
कृमिभुजं चित्रा गतिः कर्मणाम् ॥ ५७११॥
MSS@5712@1आहारो गरलं तृतीयमलिके चक्षुः कपालं करे वासः कुञ्जरचर्म
भस्मनि रतिर्भूषा भुजङ्गाधिपः ।
MSS@5712@2जन्मालक्ष्यमसाक्षिकं कुलमविज्ञाता च जातिः कथं सेव्योऽस्माभिरसौ
पिशाचपरिषद्भर्ता हताः स्मो वयम् ॥ ५७१२॥
MSS@5713@1आहारो गरलायते प्रतिदिनं हारोऽपि भारायते चन्द्रश्चण्डकरायते
मृदुगतिर्वातोऽपि वज्रायते ।
MSS@5713@2आवासो विपिनायते मलयजालेपः स्फुलिङ्गायते हा हन्त प्रियविप्रयोगसमयः
संहारकालायते ॥ ५७१३॥
MSS@5174@1आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा ।
MSS@5174@2षड्गुणो व्यवसायश्च कामाश्चाष्टगुणः स्मृतः ॥ ५१७४॥
MSS@5715@1आहितमुक्ताहार्यः सम्यक् सकलप्रयोगसम्पत्त्या ।
MSS@5715@2भावविहीनोऽपि नटः सामाजिकचित्तरञ्जनं कुरुते ॥ ५७१५॥
MSS@5716@1आहिते तव निःशाने स्फुटितं रिपुहृद्घटैः ।
MSS@5716@2गलिते तत्प्रियानेत्रे राजंश्चित्रमिदं महत् ॥ ५७१६॥
MSS@5717@1आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासम् ।
MSS@5717@2आबभौ नव इवोद्धतरागः कामिनीष्ववसरः कुसुमेषोः ॥ ५७१७॥
MSS@5718@1आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः ।
MSS@5718@2॥। ॥। ॥। ॥। ॥। ॥। ॥ ५७१८॥
MSS@5719@1आहुः सूक्ष्मतरं किंचिद् अमात्यपरिरक्षणम् ।
MSS@5719@2सूक्ष्मात् सूक्ष्मतरं तेभ्यो यदात्मपरिरक्षणम् ॥ ५७१९॥
MSS@5720@1आहुत्याप्यायते सूर्यः सूर्याद् वृष्टिरथौषधिः ।
MSS@5720@2तदन्नं रसरूपेण शुक्रत्वमधिगच्छति ॥ ५७२०॥
MSS@5721@1आहूतः परितो दिगन्तगतिभिः शाखाभराडम्बरैः किं रे जाल्म जवेन
शाल्मलिफलप्रत्याशया धावसि ।
MSS@5721@2तस्मिन्न् एकपदे भिदेलिमफलव्यालोलतूलोत्करैर् अध्वानोऽपि निमीलिताक्षमटता
न प्रेक्षणीयाः पुरः ॥ ५७२१॥
MSS@5722@1आहूतस्याभिषेकाय निसृष्टस्य वनाय च ।
MSS@5722@2न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥ ५७२२॥
MSS@5723@1आहूताद्य मयोत्सवे निशि गृहं शून्यं विमुच्यागता क्षीबः प्रेष्यजनः
कथं कुलबधूरेकाकिनी यास्यति ।
MSS@5723@2वत्स त्वं तदिमां नयालयमिति श्रुत्वा यशोदागिरो राधामाधवयोर्जयन्ति
मधुरस्मेरालसा दृष्टयः ॥ ५७२३॥
MSS@5724@1आहूतेषु विहंगमेषु मशको नायान् पुरो वार्यते मध्येवारिधि वा
वसंस्तृणमणिर्धत्ते मणीनां रुचम् ।
MSS@5724@2खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां धिक्
सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ॥ ५७२४॥
MSS@5725@1आहूतोऽपि सहायैर् एमीत्युक्त्वा विमुक्तनिद्रोऽपि ।
MSS@5725@2आगन्तुकोऽपि पथिकः शैथिल्यं नैव विजहाति ॥ ५७२५॥
MSS@5726@1आहूतो मलयाचलात् प्रचलितो मौहुर्तिको मारुतो नेदिष्ठाः पथि सन्ति
कोकिलगणा गीते प्रतिष्ठाभृतः ।
MSS@5726@2आप्ताभिः प्रतिवेशिनीभिरभितः संत्यज्य कुन्दालयं सोष्यन्ती
सहकारसंततिरलिश्रेणीभिरावेष्ट्यते ॥ ५७२६॥
MSS@5727@1आहूतो वाप्यनाहूतो यो राज्ञां द्वारि तिष्ठति ।
MSS@5727@2स वै राज्यश्रियं भुङ्क्ते नावमानी कदाचन ॥ ५७२७॥
MSS@5728@1आहूतो हालिकेनाश्रुतमिव वचनं तस्य कृत्वा क्षणैकं
तिष्ठासुस्तब्धरोमा कथमपि विटपं निःसमीरं विहाय ।
MSS@5728@2दोर्भ्यामावृत्य वक्षःस्थलमलसगतिर्दीनपादप्रचारः
शीत्कारोत्कम्पभिन्नस्फुटदधरपुटः पामरः क्षेत्रमेति ॥ ५७२८॥
MSS@5729@1आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम् ।
MSS@5729@2मेने प्रजापतिर्ग्राह्याम् अपि दुष्कृतकर्मणः ॥ ५७२९॥
MSS@5730@1आहृत्य परित्यक्ता जनयन्त्यर्थाः सुखाभासम् ।
MSS@5730@2अत्यन्तपरित्यक्ताः परमानन्दाय कल्पन्ते ॥ ५७३०॥
MSS@5731@1आहृत्य रक्ष्यमाणापि यत्नेनान्तर्विरागिणी ।
MSS@5731@2असन्मैत्री च वेश्या च श्रीश्च कस्य कदा स्थिरा ॥ ५७३१॥
MSS@5732@1आह्निकोत्तापदग्धानां त्रयाणां जगतां बत ।
MSS@5732@2तपनार्चिषि शान्ते तद् भस्मेदं तिमिरं तु न ॥ ५७३२॥
MSS@5733@1आह्लादयत्वेष खरैर्नखाग्रैर् दैतेयवक्षःखनिमुत्खनन् वः ।
MSS@5733@2प्रह्लादहृद्यं हृदये द्वितीयम् अन्वेष्टुमिच्छन्निव सूनुरत्नम् ॥ ५७३३॥
MSS@5734@1आह्लादहेतुनिरवद्यशरीरयष्टि- लावण्यकान्तिकलुषीकरणेन तासाम् ।
MSS@5734@2आसीत् कुशेशयदृशामयथार्थतैव पर्यस्तभास्वररुचामपि भूषणानाम्
॥ ५७३४॥
MSS@5735@1आह्वानं किं भवति हि तरोः कस्यचित् प्रश्नविज्ञाः प्रायः कार्यं किमपि
न कलौ कुर्वते के परेषाम् ।
MSS@5735@2पूर्णं चन्द्रं वहति ननु का पृच्छति म्लानचक्षुः
केनोदन्याजनितमसमं कष्टमाप्नोति लोकः ॥ ५७३५॥
MSS@5736@1इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
MSS@5736@2तथापि न तदाख्यातुं सरस्वत्यापि शक्यते ॥ ५७३६॥
MSS@5737@1इक्षुत्वक्क्षोदसाराः शकटसरणयो धीरधूलीपताकाः पाकस्वीकारनम्रे
शिरसि निविशते शूकशालेः शुकाली ।
MSS@5737@2केदारेभ्यः प्रणालैः प्रविशति शफरीपङ्क्तिराधारमाराद् अच्छः
कच्छेषु पङ्कः सुखयति सरितामातपादुक्षपालम् ॥ ५७३७॥
MSS@5738@1इक्षुदण्डास्तिलाः शूद्राः कान्ता हेम च मेदिनी ।
MSS@5738@2चन्दनं दधि ताम्बूलं मर्दनं गुणवर्धनम् ॥ ५७३८॥
MSS@5739@1इक्षुरापः पयो मूलं ताम्बूलं फलमौषधम् ।
MSS@5739@2भक्षयित्वापि कर्तव्याः स्नानदानादिकाः क्रियाः ॥ ५७३९॥
MSS@5740@1इक्षुर्धन्व शराः प्रसूनविततिर्भृङ्गावली सिञ्जिनी यस्याज्ञावशवर्तिनः
प्रमनसो निर्विष्टराष्ट्रादयः ।
MSS@5740@2यद्बाणाभिहता विरञ्चिमुरजिन्मृत्युंजयेन्द्रादयो व्याप्ताशेषमुखा इव
त्रिभुवनं पायादजेयः स्मरः ॥ ५७४०॥
MSS@5741@1इक्षुर्नदीप्रवाहो द्यूतं मानग्रहश्च हे सुतनु ।
MSS@5741@2भ्रूलतिका च तवेयं भङ्गे रसमधिकमावहति ॥ ५७४१॥
MSS@5742@1इक्षोरग्रात् क्रमशः पर्वणि पर्वणि यथा रसविशेषः ।
MSS@5742@2तद्वत् सज्जनमैत्री विपरीतानां तु विपरीता ॥ ५७४२॥
MSS@5742A@1इक्षो रसं यथादाय कूर्चकस्त्यज्यते जनैः ।
MSS@5742A@2धर्मसारं तथादाय देहं त्यजति पण्डितः ॥
MSS@5743@1इक्षोर्विकारा मतयः कवीनां गवां रसो बालकचेष्टितानि ।
MSS@5743@2ताम्बूलमग्र्यं युवतेः कटाक्षा एतान्यहो शक्र न सन्ति नाके ॥ ५७४३॥
MSS@5744@1इङ्गालसप्तार्चिरिव ज्वलित्वा सर्वं दिनं चण्डरुचिः शशाम ।
MSS@5744@2तदीयभस्मेव नभोहसन्ती विभ्राजमानं तुहिनांशुबिम्बम् ॥ ५७४४॥
MSS@5745@1इङ्गितज्ञास्तु मगधाः प्रेक्षितज्ञास्तु कोसलाः ।
MSS@5745@2अर्धोक्ताः कुरुपाञ्चालाः सर्वोक्ता दक्षिणापथाः ॥ ५७४५॥
MSS@5746@1इङ्गिताकारचेष्टाभिः परचित्तप्रवेदिनः ।
MSS@5746@2आप्ताः सुशीघ्रगा दूता वाग्मिनो मितभाषिणः ॥ ५७४६॥
MSS@5747@1इङ्गिताकारतत्त्वज्ञ ऊहापोहविशारदः ।
MSS@5747@2शूरश्च कृतविद्यश्च न च मानी विमत्सरः ॥ ५७४७॥
MSS@5748@1इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः ।
MSS@5748@2अप्रमादी सदा दक्षः प्रतीहारः स उच्यते ॥ ५७४८॥
MSS@5749@1इङ्गितेन निजरागनीरधिं संविभाव्य चटुभिर्गुणज्ञताम् ।
MSS@5749@2भक्ततां च परिचर्ययानिशं साधिकाधिकवशं व्यधत्त तम् ॥ ५७४९॥
MSS@5750@1इच्छतां सह वधूभिरभेदं यामिनीविरहिणां विहगानाम् ।
MSS@5750@2आपुरेव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ॥ ५७५०॥
MSS@5751@1इच्छति मानी मरणं न च गच्छति वैरिणः शरणम् ।
MSS@5751@2मानक्षरणं मरणं मानप्राणस्य केवलं कृतिनः ॥ ५७५१॥
MSS@5752@1इच्छति शती सहस्रं ससहस्रः कोटिमीहते कर्तुम् ।
MSS@5752@2कोटियुतोऽपि नृपत्वं नृपोऽपि बत चक्रवर्तित्वम् ॥ ५७५२॥
MSS@5753@1इच्छति शती सहस्रं सहस्री लक्षमीहते ।
MSS@5753@2लक्षाधिपस्ततो राज्यं राज्याच्च स्वर्गमीहते ॥ ५७५३॥
MSS@5754@1इच्छन्ति केचिन् नरकेषु वासं नेच्छन्ति केचिन् नरकेषु वासम् ।
MSS@5754@2श्रेयो हि तस्मान् नरकं विशिष्टं न गर्भवासात् परमं हि दुःखम्
॥ ५७५४॥
MSS@5755@1इच्छन्त्यभीक्ष्णं क्षयमात्मनोऽपि न ज्ञातयस्तुल्यकुलस्य लक्ष्मीम् ।
MSS@5755@2नमन्ति शत्रून् न च बन्धुवृद्धिं संतप्यमानैर्हृदयैः सहन्ते
॥ ५७५५॥
MSS@5756@1इच्छां सुन्दरपाण्ड्य उन्नतिमतिं बिभ्रत् स्वया संज्ञया
निष्पाद्याभ्यवहारवारयुगलं निष्कम्पसम्पत्तिकम् ।
MSS@5756@2सम्पूर्णं विदधे गभीरमुदरं रङ्गेशितुः शार्ङ्गिणो यस्याभूद्
भुवनैश्चतुर्दशभिरप्यापूरणं दुर्लभम् ॥ ५७५६॥
MSS@5757@1इच्छेच्चेद् विपुलां मैत्रीं त्रीणि तत्र न कारयेत् ।
MSS@5757@2वाग्वादमर्थसंबन्धं तत्पत्नीपरिभाषणम् ॥ ५७५७॥
MSS@5758@1इच्छेत् परमनुसर्तुं प्रतिमासंदर्शनेन विशदरुचिः ।
MSS@5758@2अनवाप्य येनयोगं भवतो हृदयेपरं निधीयेत ॥ ५७५८॥
MSS@5759@1इच्छेद् यस्तु सुखं निवस्तुमवनौ गच्छेत् स राज्ञः सभां कल्याणीं
गिरमेव संसदि वदेत् कार्यं विदध्यात् कृती ।
MSS@5759@2अक्लेशाद् धनमर्जयेदधिपतेरावर्जयेद् वल्लभान् कुर्वीतोपकृतिं जनस्य
जनयेत् कस्यापि नापक्रियाम् ॥ ५७५९॥
MSS@5760@1इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
MSS@5760@2अयं तु परमो धर्मो यद् योगेनात्मदर्शनम् ॥ ५७६०॥
MSS@5761@1इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा ।
MSS@5761@2अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥ ५७६१॥
MSS@5762@1तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते ।
MSS@5762@2उत्तरस्तु चतुर्वर्गो महात्मन्येव तिष्ठति ॥ ५७६२॥
MSS@5763@1इडया संचरन् वायुः सौम्ये कार्ये शुभः स्मृतः ।
MSS@5763@2पिङ्गलायां तथा दीप्ते द्वयोः क्वापि न शोभनः ॥ ५७६३॥
MSS@5764@1इडा च पिङ्गला चैव सुषुम्णा च सरस्वती ।
MSS@5764@2गान्धारी हस्तिजिह्वा च पूषा चैव निगद्यते ॥ ५७६४॥
MSS@5765@1अलम्बुषा कुहूश्चैव शङ्खिनी दशमी मता ।
MSS@5765@2एताः प्राणवहा ज्ञेयाः प्रधाना दश नाडिकाः ॥ ५७६५॥
MSS@5766@1इडा नासापुटे वामे पिङ्गला दक्षिणे भवेत् ।
MSS@5766@2सुषुम्णा तालु भित्त्वैव ब्रह्मद्वारं प्रवर्तिता ॥ ५७६६॥
MSS@5767@1इडायां यदि भूम्यम्बुतत्त्वे प्रवहतस्तदा ।
MSS@5767@2स्थिरसौम्यादिकार्याणाम् आरम्भः सिद्धिकृद् भवेत् ॥ ५७६७॥
MSS@5768@1इडा सोमस्य नाडी स्यात् पिङ्गला सूर्यनाडिका ।
MSS@5768@2इडा सौम्या भवेत् वामा पिङ्गलोग्रा च दक्षिणा ॥ ५७६८॥
MSS@5769@1इतः काकानीकं प्रतिभयमितः कौशिकरुताद् इतो गृध्रव्यूहः कुलमिदमितः
कङ्कवयसाम् ।
MSS@5769@2श्मशानावस्थेऽस्मिन्नखिलगुणवन्ध्ये हतमराव् अपि द्वित्राः केचिन् न
खलु कलवाचः शकुनयः ॥ ५७६९॥
MSS@5770@1इतः केकी नादैस्तुदति शतकोटिप्रतिभटैर् इतः कामः कामं कठिनतरबाणैः
प्रहरति ।
MSS@5770@2इतो गर्जत्युच्चैर्जलधरगणो भीमनिनदैर् विना नाथं जाने न सखि
भविता किं ननु मम ॥ ५७७०॥
MSS@5771@1इतः क्रोधो गृध्रः प्रकटयति पक्षं निजमितः सृगाली तृष्णेयं
विवृतवदना धावति पुरः ।
MSS@5771@2इतः क्रूरः कामो विचरति पिशाचश्चिरमहो श्मशानं संसारः क
इह पतितः स्थास्यति सुखम् ॥ ५७७१॥
MSS@5772@1इतः परानर्भकहार्यशस्त्रान् वैदर्भि पश्यानुमता मयासि ।
MSS@5772@2एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः ॥ ५७७२॥
MSS@5773@1इतः पौरस्त्यायां ककुभि विवृणोति क्रमदलत्- तमिस्रामर्माणं
किरणकणिकामम्बरमणिः ।
MSS@5773@2इतो निष्क्रामन्ती नवरतिगुरोः प्रोञ्छति वधूः
स्वकस्तूरीपत्राङ्कुरमकरिकामुद्रितमुरः ॥ ५७७३॥
MSS@5774@1इतः प्रत्यादेशात् स्वजनमनुगन्तुं व्यवसिता मुहुस्तिष्ठेत्युच्चैर्वदति
गुरुशिष्ये गुरुसमे ।
MSS@5774@2पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत् तत् सविषमिव
शल्यं दहति माम् ॥ ५७७४॥
MSS@5775@1इतः प्रालेयांशुः प्रलयमकरोत् कैरवकुल- क्लमच्छेदोत्सेकैः
किरणनिकरैरेष तमसाम् ।
MSS@5775@2इतोऽप्याज्ञावज्ञां सखि न सहते दुःसहतर- प्रतापः पञ्चेषुस्तदिह
शरणं साहसरसः ॥ ५७७५॥
MSS@5776@1इतः शुक्ला चन्द्रद्युतिभिरिह रक्तारुणकरैस्
तमिस्रैरप्यन्तःस्खलितगतिभिर्मेचकरुचिः ।
MSS@5776@2प्रभातश्रीरेषा विलसति पुरस्था सुकृतिनां मिमङ्क्षूणां
जह्नुद्युमणिविधिजासंगम इव ॥ ५७७६॥
MSS@5777@1इतः शोचिः प्राच्यां दिशि दिशति भानोररुणताम् इतो भृङ्गः
कूजन्नभिकमलिनीं प्रोच्चलति च ।
MSS@5777@2इतो निर्यान्त्युच्चैर्विहितसुरतक्लान्तिशिथिल-
स्खलत्पादन्यासक्षणरणितमञ्जीरमबलाः ॥ ५७७७॥
MSS@5778@1इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् ।
MSS@5778@2विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् ॥ ५७७८॥
MSS@5779@1इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम् इतश्च शरणार्थिनः
शिखरिपत्रिणः शेरते ।
MSS@5779@2इतोऽपि वडवानलः सह समस्तसंवर्तकैर् अहो विततमूर्जितं भरसहं
च सिन्धोर्वपुः ॥ ५७७९॥
MSS@5780@1इतरदेव बहिर्मुखमुच्यते हृदि तु यत् स्फुरतीतरदेव तत्।
MSS@5780@2चरितमेतदधीरवितारकं धुरि पयःप्रतिबिम्बमिवासताम् ॥ ५७८०॥
MSS@5781@1इतरपापफलानि यथेच्छया वितर तानि सहे चतुरानन ।
MSS@5781@2अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥ ५७८१॥
MSS@5782@1इतरभजनघनरसतः फलनिष्पत्तिर्नवा भवेदिति न ।
MSS@5782@2मुक्ताः परं तु लोके स्वातिघनरसं विना न जायेरन् ॥ ५७८२॥
MSS@5783@1इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।
MSS@5783@2रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥ ५७८३॥
MSS@5784@1इतराश्चार्थमिच्छन्ति रूपमिच्छन्ति दारिकाः ।
MSS@5784@2ज्ञातयः कुलमिच्छन्ति स्वर्गमिच्छन्ति तापसाः ॥ ५७८४॥
MSS@5785@1इतरेतरयन्त्रितोरुयुग्मं कठिनोरुस्तनपीडिताभिरामम् ।
MSS@5785@2भुजमूलशयानुगण्डमूलं मिथुनं स्यूतमिवाभवन् निशायाम् ॥ ५७८५॥
MSS@5786@1इतरोपायदुःसाध्ये चण्डदण्डो महीपतिः ।
MSS@5786@2अदुष्टायत्यसौ नीतेरश्नाति विपुलं फलम् ॥ ५७८६॥
MSS@5787@1इतश्चञ्चच्चूतच्युतमधुचया वान्ति चतुराः समीराः संतोषं
दिशि दिशि दिशन्तो मधुलिहाम् ।
MSS@5787@2निशान्ते कान्तानां स्मरसमरकेलिश्रममुषो विजृम्भन्ते
जृम्भाकलितकमलामोदसुहृदः ॥ ५७८७॥
MSS@5788@1इतश्चन्द्रः सान्द्रः स्मरमयवयःसंधिमधुरः स्फुरन्मुग्धाकेलिस्मितमिव
मयूखैः सुखयति ।
MSS@5788@2चकोराणां चक्रं कुमुदसमुदायोऽपि च शरन्- निशारम्भेऽमुष्मिन्
समसमयमन्तर्विकसति ॥ ५७८८॥
MSS@5789@1इतश्चेतश्चाद्भिर्विघटिततटः सेतुरुदरे धरित्री दुर्लङ्घ्या
बहुलहिमपङ्को गिरिरयम् ।
MSS@5789@2इदानीं निर्वृत्ते करितुरगनीराजनविधौ न जाने यातारस्तव च रिपवः
केन च पथा ॥ ५७८९॥
MSS@5790@1इतस्ततश्चङ्क्रमणो रजोभिः क्रीडन्मनोमत्तमतङ्गजोऽयम् ।
MSS@5790@2यः सर्वदा पिप्पलभोगतुष्टस् तच्छान्तये त्वं हरिमाश्रयस्व ॥ ५७९०॥
MSS@5791@1इतस्ततो भषन् भूरि न पतेत् पिशुनः शुनः ।
MSS@5791@2अवदाततया किं च न भेदो हंसतः सतः ॥ ५७९१॥
MSS@5792@1इतस्ततो वातविधूतिचञ्चलैर् नीरन्ध्रिताशागगनैर्ध्वजांशुकैः ।
MSS@5792@2लक्षैः क्वणत्काञ्चनकिङ्किणीकुलैर् अमज्जि धूलीजलधौ नभोगते ॥ ५७९२॥
MSS@5793@1इतस्ततो वान्ति विशिष्य यस्यां वाताः शकृद्वेश्मविहारविस्राः ।
MSS@5793@2सा वर्ण्यते रौरवराजधानी केन प्रतोली मनसाप्यगम्या ॥ ५७९३॥
MSS@5794@1इतस्ततोऽस्मिन् विलसन्ति मेरोः समानवप्रे मणिसानुरागाः ।
MSS@5794@2स्त्रियश्च पत्यौ सुरसुन्दरीभिः समा नवप्रेमणि सानुरागाः ॥ ५७९४॥
MSS@5795@1इतस्तावन् नेत्रे वलय मलयाद्रे निधिरपाम् अपारस्त्वत्पादप्रणयपरतन्त्रो
निवसति ।
MSS@5795@2अथात्मानं किं न स्मरसि कुलशैलं किमयशः- पताका सर्पौघैः
प्रतिशिखरिशाखासु वहसि ॥ ५७९५॥
MSS@5796@1इतस्त्रसद्विद्रुतभूभृदुज्झिता प्रियाथ दृष्टा वनमानवीजनैः ।
MSS@5796@2शशंस पृष्टाद्भुतमात्मदेशजं शशित्विषः शीतलशीलतां किल
॥ ५७९६॥
MSS@5797@1इति कृतवचनायाः कश्चिदभ्येत्य बिभ्यद् गलितनयनवारेर्याति
पादावनामम् ।
MSS@5797@2करुणमपि समर्थं मानिनां मानभेदे रुदितमुदितमस्त्रं योषितां
विग्रहेषु ॥ ५७९७॥
MSS@5798@1इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः ।
MSS@5798@2समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरंपरामिव ॥ ५७९८॥
MSS@5799@1इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।
MSS@5799@2प्रणयिनं रभसादुदरश्रिया वलिभयालिभयादिव सस्वजे ॥ ५७९९॥
MSS@5800@1इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण ।
MSS@5800@2श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ॥ ५८००॥
MSS@5801@1इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनाम् ।
MSS@5801@2स्वकरावलम्बनविमुक्तगलत्- कलकाञ्चि कांचिदरुणत् तरुणः ॥ ५८०१॥
MSS@5802@1इति गुह्यतमं शास्त्रम् इदमुक्तं मयानघ ।
MSS@5802@2एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ॥ ५८०२॥
MSS@5803@1इति जगति न रक्षितुं समर्थः क्वचिदपि कश्चिदपि प्रसह्य नारीम् ।
MSS@5803@2अवति तु सततं विशुद्ध एकः कुलयुवतीं निजसत्त्वपाशबन्धः ॥ ५८०३॥
MSS@5804@1एवं चेर्ष्या नाम दुःखैकहेतुर् मोघः पुंसां द्वेषदायी परेषाम् ।
MSS@5804@2योऽयं मा भूद् रक्षणायाङ्गनानाम् अत्यौत्सुक्यं प्रत्युतासां तनोति ॥ ५८०४॥
MSS@5805@1इति तत्त्वधियः परिचिन्त्य बुधाः सकलस्य जनस्य विनश्वरताम् ।
MSS@5805@2न मनागपि चेतसि संदधते शुचमङ्गयशःसुखनाशकराम् ॥ ५८०५॥
MSS@5806@1इति देव भवत्युदारसत्त्वो दृढभक्तश्च विलासिनीजनोऽपि ।
MSS@5806@2अवरोधसमो महीपतीनां किमुतान्यः कुलजः पुरन्ध्रिलोकः ॥ ५८०६॥
MSS@5807@1इति देव सदैव हास्यभावं परिभावे च जनस्य निन्द्यतां च ।
MSS@5807@2विपदास्पदतां च यान्ति मूढा इह सन्तस्तु भवन्ति पूजनीयाः ॥ ५८०७॥
MSS@5808@1इति द्विकृत्वः शुचिमृष्टभोजिनां दिनानि तेषां कतिचिन् मुदा ययुः ।
MSS@5808@2द्विरष्टसंवत्सरवारसुन्दरी- परीष्टिभिस्तुष्टिमुपेयुषां निशि ॥ ५८०८॥
MSS@5809@1इति धर्मतरोर्मूलम् अशुद्धं यस्य मानसम् ।
MSS@5809@2शुद्धं यस्य च तद्रूपं फलं तस्य न संशयः ॥ ५८०९॥
MSS@5810@1इति निखिलमुदारमर्थसार्थ- प्रणिहितमेकमिहेव खड्गशास्त्रे ।
MSS@5810@2गिरिशमतमिदं निषेव्य चक्रे क्षितिपतिमन्त्रिसमूहचक्रवर्ती ॥ ५८१०॥
MSS@5811@1इति नेत्रादिविकारैर् वशमुपनीतं प्रलीनधैर्याङ्गम् ।
MSS@5811@2मारग्रहाभिभूतं परिमृष्टप्राङ्निराकृतिस्मरणम् ॥ ५८११॥
MSS@5812@1प्रादुर्भूतरिरंसं क्षणे क्षणे जघनदेशगतदृष्टिम् ।
MSS@5812@2पक्वाम्रमिव विमोक्ष्यसि पूर्ववदाचूष्य निःशेषम् ॥ ५८१२॥
MSS@5813@1इति पथि विनिवेशितात्मनो रिपुरपि गच्छति साधु मित्रताम् ।
MSS@5813@2तदवनिपतिमत्सरादृते विनयगुणेन जगद् वशं नयेत् ॥ ५८१३॥
MSS@5814@1इति परिगणितार्थः शास्त्रमार्गानुसारी नियमयति यतात्मा यः प्रजा
दण्डनीत्या ।
MSS@5814@2अपुनरपगमाय प्राप्तमार्गप्रचारा सरित इव समुद्रं सम्पदस्तं
विशन्ति ॥ ५८१४॥
MSS@5815@1इति परिणयमित्थं यानमेकत्र याने दरचकितकटाक्षप्रेक्षणं
चानयोस्ततत् ।
MSS@5815@2दिवि दिविषदधीशाः कौतुकेनावलोक्य प्रणिदधुरिव गन्तुं
नाकमानन्दसान्द्राः ॥ ५८१५॥
MSS@5816@1इति पूर्वकर्मनियतं भवितव्यं जगति यस्य जन्तोर्यत् ।
MSS@5816@2तदयत्नेन स पुरतः पतितं प्राप्नोत्यसाध्यमपि ॥ ५८१६॥
MSS@5817@1इति प्रकुपितोरगप्रमुखभङ्गुरां सर्वदा निधाय निजचेतसि
प्रबलदुःखदां संसृतिम् ।
MSS@5817@2विमुञ्चत परिग्रहग्रहमनार्जवं सज्जना यदीच्छत सुखामृतं
रसितुमस्तसर्वाशुभम् ॥ ५८१७॥
MSS@5818@1इति प्रवीरे सुभगे च सत्यतो विवेकिनीनामपि देव योषिताम् ।
MSS@5818@2चलं मनो धावति यत्र कुत्रचिद् विशुद्धसत्त्वा विरलाः पुनः स्त्रियः
॥ ५८१८॥
MSS@5819@1इति प्रिये पृच्छति मानविह्वला कथंचिदन्तर्धृतबाष्पगद्गदम् ।
MSS@5819@2न किंचिदित्येव जगाद यद् वधूः कियन् न तेनैव तयास्य वर्णितम् ॥ ५८१९॥
MSS@5820@1इति बहुभिरुपायैः कुट्टनी कामुकानां कृतसुकृतविहीना वञ्चनां सा
कृतघ्ना (?) ।
MSS@5820@2वनभुवि मृगबन्धं हन्त पश्यन्ति नित्यं तदपि हरिणशावाः
कूटपाशं विशन्ति ॥ ५८२०॥
MSS@5821@1इति मदमदनाभ्यां रागिणः स्पष्टरागान् अनवरतरतश्रीसङ्गिनस्तानवेक्ष्य
।
MSS@5821@2अभजत परिवृत्तिं साथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लज्जयाधोमुखीव
॥ ५८२१॥
MSS@5822@1इति मुषितधियः श्रिया प्रयान्त्या रभसवशादविचिन्त्य दग्धभूपाः ।
MSS@5822@2बलभरबहुमानतः पतङ्ग- व्रतमुपयान्ति परप्रतापदीपे ॥ ५८२२॥
MSS@5823@1इति यस्मादुभौ लोकौ धारयत्यात्मवान् नृपः ।
MSS@5823@2प्रजानां च ततः सम्यग् दण्डं दण्डीव धारयेत् ॥ ५८२३॥
MSS@5824@1इति रतिसमयोपदेशयुक्त्या रतगुरुदर्शितया पुरंध्रिलोकः ।
MSS@5824@2निजपरपरभागवृत्तिमौज्झीत् स्मरपरमाद्वयभूमिकानिलीनः ॥ ५८२४॥
MSS@5825@1इति राजगुणानेतान् यथोक्तान् योऽनुतिष्ठति ।
MSS@5825@2अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते ॥ ५८२५॥
MSS@5826@1इति राज्यकलत्रमित्रपुत्रान् गृहधामं च तृणाय मन्यमानः ।
MSS@5826@2गुरुसत्त्वरजस्तमः कलङ्कां प्रकृतिं हातुमगाद् वनं नरेन्द्रः
॥ ५८२६॥
MSS@5827@1इति वचनं भूमिपतेः श्रुत्वा मन्त्री विहस्य सासूयः ।
MSS@5827@2तमुवाच कस्य राजन् वेश्याचरितेऽस्ति विश्वासः ॥ ५८२७॥
MSS@5828@1इति वदति सखीजने निमीलद्- द्विगुणितसान्द्रतराक्षिपक्ष्ममाला ।
MSS@5828@2अपतदलिभयेन भर्तुरङ्कं भवति हि विक्लवता गुणोऽङ्गनानाम् ॥ ५८२८॥
MSS@5829@1इति वदति सखीजनेऽनुरागाद् दयिततमामपरश्चिरं प्रतीक्ष्य ।
MSS@5829@2तदनुगमवशादनायतानि न्यधित मिमान इवावनीं पदानि ॥ ५८२९॥
MSS@5830@1इति विरचितबन्धा पद्धतिर्या मयेयं सकलगुणिगणानां प्रीतये सास्तु
नित्यम् ।
MSS@5830@2विपुलविमलदीव्यत्सत्कलानां निधानं तरुणतरणिरुद्धा विद्विषत्कौशिकानाम्
॥ ५८३०॥
MSS@5831@1इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बितधुरं धराधिपम् ।
MSS@5831@2परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी ॥ ५८३१॥
MSS@5832@1इति शासति सेनान्यां गच्छतस्ताननेकधा ।
MSS@5832@2निषिध्य हसता किंचित् तस्थे तत्रान्धकारिणा ॥ ५८३२॥
MSS@5833@1इति संसारदुःखार्कतापतापितचेतसाम् ।
MSS@5833@2विमुक्तिपादपच्छायाम् ऋते कुत्र सुखम् नृणाम् ॥ ५८३३॥
MSS@5834@1इति सशरीरया क्षणमिव क्षणदाः क्षपयन् सह विशरीरया दयितया
विरसान् दिवसान् ।
MSS@5834@2दिनरजनीविहारविपरीतमहं चरितै रथचरणाह्वयस्य चरितानि
विडम्बितवान् ॥ ५८३४॥
MSS@5835@1इति स्त्रियो देवि महाकुलोद्गताः विशुद्धधीरैश्चरितैरुपासते ।
MSS@5835@2सदैव भर्तारमनन्यमानसाः पतिः सतीनां परमं हि दैवतभ् ॥ ५८३५॥
MSS@5836@1इति स्फुटं तद्वचसस्तयादरात् सुरस्पृहारोपविडम्बनादपि ।
MSS@5836@2कराङ्कसुप्तैककपोलकर्णया श्रुतं च तद्भाषितमश्रुतं च तत्
॥ ५८३६॥
MSS@5837@1इति स्मरः शीघ्रमतिश्चकार तं वधूं च रोमाञ्चभरेण कर्कशौ ।
MSS@5837@2स्खलिष्यति स्निग्धतनुः प्रियादियं म्रदीयसी पीडनभीरुदोर्युगात् ॥ ५८३७॥
MSS@5838@1इति स्म राजा नयवर्त्मना व्रजन् समुद्यमी मण्डलशुद्धिमाचरेत् ।
MSS@5838@2विराजते साधु विशुद्धमण्डलः शरच्छशीव प्रतिरञ्जयन् प्रजाः
॥ ५८३८॥
MSS@5839@1इति स्म राजा विनयं नयान्वितो निषेवमाणो नरदेवसेवितम् ।
MSS@5839@2पदं समाक्रामति भास्वरं श्रियः शिरो महारत्नगिरेरिवोन्नतम् ॥ ५८३९॥
MSS@5840@1इतिहासपुराणानि शृणुयात् तदनन्तरम् ।
MSS@5840@2भुक्तवान् विहरेच्चैव स्त्रीभिरन्तःपुरे सह ॥ ५८४०॥
MSS@5840A@1ईतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
MSS@5840A@2बिभेत्यल्पश्रुताद् वेदो मामयं प्रचरिष्यति ॥
MSS@5841@1इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः ।
MSS@5841@2पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ॥ ५८४१॥
MSS@5842@1इतीरयित्वा विरतां स तां पुनर् गिरानुजग्राहतरां नराधिपः ।
MSS@5842@2विरुत्य विश्रान्तवतीं तपात्यये घनाघनश्चातकमण्डलीमिव ॥ ५८४२॥
MSS@5843@1इतीष्टमप्यनिष्टाय जायतेऽविधिना कृतम् ।
MSS@5843@2तस्मान् न विधिमुत्सृज्य प्राज्ञः कुर्वीत किंचन ।
MSS@5843@3अप्रेक्षापूर्वकारी च निन्द्यतेऽवद्यकृत् क्षणात् ॥ ५८४३॥
MSS@5844@1इतो गङ्गाभङ्गा घटिततटभङ्गा पुनरितो दवज्वाला ज्वालाज्वलिततरुमाला
वनभुवः ।
MSS@5844@2सरंहः सिंहोऽग्रे ध्वनति मम हंहो न हि गतिर् विना दैवं दैवं
हरिणशिशुरेवं प्रलपति ॥ ५८४४॥
MSS@5845@1इतो दावज्वालः स्थलभुव इतो जालजटिला इतो व्याधो धावत्ययमनुपदं
वक्रितधनुः ।
MSS@5845@2इतोऽप्यग्रे तिष्ठत्ययमजगरो विस्तृतमुखः क्व यायात् किं कुर्यान्
मृगशिशुरयं दैववशगः ॥ ५८४५॥
MSS@5846@1इतो न किंचित् परतो न किंचिद् यतो यतो यामि ततो न किंचित् ।
MSS@5846@2विचार्यमाणं हि जगन् न किंचित् स्वात्मावबोधादधिकं न किंचित्
॥ ५८४६॥
MSS@5847@1इतो भ्रष्टस्ततो भ्रष्टः परमेकान्तिवेषभाक् ।
MSS@5847@2न सम्सारसुखं तस्य नैव मुक्तिसुखं भवेत् ॥ ५८४७॥
MSS@5848@1इतो मृत्युरितो व्याधिरितो विपदितो जरा ।
MSS@5848@2चतुरङ्गा तुल्यबला हन्ति लोकमनित्यता ॥ ५८४८॥
MSS@5849@1इतो विद्युत्पुञ्जस्फुरितमसकृद् भावयतु माम् इतः केकानेका हरतु
हृदयं निर्दयमिदम् ।
MSS@5849@2इतः कामो वामः प्रहरतु मुहुः पुङ्खितशरो गतासि त्वं दूरे चपलनयने
प्रेयसि यतः ॥ ५८४९॥
MSS@5850@1इतो विद्युद्वल्लीविलसितमितः केतकतरु- स्फुरद्गन्धः
प्रोद्यज्जलदनिनदस्फूर्जितमितः ।
MSS@5850@2इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशां कथं यास्यन्त्येते
विरहदिवसाः संभृतरसाः ॥ ५८५०॥
MSS@5851@1इतो विपिनपङ्क्तयस्तिलकिता रसालाङ्कुरैर् मरुन्मलयभूरितः कलमितः
पिकीनां रुतम् ।
MSS@5851@2इतश्च नवचम्पकैः सुरभिताः समन्ताद् दिशस् तदद्य मयि तां विना
भजतु घस्मरत्वं स्मरः ॥ ५८५१॥
MSS@5852@1इतो हास्यतरं लोके किंचिदन्यन् न विद्यते ।
MSS@5852@2यत् तु दुर्जन इत्याह सज्जनं दुर्जनः स्वयम् ॥ ५८५२॥
MSS@5853@1इत्थं कविकुटुम्बस्य वचांसि विचिनोति यः ।
MSS@5853@2अनिद्धवचनस्यापि तस्य वश्या सरस्वती ॥ ५८५३॥
MSS@5854@1इत्थं केलिततीर्विहृत्य यमुनाकूले समं राधया
तद्रोमावलिमौक्तिकावलियुगे वेणीभ्रमं बिभ्रति ।
MSS@5854@2तत्राह्लादिकुचप्रयागफलयोर्लिप्सावतोर्हस्तयोर् व्यापाराः पुरुषोत्तमस्य
ददतु स्फीतं मुदां सम्पदम् ॥ ५८५४॥
MSS@5855@1इत्थं क्रियासु निवसन्त्यपि यासु तासु पुंसां श्रियः
प्रबलसत्त्वबहिष्कृतासु ।
MSS@5855@2एवं च साहसधनेष्वथ बुद्धिमत्सु संतुष्य दाननिरताः क्षितिपा
भवन्ति ॥ ५८५५॥
MSS@5856@1इत्यैहिकेन च पुरा विहितेन चापि स्वेनैव कर्मविभवेन शुभाशुभेन ।
MSS@5856@2शश्वद् भवेत् तदनुरूपविचित्रभोगः सर्वो हि नाम ससुरासुर एष
सर्गः ॥ ५८५६॥
MSS@5857@1इत्थं चोपार्जितो यत्नाद् गुणोऽपि विधुरे विधौ ।
MSS@5857@2सम्पत्तये न न परं जायते तु विपत्तये ॥ ५८५७॥
MSS@5858@1मूले ह्यविकृते सदा सिक्ते प्रज्ञानवारिणा ।
MSS@5858@2नयालवालः फलति प्रायः पौरुषपादपः ॥ ५८५८॥
MSS@5859@1इत्थं तल्पतलाधिरोहणमियं पर्णार्पणप्रक्रिया शय्याया वचनक्रमस्य
दयितस्यैवंविधाराधना ।
MSS@5859@2एवं केलिगृहोपदेहलि बलादानीयमाना मुहुश् चाटूक्तिप्रकरैश्चिरं
नववधूरालीभिरध्याप्यते ॥ ५८५९॥
MSS@5859A@1इत्थं तेन निरीक्षितं न च मयाप्येवं समालोकितस् तेनोक्तं सुभगेन
तत्र न मया दत्तं वचो मन्दया ।
MSS@5859A@2तत्सत्यं कथयालि किं स सुभगः कुप्येन् न मह्यं गत इत्युक्त्वा
सुदृशा कयापि वलितग्रीवं दृशौ स्फारिते ॥
MSS@5860@1इत्थं दुरवधार्यैव स्त्रीचित्तस्य गतिः किल ।
MSS@5860@2अन्यासक्तिं च कुर्वन्ति म्रियन्ते च पतिं विना ॥ ५८६०॥
MSS@5861@1इत्थं धर्मार्जिता लक्ष्मीरासंतत्यनपायिनी ।
MSS@5861@2इतरा तु जलापाततुषारकणनश्वरी ॥ ५८६१॥
MSS@5862@1अतो यतेत धर्मेण धनमर्जयितुं पुमान् ।
MSS@5862@2राजा तु सुतरां येन मूलं राज्यतरोर्धनम् ॥ ५८६२॥
MSS@5863@1इत्थं वृढतरवामित- मनसां पुंसामसांप्रतं पुरतः ।
MSS@5863@2वेशविलासवतीनाम् अशरीरशरव्यथाकथनम् ॥ ५८६३॥
MSS@5864@1इत्थं नारीर्घटयितुमलं कामिभिः काममासन् प्रालेयांशोः सपदि रुचयः
शान्तमानान्तरायाः ।
MSS@5864@2आचार्यत्वं रतिषु विलसन्मन्ममथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः
शीधवश्चक्रुरासाम् ॥ ५८६४॥
MSS@5865@1इत्थं पशुपतिपेशल- पाशकलीलाप्रयुक्तवक्रोक्तेः ।
MSS@5865@2हर्षवशतरलतारकम् आननमव्याद् भवान्या वः ॥ ५८६५॥
MSS@5866@1इत्थं प्रज्ञैव नामेह प्रधानं लोकवर्तनम् ।
MSS@5866@2जीवत्यर्थदरिद्रोऽपि धीदरिद्रो न जीवति ॥ ५८६६॥
MSS@5867@1इत्थं फलति शुद्धेन सिक्तं संकल्पवारिणा ।
MSS@5867@2पुण्यबीजमपि स्वल्पं पुंसां कृषिकृतामिव ॥ ५८६७॥
MSS@5868@1तदेव दूषितं देवि दुष्टसंकल्पपाथसा ।
MSS@5868@2फलत्यनिष्टम् ॥। ॥। ॥। ॥। ॥ ५८६८॥
MSS@5869@1इत्थं मधूत्थं रसमुद्गिरन्ती तदोष्ठबन्दूकधनुर्विसृष्टा ।
MSS@5869@2कर्णात् प्रसूनाशुगपञ्चबाणी वाणीमिषेणास्य मनो विवेश ॥ ५८६९॥
MSS@5870@1इत्थं युक्तिमुपायानां कुर्वाणस्य चतुष्टयीम् ।
MSS@5870@2व्रजतीन्दुप्रभागौरं परैरक्षय्यतां यशः ॥ ५८७०॥
MSS@5871@1इत्थं विहृत्य वनिताभिरुदस्यमानं पीनस्तनोरुजघनस्थलशालिनीभिः ।
MSS@5871@2उत्सर्पितोर्मिचयलङ्घिततीरदेशम् औत्सुक्यनुन्नमिव वारि पुरः प्रतस्थे
॥ ५८७१॥
MSS@5872@1इत्थं सभापतिर्भूत्वा यः काव्यानि परीक्षते ।
MSS@5872@2यशस्तस्य जगद्व्यापि स सुखी तत्र तत्र च ॥ ५८७२॥
MSS@5873@1इत्थं समुत्थविरहानलतीव्रताप- संतापिताङ्ग करिपुङ्गव मुञ्च
शोकम् ।
MSS@5873@2धात्रा स्वहस्तलिखितानि ललाटपट्टे को वाक्षराणि परिमार्जयितुं समर्थः
॥ ५८७३॥
MSS@5874@1इत्थं सुबुद्धिरल्पेन देव यत्नेन बोध्यते ।
MSS@5874@2न कृच्छ्रेणापि महता निर्विचारमतिः पुनः ॥ ५८७४॥
MSS@5875@1इत्थं स्वदुर्नयविपाकवशेन दिव्याः शापच्युता ह्यवतरन्ति मनुष्यलोके ।
MSS@5875@2भुक्त्वा फलं तदुचितं च निजां गतिं ते पूर्वार्जितेन सुकृतेन
पुनः प्रयान्ति ॥ ५८७५॥
MSS@5876@1इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् ।
MSS@5876@2शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः ॥ ५८७६॥
MSS@5877@1इत्यगुह्यं निगूहन्ते गुह्यं प्रकटयन्ति च ।
MSS@5877@2मौर्ख्याभिमानेनादातुं मूर्खाः प्रत्ययमात्मनि ॥ ५८७७॥
MSS@5878@1इत्यङ्गैः संयुतः सर्वैर्देहिनो बालकाकृतिः ।
MSS@5878@2मातुराहाररसतो देहे गर्भोऽभिवर्धते ॥ ५८७८॥
MSS@5879@1इत्यज्ञानतमश्छन्नाः स्वदोषोन्मार्गगामिनः ।
MSS@5879@2अपुरस्कृतसच्छास्त्रदीपा भ्रश्यन्ति निश्चितम् ॥ ५८७९॥
MSS@5880@1इत्यनर्थाय शब्दैकपरो तात्पर्यविज्जडः ।
MSS@5880@2॥। ॥। ॥। ॥। ॥। ॥। ॥ ५८८०॥
MSS@5881@1इत्यनुद्वेगशीला ये भव्या धैर्यावलम्बनाः ।
MSS@5881@2दूरभ्रष्टामपि निजां भूमिं सम्प्राप्नुवन्ति ते ॥ ५८८१॥
MSS@5882@1इत्यन्यदुपचारेण मित्रमन्यत् तु सत्यतः ।
MSS@5882@2तुल्येऽपि स्निग्धतायोगे तैलं तैलं घृतं घृतम् ॥ ५८८२॥
MSS@5883@1इत्यन्यरक्तचित्ता स्त्रीभुजङ्गी हन्त्यसंशयम् ।
MSS@5883@2॥। ॥। ॥। ॥। ॥। ॥। ॥ ५८८३॥
MSS@5884@1इत्यबुद्धिधनाधाननिधानैर्विविधोदयैः ।
MSS@5884@2कूटपण्यैरसामान्यैस्तारुण्यमतिवाह्यते ॥ ५८८४॥
MSS@5885@1इत्यर्थलोभान् मिथ्यैव विज्ञानख्यापनेच्छवः ।
MSS@5885@2मूर्खाः पुत्रमपि घ्नन्ति न रज्येत् तेषु बुद्धिमान् ॥ ५८८५॥
MSS@5886@1इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्वसितहृदया
वीक्ष्य संभाव्य चैव ।
MSS@5886@2श्रोष्यत्यस्मात् परमवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः
संगमात् किंचिदूनः ॥ ५८८६॥
MSS@5887@1इत्यादिगुणसम्पन्ने लोकयात्राविदि स्थिरे ।
MSS@5887@2निर्वृतः पितरीवास्ते यत्र लोकः स पार्थिवः ॥ ५८८७॥
MSS@5888@1इत्यादि दूष्यान् संदूष्य प्रजानामभिवृद्धये ।
MSS@5888@2विनयञ् श्रियमुत्कर्षं राजा शल्यं समुद्धरेत् ॥ ५८८८॥
MSS@5889@1इत्युक्तवत्या यदलोऽपि लज्जा सानौचिती चेतसि नश्चकास्तु ।
MSS@5889@2स्मरस्तु साक्षी तददोषतायाम् उन्माद्य यस्तत्तदवीवदत् ताम् ॥ ५८८९॥
MSS@5890@1इत्युद्गते शशिनि पेशलकान्तदूती- संलापसंचलितलोचनमानसाभिः ।
MSS@5890@2अग्राहि मण्डनविधिर्विपरीतभूषा- विन्यासहासितसखीजनमङ्गनाभिः
॥ ५८९०॥
MSS@5891@1इत्येतत् तपसो देवा महाभाग्यं प्रचक्षते ।
MSS@5891@2सर्वस्यास्य प्रपश्यन्तस्तपसः पुण्यमुद्भवम् ॥ ५८९१॥
MSS@5892@1इत्येताः कुटिलतराः क्रूराचारा गतत्रपाश्चपलाः ।
MSS@5892@2यो नाम वेत्ति रामाः स स्त्रीभिर्णैव वञ्च्यते मतिमान् ॥ ५८९२॥
MSS@5893@1इत्येवं बहुहृदया बहुजिह्वा बहुकराश्च बहुमायाः ।
MSS@5893@2तत्त्वेन सत्यरहिताः को जानाति स्फुटं वेश्याः ॥ ५८९३॥
MSS@5894@1इत्येवं योषितो राजन् भेदस्य व्यसनस्य च ।
MSS@5894@2पराभवस्य च पदं सेवेताशङ्कितोऽथ ताः ॥ ५८९४॥
MSS@5895@1इदं कविवरैर्नित्यम् आख्यानमुपजीव्यते ।
MSS@5895@2उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥ ५८९५॥
MSS@5896@1इदं किं ते न्यस्तं वलयिनि करे वक्त्रकमलं न युक्तः कोपोऽयं
प्रणयिनि निरागस्यपि जने ।
MSS@5896@2ब्रुवाणे मय्येवं श्वसनविषमोत्कम्पितकुचं मृगाक्ष्यास्तत्कालं
नयनजलमेवोत्तरमभूत् ॥ ५८९६॥
MSS@5897@1इदं किलाव्याजमनोहरं वपुस् तपःक्षमं साधयितुं य इच्छति ।
MSS@5897@2ध्रुवं स नीलोत्पलपत्रधारया समिल्लतां छेत्तुमृषिर्व्यवस्यति
॥ ५८९७॥
MSS@5898@1इदं कृतमिदं कार्यम् इदमन्यत् कृताकृतम् ।
MSS@5898@2एवमीहासुखासक्तं कृतान्तः कुरुते वशे ॥ ५८९८॥
MSS@5899@1इदं कृष्णं कृष्णं प्रियतम ननु श्वेतमथ किं गमिष्यामो यामो
भवतु गमनेनाथ भवतु ।
MSS@5899@2पुरा येनैवं मे चिरमनुसृता चित्तपदवी स एवान्यो जातः सखि परिचिताः
कस्य पुरुषाः ॥ ५८९९॥
MSS@5900@1इदं च त्वां सर्वपरं ब्रवीमि पुण्यं पदं तात महाविशिष्टम् ।
MSS@5900@2न जातु कामान् न भयान् न लोभाद् धर्मं त्यजेज्जीवितस्यापि हेतोः ॥ ५९००॥
MSS@5901@1इदं ज्ञेयमिदं ज्ञेयम् इति यस्तृषितश्चरेत् ।
MSS@5901@2अपि कल्पसहस्रेषु नैव ज्ञेयमवाप्नुयात् ॥ ५९०१॥
MSS@5902@1इदं तत् कालिन्दीतटमिह हि कंसासुरभिदो यशः शृण्वद् वक्त्रं
स्खलितकवलं गोकुलमभूत् ।
MSS@5902@2भ्रमाद् वेणुक्वाणप्रणयमसृणोत्तारमधुर- स्वराभिर्गोपीभिर्दिशि दिशि
समुद्गीर्णमनिशम् ॥ ५९०२॥
MSS@5903@1इदं तत् स्नेहसर्वस्वं सममाढ्यदरिद्रयोः ।
MSS@5903@2अचन्दनमनौशीरं हृदयस्यानुलेपनम् ॥ ५९०३॥
MSS@5904@1इदं तावच्चित्रं यदवनितले पार्वणशशी कलङ्कादुन्मुक्तः किमपि
च तदन्तर्विलसति ।
MSS@5904@2प्रवालं माणिक्यं कुवलयदलं मन्मथधनुर् मनोवीणावादध्वनिरिति
महच्चित्रमधरम् ॥ ५९०४॥
MSS@5905@1इदं ते केनोक्तं कथय कमलातङ्कवदने यदेतस्मिन् हेम्नः कटकमिति
धत्से खलु धियम् ।
MSS@5905@2इदं तद् दुःसाधाक्रमणपरमास्त्रं स्मृतिभुवा तव प्रीत्या चक्रं
करकमलमूले विनिहितम् ॥ ५९०५॥
MSS@5906@1इदं त्विहोत्पातयुगं प्र्थिव्यां महाभयं शाकुनिका वदन्ति ।
MSS@5906@2यद् वायसो मैथुनसंनिविष्टो दृश्येत यद् वा धवलः कदाचित् ॥ ५९०६॥
MSS@5907@1इदं दूर्वाकाण्डद्युतिमुषि कपोले कतिपयैः श्रमाम्भोभिः कीर्णं
सहजबकुलामोदसुभगम् ।
MSS@5907@2समाकाङ्क्षे ताम्राधरमनुमनुष्व प्रियतमे मनोज्ञं ते पातुं
मुखकमलमाघ्रातुमथवा ॥ ५९०७॥
MSS@5908@1इदं नभसि भीषणभ्रमदुलूककोलाहले
निशाचरविलासिनीनिवहदत्तनेत्रोत्सवे ।
MSS@5908@2परिस्फुरति निर्भरप्रचुरपङ्कमग्नोल्लसद्- वराहकुलमांसलं
प्रबलबन्दमन्धं तमः ॥ ५९०८॥
MSS@5909@1इदं नासीन् न चोत्पन्नं न चासीन् न भविष्यति ।
MSS@5909@2तत् तद् ब्रह्मैव सद्रूपम् इदमित्थमवस्थितम् ॥ ५९०९॥
MSS@5910@1इदं नृपप्रार्थिभिरुज्झितोऽर्थिभिर् मणिप्ररोहेण विवृध्य रोहणः ।
MSS@5910@2कियद्दिनैरम्बरमावरिष्यते मुधा मुनिर्विन्ध्यमरुन्ध भूधरम् ॥ ५९१०॥
MSS@5911@1इदं परमसुन्दरं तनुपुरं कुरङ्गीदृशां निवार्य खलु शैशवं
स्वयमनेन नीतं बलात् ।
MSS@5911@2तदागमनशङ्कया मकरकेतुना किं कृतं पयोधरधराधरौ
त्रिवलिवाहिनीदुस्तरौ ॥ ५९११॥
MSS@5912@1इदं प्रकृत्या विषयैर्वशीकृतं परस्परस्त्रीधनलोलुपं जगत् ।
MSS@5912@2सनातने वर्त्मनि साधुसेविते प्रतिष्ठते दण्डभयोपपीडितम् ॥ ५९१२॥
MSS@5913@1इदं प्रायो लोके न परिचितपूर्वं नयनयोर् न याच्ञा यत् पुंसः
सुगुणपरिमाणं लघयति ।
MSS@5913@2विशद्भिर्विश्वात्मा स्ववपुषि बलिप्रार्थनकृते
त्रपालीनैरङ्गैर्यदयमभवद् वामनतनुः ॥ ५९१३॥
MSS@5914@1इदं मघोनः कुलिशं धारासंनिहितानलम् ।
MSS@5914@2स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते ॥ ५९१४॥
MSS@5915@1इदं मदं चन्द्रमसः समन्ताद् अस्मत्सपत्नस्य हरिष्यतीति ।
MSS@5915@2यस्मिन् पुरन्ध्रीवदनस्यलक्ष्मीं निजां व्यधुः प्राभृतमम्बुजानि ॥ ५९१५॥
MSS@5916@1इदं युगसहस्रेषु भविष्यदभवद् दिनम् ।
MSS@5916@2तदप्यद्यत्वमापन्नं का कथा मरणावधेः ॥ ५९१६॥
MSS@5917@1इदं लब्धमिदं नष्टम् इदं लप्स्ये मनोरथम् ।
MSS@5917@2इदं चिन्तयतामेव जीर्णमायुः शरीरिणाम् ॥ ५९१७॥
MSS@5918@1इदं वक्त्रं साक्षाद् विरहितकलङ्कः शशधरः
सुधाधाराधारश्चिरपरिणतं बिम्बमधरः ।
MSS@5918@2इमे नेत्रे रात्रिंदिवमधिकशोभे कुवलये तनुर्लावण्यानां जलधिरवगाहे
सुखतरः ॥ ५९१८॥
MSS@5919@1इदं विश्वं कुटुम्बो न इति येषां सुनिश्चयः ।
MSS@5919@2ते शान्ताः परमोदाराः केषां वन्द्या न साधवः ॥ ५९१९॥
MSS@5920@1इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा प्रियाशोको जीवं कुसुममिव
घर्मो ग्लपयति ।
MSS@5920@2स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभस् तदद्याप्युच्छ्वासो
भवति ननु लाभो हि रुदितम् ॥ ५९२०॥
MSS@5921@1इदं व्योमसरोमध्ये भाति चन्द्रसितोत्पलम् ।
MSS@5921@2मलिनोऽन्तर्गतो यत्र कलङ्को भ्रमरायते ॥ ५९२१॥
MSS@5922@1इदं शरीरं पुरुषस्य मोहजं यथा पृथग् भौतिकमीयते गृहम् ।
MSS@5922@2यथौदकैः पार्थिवतैजसैर्जनः कालेन जातो विकृतो विनश्यति ॥ ५९२२॥
MSS@5923@1यथानलो दारुषु भिन्न ईयते यथानिलो देहगतः पृथक् स्थितः ।
MSS@5923@2यथा नभः सर्वगतं न सज्जते तथा पुमान् सर्वगुणाश्रयः परः
॥ ५९२३॥
MSS@5924@1इदं शरीरं श्लथसंधि जर्जरं पतत्यवश्यं परिणामदुर्वहम् ।
MSS@5924@2किमौषधं पृच्छसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब
॥ ५९२४॥
MSS@5925@1इदं शीतं पाथः पिबत पथिका मुञ्चत मनाक् पथः श्रान्तिं
कान्तास्मृतिजनितचिन्ताद्विगुणिताम् ।
MSS@5925@2इति स्फीतापाङ्गं मृदुमधुरवाग्भङ्गिहसितं प्रपापालीमाला हरति
तरुणानां पथि गतिम् ॥ ५९२५॥
MSS@5926@1इदं स्वजनदेहजातनयमातृभार्यामयं विचित्रमिह केनचिद्
रचितमिन्द्रजालं ननु ।
MSS@5926@2क्व कस्य कथमत्र को भवति तत्त्वतो देहिनः
स्वकर्मवशवर्तिनस्त्रिभुवने निजो वा परः ॥ ५९२६॥
MSS@5927@1इदं स्वस्त्ययनं श्रेष्ठम् इदं बुद्धिविवर्धनम् ।
MSS@5927@2इदं यशस्यं सततम् इदं निःश्रेयसं परम् ॥ ५९२७॥
MSS@5928@1इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धदत्तयोः ।
MSS@5928@2अविच्युतोऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम् ॥ ५९२८॥
MSS@5929@1इदं हि प्राणयशसं क्रयविक्रयपत्तनम् ।
MSS@5929@2स्वामिसत्कारशल्यानाम् अत्रैवोद्धरणी क्रिया ॥ ५९२९॥
MSS@5930@1इदं हि माहात्म्यविशेषसूचकं वदन्ति चिह्नं महतां मनीषिणः ।
MSS@5930@2मनो यदेषां सुखदुःखसंभवे प्रयाति नो हर्षविषादवश्यताम् ॥ ५९३०॥
MSS@5931@1इदं हि वैदग्ध्यरहस्यमुत्तमं पठेन् न सूक्तिं कविमानिनः पुरः ।
MSS@5931@2न केवलं तां न विभावयत्यसौ स्वकाव्यबन्धेन विनाशयत्यपि ॥ ५९३१॥
MSS@5932@1इदमनन्यपरायणमन्यथा हृदयसंनिहिते हृदयं मम ।
MSS@5932@2यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ॥ ५९३२॥
MSS@5933@1इदमनुचितमक्रमश्च पुंसां यदिह जरस्यपि मान्मथो विकारः ।
MSS@5933@2यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा
॥ ५९३३॥
MSS@5934@1इदमनुदितहोतुः कोऽपि होमावसान- ज्वलदनलमवादीत् कुण्डमाखण्डलस्य ।
MSS@5934@2मणिघटमभिषेके प्रातरस्योचुरेके कलितकिरणतोयं मण्डलं चण्डभासः
॥ ५९३४॥
MSS@5935@1इदमन्तरमुपकृतये प्रकृतिचला यावदर्थिसम्पदियम् ।
MSS@5935@2विपदि नियतोदयायां पुनरुपकर्तुं कुतोऽवसरः ॥ ५९३५॥
MSS@5936@1इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् ।
MSS@5936@2यदि शब्दाह्वयं ज्योतिरा संसारान् न दीप्यते ॥ ५९३६॥
MSS@5937@1इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् ।
MSS@5937@2दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियाः ॥ ५९३७॥
MSS@5938@1इदमपटु कपाटं जर्जरः पञ्जरोऽयं विरमति न गृहेऽस्मिन्
क्रूरमार्जारयात्रा ।
MSS@5938@2शुक मुकुलितजिह्वं स्थीयतां किं वचोभिस् तव वचनविनोदे नादरः
पामराणाम् ॥ ५९३८॥
MSS@5939@1इदमपरमद्भुततमं युवतिसहस्रैर्विलुप्यमानस्य ।
MSS@5939@2वृद्धिर्भवति न हानिर् यत् तव सौभाग्यकोषस्य ॥ ५९३९॥
MSS@5940@1इदमपास्य विरागि परागिणीर् अलिकदम्बकमम्बुरुहां ततीः ।
MSS@5940@2स्तनभरेण जितस्तबकानमन्- नवलते वलतेऽभिमुखं तव ॥ ५९४०॥
MSS@5941@1इदमप्रतिमं पश्य सरः सरसिजैर्वृतम् ।
MSS@5941@2सखे मा जल्प नारीणां नयनानि दहन्ति माम् ॥ ५९४१॥
MSS@5942@1इदममृतममेयं सेयमानन्दसिन्धुर् मधुमधुरमपीदं किंचिदन्तर्धुनोति
।
MSS@5942@2यदयमुदयलीलीलालसानां वधूनां रतिविनिमयभाजां केलिभिर्याति कालः
॥ ५९४२॥
MSS@5943@1इदमम्लानमानाया लग्नं स्तनतटे तव ।
MSS@5943@2छाद्यतामुत्तरीयेण नवं नखपदं सखि ॥ ५९४३॥
MSS@5944@1इदमयुक्तमहो महदेव यद् वरतनोः स्मरयत्यनिलोऽन्यदा ।
MSS@5944@2स्मृतसयौवनसोष्मपयोधरान् सतुहिनस्तु हिनस्तु वियोगिनः ॥ ५९४४॥
MSS@5945@1इदमशिशिरैरन्तस्तापाद् विवर्णमणीकृतं निशि निशि
भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः ।
MSS@5945@2अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात् कनकवलयं स्रस्तं स्रस्तं
मया प्रतिसार्यते ॥ ५९४५॥
MSS@5946@1इदमसुलभवस्तुप्रार्थनादुर्निवारं प्रथममपि मनो मे पञ्चबाणः
क्षिणोति ।
MSS@5946@2किमुत मलयवातोन्मूलितापाण्डुपत्रैर् उपवनसहकारैर्दर्शितेष्वङ्कुरेषु
॥ ५९४६॥
MSS@5947@1इदमस्खलितं धारय वारय परुषाक्षरा वाचः ।
MSS@5947@2एकः सकलजनानां जगति रिपुः परुषवाक् पुरुषः ॥ ५९४७॥
MSS@5948@1इदमहं करुणामृतसागरं शशिकिशोरशिरोमणिमर्थये ।
MSS@5948@2व्रजतु जन्मनि जन्मनि मे वपुर् भवदुपासनसाधनतामिति ॥ ५९४८॥
MSS@5949@1इदमाभाति गगने भिन्दानं संततं तमः ।
MSS@5949@2अमन्दनयनानन्दकरं मण्डलमैन्दवम् ॥ ५९४९॥
MSS@5950@1इदमिदमिति भूरुहां प्रसूनैर् मुहुरतिलोभयता पुरःपुरोऽन्या ।
MSS@5950@2अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ॥ ५९५०॥
MSS@5951@1इदमिदमिति सम्यक् कर्मणा योजनीयं नियतमिति विचिन्त्य प्रापयेदीहमानः ।
MSS@5951@2सुनयपिहितरन्ध्रः प्राकृतो यस्य वर्गः क्षितिपतिरुपभुङ्क्ते स
त्रिवर्गं चिराय ॥ ५९५१॥
MSS@5952@1इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् ।
MSS@5952@2निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥ ५९५२॥
MSS@5953@1इदमुद्दिश्य वयस्याः स्वसमीहितदैवतं नमत ।
MSS@5953@2यमुनैव जानुदघ्नी भवतु न वा नाविकोऽस्त्वपरः ॥ ५९५३॥
MSS@5954@1इदमुपहितसूक्ष्मग्रन्थिना स्कन्धदेशे स्तनयुगपरिणाहाच्छादिना
वल्कलेन ।
MSS@5954@2वपुरभिनवमस्याः पुष्यति स्वां न शोभां कुसुममिव पिनद्धं
पाण्डुपत्रोदरेण ॥ ५९५४॥
MSS@5955@1इदमुभयभित्तिसंतत- हारगुणान्तर्गतैककुचमुकुलम् ।
MSS@5955@2गुटिकाधनुरिव बाला- वपुः स्मरः श्रयति कुतुतेन ॥ ५९५५॥
MSS@5956@1इदमेतत् करिष्यामि तत एतद् भविष्यति ।
MSS@5956@2संकल्पः क्रियते योऽयं न तं मृत्युः प्रतीक्षते ॥ ५९५६॥
MSS@5957@1इदमेव कलेरस्य मदविस्फूर्जितं महत् ।
MSS@5957@2यन् मे मनोरथावाप्तिः न रामभजनादपि ॥ ५९५७॥
MSS@5958@1इदमेव नरेन्द्राणां स्वर्गद्वारमनर्गलम् ।
MSS@5958@2यदात्मनः प्रतिज्ञा च प्रजा च परिपाल्यते ॥ ५९५८॥
MSS@5959@1इदमेव परं मौर्ख्यम् उपायैस्त्रिभिरुज्झितम् ।
MSS@5959@2पराक्रमन्ते युद्धेषु सममेवोभये भटाः ॥ ५९५९॥
MSS@5960@1इदमेव महद् धैर्यं धीराणां सुतपस्विनाम् ।
MSS@5960@2विघ्नवन्त्यपि सम्प्राप्य यद् विघ्नैर्न विहन्यते ॥ ५९६०॥
MSS@5961@1इदमेव हि जन्मफलं जीवितफलमेतदेव यत् पुंसाम् ।
MSS@5961@2लटहनितम्बवतीजन- संभोगसुखेन याति तारुण्यम् ॥ ५९६१॥
MSS@5962@1इदमेव हि निर्णीतं पैशुन्याद् दुःखसंगमः ।
MSS@5962@2अन्यार्थं खनतो गर्तं कूपे पातः सुनिश्चितः ॥ ५९६२॥
MSS@5963@1इदमेव हि पाण्डित्यं चातुर्यमिदमेव हि ।
MSS@5963@2इदमेव सुबुद्धित्वम् आयादल्पतरो व्ययः ॥ ५९६३॥
MSS@5964@1इदमेव हि पाण्डित्यम् इयमेव कुलीनता ।
MSS@5964@2अयमेव परो धर्म आयादल्पतरो व्ययः ॥ ५९६४॥
MSS@5965@1इदानीं तीव्राभिर्दहन इव भाभिः परिगतो ममाश्चर्यं सूर्यः किमु
सखि रजन्यामुदयते ।
MSS@5965@2अयं मुग्धे चन्द्रः किमिति मयि तापं प्रकटयत्य् अनाथानां बाले किमिह
विपरीतं न भवति ॥ ५९६५॥
MSS@5966@1इदानीं तु मया ज्ञातं त्यागान् नास्ति परं सुखम् ।
MSS@5966@2नास्ति विद्यासमं चक्षुर्नास्ति चक्षुःसमं बलम् ॥ ५९६६॥
MSS@5967@1इदानीं प्लक्षाणां जठरदलविश्लेषचतुरः शिखानामाबन्धः स्फुरति
शुकचञ्चूपुटनिभः ।
MSS@5967@2ततः स्त्रीणां हन्त क्षममधरकान्तिं कलयितुं समन्तान् निर्याति
स्फुटसुभगरागं किसलयम् ॥ ५९६७॥
MSS@5968@1इदानीं वंशीनां शबरमिथुनोच्छृङ्खलरहः- क्रियासख्येनालं
गिरिवनसरिद्ग्रामसुहृदाम् ।
MSS@5968@2स्फुरल्लोमश्यामच्छगलशिशुकर्णप्रतिसम-
च्छदाग्राभिस्त्वग्भिर्वलयितकरीरास्तटभुवः ॥ ५९६८॥
MSS@5969@1इदानीं सन्तु काव्यानि बहूनि जगतीतले ।
MSS@5969@2यदादर्शमयं काव्यम् आद्यं तत् तु तदेव हा ॥ ५९६९॥
MSS@5970@1इदानीमङ्गमक्षालि रचितं चानुलेपनम् ।
MSS@5970@2इदानीमेव ते कृष्ण धूलीधूसरितं वपुः ॥ ५९७०॥
MSS@5971@1इदानीमर्घन्ति प्रथमकलमच्छेदमुदिता नवाग्रान्नस्थालीपरिमलमुचो
हालिकगृहाः ।
MSS@5971@2उदञ्चद्दोर्वल्लीरणितवलयाभिर्युवतिभिर्
गृहीतप्रोत्क्षिप्तभ्रमितमसृणोद्गीर्णमुशलाः ॥ ५९७१॥
MSS@5972@1इनः स एव सेव्यो यः स्वालोकेन सुधामुचा ।
MSS@5972@2द्विजेन्द्रमण्डलं क्षीणं समग्रयति सम्पदा ॥ ५९७२॥
MSS@5973@1इन्दिन्दिरैर्निर्भरगर्भमीषद्- उन्मेषवच्चम्पकपुष्पमासीत् ।
MSS@5973@2हिरण्मयं शासनलेखहेतोः सज्जं मषीभाण्डमिव स्मरस्य ॥ ५९७३॥
MSS@5974@1इन्दिन्दिरो मरन्दे विमुखो यदि किं नु मधुनि माहात्म्यम् ।
MSS@5974@2रसिको वाञ्छति नो चेत् रागाधरबिम्बमस्य को भूमा (?) ॥ ५९७४॥
MSS@5975@1इन्दीवरं लोचनयोस्तुलायै निर्माय यत्नेन विधिः कदाचित् ।
MSS@5975@2अतुल्यतां वीक्ष्य ततो रजांसि निक्षिप्य चिक्षेप स पङ्कमध्ये ॥ ५९७५॥
MSS@5976@1इन्दीवरदलश्यामम् इन्दिरानन्दकन्दलम् ।
MSS@5976@2वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥ ५९७६॥
MSS@5977@1इन्दीवरश्यामतनुर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः ।
MSS@5977@2अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु ॥ ५९७७॥
MSS@5978@1इन्दीवरस्यान्तरमेतदस्या नेत्रोत्पलस्यापि यतो हिमांशोः ।
MSS@5978@2त्विषोऽपि नैकं सहते मुखाख्यम् आक्रम्य तस्थावपरं शशाङ्कम्
॥ ५९७८॥
MSS@5979@1इन्दीवराक्षि तव तीव्रकटाक्षबाण- पातव्रणे द्वितयमौषधमेव मन्ये ।
MSS@5979@2एकं तवाधरसुधारसपानमन्यद् उत्तुङ्गपीनकुचकुङ्कुमपङ्कलेपः
॥ ५९७९॥
MSS@5980@1इन्दीवराक्ष्याः स्फुटविद्रुमोष्ठ्याः संकेतमुद्दिश्य वने चरन्त्याः ।
MSS@5980@2चौरैः समस्ताभरणानि हृत्वा नासामणिर्नोऽपहृतः किमेतत् ॥ ५९८०॥
MSS@5981@1इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपल्लवेन ।
MSS@5981@2अङ्गानि चम्पकदलैः स विधाय वेधाः कान्ते कथं घटितवानुपलेन
चेतः ॥ ५९८१॥
MSS@5982@1इन्दीवरोदरसहोदरमेदुरश्रीर् वासो द्रवत्कनकवृन्दनिभं दधानः ।
MSS@5982@2आमुक्तमौक्तिकमनोहरहारवक्षाः कोऽयं युवा जगदनङ्गमयं करोति
॥ ५९८२॥
MSS@5983@1इन्दुं कैरविणीव कोकपटलीवाम्भोजिनीवल्लभं मेघं चातकमण्डलीव
मधुपश्रेणीव पुष्पव्रजम् ।
MSS@5983@2माकन्दं पिकसुन्दरीव रमणीवात्मेश्वरं प्रोषितं चेतोवृत्तिरियं
सदा नृपवर त्वां द्रष्टुमुत्कण्ठते ॥ ५९८३॥
MSS@5984@1इन्दुं तण्डुलखण्डमण्डलरुचिं नित्योदितं जातुचिद् दर्शे
मेघघरट्टघट्टनगलद्देहं विधत्ते विधिः ।
MSS@5984@2नूनं लोकहितेच्छया किरति यत् संतर्पणं सर्वतः
शुभ्रादभ्रविशिष्टपिष्टरुचिरंभूमौ तुषारं दिवः ॥ ५९८४॥
MSS@5985@1इन्दुं निन्दति चक्रवाकयुगलं भासां निधिं कौशिकः स्वादुक्षीरमरोचकी
सुकृतिनं पापी जडः पण्डितम् ।
MSS@5985@2त्यक्तं सर्वजनैः खलः कटुवचा ग्राम्यः पुमान् नागरं कः
पैतामहगोलकेऽत्र निखिलैः संमानितो वर्तते ॥ ५९८५॥
MSS@5986@1इन्दुं निन्दति चन्दनं न सहते मल्लीस्रजं नेक्षते हारं द्वेष्टि
सिताब्जमुज्झति बिसस्तोमं निगृह्णाति च ।
MSS@5986@2श्रीभूपाल महीधरेषु विपिनेष्वम्भोधितीरेषु च त्वत्कीर्तिस्त्वदरिप्रिया
च विलसत्युच्चैः स्फुरत्पाण्डिमा ॥ ५९८६॥
MSS@5987@1इन्दुं निन्दति चन्दनं न सहते विद्वेष्टि पङ्केरुहं हारं भारमवैति
नैव कुरुते कर्पूरपूरे मनः ।
MSS@5987@2स्वर्गङ्गामवगाहते हिमगिरिं गाढं समालिङ्गते यत्कीर्तिर्विरहातुरेव
न मनागेकत्र विश्राम्यति ॥ ५९८७॥
MSS@5988@1इन्दुं निन्दति तस्करो गृहपतिं जारो सुशीलं खलः साध्वीमप्यसती
कुलीनमकुलो जह्याज्जरन्तं युवा ।
MSS@5988@2विद्यावन्तमनक्षरो धनपतिं नीचश्च रूपोज्ज्वलं वैरूप्येण हतः
प्रबुद्धमबुधोत्कृष्टं निकृष्टो जनः ॥ ५९८८॥
MSS@5989@1इन्दुं निन्दति पद्मखण्डकदलीतल्पं न वा मन्यते कर्पूरं किरति
प्रयाति न रतिं प्रालेयधारागृहे ।
MSS@5989@2किं वान्यत् तव विप्रयोगशिखिना सा दह्यमाना मुहुस् त्वामन्तर्हृदयस्थितं
दवभयान् नेत्राम्बुभिः सिञ्चति ॥ ५९८९॥
MSS@5990@1इन्दुं निन्दतु नाम वाथ नलिनीं निन्दन्तु चक्राह्वया नैवानेन सुधाकरस्य
सुषमाहानिर्न वा दुर्यशः ।
MSS@5990@2एतेनैव कृतार्थतास्य जनता यन्मोदमालम्बते यज्ज्योत्स्नासु चिरं
चकोरपरिषच्चञ्चूपुटं न्यस्यति ॥ ५९९०॥
MSS@5991@1इन्दुं मुखाद् बहुतृणं तव यद् गृणन्ति नैनं मृगस्त्यजति तन्
मृगतृष्णयैव ।
MSS@5991@2अत्येति मोहमहिमा न हिमांशुबिम्ब- लक्ष्मीविडम्बिमुखि वित्तिषु पाशवीषु
॥ ५९९१॥
MSS@5992@1इन्दुं वेत्ति दिवाकरं मलयजं दावानलं मन्यते जानात्यम्बुजमुल्मुकं
कलयति प्रालेयतल्पं चिताम् ।
MSS@5992@2हाराङ्गारकदर्थितेन मनसा सृष्टिं समस्तामिमां सम्प्रत्यग्निमयी न
वेत्ति सुभगा त्यक्ता वराकी त्वया ॥ ५९९२॥
MSS@5993@1इन्दुः किं क्व कलङ्कः सरसिजमेतत् किमम्बु कुत्र गतम् ।
MSS@5993@2ललितसविलासवचनैर् मुखमिति हरिणाक्षि निश्चितं परतः ॥ ५९९३॥
MSS@5994@1इन्दुः प्रयास्यति विनङ्क्ष्यति तारकश्रीः स्थास्यन्ति लीढतिमिरा न
मणिप्रदीपाः ।
MSS@5994@2अन्धं समग्रमपि कीटमणे भविष्यत्य् उन्मेषमेष्यति भवानपि दुरमेतत्
॥ ५९९४॥
MSS@5995@1इन्दुप्रभारसविदं विहगं विहाय कीरानने स्फुरसि भारति का रतिस्ते ।
MSS@5995@2आद्यं यदि श्रयसि जल्पतु कौमुदीनां गोविन्दराजवचसां च
विशेषमेषः ॥ ५९९५॥
MSS@5996@1इन्दुबिम्बादिवोत्कीर्णं पद्मगर्भादिवोद्धृतम् ।
MSS@5996@2वदनं तव तन्वङ्गि विमृशद्भिर्विभाव्यते ॥ ५९९६॥
MSS@5996A@1इन्दुभास्करयोर्यत्र नभःसंचारखिन्नयोः ।
MSS@5996A@2पताकाः पवनाधूताः भजन्ते तालवृन्तताम् ॥
MSS@5997@1इन्दुमिन्दुमुखि लोकय लोकं भानुभानुभिरमुं परितप्तम् ।
MSS@5997@2वीजितुं रजनिहस्तगृहीतं तालवृन्तमिव नालविहीनम् ॥ ५९९७॥
MSS@5998@1इन्दुमिन्द्रदिगसूत सरस्वान् उत्तरङ्गभुजराजिरनृत्यत् ।
MSS@5998@2उज्जहर्ष झषकेतुरवापुः षट्पदाः कुमुदबन्धनमोक्षम् ॥ ५९९८॥
MSS@5999@1इन्दुमुखी कुमुदाक्षी रम्भोरू कमलचारुकरचरणा ।
MSS@5999@2अमृतद्रवलावण्या हृदयगता देवि किं दहसि ॥ ५९९९॥
MSS@6000@1इन्दुरिन्दुरिति किं दुराशया बिन्दुरेष पयसो विलोक्यते ।
MSS@6000@2नन्विदं विजयते मृगीदृशः श्यामकोमलकपोलमाननम् ॥ ६०००॥
MSS@6001@1इन्दुर्मूर्ध्नि शिवस्य शैलदुहितुर्वक्रो नखाङ्कः स्तने देयाद् वोऽभ्युदयं
द्वयं तदुपमामालम्बमानं मिथः ।
MSS@6001@2संवादः प्रणवेन यस्य दलता कायैकतायां तयोर् ऊर्ध्वद्वारविचिन्तितेन
च हृदि ध्यातस्वरूपेण च ॥ ६००१॥
MSS@6002@1इन्दुर्यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते नालापा निपतन्ति
बाष्पकलुषा नोपैति कार्श्यं तनुः ।
MSS@6002@2स्वाधीनामनुकूलिनीं स्वगृहिणीमालिङ्ग्य यत् सुप्यते तत् किं प्रेम
गृहाश्रमव्रतमिदं कष्टं समाचर्यते ॥ ६००२॥
MSS@6003@1इन्दुर्यद्युदयाद्रिमूर्ध्नि न भवत्यद्यापि तन् मा स्म भून् नासीरेऽपि
तमःसमुच्चयममूरुन्मूलयन्ति त्विषः ।
MSS@6003@2अप्यक्ष्णोर्मुदमुद्गिरन्ति कुमुदैरामोदयन्ते दिशः सम्प्रत्यूर्ध्वमसौ तु
लाञ्छनमभिव्यङ्क्तुं प्रकाशिष्यते ॥ ६००३॥
MSS@6004@1इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव
विद्रुमदलं श्यामेव हेमप्रभा ।
MSS@6004@2कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सुन्दर्याः
पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ॥ ६००४॥
MSS@6005@1इन्दुव्रतसहस्रं तु चरेद् यः कायशोधनम् ।
MSS@6005@2पिबेद् यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ ॥ ६००५॥
MSS@6006@1इन्दुस्त्वद्यशसा जितोऽवनिपते भासांनिधिस्तेजसा कन्दर्पो वपुषा
सुधाजलनिधिर्वाचो विलासेन च ।
MSS@6006@2तथ्यं ते जयशीलमेतदधुना त्वद्दानमद्दैन्ययोर् मध्ये कं नु
विजेष्यतीति विषये दोलायते मे मनः ॥ ६००६॥
MSS@6007@1इन्दूदयश्चन्दनमिन्दुवक्त्रश् चैत्रस्तथा यस्य महाय सम्पत् ।
MSS@6007@2वपुश्च शृङ्गारमयं स मन्ये संतापकस्त्वं हरवह्नियोगात् ॥ ६००७॥
MSS@6008@1इन्दोः कलाकलापेन पङ्क्तिक्रमनिवेशिना ।
MSS@6008@2सर्वदुःखापनोदाय बालकानां कृता भुजाः ॥ ६००८॥
MSS@6009@1इन्दोः कान्तिं जडतरकरान् मत्तनागाद् गतिं वा त्रस्तान् नेत्रे हरसि
हरिणात् तत्र किं नाम चित्रम् ।
MSS@6009@2एतच्चित्रं पुनरिह जगज्जैत्रकन्दर्पचाप- श्रीसर्वस्वं यदपहरसि
प्रेयसि भ्रूविलासैः ॥ ६००९॥
MSS@6010@1इन्दोः किं द्रुहिणस्य वा सुरपतेः किं वा कृतान्तस्य वा किं भूतेश
दिशास्थि भूषणगणेश्वाकृष्य देयं मया ।
MSS@6010@2इत्थं मण्डनमन्दिरोदरचरव्याहारतो भीकरात् भीता यस्य सुराः
प्रसाधनविधौ पायात् स वः शंकरः ॥ ६०१०॥
MSS@6011@1इन्दोः संक्षयरक्षिणाक्षतसुधा किं वेधसा निर्मिता किं धैर्यापहरा
हरस्य विहिता कामेन कान्ता तनुः ।
MSS@6011@2किं तारुण्यवसन्तकान्तिललिता शृङ्गारसिक्ता लता किं लावण्यतरङ्गिणी
पुनरियं जन्मान्तराप्ता रतिः ॥ ६०११॥
MSS@6012@1इन्दोरगतयः पद्मे सूर्यस्य कुमुदेंऽशवः ।
MSS@6012@2गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरम् ॥ ६०१२॥
MSS@6013@1इन्दोरस्य त्रियामायुवतिकुचतटीचन्दनस्थासकस्य व्योमश्रीचामरस्य
त्रिपुरहरजटावल्लरीकोरकस्य ।
MSS@6013@2कंदर्पक्षोणिपालस्फटिकमणिगृहस्यैतदाख ण्डलाशा- नासामुक्ताफलस्य
स्थगयति जगतीं कोऽपि भासां विलासः ॥ ६०१३॥
MSS@6014@1इन्दोरिवास्य पुरतो यद् विमुखी सापवारणा भ्रमसि ।
MSS@6014@2तत् कथय किं नु दुरितं सखि त्वया छाययेव कृतम् ॥ ६०१४॥
MSS@6015@1इन्दोरेककलाया रुद्रेणोद्धृत्य मूर्धनि धृतायाः ।
MSS@6015@2स्थानमिव तुच्छमेतत् कलङ्करूपेण परिणमति ॥ ६०१५॥
MSS@6016@1इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारिर् दिङ्नागानां मदजलमसीभाञ्जि
गण्डस्थलानि ।
MSS@6016@2अद्याप्युर्वीवलयतिलक श्यामलिम्नावलिप्तान्य् आभासन्ते वद धवलितं किं
यशोभिस्त्वदीयैः ॥ ६०१६॥
MSS@6017@1इन्दोश्चन्दनबिन्दुनैव दशनच्छायं तदीयं मुखं चक्रं
लोचनभल्लमार्जनविधौ शाणस्य तत् कुण्डलम् ।
MSS@6017A@2भिन्नानां कुचकन्दरा स्मितसुधाकुल्येव मुक्तावली पादाब्जे
ध्वनदिन्द्रनीलवलयं रोलम्बमालैव सा ॥
MSS@6017A@1इन्दौ निन्द्या चकोरैरसमयति निशाजागरः पुण्डरीकैः भृङ्गैः
शीधुन्यसङ्गः शरदि समधिका ग्लानिरिन्दीवरैश्च ।
MSS@6017@2भ्रूभङ्गे यस्य वैराकरयुवतिदृशामेकमेवोपमानं
पश्याम्यश्रान्तबाष्पप्रकरमयझरीगूड् हचाराश्चमर्यः ॥ ६०१७॥
MSS@6018@1इन्द्रं द्व्यक्षधरं त्वमन्थमुदधिं पञ्चाननं पद्मजं सिन्धुं
स्वादुजलं शिवं सितगलं कामं च सद्विग्रहम् ।
MSS@6018@2शैलान् पक्षधरांस्तथैव च हयांल्लक्ष्मीपतिं पिङ्गलं दृष्टं
सर्वमिदं क्वचिन् न रघुराड्दत्तं स्वयं हारितम् ॥ ६०१८॥
MSS@6019@1इन्द्रं वै षण्ढमाहुर्मलिनमुडुपतिं माधवं गोपसूनुं व्यासं
मत्सीतनूजं गतरसमुदधिं पावकं सर्वभक्षम् ।
MSS@6019@2वेश्यापुत्रं वसिष्ठं जनपदवचनैः पाण्डवाश्चान्यजाता इत्थं
संचिन्त्य मह्यं कथय नरपते कस्य दोषा न सन्ति ॥ ६०१९॥
MSS@6020@1इन्द्रः प्रक्षुब्धचित्तो दिशि दिशि सकलान् दिक्पतीन् सावधानान् कुर्वन्
वज्रास्त्रपाणिः सुरवरवलितां देवसेनां निगृह्य ।
MSS@6020@2स्वर्गद्वारे यदीयोद्धतबलिनिहतप्रौढढक्कानिनादं श्रुत्वातिष्ठत्
प्रकम्पत्कुचकलशतटीकिन्नरीगीयमानः ॥ ६०२०॥
MSS@6021@1इन्द्रः प्रधानं दिवि दैवतेषु विप्रो मनुष्येषु नदीषु गङ्गा ।
MSS@6021@2गावः पशुष्वेषु धनेषु धान्यं सर्वत्र गात्रस्य शिरः प्रधानम्
॥ ६०२१॥
MSS@6021A@1इन्द्रगोपकपरम्परा भृशं काननेषु शुशुभे विसर्पिणी ।
MSS@6021A@2प्रावृषः सरभसागमाच्च्युता पद्मरागघटितेव कर्णिका ॥
MSS@6022@1इन्द्रगोपैर्बभौ भूमिर्निचितैव प्रवासिनाम् ।
MSS@6022@2अनङ्गबाणैर्हृद्भेदस्रुतलोहितबिन्दुभिः ॥ ६०२२॥
MSS@6023@1इन्द्रजिच्चण्डवीर्योऽसि नाम्नैव बलवानसि ।
MSS@6023@2धिक् धिक् प्रच्छन्नरूपेण युध्यसेऽस्मद्भयाकुलः ॥ ६०२३॥
MSS@6024@1इन्द्रनीलशुकपक्षकोमला शङ्खकुन्दकुमुदेन्दुसंनिभा ।
MSS@6024@2तप्तकाञ्चनविकासिचम्पक- स्पर्धिनी वसुमती प्रशस्यते ॥ ६०२४॥
MSS@6025@1इन्द्रस्त्वं नृप सुन्दरी तव शची पुत्रो जयन्तोपमो गेहं भाति च
वैजयन्तसदृशं नागोऽभ्रमोर्वल्लभः ।
MSS@6025@2इत्थं बोधकरैरसत्यवचनैः स्वैरं स्तुतः स्वं हरिं वेत्ति
प्रस्फुटविक्रमं स महिमा ज्ञेयो हरेर्मायिनः ॥ ६०२५॥
MSS@6026@1इन्द्रस्य वज्रेण हतो वृत्रासुरमहायशाः ।
MSS@6026@2मेदसा सर्वविच्छिन्नं तदर्थमुपलेपनम् ॥ ६०२६॥
MSS@6027@1इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च ।
MSS@6027@2चन्द्रस्य च पृथिव्याश्च नृपः सप्तगुणो भवेत् ॥ ६०२७॥
MSS@6028@1इन्द्रात् प्रभुत्वं ज्वलनात् प्रतापं क्रोधो यमाद् वैश्रवणाच्च वित्तम् ।
MSS@6028@2पराक्रमं रामजनार्दनाभ्याम् आदाय राज्ञः क्रियते शरीरम् ॥ ६०२८॥
MSS@6029@1इन्द्राद्या लोकपाला हरिविधुतपना नागविद्याधराद्या द्वेष्याः सर्वेऽपि
देवाः प्रिय तव वरदः कोऽस्ति वन्द्यो गरीयान् ।
MSS@6029@2श्रुत्वा वाचं प्रियाया इति दशमुखतः प्राह वाक्यं दशास्यः शूली
शंभुः पिनाकी शिवभवपशुपः शर्व ईशश्च भर्गः ॥ ६०२९॥
MSS@6030@1इन्द्राद्यैः किं प्रदत्तं प्रदिशसि धवलं धाम धन्यं यदेभ्यो मह्यं
यन् नापि धत्से तृणघटितकुटीं किं मया तेऽपराद्धम् ।
MSS@6030@2विश्वेभ्यो विश्वमातर्वितरसि यदि वा शर्म कर्मानुसारि प्रोत्तुङ्गायाः
कृपायास्तव तुहिनगिरेः पुत्रि कुत्रोपयोगः ॥ ६०३०॥
MSS@6031@1इन्द्रानिलयमार्काणाम् अग्नेश्च वरुणस्य च ।
MSS@6031@2चन्द्रवित्तेशयोश्चापि मात्रा निर्हृत्य शाश्वतीः ॥ ६०३१॥
MSS@6032@1इन्द्राभ्यर्थनया पूर्वं भरताय चतुर्मुखः ।
MSS@6032@2प्रमोदाय महेन्द्रस्य नाट्यं समुपदिष्टवान् ॥ ६०३२॥
MSS@6033@1इन्द्राय वीक्षमाणस् तन्मुखमास्वादयन्ननन्ताय ।
MSS@6033@2स्पृहयामि चाद्य दयिताम् आलिङ्गन् कार्तवीर्याय ॥ ६०३३॥
MSS@6034@1इन्द्रियं विजितं येन तेनैव भुवनं जितम् ।
MSS@6034@2यश्चेन्द्रियैः पराभूतः स सर्वत्र पराजितः ॥ ६०३४॥
MSS@6035@1इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
MSS@6035@2तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ ॥ ६०३५॥
MSS@6036@1इन्द्रियाणां जये योगं समातिष्ठेद् दिवानिशम् ।
MSS@6036@2जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ ६०३६॥
MSS@6037@1इन्द्रियाणां जये शूरो धर्मं चरति पण्डितः ।
MSS@6037@2सत्यवादी भवेद् वक्ता दाता भवति वा न वा ॥ ६०३७॥
MSS@6038@1इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् ।
MSS@6038@2ततोऽस्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥ ६०३८॥
MSS@6039@1इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ।
MSS@6039@2अहिंसया च भूतानाम् अमृतत्वाय कल्पते ॥ ६०३९॥
MSS@6040@1इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् ।
MSS@6040@2संनियम्य तु तान्येव ततः सिद्धिं नियच्छति ॥ ६०४०॥
MSS@6041@1इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च ।
MSS@6041@2पापान् संयान्ति संसारान् अविद्वांसो नराधमाः ॥ ६०४१॥
MSS@6042@1इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु ।
MSS@6042@2धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद् ध्रुवम् ॥ ६०४२॥
MSS@6043@1इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।
MSS@6043@2संयमे यत्नमातिष्ठेद् विद्वान् यन्तेव वाजिनाम् ॥ ६०४३॥
MSS@6044@1इन्द्रियाणां हि चरतां यन् मनोऽनुविधीयते ।
MSS@6044@2तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ ६०४४॥
MSS@6045@1इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।
MSS@6045@2भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः ॥ ६०४५॥
MSS@6046@1इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते ।
MSS@6046@2अत्यर्थं पुनरुत्सर्गः सादयेद् दैवतान्यपि ॥ ६०४६॥
MSS@6047@1इन्द्रियाणि च संयम्य रागद्वेषविवर्जितः ।
MSS@6047@2समदुःखसुखः शान्तः तत्त्वज्ञः साधुरुच्यते ॥ ६०४७॥
MSS@6048@1इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
MSS@6048@2मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ६०४८॥
MSS@6049@1इन्द्रियाणि पशून् कृत्वा वेदीं कृत्वा तपोमयीम् ।
MSS@6049@2अहिंसामाहुतिं कृत्वा आत्मयज्ञं यजाम्यहम् ॥ ६०४९॥
MSS@6050@1इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया ।
MSS@6050@2स्मरद्भरिव तैद्वैरम् इन्द्रियैरेव निर्जितः ॥ ६०५०॥
MSS@6051@1॥। ॥। ॥। ॥। ॥। ॥। ।
MSS@6051@2इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः ॥ ६०५१॥
MSS@6052@1इन्द्रियाणि मनः प्राणो ज्ञानमायुः सुखं धृतिः ।
MSS@6052@2धारणा प्रेरणं दुःखम् इच्छाहङ्कार एव च ॥ ६०५२॥
MSS@6053@1प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ ।
MSS@6053@2तस्यैतदात्मजं सर्वम् अनादेरादिमिच्छतः ॥ ६०५३॥
MSS@6054@1इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
MSS@6054@2एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ६०५४॥
MSS@6055@1इन्द्रियाणि महत् प्रेप्सुर्नियच्छेदर्थधर्मयोः ।
MSS@6055@2इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः ॥ ६०५५॥
MSS@6056@1इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन् मन एव च ।
MSS@6056@2निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ॥ ६०५६॥
MSS@6057@1इन्द्रियाण्यनुपक्लेश्य लभ्यं श्रेयो गृहाश्रमे ।
MSS@6057@2अतस्तुर्याश्रमं प्राहुरबाधन्यायबाधितम् ॥ ६०५७॥
MSS@6058@1इन्द्रियाण्यन्तरङ्गाणि पातयन्ति यथा जनान् ।
MSS@6058@2अभ्यन्तरास्तथा राष्ट्रे भृत्याः स्वार्थपरायणाः ॥ ६०५८॥
MSS@6059@1इन्द्रियाण्येव तत् सर्वं यत् स्वर्गनरकावुभौ ।
MSS@6059@2निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ ६०५९॥
MSS@6060@1इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः ।
MSS@6060@2अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ॥ ६०६०॥
MSS@6061@1इन्द्रियैरिन्द्रचन्द्राद्या ह्रेपिता यैः सुरा अपि ।
MSS@6061@2अपरिम्लानमानत्वं तैर्मर्त्यस्याथवा कथम् ॥ ६०६१॥
MSS@6062@1इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः ।
MSS@6062@2तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥ ६०६२॥
MSS@6063@1इन्द्रो निन्दति वाहमाह दिनकृत्त्वर्व्वाचमेवार्वतश् चञ्चूर्न्यञ्चति
किं न पन्नगरिपोरन्तस्त्रपोद्रेकतः ।
MSS@6063@2वातः खञ्जति पङ्गुपुञ्जति मनोराजिर्ब्भवद्वाजिषु द्बेषादाजिषु
वैरिणामभिमुखं धावत्सु यावत् सुखम् ॥ ६०६३॥
MSS@6064@1इन्द्रो यच्छतमन्युरस्ति दहनो यत् पावकोऽप्यन्तकः कीनाशो धनदो
विमाननिरतः पाशी जलानां पतिः ।
MSS@6064@2ईशः कामहरश्चलो यदनिलो यन्नैरृतो राक्षसस् तन् नान्योऽवनिलोकपाल
भवतः कश्चित् समः स्याद् गुणैः ॥ ६०६४॥
MSS@6065@1इन्द्रो यमोऽसि वरुणोऽसि हुताशनोऽसि ब्रह्मा हरो हरिरसीत्यसकृद्
यदुक्तिः ।
MSS@6065@2भूपालमौलिमणिरञ्जितपादपीठ तस्यानृतस्य फलमिन्धनमुद्वहामि
॥ ६०६५॥
MSS@6066@1इभकुम्भतुङ्गकठिनेतरेतर- स्तनभारदूरविनिवारितोदराः ।
MSS@6066@2परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः ॥ ६०६६॥
MSS@6067@1इभ्या यदि नृपद्वारे संमन्यन्ते किमद्भुतम् ।
MSS@6067@2इदानीं विबुधद्वारे तेषामेव पुरस्क्रिया ॥ ६०६७॥
MSS@6068@1इमं कनकवर्णाभं भूषणैः समलंकृतम् ।
MSS@6068@2गृध्रवाक्यात् कथं पुत्रं त्यजध्वं पितृपिण्डदम् ॥ ६०६८॥
MSS@6069@1इमं तिलसुमायितं युवतिनासिकासम्पुटं विभाव्य सुमनोजनो मनसि
मोदमापद्यते ।
MSS@6069@2सखे भुजगमुत्फणं सविषफूत्कृताहंकृतं विभावय न तत्स्पृहां
कुरु जहीहि तद्दृश्यताम् ॥ ६०६९॥
MSS@6070@1इमं परित्यज्य परं रणादरिः स्वमेव भग्नः शरणं बुधाविशत् ।
MSS@6070@2न वेत्ति यत् त्रातुमितः कृतस्मयो न दुर्गया शैलभुवापि शक्यते ॥ ६०७०॥
MSS@6071@1इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।
MSS@6071@2गुरुशुश्रूषया त्वेव ब्रह्मलोकं समश्नुते ॥ ६०७१॥
MSS@6072@1इमां च विन्द्यादनुरक्तचेष्टां प्रियाणि वक्ति स्वधनं ददाति ।
MSS@6072@2विलोक्य संहृष्यति वीतरोषा प्रमार्ष्टि दोषान् गुणकीर्तनेन ॥ ६०७२॥
MSS@6073@1इमां परीप्सुर्दुर्जाते पराभिभवकातराम् ।
MSS@6073@2भर्तृप्रियः प्रियैर्भर्तुरानृण्यमसुभिर्गतः ॥ ६०७३॥
MSS@6074@1इमां विधातुं भुजवल्लिमुज्ज्वलां गृहीतसारं विधिना नतभ्रुवः ।
MSS@6074@2कठोरभावप्रियमेव केवलं मृणालमन्तस्तरलं कुतोऽन्यथा ॥ ६०७४॥
MSS@6075@1इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
MSS@6075@2महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ ६०७५॥
MSS@6076@1इमानि प्रायशस्तानि वेश्यास्वेवं प्रदापयेत् ।
MSS@6076@2सा मुञ्चत्यचिरात् सर्वम् उपभोगं तदात्मनः ॥ ६०७६॥
MSS@6077@1इमा यदि भवन्ति नो गलितयौवना नीरुचस् तदा कमललोचनास्तरुणमानिनीर्मा
मुचत् ।
MSS@6077@2विलासमदविभ्रमान् भ्रमति लुण्ठयत्री जरा यतो भुवि वधुस्ततो भवति
निःस्पृहस्तन्मुखे ॥ ६०७७॥
MSS@6078@1इमा रूपस्थानस्वजनतनयद्रव्यवनिता-
सुतालक्ष्मीकीर्तिद्युतिरतिमतिप्रीतिधृतयः ।
MSS@6078@2मदान्धस्त्रीनेत्रप्रकृतिचपलाः सर्वभविनाम् अहो कष्टं मर्त्यस्तदपि
विषयान् सेवितुमनाः ॥ ६०७८॥
MSS@6079@1इमास्ताः कस्तूरीप्रखरखुरटङ्कक्षततटास् तटिन्योऽरण्यानीमनु
कमलिनीच्छन्नसलिलाः ।
MSS@6079@2जले यासां हंसा बिसकिसलयग्रासरसिकाः सलीलं लीयन्ते
युवतिगतिविद्यैकगुरवः ॥ ६०७९॥
MSS@6080@1इमास्ता विन्ध्याद्रेः शुकहरितवंशीवनघना भुवः
क्रीडालोलद्विरददशनाभुग्नतरवः ।
MSS@6080@2लताकुञ्जे यासामुपनदि रतक्लान्तशबरी- कपोलस्वेदाम्भःकणचयनुदो
वान्ति मरुतः ॥ ६०८०॥
MSS@6081@1इमा हिन्दोलासु भ्रमितमहसः कुङ्कुमरुचा
त्रपारूपाकारास्तरलतरहाराश्चलदृशः ।
MSS@6081@2उदञ्चत्काञ्चीनां बहलतरघोषैर्मनसिज- त्रिलोकीसम्राजो दधति
जयघण्टालिनिनदम् ॥ ६०८१॥
MSS@6082@1इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरत- प्रतापप्रारम्भाः
स्मरविजयदानप्रतिभुवः ।
MSS@6082@2चिरं चेतश्चौरा अभिनवविकारैकगुरवो विलासव्यापाराः किमपि विजयन्ते
मृगदृशाम् ॥ ६०८२॥
MSS@6083@1इमे पद्मे नाम्भः पुलिनतटमेतन् न तटिनी खमेतन् न व्याप्तिः
स्तबकयुगमेतन् न लतिका ।
MSS@6083@2प्रवालोऽयं नाब्धिः शिशिरकिरणोऽयं न रजनी घनोऽयं न प्रावृट्
शिव शिव विधेः शिल्परचना ॥ ६०८३॥
MSS@6084@1इमे मम धनाङ्गजस्वजनवल्लभादेहजा- सुहृज्जनकमातुलप्रभृतयो
भृशं वल्लभाः ।
MSS@6084@2मुधेति हतचेतनो भववने चिरं खिद्यते यतो भवति कस्य को जगति
वालुकामुष्टिवत् ॥ ६०८४॥
MSS@6085@1इमे हि दैन्येन निमीलितेक्षणा मुहुः स्खलन्तो विवशास्तुरङ्गमाः ।
MSS@6085@2गजाश्च सप्तच्छददानगन्धिनो निवेदयन्तीव रणे निवर्तनम् ॥ ६०८५॥
MSS@6086@1इमौ रम्भास्तम्भौ द्विरदपतिकुम्भद्वयमिदं तदेतल्लीलाब्जं
शरदमृतरश्मिः स्फुटमयम् ।
MSS@6086@2किमङ्गे तन्वङ्ग्याः कलयति जगत् कान्तमधिकं यदेतस्यां शश्वत्
परवशमिवोन्मत्तमिव च ॥ ६०८६॥
MSS@6087@1इयं कलाविलासिनी कलावती समीपगा धृतारविन्दलोचना मनोजशोकमोचना ।
MSS@6087@2नवीननीरदच्छटासमानकेशभूषिता न कस्यचिज्जनस्य
चित्तवृत्तितापखण्डिता ॥ ६०८७॥
MSS@6088@1इयं कियच्चारुकुचेति पश्यते पयःप्रदाया हृदयं समावृतम् ।
MSS@6088@2ध्रुवं मनोज्ञा व्यतरद्यदुत्तरं मिषेण भृङ्गारधृतेः करद्वयी
॥ ६०८८॥
MSS@6089@1इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयोर् असावस्याः स्पर्शो वपुषि
बहुलश्चन्दनरसः ।
MSS@6089@2अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि
परमसह्यस्तु विरहः ॥ ६०८९॥
MSS@6090@1इयं गौरुद्दामा तव निबिडबन्धापि हि कथं न वैदर्भादन्यत् स्पृशति
सुलभत्वेऽपि हि कथम् ।
MSS@6090@2अवन्ध्या च ख्याता भुवि कथमगम्या कविवृषैः कथं वा पीयूषं
स्रवति बहु दुग्धापि बहुभिः ॥ ६०९०॥
MSS@6091@1इयं गौरेका नः क्वचिदपि न संयोजनविधाव् अमुष्याः पश्यामो
रसभरमुचं कांचिदपराम् ।
MSS@6091@2गले बद्धा दध्मो यदि न धृतिरुद्दामविधृतौ भयं गोचोरेभ्यस्तदिह
क उपायः प्रभवतु ॥ ६०९१॥
MSS@6092@1इयं घटी मत्तगजेन्द्रगामिनी- विचित्रसिंहासनसंस्थिता सदा ।
MSS@6092@2अनेकरामाजनलालिता परं विधेर्वशात् सैव सती प्रजार्थिनी ॥ ६०९२॥
MSS@6093@1इयं चिद्रूपापि प्रकटजडरूपा भगवती यदीयाम्भोबिन्दुर्वितरति हि
शंभोरपि पदम् ।
MSS@6093@2पुनाना धुन्वाना निखिलमपि नानाविधमघं जगत् कृत्स्नं
पायादनुदिनमपायात् सुरधुनी ॥ ६०९३॥
MSS@6094@1इयं तावल्लीला यदधिरुरुहे वृद्धवृषभो यदुन्नेहे रुण्डं यदिह
चितिभस्मापि लिलिपे ।
MSS@6094@2अयं को व्यापारो यदतिलकि भाले हुतवहो यदग्रैवि व्यालो यदकवलि
हालाहलमपि ॥ ६०९४॥
MSS@6095@1इयं ते जननी प्राप्ता त्वदालोकनतत्परा ।
MSS@6095@2स्नेहप्रस्नवनिर्भिन्नम् उद्वहन्ती स्तनद्वयम् ॥ ६०९५॥
MSS@6096@1इयं त्रियामा शतयामधारिणी सुधाकरादग्निरुदेति सर्वतः ।
MSS@6096@2तनोति तापं मृदुचन्दनानिलो विधौ विरुद्धे हि विपत् पदे पदे ॥ ६०९६॥
MSS@6097@1इयं त्वभिन्नमर्यादैः स्वनुशिष्टैः कृतात्मभिः ।
MSS@6097@2सर्वंसहैरुपायज्ञैरमूढैरेव धार्यते ॥ ६०९७॥
MSS@6098@1इयं धत्ते धीरे मलयजसमीरे न च मुदं न पद्मानां वृन्दे
ललितमकरन्देऽपि रमते ।
MSS@6098@2न वा सा सानन्दा भवति नवकुन्दावलिकुले तदेतस्या बाधाहरमपि
समाधानमिह किम् ॥ ६०९८॥
MSS@6099@1इयं पल्ली भिल्लैरनुचितसमारम्भरसिकैः समन्तादाकीर्णा
विषविषमबाणप्रणयिभिः ।
MSS@6099@2तरोरस्य स्कन्धे गमय समयं कीर निभृतं न वाणी कल्याणी तदिह
मुखमुद्रैव शरणम् ॥ ६०९९॥
MSS@6100@1इयं प्रीतिर्वल्लीहृदयभुवि दैवात् समुदिता तथा यत्नाद् रक्ष्या
प्रकृतिमृदुलापायबहुला ।
MSS@6100@2यथा नैनां स्फीतां पिशुनजनदुर्वाक्यदहनो दहत्यन्तः शोषं व्रजति
न पुनः सौहृदनिधेः ॥ ६१००॥
MSS@6101@1इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् ।
MSS@6101@2कामं धीरस्वभावेयं स्त्रीस्वभावस्तु कातरः ॥ ६१०१॥
MSS@6102@1इयं बाला मां प्रत्यनवरतमिन्दीवरदल- प्रभाचौरं चक्षुः क्षिपति
किमभिप्रेतमनया ।
MSS@6102@2गतो मोहोऽस्माकं स्मरसमरबाणव्यतिकर- ज्वरज्वाला शान्ता तदपि न
वराकी विरमति ॥ ६१०२॥
MSS@6103@1इयं बाला वल्ली मृदुकिसलयं तापविलयं घनच्छायं शालं
नवमतिविशालं परिगता ।
MSS@6103@2परंत्वस्याभ्यन्तर्गरललवभस्मीकृतवनं भुजंगं प्रोत्तुङ्गं
कथमिव वराकी कलयतु ॥ ६१०३॥
MSS@6104@1इयं भुजगिनीश्रिता लसदनेकपुष्पान्विता द्विरेफततिसेविता
प्रमदखञ्जनालंकृता ।
MSS@6104@2फलद्वयभरानता विलसिता नवैः पल्लवैर् विलोचनपथं गता भवति
कापि हैमी लता ॥ ६१०४॥
MSS@6105@1इयं मयि प्रोषित एव संगता हिमत्विषाभूत् कृतमण्डना सती ।
MSS@6105@2इतीर्ष्ययेव द्रुतमच्छिनद् रुषा विचित्रताराभरणानि भास्करः ॥ ६१०५॥
MSS@6106@1इयं महेन्द्रप्रभृतीनधिश्रियश् चतुर्दिगीशानवमत्य मानिनी ।
MSS@6106@2अरूपहार्यं मदनस्य निग्रहात् पिनाकपाणिं पतिमाप्तुमिच्छति ॥ ६१०६॥
MSS@6107@1इयं मुखाम्भोरुहसंनिधाने विलम्बिधम्मिल्लततिच्छलेन ।
MSS@6107@2समागतां सादरमेव बाला द्विरेफमालामुत वा दधाति ॥ ६१०७॥
MSS@6108@1इयं यशांसि द्विषतः सुधारुचः किमङ्कमेतद् द्विषतः किमाननम् ।
MSS@6108@2यशोभिरस्याखिललोकधाविभिर् विभीषिता धावति तामसी मसी ॥ ६१०८॥
MSS@6109@1इयं रङ्गप्रवेशेन कलानां चोपशिक्षया ।
MSS@6109@2वञ्चनापण्डितत्वेन स्वरनैपुण्यमाश्रिता ॥ ६१०९॥
MSS@6110@1इयं विलासद्रुमदोहदश्रीर् इयं सुधा यौवनदुग्धसिन्धोः ।
MSS@6110@2लावण्यमाणिक्यरुचिच्छटेयम् इयं मनःकार्मणचूर्णमुष्टिः ॥ ६११०॥
MSS@6111@1इयं व्याधायते बाला भ्रूरस्याः कार्मुकायते ।
MSS@6111@2कटाक्षाश्च शरायन्ते मनो मे हरिणायते ॥ ६१११॥
MSS@6112@1इयं सम्ध्या दूरादहमुपगतो हन्त मलयात् तदेकां त्वद्गेहे करुणवति
नेष्यामि रजनीम् ।
MSS@6112@2समीरेणैवोक्ता नवकुसुमिता चूतलतिका धुनाना मुर्द्धानं नहि नहि
नहीत्येव कुरुते ॥ ६११२॥
MSS@6113@1इयं सा कालिन्दी कुवलयदलस्निग्धमधुरा
मदान्धव्याकूजत्तरुणजलरंकुप्रणयिनी ।
MSS@6113@2पुरा यस्यास्तीरे सरभससतृष्णं मुरभिदो गताः प्रायो
गोपीनिधुवनविनोदेन दिवसाः ॥ ६११३॥
MSS@6114@1इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः स चायं दुष्टात्मा
स्वसुरपकृतं येन मम तत् ।
MSS@6114@2इतस्तीव्रः कामो गुरुरयमितः क्रोधदहनः कृतो वेषश्चायं कथमिदमिति
भ्राम्यति मनः ॥ ६११४॥
MSS@6115@1इयं सुनयना दासीकृततामरसश्रिया ।
MSS@6115@2आननेनाकलङ्केन जयन्तीन्दुं कलङ्कितम् ॥ ६११५॥
MSS@6116@1इयं सुरतरङ्गिणी न पुनरत्र नौसंगमो भवेत् तरणिमज्जनं पथिक
नैव पान्थागमः ।
MSS@6116@2निधाय हृदये सदा विपुलचारुकुम्भद्वयं सखे घनघनागमे
घनरसस्य पारं व्रज ॥ ६११६॥
MSS@6117@1इयं सुस्तनी मस्तकन्यस्तकुम्भा कुसुम्भारुणं चारु वासो वसाना ।
MSS@6117@2समस्तस्य लोकस्य चेतःप्रवृत्तिं गृहीत्वा घटे न्यस्य यातीव भाति
॥ ६११७॥
MSS@6118@1इयं सृष्टा चञ्चत्कनकलतिका पङ्कजभुवा निषिक्ता
लावण्यामृतरसभरेणानुदिवसम् ।
MSS@6118@2अकस्माद् रोमालीमधुपपटलीह स्फुरति यत् ततः शङ्के
पुष्पोद्गमसमयमायातमधुना ॥ ६११८॥
MSS@6119@1इयं स्वर्गाधिनाथस्य लक्ष्मीः किं यक्षकन्यका ।
MSS@6119@2अथवा विपिनस्यैव देवता किमु पार्वति ॥ ६११९॥
MSS@6120@1इयं हि निद्रा नयनावलम्बिनी ललाटदेशादुपसर्पतीव माम् ।
MSS@6120@2अदृश्यरूपा चपला जरेव या मनुष्यसत्त्वं परिभूय वर्धते ॥ ६१२०॥
MSS@6121@1इयं हि योनिः प्रथमा यां प्राप्य जगतीपते ।
MSS@6121@2आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः ॥ ६१२१॥
MSS@6122@1इयं हि लोकव्यतिरेकवर्तिनी स्वभावतः पार्थिवता समुद्धता ।
MSS@6122@2बलात् तदेनां विनयेन योजयेन् नयस्य सिद्धौ विनयः पुरःसरः ॥ ६१२२॥
MSS@6123@1इयता वयसा न साधितं यत् परतः किं नु करिष्यतीति वेधाः ।
MSS@6123@2तिलतण्डुलितास्य रोमरेखा- च्छलतः कज्जलचूर्णमालिलिम्प ॥ ६१२३॥
MSS@6123@1इयतीं सुभगावस्थां गतोऽसि यस्याः कृते स्मरातङ्कात् ।
MSS@6123@2मूर्च्छां हरामि सा तव गतपुण्या नयनसलिलेन ॥ ६१२३॥
MSS@6124@1इयती जगती कियती भविता नमिताननतामिति याति हयः ।
MSS@6124@2वियदङ्गणरिङ्गणरङ्गविधौ परिनर्तितुमुत्क्रमतीव नभः ॥ ६१२४॥
MSS@6125@1इयत् पृथ्वीमात्रं तदनु च नभोमण्डलमिय- दियान् पातालान्तो जलमपि
पृथिव्यामियदिति ।
MSS@6125@2इति ज्ञात्वा कूपे विदितविषयो नायमपरः परं मुग्धो भेकः प्रबलतररावं
प्रकुरुते ॥ ६१२५॥
MSS@6126@1इयत्यप्येतस्मिन् निरवधिमहत्यध्वनि गुणास् त एवामी द्वित्रा जरठजरठा
यान्ति गणनाम् ।
MSS@6126@2अहो ग्राम्यो लोकः स न परममीभिः कृतधृतिः स्मयस्तब्धो यावत्
कलयति समग्रं तृणमिदम् ॥ ६१२६॥
MSS@6127@1इयत्यां सम्पत्तावपि च सलिलानां त्वमधुना न तृष्णामार्तानां हरसि
यदि कासार सहसा ।
MSS@6127@2निदाघे चण्डांशौ किरति परितोऽङ्गारनिकरान् कृशीभूतः केषामहह
परिहर्तासि खलु ताम् ॥ ६१२७॥
MSS@6128@1इयत्यामपि सामग्र्यां सुकृतं न कृतं त्वया ।
MSS@6128@2इतीव कुपितो दन्तान् अन्तकः पातयत्यलम् ॥ ६१२८॥
MSS@6129@1इयत्येतस्मिन् वा निरवधिचमत्कृत्यतिशयो वराहो वा राहुः प्रभवति
चमत्कारविषयः ।
MSS@6129@2महीमेको मग्नां यदयमवहद् दन्तशललैः शिरःशेषः शत्रुं निगिलति
परं संत्यजति च ॥ ६१२९॥
MSS@6130@1इयमत्र कयापि दिशा नीतिदृशां दर्शिता पदवी ।
MSS@6130@2चाणक्याद्यभिधानाज् ज्ञेयनिधानादथान्यदुन्नेयम् ॥ ६१३०॥
MSS@3131@1इयमत्र सतामलौकिकी महती कापि कठोरचित्तता ।
MSS@3131@2उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारभीरवः ॥ ३१३१॥
MSS@6132@1इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी ।
MSS@6132@2गतिविभ्रमसादनीरवा न शुचा नानुमृतेव लक्ष्यते ॥ ६१३२॥
MSS@6133@1इयमवयवैः पाण्डुक्षामैरलंकृतमण्डना कलितकुसुमा बालेवान्तर्लता
परिशोषिणी ।
MSS@6133@2वहति च वरारोहा रम्यां विवाहमहोत्सव- श्रियमुदयिनीमुद्गाढां च
व्यनक्ति मनोरुजम् ॥ ६१३३॥
MSS@6134@1इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा ।
MSS@6134@2पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितहारिणी ॥ ६१३४॥
MSS@6135@1इयमानन्दलतिका न ग्रीवा हरिणीदृशः ।
MSS@6135@2यतोऽस्यां विलुठन्त्येते मुक्ताः शुद्धगुणान्तराः ॥ ६१३५॥
MSS@6136@1इयमियं मयदानवनन्दिनी त्रिदशनाथजितः प्रसवस्थली ।
MSS@6136@2किमपरं दशकंधरगेहिनी त्वयि करोति करद्वययोजनम् ॥ ६१३६॥
MSS@6137@1इयमिष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती ।
MSS@6137@2ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ॥ ६१३७॥
MSS@6138@1इयमुदरदरी दुरन्तपूरा यदि न भवेदभिमानभङ्गभूमिः ।
MSS@6138@2क्षणमपि न सहे भवादृशानां कुटिलकटाक्षनिरीक्षणं नृपाणाम्
॥ ६१३८॥
MSS@6139@1इयमुद्गतिं हरन्ती नेत्रनिकोचं च विदधती पुरतः ।
MSS@6139@2न विजानीमः किं तव वदति सपत्नीव दिननिद्रा ॥ ६१३९॥
MSS@6140@1इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः ।
MSS@6140@2अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः
॥ ६१४०॥
MSS@6141@1इलातलभराक्रान्तग्रीवं मा शेष वक्रय ।
MSS@6141@2त्वयि दुःखिनि चैकस्मिञ् जीवलोकः सदा सुखी ॥ ६१४१॥
MSS@6142@1इलिका भ्रमरीध्यानं ध्यायन्ती भ्रमरी भवेत् ।
MSS@6142@2वीतरागपदं ध्यायन् वीतरागो भवेद् ध्रुवम् ॥ ६१४२॥
MSS@6143@1इषुत्रयेणैव जगत्त्रयस्य विनिर्जयात् पुष्पमयाशुगेन ।
MSS@6143@2शेषा द्विबाणी सफलीकृतेयं प्रियादृगम्भोजपदेऽभिषिच्य ॥ ६१४३॥
MSS@6144@1इष्टं ददाति गृह्णाति कार्यमाख्याति पृच्छति ।
MSS@6144@2भुङ्क्ते भोजयते चैव षड्विधं मित्रलक्षणम् ॥ ६१४४॥
MSS@6145@1इष्टकचिते समन्तात् पुरुषनिखातेऽवटे तरुर्जातः ।
MSS@6145@2वामन एव हि धत्ते फलकुसुमं सर्वकालमिति ॥ ६१४५॥
MSS@6146@1इष्टां भार्यां प्रियं मित्रं पुत्रं चापि कनीयसम् ।
MSS@6146@2रिक्तपाणिर्न पश्येत तथा नैमित्तिकं प्रभुम् ॥ ६१४६॥
MSS@6147@1इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः ।
MSS@6147@2आपद्धर्मविमोक्षाय भार्या चापि सतां मतम् ॥ ६१४७॥
MSS@6148@1इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
MSS@6148@2तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ ६१४८॥
MSS@6149@1इष्टापूर्तानि कलयेत् जगत्ख्यातो वसेद् दिवि ।
MSS@6149@2अकूपारोक्तवृत्तोऽगाद् इन्द्रद्युम्नो दिवं पुनः ॥ ६१४९॥
MSS@6150@1इष्टा बालकचेष्टा यौवनदर्पोऽथ वृद्धवैराग्यम् ।
MSS@6150@2सापि गता सोऽपि गतस् तदपि गतं स्वप्नमायेयम् ॥ ६१५०॥
MSS@6151@1इष्टा मखा द्विजवराश्च मयि प्रसन्नाः प्रज्ञापिता भयरसं समदा
नरेन्द्राः ।
MSS@6151@2एवंविधस्य च न मेऽस्ति मनःप्रहर्षः कन्यापितुर्हि सततं बहु
चिन्तनीयम् ॥ ६१५१॥
MSS@6152@1इष्टेषु विसृजत्यर्थान् कुबेर इव कामदः ।
MSS@6152@2नमस्येयुश्च तं भक्त्या शिष्या इव गुरुं सदा ॥ ६१५२॥
MSS@6153@1इष्टो वा बहुसुकृतोपलालितो वा श्लिष्टो वा व्यसनशताभिरक्षितो वा ।
MSS@6153@2दौःशील्याज्जनयति नैव जात्वसाधुर् विस्रम्भं भुजग इवाङ्कमध्यसुप्तः
॥ ६१५३॥
MSS@6154@1इष्ट्वा संग्रामयज्ञेन नानाप्रहरणाम्भसा ।
MSS@6154@2अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना ॥ ६१५४॥
MSS@6155@1इह कपटकुतुकतरलित- दृशि विश्वासं कुरङ्ग किं कुरुषे ।
MSS@6155@2तव रभसतरलितेयं व्याधवधूर्वालधौ वलते ॥ ६१५५॥
MSS@6156@1इह किं कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि ।
MSS@6156@2तृणबाणस्तृणधन्वा तृणघटितः कपटपुरुषोऽयम् ॥ ६१५६॥
MSS@6157@1इह किं प्रतिस्फुरति मे तवाग्रतो नयशास्त्रनीरनिधिपारदृश्वनः ।
MSS@6157@2अवलीढविश्वतमसः पुरो रवेर् नहि जातु दीपकशिखा प्रकाशते ॥ ६१५७॥
MSS@6158@1इह खलु विषमः पुरा कृतानां विलसति जन्तुषु कर्मणां विपाकः ।
MSS@6158@2हरशिरसि शिरांसि यानि रेजुः शिव शिव तानि लुठन्ति गृध्रपादैः
॥ ६१५८॥
MSS@6159@1इह गमिष्यति वैद्यमतिः श्रमं प्रथममेव पुरस्तु महासुखम् ।
MSS@6159@2प्रियतमस्य मृगाक्षि समागमे नवकरग्रहणा गृहिणी यथा ॥ ६१५९॥
MSS@6160@1इह गुरुजलभारपूर्णगर्भाः प्रदरदरीभ्रमभूरिभीमवेगाः ।
MSS@6160@2तटकटकनियुध्यमानवेणी- द्विगुणमहारवभैरवास्तटिन्यः ॥ ६१६०॥
MSS@6161@1इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः ।
MSS@6161@2विचार्य नानाशास्त्राणि शर्मणेऽत्र परत्र च ॥ ६१६१॥
MSS@6162@1भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधम् ।
MSS@6162@2देया विद्यार्थिनां विद्या देयमन्नं क्षुधातुरे ॥ ६१६२॥
MSS@6163@1इह चैव स्त्रियो धन्याः शीलस्य परिरक्षणात् ।
MSS@6163@2शीलभङ्गे च नारीणां यमलोकः सुदारुणः ॥ ६१६३॥
MSS@6164@1शीलं रक्ष्यं सदा स्त्रीभिर्दुष्टसंगविवर्जनात् ।
MSS@6164@2शीलेन हि परः स्वर्गः स्त्रीणां वैश्य न संशयः ॥ ६१६४॥
MSS@6165@1इह जगति जनस्य कस्य चित्ते न वसति सौख्यविधानमुख्यवार्ता ।
MSS@6165@2खलु भवति तदेव तस्य सर्वं भुवनपतिस्तु यदीश्वरः करोति ॥ ६१६५॥
MSS@6166@1इह जगति रतीशप्रक्रियाकौशलिन्यः कति कति न निशीथे सुभ्रुवः
संचरन्ति ।
MSS@6166@2मम तु विधिहताया जायमानस्मितायाः सहचरि परिपन्थी हन्त दन्तांशुरेव
॥ ६१६६॥
MSS@6167@1इह तव देव निपतता करकमलकुशोदकेन जायन्ते ।
MSS@6167@2तत्तद्दूरदरिद्र- द्वारि द्विपदानवारिभिः सरितः ॥ ६१६७॥
MSS@6168@1इह तुरगशतैः प्रयान्तु मूर्खा धनरहिता विबुधाः प्रयान्तु पद्भ्याम् ।
MSS@6168@2गिरिशिखरगतापि काकपङ्क्तिः पुलिनगतैर्न समत्वमेति हंसैः ॥ ६१६८॥
MSS@6169@1इह दुःखं नृपादिभ्यः परत्र नरकादितः ।
MSS@6169@2प्राप्नोति स्तेयतस्तेन स्तेयं त्याज्यं सदा बुधैः ॥ ६१६९॥
MSS@6170@1इह दुःखं लयः प्रोक्तो दुःखं हर्तुं लयः क्षमः ।
MSS@6170@2दुःखे शुभे लयो दुःखं दुःखं किं तस्य कथ्यते ॥ ६१७०॥
MSS@6172@1इह धर्मार्थकामानाम् अवाप्तिफलमिष्यते ।
MSS@6172@2तत्रार्थः सह कामेन निरीक्ष्यो धर्मचक्षुषा ॥ ६१७२॥
MSS@6172-3 परित्यज्य हि यो धर्मम् अर्थमर्थाय पश्यति ।
MSS@6172-4 कामं वा कामलाभाय न स बुद्धेषु बुद्धिमान् ॥
MSS@6173@1इह नगरे प्रतिरथ्यं भुजंगसंबाधरुचिरसंचारे ।
MSS@6173@2सुन्दरि मम मतमेतन् नकुलप्रतिपालनं श्रेयः ॥ ६१७३॥
MSS@6174@1इह निचुलनिकुञ्जे मध्यमध्येऽस्य रन्तुर् विजनमजनि शय्या कस्य
बालप्रवालैः ।
MSS@6174@2इति कथयति वृन्दे योषितां पान्तु युष्मान् स्मितशबलितराधामाधवालोकितानि
॥ ६१७४॥
MSS@6175@1इह निचुलनिकुञ्जे वंशसंभारभाजि स्वपिमि यदि मुहूर्तं पश्यसि
क्षेत्रमेतत् ।
MSS@6175@2इति पथिकमकस्मान् मार्ग एवोपविष्टं वदति तरुणकान्तं गोपिका
साङ्गभङ्गम् ॥ ६१७५॥
MSS@6176@1इह निभृतनिपातमूकपादं वलयितकार्मुकवल्लयः किराताः ।
MSS@6176@2भवदलसविलोकनानभिज्ञा मृगगृहिणि प्रहरन्ति गच्छ दूरम् ॥ ६१७६॥
MSS@6177@1इह निवसति मेरुः शेखरो भूधराणाम् इह हि निहितभाराः सागराः सप्त
चैव ।
MSS@6177@2इदमतुलमनन्तं भूतलं भूरिभूतोद्- भवधरणसमर्थं
स्थानमस्मद्विधानाम् ॥ ६१७७॥
MSS@6178@1इह निशि निबिडनिरन्तर- कुचकुम्भद्वितयदत्तहृदयभरा ।
MSS@6178@2रमणगुणकृष्यमाणा संतरति तमस्तरङ्गिणीं कापि ॥ ६१७८॥
MSS@6179@1इह परिचिता जात्यन्धानामियं न तवोन्नतिर् गुणपरिचये चक्षुष्मन्तो
त्वयातिविडम्बिताः ।
MSS@6179@2कृपणवणिजामल्पीकर्तुं गुणांस्तव केवलं मरकत मृषा दोषोद्गारः
करिष्यति दुर्यशः ॥ ६१७९॥
MSS@6180@1इह परिमलो यत्र व्यक्तो न तत्र मधुश्रियो मधु समधिकं यस्मिंस्तस्मिन्
न गन्धसमृद्धयः ।
MSS@6180@2इति मरुवकं निन्दन् कुन्दादपेतकुतूहलः कमलमधिकं स्मारं स्मारं
विषीदति षट्पदः ॥ ६१८०॥
MSS@6181@1इह पुरोऽनिलकम्पितविग्रहा मिलति का न वनस्पतिना लता ।
MSS@6181@2स्मरसि किं सखि कान्तरतोत्सवं न हि घनागमरीतिरुदाहृता ॥ ६१८१॥
MSS@6182@1इह बहलितमिन्दोर्दीधितीनां प्रभाभिर् मदविकलचकोरीचञ्चुमुद्राङ्किताभिः
।
MSS@6182@2रतिभरपरिखेदस्रस्तरार्थं वधूनां
करकिसलयलीलाभञ्जनव्यञ्जिकाभिः ॥ ६१८२॥
MSS@6183@1इह भुवि कलयति लघुरपि महतां सङ्गेन कमपि महिमानम् ।
MSS@6183@2लङ्घयति चन्द्रलीनो नभस्तलं हेलया हरिणः ॥ ६१८३॥
MSS@6184@1इह भोगं यशः प्रीतिं सभासु बहुमान्यताम् ।
MSS@6184@2दद्यात् परत्र सुगतिं विद्याधनमनुत्तमम् ॥ ६१८४॥
MSS@6185@1इह मधुपवधूनां पीतमल्लीमधूनां विलसति कमनीयः काकलीसम्प्रदायः ।
MSS@6185@2इह नटति सलीलं मञ्जरी वञ्जुलस्य प्रतिपदमुपदिष्टा दक्षिणेनानिलेन
॥ ६१८५॥
MSS@6186@1इह महिषविषाणव्यस्तपाषाणपीठ- स्खलनसुलभरोहिद्गर्भिणीभ्रूणहत्याः
।
MSS@6186@2कुहरविहरमाणप्रौढभल्लूकहिक्का- चयचकितकिरातस्रस्तशस्त्रा
वनान्ताः ॥ ६१८६॥
MSS@6187@1इह मुहुर्मुदितैः कलभै रवः प्रतिदिशं क्रियते कलभैरवः ।
MSS@6187@2स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः ॥ ६१८७॥
MSS@6188@1इह यत् क्रियते कर्म तत् परत्रोपभुजुयते ।
MSS@6188@2सिक्तमूलस्य वृक्षस्य फलं शाखासु दृश्यते ॥ ६१८८॥
MSS@6189@1इह यत् क्रियते कर्म फलं तत्रैव भुज्यते ।
MSS@6189@2कर्मभूमिरियं राजन् फलभूमिश्च सा स्मृता ॥ ६१८९॥
MSS@6190@1इह यादववंशकृष्णवर्त्मा- नुगतिः साङ्गतया मयान्वभावि ।
MSS@6190@2अधुना तदवाप्तिचेतसे मे मधुराकामधुरापि रोचते किम् ॥ ६१९०॥
MSS@6191@1इह रूपमात्रसारे चित्रकृते कमलकह्लारे ।
MSS@6191@2न रसो नापि च गन्धो मधुकर बन्धो मुधा भ्रमसि ॥ ६१९१॥
MSS@6192@1इह रे बहला लासे बाला राहुमलीमसा ।
MSS@6192@2सालका रसलीला सा तुङ्गालालि कलारत ॥ ६१९२॥
MSS@6193@1इहलोके च पितृभिर्या स्त्री यस्य महामते ।
MSS@6193@2अद्भिर्दत्ता स्वर्धर्मेण प्रेत्यभावेऽपि तस्य सा ॥ ६१९३॥
MSS@6194@1इह लोके हि धनिनः परोऽपि स्वजनायते ।
MSS@6194@2स्वजनस्तु दरिद्राणां जीवतामेव नश्यति ॥ ६१९४॥
MSS@6195@1इह लोके हि धनिनां परोऽपि स्वजनायते ।
MSS@6195@2स्वजनोऽपि दरिद्राणां तत्क्षणाद् दुर्जनायते ॥ ६१९५॥
MSS@6196@1इह लोको हतो न् णां दारिद्र्येण यथा नृप ।
MSS@6196@2मनुष्याणां तथा जन्म माघस्नानं विना हतम् ॥ ६१९६॥
MSS@6197@1इह वटवृक्षे यक्षः प्रतिवसति दिवापि यत्र भयशङ्का ।
MSS@6197@2तस्मिन्नभिनववध्वा नीता वीतोदयाः क्षणदाः ॥ ६१९७॥
MSS@6198@1इह वत्सान् समचारयद् इह नः स्वामी जगौ वंशीम् ।
MSS@6198@2इति सास्रं गदतो मे यमुनातीरे दिनं यायात् ॥ ६१९८॥
MSS@6199@1इह वहति बहुमहोदधि- विभूषणा मानगर्वमियमुर्वी ।
MSS@6199@2देवस्य कमठमूर्तेर् न पृष्ठमपि निखिलमाप्नोति ॥ ६१९९॥
MSS@6200@1इह वा तारयेद् दुर्गाद् उत वा प्रेत्य तारयेत् ।
MSS@6200@2सर्वथा तारयेत् पुत्रः पुत्र इत्युच्यते बुधैः ॥ ६२००॥
MSS@6201@1इह विकसदशोकास्तोकपुष्पोपकारैर् अयमतिशयरक्तः सक्तसुस्निग्धभावः ।
MSS@6201@2त्रिभुवनजयसज्जः प्राज्यसा म्राज्यभाजः प्रथयति पृथुमैत्रीं
पुष्पचापस्य चैत्रः ॥ ६२०१॥
MSS@6202@1इह विचरन्ति किरातास् त्वादृक्स्वच्छन्दतानिहन्तारः ।
MSS@6202@2तदमीषां गानादौ मा धाः श्रवणे कुरङ्गशाव त्वम् ॥ ६२०२॥
MSS@6203@1इह विजयिनि वंशे कीर्तिधाराकलाप- स्नपितसकललोकः
श्रीयशोविग्रहोऽभूत् ।
MSS@6203@2जलघट इव युद्धोत्तालभूपालदर्प- ज्वलनशमनलीलाकोविदः कोऽपि
वीरः ॥ ६२०३॥
MSS@6204@1इह विधिविषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ।
MSS@6204@2क्व जनकतनया क्व रामरामा क्व च दशकन्धरमन्दिरे निवासः ॥ ६२०४॥
MSS@6205@1इह विरचयन् साध्वीं शिष्यः क्रियां न निवार्यते त्यजति तु यदा मार्गं
मोहात् तदा गुरुरङ्कुशः ।
MSS@6205@2विनयरुचयस्तस्मात् सन्तः सदैव निरङ्कुशाः परतरमतः स्वातन्त्र्येभ्यो
वयं हि पराङ्मुखाः ॥ ६२०५॥
MSS@6206@1इह विश्वम्भरापीडे चन्दनं कस्य न प्रियम् ।
MSS@6206@2अनुस्वारं विलिप्यापि ओकारस्य प्रयोजनात् ॥ ६२०६॥
MSS@6207@1इह वैकस्य नामुत्र अमुत्रैकस्य नो इह ।
MSS@6207@2इह चामुत्र वैकस्य नामुत्रैकस्य नो इह ॥ ६२०७॥
MSS@6208@1इह व्याधव्यूहः पटुघटितयन्त्रप्रहरणो मृगेन्द्राणां वल्गत्
प्रखरनखराणां कुलमिह ।
MSS@6208@2इहालङ्घ्यः शैलो बहलतरपङ्का सरिदिह प्रदीप्तोऽग्निर्मध्येवनमहह
कष्टं करिपतेः ॥ ६२०८॥
MSS@6209@1इह शय्यागतेनापि बन्धुमध्यस्थितेन वा ।
MSS@6209@2मयैवैकेन सोढव्या मर्मच्छेदादिवेदना ॥ ६२०९॥
MSS@6210@1इह शिखरकरालक्षोणिभिद्गण्डशैल- स्खलनदलनगर्जत्फेनिलो
बुद्बुदौघः ।
MSS@6210@2पवनधृतशिरीषश्रेणिरेणुप्रणाली- सुरभिसलिलदृप्ता द्वीपवत्यो
वहन्ति ॥ ६२१०॥
MSS@6211@1इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा ।
MSS@6211@2वाचामेव प्रसादेन लोकयात्रा प्रवर्तते ॥ ६२११॥
MSS@6212@1इह संतमसे घनागमे सुखितं भानवमैन्दवं वपुः ।
MSS@6212@2तडिदुज्ज्वलदीपलेखया हरितोऽमूः परितो विचिन्वति ॥ ६२१२॥
MSS@6213@1इह समदशकुन्ताक्रान्तवानीरवीरुत्- प्रसवसुरभिशीतस्वच्छतोया
वहन्ति ।
MSS@6213@2फलभरपरिणामश्यामजम्बूनिकुञ्ज- स्खलनमुखरभूरिस्रोतसो
निर्झरिण्यः ॥ ६२१३॥
MSS@6214@1इह सरसि सलीलं चारुपत्रे विधुन्वन्
दरतरलिततिर्यक्चञ्चुकण्डूयिताङ्गः ।
MSS@6214@2अनुसरति सरागः प्रेयसीमग्रयाताम् अनुपदसमुदञ्चत्कण्ठनालो मरालः
॥ ६२१४॥
MSS@6215@1इह सरसि सहर्षं मञ्जुगुञ्जाभिरामं मधुकर कुरु केलिं
सार्धमम्भोजिनीभिः ।
MSS@6215@2अनुपममकरन्दामोददत्तप्रमोदा त्यजति बत न निद्रां मालती यावदेषा
॥ ६२१५॥
MSS@6216@1इह सर्वस्वफलिनः कुलपुत्रमहाद्रुमाः ।
MSS@6216@2निष्फलत्वमलं यान्ति वेश्याविहगभक्षिताः ॥ ६२१६॥
MSS@6217@1इह सामान्यानुगमं समुपदिशन्तः स्थलेष्वनेकेषु ।
MSS@6217@2लिङ्गपरामर्शपरा नवीननैयायिका यान्ति ॥ ६२१७॥
MSS@6218@1इह स्फुटं तिष्ठति नाथ कण्टकः शनैः शनैः कर्ष नखाग्रलीलया ।
MSS@6218@2इति च्छलात् काचिदलग्नकण्टकं पदं तदुत्सङ्गतले न्यवेशयत्
॥ ६२१८॥
MSS@6219@1इह हि नववसन्ते मञ्जरीपुञ्जरेणु- च्छुरणधवलदेहा बद्धहेलं
सरन्ति ।
MSS@6219@2तरलमलिसमूहा हारिहुंकारकण्ठा बहुलपरिमलालीसुन्दरं सिन्दुवारम्
॥ ६२१९॥
MSS@6220@1इह हि मधुरगीतं रूपमेतद् रसोऽयं स्फुरति परिमलोऽसौ स्पर्श
एष स्तनानाम् ।
MSS@6220@2इति हृतपरमार्थैरिद्रियैर्भ्राम्यमाणः स्वहितकरणधूर्तैः
पञ्चभिर्वञ्चितोऽस्मि ॥ ६२२०॥
MSS@6221@1इहानेके सत्यं वृषमहिषमेषाः सुतुरगा गृहाणि क्षुद्राणां
कतिपयतृणैरेव सुखिनः ।
MSS@6221@2गजानामास्थानं मदसलिलजम्बालितभुवां तदेको विन्ध्याद्रेर्विपिनमथवा
भूपसदनम् ॥ ६२२१॥
MSS@6222@1इहानेके सन्तः सततमुपकारिण्युपकृतिं कृतज्ञाः कुर्वन्तो जगति
निवसन्तोऽपि सुधियः ।
MSS@6222@2कियन्तस्ते सन्तः सुकृतपरिपाकप्रणयिनो विना स्वार्थं येषां भवति
परकृत्यव्यसनिता ॥ ६२२२॥
MSS@6223@1इहाविशद्येन पथातिवक्रः शास्त्रौघनिष्यन्दसुधाप्रवाहः ।
MSS@6223@2सोऽस्याः श्रवःपत्रयुगे प्रणाली- रेखेव धावत्यभिकर्णकूपम् ॥ ६२२३॥
MSS@6224@1इहैकश्चूडालोऽभ्यजनि कलशाद् यस्य सकलैः पिपासोरम्भोभिश्चुलुकमपि
नो भर्तुमशकः ।
MSS@6224@2स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिरमितः कुषित्वा क्लिश्नासि
श्रुतिकुहरमब्धे किमिति नः ॥ ६२२४॥
MSS@6225@1इहैव नरकव्याधेश्चिकित्सां न करोति यः ।
MSS@6225@2गत्वा निरौषधस्थानं स रोगी किं करिष्यति ॥ ६२२५॥
MSS@6226@1इहैव भुवने जातं सत्त्वसंस्थापनं क्षमम् ।
MSS@6226@2गृह्यते किमपि स्वस्थैरन्यत् किमपि जिह्मगैः ॥ ६२२६॥
MSS@6227@1इहोद्याने सम्प्रत्यहह परिशिष्टाः क्रमवशाद् अमी वल्मीकास्ते
भुजगकुललीलावसतयः ।
MSS@6227@2गतास्ते विस्तीर्णस्तबकभरसौरभ्यलहरी- परीतव्योमानः प्रकृतिगुरवः
केऽपि तरवः ॥ ६२२७॥
MSS@6228@1इहोपपत्तिर्मम केन कर्मणा क्व वा प्रयातव्यमितो भवेदिति ।
MSS@6228@2विचारणा यस्य न विद्यते स्मृतौ कथं स धर्मप्रवणो भविष्यति
॥ ६२२८॥
MSS@6229@1ईक्षणध्यानसंस्पर्शैर्मत्स्यकूर्मविहङ्गमाः ।
MSS@6229@2पोषयन्ति स्वकान् पुत्रान् तद्वत् पण्डितवृत्तयः ॥ ६२२९॥
MSS@6230@1ईक्षितोपदिशतीव नर्तितुं तत्क्षणोदितमुदं मनोभुवम् ।
MSS@6230@2कान्तदन्तपरिपीडिताधरा पाणिधूननमियं वितन्वती ॥ ६२३०॥
MSS@6231@1ईदृशं कारयेन् न्यासं येन श्रेयो भविष्यति ।
MSS@6231@2अन्येऽपि दुष्टमन्त्रेण न हिंसन्ति कदाचन ॥ ६२३१॥
MSS@6232@1ईदृशं निगदति प्रिये दृशं संमदात् कियदियं न्यमीलयत् ।
MSS@6232@2प्रातरालपति कोकिले कलं जागरादिव निशः कुमुद्वती ॥ ६२३२॥
MSS@6233@1ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत् ।
MSS@6233@2को नाम स भवेत् तस्य यमेष न परित्यजेत् ॥ ६२३३॥
MSS@6234@1ईदृशस्य भवतः कथमेतल् लाघवं मुहुरतीव रतेषु ।
MSS@6234@2क्षिप्तमायतमदर्शयदुर्व्यां काञ्चिदाम जघनस्य महत्त्वम् ॥ ६२३४॥
MSS@6235@1ईदृशे व्यवहाराग्नौ मन्त्रिभिः परिपातिताः ।
MSS@6235@2स्थाने खलु महीपाला गच्छन्ति कृपणां दशाम् ॥ ६२३५॥
MSS@6236@1ईदृशैः श्वेतकाकीयै राज्ञः शासनदूषकैः ।
MSS@6236@2अपापानां सहस्राणि हन्यन्ते च हतानि च ॥ ६२३६॥
MSS@6237@1ईप्सितं मनसः सर्वं कस्य सम्पद्यते सुखम् ।
MSS@6237@2दैवायत्तं यतः सर्वं तस्मात् संतोषमाश्रयेत् ॥ ६२३७॥
MSS@6238@1ईर्ष्यया रक्षतो नारीर्धिक् कुलस्थितिदाम्भिकान् ।
MSS@6238@2स्मरान्धत्वाविशेषेऽपि तथा नरमरक्षतः ॥ ६२३८॥
MSS@6239@1ईर्ष्ययैव समुद्विग्नाः पुरुषाद् दुष्टचेतसः ।
MSS@6239@2अतिसक्ताः पलायन्ते श्रीधृतिस्मृतिकीर्तयः ॥ ६२३९॥
MSS@6240@1ईर्ष्या कलहमूलं स्यात् क्षमा मूलं हि सम्पदाम् ।
MSS@6240@2ईर्ष्यादोषाद् विप्रशापम् अवाप जनमेजयः ॥ ६२४०॥
MSS@6241@1ईर्ष्या कुलस्त्रीषु न नायकस्य निःशङ्ककेलिर्न पराङ्गनासु ।
MSS@6241@2वेश्यासु चैतद् द्वितयं प्ररूढं सर्वस्वमेतास्तदहो स्मरस्य ॥ ६२४१॥
MSS@6242@1ईर्ष्याद् हि कुप्यते वेश्या प्रसङ्गाच्च विरज्यते ।
MSS@6242@2स्तब्धातिगमनाच्चापि दानादपि विलुप्यते ॥ ६२४२॥
MSS@6243@1ईर्ष्याप्रस्फुरिताधरोष्ठरुचिरं वक्त्रं न मे दर्शितं साधिक्षेपपदा
मनागपि गिरो न श्राविता मुग्धया ।
MSS@6243@2मद्दोषैः सरसैः प्रतापितमनोवृत्त्यापि कोपोऽनया काञ्च्या
गाढतरावबद्धवसनग्रन्थ्या समावेदितः ॥ ६२४३॥
MSS@6244@1ईर्ष्याभयक्रोधसमन्वितेन लुब्धेन रुग्दैन्यनिपीडितेन ।
MSS@6244@2विद्वेषयुक्तेन च सेव्यमानम् अन्नं न सम्यक् परिपाकमेति ॥ ६२४४॥
MSS@6245@1॥। ॥। ॥। ॥। ॥। ॥। ॥
MSS@6245@2ईर्ष्यामलं खलेष्वास्ते विषमाशीविषेष्विव ॥ ६२४५॥
MSS@6246@1ईर्ष्यारोषज्वलितो निजपतिसङ्गं विचिन्तयंस्तस्याः ।
MSS@6246@2च्युतवसनजघनभावन- सान्द्रानन्देन निर्वामि ॥ ६२४६॥
MSS@6247@1ईर्ष्या लोभो मदः प्रीतिः क्रोधो भीतिश्च साहसम् ।
MSS@6247@2प्रवृत्तिच्छिद्रहेतूनि कार्ये सप्त बुधा जगुः ॥ ६२४७॥
MSS@6248@1ईर्ष्यी घृणी त्वसंतुष्टः क्रोधनो नित्यशङ्कितः ।
MSS@6248@2परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥ ६२४८॥
MSS@6249@1ईशः करस्थीकृतकाञ्चनाद्रिः कुबेरमित्रं रजताचलस्थः ।
MSS@6249@2तथापि भिक्षाटनमस्य जातं विधौ शिरःस्थे कुटिले कुतः श्रीः ॥ ६२४९॥
MSS@6250@1ईशानोत्थैः शकुनैश् चोरा ग्रामं प्रविश्य न लभन्ते ।
MSS@6250@2न च रोगार्तो जीवति स्वस्थोऽप्यस्वास्थ्यमाप्नोति ॥ ६२५०॥
MSS@6251@1ईशानोत्थैः शकुनैर् विशेषतः शूरमण्डलाक्रान्तैः ।
MSS@6251@2रिपुवेष्टित इव दूरं त्यक्त्वा स्थानं पलायेत ॥ ६२५१॥
MSS@6252@1ईशे पदप्रणयभाजि मुहूर्तमात्रं प्राणप्रियेऽपि कुरु मानिनि मा प्रसादम् ।
MSS@6252@2जानातु मत्पतिरसौ पदयोर्नतानाम् अस्मादृशामपि मनोरथभङ्गदुःखम्
॥ ६२५२॥
MSS@6253@1ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः ।
MSS@6253@2ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥ ६२५३॥
MSS@6254@1ईशो दुरत्ययः काल इति सत्यवती श्रुतिः ।
MSS@6254@2वृद्धानामपि यद् बुद्धिर्बालवाक्यैर्विभिद्यते ॥ ६२५४॥
MSS@6255@1ईश्वरः स जगत्पूज्यः स वाग्मी चतुराननः ।
MSS@6255@2यस्यास्ति द्रविणं लोके स एव पुरुषोत्तमः ॥ ६२५५॥
MSS@6256@1स एवाहृदयो राहुरलसः स शनैश्चरः ।
MSS@6256@2वक्रः कुजन्मा सततं वित्तं यस्य न विद्यते ॥ ६२५६॥
MSS@6257@1ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
MSS@6257@2भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ ६२५७॥
MSS@6258@1ईश्वरगृहमिदमत्र हि विषं च वृषभश्च भस्म चाद्रियते ।
MSS@6258@2यस्तु न विषं न वृषभो न भस्म तस्यात्र का गणना ॥ ६२५८॥
MSS@6259@1ईश्वरपरिग्रहोचित- मोहोऽस्यां मधुप किं मुधा पतसि ।
MSS@6259@2कनकाभिधानसारा वीतरसा कितवकलिकेयम् ॥ ६२५९॥
MSS@6260@1ईश्वरमाराधयतो विगलितमानस्य लब्धमैश्वर्यम् ।
MSS@6260@2स्फुटमेव भवति लघिमा गरिमापि कथं न जानीमः ॥ ६२६०॥
MSS@6261@1ईश्वरसेवा सुलभ- न्यक्कारा दुर्लभोत्कर्षा ।
MSS@6261@2चिरपरिचर्या विफला निर्माल्या निष्क्रमोऽपि निरयाय ॥ ६२६१॥
MSS@6262@1ईश्वरस्य जगत् कृत्स्नं सृष्टिमाकुलयन्निमाम् ।
MSS@6262@2अस्ति योऽस्त्रीकृतस्त्रीकस्तस्य वैरं स्मरन्निव ॥ ६२६२॥
MSS@6263@1ईश्वराः पिशुनाञ् शश्वद् बिभ्रतीति किमद्भुतम् ।
MSS@6263@2प्रायो निधय एवाहीन् द्विजिह्वान् दधतेतराम् ॥ ६२६३॥
MSS@6264@1ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् ।
MSS@6264@2तेषां यत् स्ववचोयुक्तं बुद्धिमांस्तत् समाचरेत् ॥ ६२६४॥
MSS@6265@1ईश्वराणामिदं तन्त्रं प्रायेणौत्सुक्यमावहेत् ।
MSS@6265@2यतस्तिरश्चां चरितैर्नीतिमार्गः प्रदर्श्यते ॥ ६२६५॥
MSS@6266@1ईश्वरात् समभूद् रुद्रो ज्योतिर्मय उमापतिः ।
MSS@6266@2रुद्राद् विष्णुरभूदाद्यस्त्रैलोक्यपरिपालकः ॥ ६२६६॥
MSS@6267@1ईश्वरानुगृहीतो हि कश्चिद् बालोऽपि शाम्यति ।
MSS@6267@2वृद्धोऽपि न शमं याति कश्चित् कापुरुषः पुनः ॥ ६२६७॥
MSS@6268@1ईश्वरा भूरिदानेन यल्लभन्ते फलं किल ।
MSS@6268@2दरिद्रस्तच्च काकिण्या प्राप्नुयादिति न श्रुतिः ॥ ६२६८॥
MSS@6269@1ईश्वरेण समं प्रीतिर्न मे लक्ष्मण रोचते ।
MSS@6269@2गतस्य गौरवं नास्ति आगतस्य धनक्षयः ॥ ६२६९॥
MSS@6270@1ईश्वरोक्ताद् धनुर्वेदाद् व्यासस्यापि सुभाषितात् ।
MSS@6270@2पदान्याकृष्य रचितो ग्रन्थः संक्षेपतो मया ॥ ६२७०॥
MSS@6271@1ईषत्कम्पपयोधरं गुरुकटीप्रौढप्रहाराद्भुतं
स्विद्यद्भालमनेकहास्यसरसं संकथ्यपादव्यथम् ।
MSS@6271@2वारंवारमुरःप्रपातसुभगं संदश्यमानाधरं
किंचिद्दत्तनितम्बदेशनखरं धन्यो रतं सेवते ॥ ६२७१॥
MSS@6272@1ईषत्तुषारैः कृतशीतहर्म्यः सुवासितं चारुशिरः सचम्पकैः ।
MSS@6272@2कुर्वन्ति नार्योऽपि वसन्तकाले स्तनं सहारं कुसुमैर्मनोहरैः ॥ ६२७२॥
MSS@6273@1ईषत्प्रकटितो मन्दस्तीक्ष्णस्तु पुलकादिभिः ।
MSS@6273@2स तु तीक्ष्णतरः श्वासशोषितावयवोऽत्र यः ॥ ६२७३॥
MSS@6274@1ईषदवशिष्टजडिमा शिशिरे गतमात्र एव चिरमङ्गैः ।
MSS@6274@2नवयौवनेव तन्वी निषेव्यते निर्भरं वापी ॥ ६२७४॥
MSS@6275@1ईषदायच्छमानोऽपि सिंहो मत्तानपि द्विपान् ।
MSS@6275@2निहन्ति बलवांस्तस्मात् संधेयः शिवमिच्छता ॥ ६२७५॥
MSS@6276@1ईषद्वक्रितपक्ष्मपङ्क्तिभिरनाकूतस्मितैर्वीक्षित् ऐः एतैरेव तवाद्य
सुन्दरि करक्रोडे जगद् वर्तते ।
MSS@6276@2अन्तः पांसुलहेमकेतकिदलद्रोणीदुरापश्रियो दोर्मूलस्य निवेदनादिह पुनः
क्रूरे किमाकाङ्क्षसि ॥ ६२७६॥
MSS@6277@1ईषन्नासानिकोचः खरमुखरसुखप्रेक्षणं हासलेशः
स्वाबोधादप्रसादध्वननमसदवद्योक्तिहेलावहेला ।
MSS@6277@2मौनव्यासङ्गवार्तान्तरपररुचिरश्लोकपाठाद यस्ते
सोढव्याः के कियन्तः शिव शिव कविते कुच्छला मत्सराणाम् ॥ ६२७७॥
MSS@6278@1ईषन्मीलितदृष्टि मुग्धविलसत्सीत्कारधारावशाद्
अव्यक्ताकुलकेलिकाकुविकसद्दन्तांशुधौताधरम् ।
MSS@6278@2शान्तस्तब्धपयोधरं भृशपरिष्वङ्गात्
कुरङ्गीदृशो हर्षोत्कर्षविमुक्तनिःसहतनोर्धन्यो धयत्याननम् ॥ ६२७८॥
MSS@6279@1ईषन्मीलितलोचना श्लथसमस्ताङ्गा श्रमोद्वेजिता
निश्वासप्रथमा विरत्नरसना संत्यक्तकण्ठस्वना ।
MSS@6279@2प्रोद्यत्कामजला कलासु कुशला निर्लज्जया कामिनी कान्ता
कालवशात् प्रियस्य वशगा जाता रतान्ते क्षणम् ॥ ६२७९॥
MSS@6280@1ईषन्मीलितलोललोचनयुगं व्यावर्तितभ्रूयुगं
संदष्टाधरवेदनाप्रणयिनं मा मेति मन्दाक्षरम् ।
MSS@6280@2तन्वङ्ग्याः सुरतावसानसमये दृष्टं मया यन्मुखं
स्वेदार्द्रीकृतपाण्डुगण्डयुगलं तत् केन विस्मर्यते ॥ ६२८०॥
MSS@6281@1ईषल्लब्धप्रवेशोऽपि स्नेहविच्छेदकारकः ।
MSS@6281@2कृतक्षोभो नरीनर्ति खलो मन्थानदण्डवत् ॥ ६२८१॥
MSS@6282@1ईषल्लोमशभावभाञ्जि कपिशश्यामानुबन्धच्छवी-
लिप्तत्वञ्चि चकोरकीरहरितोन्मेषीणि माषीलताः ।
MSS@6282@2एतास्तर्कय बालवानरवधूहस्ताङ्गुलीलब्ध्रिम-
स्पर्धावन्ति फलानि बिभ्रति परीणामाभिरामश्रियः ॥ ६२८२॥
MSS@6283@1ईहमानः समारम्भान् यदि नासादयेद् धनम् ।
MSS@6283@2उग्रं तपः समारोहेन् न ह्यनुप्तं प्ररोहति ॥ ६२८३॥
MSS@6284@1दानेन भोगी भवति मेधावी वृद्धसेवया ।
MSS@6284@2अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः ॥ ६२८४॥
MSS@6285@1ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी ।
MSS@6285@2लभ्दनाशो यथा मृत्युर्लभ्दं भवति वा न वा ॥ ६२८५॥
MSS@6286@1उक्तं च वक्ष्यमानं च भर्त्सनं तिर्यगीक्षणम् ।
MSS@6286@2क्वचिद् यथार्थकथनं व्याख्या तन्त्रस्य षड्विधाः ॥ ६२८६॥
MSS@6287@1उक्तं दुर्वचनं मया न सुभगे हास्येऽपि दुःखप्रदं
त्यक्त्वा त्वामपि भाषितैरपि मया नान्या गना लालिता ।
MSS@6287@2त्वामेकामनवद्यभूषणभरैः संभावयामि त्वया हे
निष्कारणकोपने वद कृतः कोपः किमर्थं मयि ॥ ६२८७॥
MSS@6288@1उक्तं परस्यामिषताम् अनुक्तं यात्यदृश्यताम् ।
MSS@6288@2हृदये शल्यतां धत्ते निधने धनिनां धनम् ॥ ६२८८॥
MSS@6289@1उक्तं यत् कृपणं वचो विरचितो भूयान् वसूनां
व्ययः सोढाः किं च वियोगवज्रततयो दूती मुहुः प्रेषिता ।
MSS@6289@2बद्धोऽयं प्रणयाञ्जलिर्विनिहिते बाष्पाम्बुधौते दृशौ
निष्पीयाधरपल्लवं मृगदृशः सर्वे सखे विस्मृतम् ॥ ६२८९॥
MSS@6290@1उक्तस्(उत्तस्) ते रुधिरेणाहं स्पृष्टं ते मस्तकं मया ।
MSS@6290@2इत्येताञ् शपथान् कृत्वा सा वै गम्या पुनः पुनः ॥ ६२९०॥
MSS@6291@1उक्ता गच्छति लज्जिता विरमति प्रेम्णा मनागिक्षते
केशांल्लुञ्चति जृम्भणं रचयति प्रस्तौति गाथां मुहुः ।
MSS@6291@2आलि गत्यपरां विरौति परुषं चुम्बत्यसौ बालकं
गात्रं भञ्जति जृम्भते विहसति प्रत्युत्तरं याचते ॥ ६२९१॥
MSS@6292@1दोर्मूलं खलु दर्शयेत् स्तनयुगे वस्त्रं समालम्बते
अ गुष्ठेन लिखेन्महीं स्मितमुखी व्रीडां विधत्ते मृषा ।
MSS@6292@2दन्तेनाधरपल्लवं विदशति व्यक्तं तथा भाषते
भावैरेभिरिह स्फुटं मृगदृशां ज्ञेयोऽभिलाषः सदा ॥ ६२९२॥
MSS@6293@1उक्ता ब्रवीषि सुरतं न मया निशायास् त्वं दौष्टवेन
गजगामिनि लज्जया वा ।
MSS@6293@2ताम्बूलकज्जलकुचामयचिह्नचित्रं तत् संनिवेदयति
मां रमणोत्तरीयम् ॥ ६२९३॥
MSS@6294@1उक्तिर्नान्या स्फुरति नियतं ध्यानमन्यन्न चास्ते
पश्यत्यन्यं न खलु नयनं न श्रवोऽपि शृणोति ।
MSS@6294@2श्यामं श्यामं पथिषु चकितं रीतिरेतादृशी नो
वृन्दारण्ये चिरपरिचिताः के न जीवन्ति नार्यः ॥ ६२९४॥
MSS@6295@1उक्तेन बहुना किं वा किं कृतैः शपथैर्घनैः ।
MSS@6295@2वदामि सत्यमेवैतत् त्वमेव मम मानसे ॥ ६२९५॥
MSS@6296@1उक्त्वानृतं भवेद् यत्र प्राणिनां प्राण्रक्षणम् ।
MSS@6296@2अनृतं तत्र सत्यं स्यात् सत्यमप्यनृतं भवेत् ॥ ६२९६॥
MSS@6297@1कामिनीषु विवाहेषु गवां मुक्तौ तथैव च ।
MSS@6297@2ब्राह्मणानां विपत्तौ च शपथैर्नास्ति पातकम् ॥ ६२९७॥
MSS@6298@1उग्रग्राहमुदन्वतो जलमतिक्रामत्यनालम्बने व्योम्नि
भ्राम्यति दुर्गमं क्षितिभृताम् प्राग्भारमारोहति ।
MSS@6298@2कीर्णं याति विषाकुलैरहिकुलैः पातालमेकाकिनी कीर्तिस्ते
नयनाभिराम कृतकं मन्ये भयं योषिताम् ॥ ६२९८॥
MSS@6299@1उग्रत्वं च मृदुत्वं च समयं वीक्ष्य संश्रयेत् ।
MSS@6299@2अन्धकारमसंहृत्य नोग्रो भवति भास्करः ॥ ६२९९॥
MSS@6300@1उग्ररूपं कुचद्वन्द्वं हारग गाधरं तव ।
MSS@6300@2चन्द्रचूडं करिष्यामि कुरु तावद् दिगम्बरम् ॥ ६३००॥
MSS@6301@1उग्राभिष गमनुष गि परस्य दुःखं हन्ताश्लथं
व्यथयति प्रसभार्द्रभावम् ।
MSS@6301@2बद्धः सरोजकुहरे विरहार्तनादैश् चक्राभिधस्य
मधुपोऽधिकमेति दैन्यम् ॥ ६३०१॥
MSS@6302@1उग्रावग्राहमग्ना कुशधुवनधुताधोरणास्फालिता गैः
प्रत्यग्रोद्दण्डशुण्डोड्डमरणसमरत्रस्तदि ना गचक्रैः ।
MSS@6302@2आलोक्यालोक्य शैलानुरुचरणरणच्छृ खलाघट्टयद्भिर्
यस्याशाभित्तिजेतुर्मदकलकरिभिः क्वापि न प्रापि र गः ॥ ६३०२॥
MSS@6303@1उग्रैः शापैरुपहतिभिया रक्षसा दूरमुक्ताः दग्धुं
योग्या हुतवहमपि त्वत्प्रियावर्णशुद्धाः ।
MSS@6303@2उत्पश्यन्त्यो जनकतनयातेजसैव स्वरक्षां रोधं
यस्यामनुविदधते लोकपालावरोधाः ॥ ६३०३॥
MSS@6304@1उचितं गोपनमनयोः कुचयोः कनकाद्रिकान्तितस्करयोः ।
MSS@6304@2अवधीरितविधुमण्डल- मुखमण्डलगोपनं किमिति
॥ ६३०४॥
MSS@6305@1उचितं नाम नार ग्यां केतक्यामपि कण्टकाः ।
MSS@6305@2रसगन्धोज्झिते किं ते कण्टकाः कण्टकारिके ॥ ६३०५॥
MSS@6306@1उचितं बन्धनमनयोः कुचयुगयोः केवलं तन्वि ।
MSS@6306@2युवजनमानसहाटक- चौरविधौ पश्यतोहरयोः
॥ ६३०६॥
MSS@6307@1उचितः प्रणयो वरं विहन्तं बहवः खण्डनहेतवो
हि दृष्टाः ।
MSS@6307@2उपचारविधिर्मनस्विनीनां न तु पूर्वाभ्यधिकोऽपि
भावशून्यः ॥ ६३०७॥
MSS@6308@1उचितकर्म तनोति न सम्पदाम् इतरदप्यसदेव विवेकिनाम् ।
MSS@6308@2इति निरस्तसमस्तसुखान्वयः कथमतो न विषीदतु पण्डितः ॥ ६३०८॥
MSS@6309@1उचितगुणोत्क्षिप्ता अपि पुरतोऽपि निवेशिते सुवर्णलवे ।
MSS@6309@2झगिति पतन्ति मुखेन प्रकटप्रमदा यथा च तुलाः ॥ ६३०९॥
MSS@6309A@1उचितव्ययशीलस्य कृशत्वमपि शोभते ।
MSS@6309A@2द्वितीयश्चन्द्रमा वन्द्यो न वन्द्यः पूर्णचन्द्रमाः ॥
MSS@6310@1उचितामुपास्य रुचिताम् अभिधेहि गिरं निरन्तरावहितः ।
MSS@6310@2अप्यायतिमति पुरुषे प्रभुणा कलुषेण भूयते कथिते ॥ ६३१०॥
MSS@6311@1उचितेन विचारेण चारुतां यान्ति सूक्तयः ।
MSS@6311@2वेद्यतत्त्वावबोधेन विद्या इव मनीषिणाम् ॥ ६३११॥
MSS@6312@1उच्चं प्रदेशं भषणोऽधिरुह्य भषत्यभीक्ष्णं रविमीक्षमाणः ।
MSS@6312@2यदा तदानीमचिरेण वृष्टिर् अम्भोदमुक्ता भवति प्रभूता ॥ ६३१२॥
MSS@6313@1उच्चः सत्फलदो यथायमहमप्येतादृगेतावता स्पर्धां मन्द मदोद्धतः
स्वजनकेनार्केण मा मा कृथाः ।
MSS@6313@2दूरादेव भवादृशोऽस्य महसा ध्वस्ताः समस्ताः स्वयं
नैवेच्छत्ययमत्ययं गुणिसखः कस्यापि तेजोनिधिः ॥ ६३१३॥
MSS@6314@1उच्चकुचकुम्भनिहितो हृदयं चालयति जघनलग्नाग्रः ।
MSS@6314@2अतिनिम्नमध्यसंक्रम- दारुनिभस्तरुणि तव हारः ॥ ६३१४॥
MSS@6315@1उच्चात् प्रदेशादवतीर्य निम्नं यो याति वामोऽथ सुखप्रदोऽसौ ।
MSS@6315@2निम्नप्रदेशात् पुनरुच्चदेशं यक्षो व्रजन् दक्षिणगोऽपि शस्तः
॥ ६३१५॥
MSS@6316@1उच्चारणज्ञोऽथ गिरां दधानम् उच्चा रणत्पक्षिगणास्तटीस्तम् ।
MSS@6316@2उत्कं धरं द्रष्टुमवेक्ष्य शौरिम् उत्कं धरं दारुक इत्युवाच
॥ ६३१६॥
MSS@6316A@1उच्चारूढैर्नरैरात्मा रक्षणीयोऽतियत्नतः ।
MSS@6316A@2दूरारोहपरिभ्रंशविनिपातः सुदुःसहः ॥
MSS@6317@1उच्चावचं जगद्दौःस्थ्यम् एक एव निषेधति ।
MSS@6317@2प्रविष्टमात्रो नृपतिः प्रपञ्चमिव नः श्रुतिः ॥ ६३१७॥
MSS@6318@1उच्चावचं न कुरुत स्वनितं पत गास् तूर्णं मुखानि पशवो
मुकुलीकुरुध्वम् ।
MSS@6318@2कर्णं प्रदाय रसिकाः कलयन्तु हर्षं तारं तनोति रणितं तरुणः
पिकोऽयम् ॥ ६३१८॥
MSS@6319@1उच्चावचकरान्याय्याः पूर्वराज्ञां युधिष्ठिर ।
MSS@6319@2यथा यथा न हीयेरंस्तथा कुर्यान् महीमतिः ॥ ६३१९॥
MSS@6320@1उच्चावचानि जननानि भवन्ति यावत् कर्माणि तावदखिलानि लयं न यान्ति ।
MSS@6320@2तत् कर्ममूलहननाय यतध्वमार्या यावच्छिरो न विरमेज्जलबन्धरोगः
॥ ६३२०॥
MSS@6321@1उच्चासनगतो नीचः नीच एव न चोत्तमः ।
MSS@6321@2प्रसादशिखरस्थोऽपि काकः किं गरुडायते ॥ ६३२१॥
MSS@6322@1उच्चित्यं प्रथममधः स्थितं मृगाक्षी पुष्पौघं श्रितविटपं
ग्रहीतुकामा ।
MSS@6322@2आरोढुं चरणमदादशोकयष्टेर् आमूलं पुनरपि तेन पुष्पितोऽसौ ॥ ६३२२॥
MSS@6323@1उच्चीकृतग्रीवमहो मुधैव किं याचसे चातकपोत मेघम् ।
MSS@6323@2अत्यूर्ज्जितं गर्ज्जितमात्रमस्मिन्न् अम्भोधरे बिन्दुलवस्तु दूरे ॥ ६३२३॥
MSS@6324@1उच्चीयन्ते स्म वेश्मन्यशनविरहिते यत्नतः श्रोत्रियाणां यत्र
श्यामाकबीजान्यपि चटकवधूचञ्चुकोटिच्युतानि ।
MSS@6324@2यस्मिन् दातर्यकस्माच्चटुलवटुकराकृष्टमुक्तावचूल- भ्रष्टास्तत्रैव
दृष्टा युवतिभिरलसं घूर्णिता मुक्तिकौघाः ॥ ६३२४॥
MSS@6325@1उच्चैः कल्याणवाही करजितवसुधः सर्वदा पूर्णकामो विख्यातः कर्णवृत्त्या
न च वचसि कटुश्चित्रपाकानुभावी ।
MSS@6325@2कोषापेक्षी परस्मादुचितबहुकथस्तत्परः पुण्यलोके चित्रं राजाधिराज
त्वमिव तव रिपुस्तत्र कम्पं प्रतीमः ॥ ६३२५॥
MSS@6326@1उच्चैः कुम्भः कपिशदशनो बन्धुरस्कन्धसंधिः
स्निग्धाताम्रद्युतिनखमणिर्लम्बवृत्तोरुहस्तः ।
MSS@6326@2शूरः सप्तच्छदपरिमलस्पर्धिदानोदकोऽयं भद्रः
सान्द्रद्रुमगिरिसरित्तीरचारी करीन्द्रः ॥ ६३२६॥
MSS@6327@1उच्चैः पदमधितिष्ठंल् लोकस्तत्त्वेषु मुह्यति प्रायः ।
MSS@6327@2विषयमपि पश्यति समं पर्वतशिखराग्रमारूढः ॥ ६३२७॥
MSS@6328@1उच्चैः प्रकथनं हासः ष्ठीवनं कुत्सनं तथा ।
MSS@6328@2जृम्भणं गात्रभ गं च पर्वस्फोटं च वर्जयेत् ॥ ६३२८॥
MSS@6329@1उच्चैः ष्ठीवनमुत्कटप्रहसितं शय्यासनोत्सर्पणं
गात्रास्फोटनजृम्भणानि सुलभद्रव्यार्थसम्प्रार्थनम् ।
MSS@6329@2बालालि गनचुम्बनान्यभिमुखे सख्याः समालोकनं दृक्पातश्च परा
मुखो गुणकथा कर्णस्य कण्डूयनम् ॥ ६३२९॥
MSS@6330@1उच्चैः स्थानकृतोदयैर्बहुविधैर्ज्योतिर्भिरुद्यत्प्रभैः शुक्राद्यैः
किममीभिरत्र वितथां प्रौढिं दधानैरपि ।
MSS@6330@2यावल्लोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते तावच्चन्द्र कथं
प्रयाति परमां वृद्धिं स रत्नाकरः ॥ ६३३०॥
MSS@6331@1उच्चैःस्थितीनां विदुषां पदमारोढुमिच्छवः ।
MSS@6331@2सत्सुभाषितसोपानसेविनः सन्तु साधवः ॥ ६३३१॥
MSS@6332@1उच्चैरध्ययनं चिरंतनकथाः स्त्रीभिः सहालापनं तासामर्भकलालने
रतिरथो तत्पाकमिथ्यास्तुतिः ।
MSS@6332@2पुत्रभ्रातृजनाशिषः सुभगतायोग्यत्वसंकीर्तनं
स्वानुष्ठानकथाभिवादनविधिर्भिक्षोगुणा द्वादश ॥ ६३३२॥
MSS@6333@1उच्चैरध्ययनं पुरातनकथाः स्त्रीभिः सहालापनं तासामर्भकलालनं
पतिनुतिस्तत्पाकमिथ्यास्तुतिः ।
MSS@6333@2आदेशस्य करावलम्बनविधिः पाण्डित्यलेखक्रिया
होरागारुडमन्त्रतन्त्रकविधिर्भिक्षोगुणा द्वादश ॥ ६३३३॥
MSS@6334@1उच्चैरुच्चरतु चिरं चीरी वर्त्मनि तरुं समारुह्य ।
MSS@6334@2दिग्व्यापिनि शब्दगुणे श खः संभावना भूमिः ॥ ६३३४॥
MSS@6334A@1उच्चैरुच्चरितव्यं यत् किंचिदजानतापि पुरुषेण ।
MSS@6334A@2मूर्खा बहु मन्यन्ते विदुषामपि संशयो भवति ॥
MSS@6335@1उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च ।
MSS@6335@2देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः ॥ ६३३५॥
MSS@6336@1उच्चैरुच्चैस्तरामिच्छन् पदान्यायच्छते महान् ।
MSS@6336@2नीचो नीचैस्तरां याति निपातभयश कया ॥ ६३३६॥
MSS@6337@1उच्चैरुड्डीयमाना नतिमन्ते वहति या तु गच्छन्ती ।
MSS@6337@2यच्चिरलभ्यमथाल्पं तत्सा बहु यच्छति त्वरितम् ॥ ६३३७॥
MSS@6338@1उच्चैरुत्तालखेलद्भुजवनपवनोद्धूतशैलौघपात-
स्फारोदञ्चत्पयोधिप्रकटितमकुटस्वर्धुनीसंगमानि ।
MSS@6338@2जीयासुस्ताण्डवानि स्फुटविकटजटाकोटिसंघट्टभूरि-
भ्रश्यन्नक्षत्रचक्रव्यवहितसुमनोवृष्टिपातानि शंभोः ॥ ६३३८॥
MSS@6339@1उच्चैरुत्तालगण्डस्थलबहुलगलद्दानपानप्रमत्त-
स्फीतालिव्रातगीतिश्रुतिविधृतिकलोन्मीलितार्धाक्षि पक्ष्मा ।
MSS@6339@2भक्तप्रत्यूहपृथ्वीरुहनिवहसमुन्मूलनोच्चैरुदञ्चच्- छुण्डादण्डाग्र
उग्रार्भक इभवदनो वः स पायादपायात् ॥ ६३३९॥
MSS@6340@1उच्चैरुद्घोष्य जेतव्यं मध्यस्थश्चेदपण्डितः ।
MSS@6340@2पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यताम् ॥ ६३४०॥
MSS@6341@1उच्चैरुन्मथितस्य तेन बलिना दैवेन धिक्कर्मणा लक्ष्मीमस्य निरस्यतो
जलनिधेर्जातं किमेतावता ।
MSS@6341@2गाम्भीर्यं किमयं जहाति किमयं पुष्णाति नाम्भोधरान् मर्यादां किमयं
भिनत्ति किमयं न त्रायते वाडवम् ॥ ६३४१॥
MSS@6342@1उच्चैरेष तरुः फलं च पृथुलं दृष्ट्वैव हृष्टः शुकः
पक्वं शालिवनं विहाय जडधीस्तां नालिकेरीं गतः ।
MSS@6342@2तामारुह्य बुभुक्षितेन मनसा बुद्धिः कृता भेदने आशा तस्य न केवलं
विगलिता चञ्चूर्गता चूर्णताम् ॥ ६३४२॥
MSS@6343@1उच्चैर्दैवादिह पशुपतौ भूषणीभूय तिष्ठन् कालव्याल प्रथयसि
फणां भीषणां तावदेव ।
MSS@6343@2देवे दूरादविनयभयाद् यावदेवं गरुत्मान् कोपाटोपं कथमपि तिरोभावयन्
मौनमास्ते ॥ ६३४३॥
MSS@6344@1उच्चैर्निषादगान्धारौ नीचैरृषभधैवतौ ।
MSS@6344@2शेषास्तु स्वरिता ज्ञेयाः षड्जमध्यमपञ्चमाः ॥ ६३४४॥
MSS@6345@1उच्चैर्ब्रह्माण्डखण्डद्वितयसहचरं कुम्भयुग्मं दधानः प्रे
खन्नागारिपक्षप्रतिभटविकटश्रोत्रतालाभिरा मः ।
MSS@6345@2देवः शंबोरपत्यं भुजगपतितनुस्पर्द्धिवर्द्धिष्णुहस्तस्
त्रैलोक्याश्चर्यमूर्तिः स जयति जगतामीश्वरः कुञ्जरास्यः ॥ ६३४५॥
MSS@6346@1उच्चैर्महारजतराजिविराजितासौ दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ।
MSS@6346@2अभ्येति भस्मपरिपाण्डुरितस्मरारेर् उद्वह्निलोचनललामललाटलीलाम् ॥ ६३४६॥
MSS@6347@1उच्चैर्यद्यस्ति मनः किं विपदा सम्पदा गन्त्री ।
MSS@6347@2पुरुषस्य मनसि भग्ने मग्नेवापत्सु लक्ष्यते लक्ष्मीः ॥ ६३४७॥
MSS@6348@1उच्चैर्यो मधुपानलुब्धमनसां भृ गा गनानां गणैर् उद्गीतो रचितालयः
खगकुलैर्देशान्तरादागतैः ।
MSS@6348@2आसीद् यश्च निषेवितोऽध्वगशतैर्ग्रीष्मोष्मतान्तिच्छिदे सोऽयं
सम्प्रति दुर्मदेन दलितश्छायातरुर्दन्तिना ॥ ६३४८॥
MSS@6349@1उच्चैस्तनन्तमभिगम्य घनं तवाहम् अभ्यागतोऽस्म्यतिथिरेष
पयोधरार्थी ।
MSS@6349@2वक्तुं त्रपा तदपि वच्मि विदूरबन्धोः काठिन्यमस्ति च पयोधरयोर्ममापि
॥ ६३४९॥
MSS@6350@1उच्चैस्तरां मत्सरिणोऽपि लोकाः कुर्वन्ति संसत्सु पुरः प्रशंसाम् ।
MSS@6350@2न पण्डितर्विश्वसितव्यमत्र तत्सौहृदं यत् क्रियते परोक्षम् ॥ ६३५०॥
MSS@6351@1उच्चैस्तरादम्बरशैलमौलेश् च्युतो रविर्गैरिकगण्डशैलः ।
MSS@6351@2तस्यैव पातेन विचूर्णितस्य संध्यारजोराजिरिहोज्जिहीते ॥ ६३५१॥
MSS@6352@1उच्चौ कुचौ कृशतरा च कटिर्गभीरो नाभिः समुन्नततरं च
नितम्बबिम्बम् ।
MSS@6352@2निम्नोन्नतेति सुदृशः सुभगे शरीरे मग्नं मनो मम न मां पुनरभ्युपैति
॥ ६३५२॥
MSS@6353@1उच्छन्नेव कलौ वृषस्य चरणश्रेणी नवीनां पुनस् तां निर्माय
कृतस्त्वया पुनरपि न्यस्तः पदस्यन्दनः ।
MSS@6353@2भिन्दानैस्तरणिं त्वदस्त्रनियतैरेतत्किलोदीरितं श्रुत्वानूरुरसौ विहाय
मिहिरं त्वां देव सेविष्यते ॥ ६३५३॥
MSS@6354@1उच्छलन् मत्स्यपुच्छाग्रदण्डपातहतार्णसि ।
MSS@6354@2जगदुद्यानमम्भोधावुन्ममज्ज ममज्ज च ॥ ६३५४॥
MSS@6355@1उच्छास्त्रपदविन्यासः सहसैवाभिसम्पतः ।
MSS@6355@2शत्रुख गमुखग्रासम् अगत्वा न निवर्तते ॥ ६३५५॥
MSS@6356@1उच्छिद्यते धर्मवृत्तम् अधर्मो वर्तते महान् ।
MSS@6356@2भयमाहुर्दिवारात्रं यदा पापो न वार्यते ॥ ६३५६॥
MSS@6357@1उच्छिद्राणि दिगम्बरस्य वसनान्यर्धा गिनस्स्वामिनो
रत्नालंकृतिभिर्विशोषितवपुःशोभाशतं सुभ्रुवः ।
MSS@6357@2पौराढ्याश्च पुरीः श्मशानवसतेर्भिक्षाभुजोऽप्यक्षमा लक्ष्मीं न
व्यतनोद् दरिद्रभरणेष्वज्ञो हि सेनान्वयः ॥ ६३५७॥
MSS@6358@1उच्छिन्नाश्रयकातरेव कुलटा गोत्रान्तरं श्रीर्गता तामेवानुगता
गतानुगतिकास्त्यक्तानुरागाः प्रजाः ।
MSS@6358@2आप्तैरप्यनवाप्तपौरुषफलैः कार्यस्य धूरुज्झिता किं कुर्वन्त्वथवोत्तमा
गरहितैर गैरिव स्थीयते ॥ ६३५८॥
MSS@6359@1उच्छिष्टं करखर्परं पथि गतं मूर्खैर्जडैर्धिक्कृतं
विप्रैस्तत्त्वविचिन्तकैर्मनसि तं स्वात्मप्रबोधे कृतम् ।
MSS@6359@2नृत्यन्तं च दिगम्बरं च जटिलं बालैश्च मुक्तं जडं
डिम्भश्चोपहसन्ति चत्वरपथे दत्त्वा मुहुस्तालिकाः ॥ ६३५९॥
MSS@6360@1उच्छिष्टं शिवनिर्माल्यं वमनं शवकर्पटम् ।
MSS@6360@2काकविष्ठासमुत्पन्नाः पञ्चैतेऽतिपवित्रकाः ॥ ६३६०॥
MSS@6361@1उच्छिष्टो न स्पृशेत् ख गं निशिकुर्यान्न शीर्षके ।
MSS@6361@2दिवा च पूजयेदेनं गन्धमाल्यादिसम्पदा ॥ ६३६१॥
MSS@6362@1उच्छीर्षे पदकं कृत्वा यदि शेते शुनस्तदा ।
MSS@6362@2आगच्छद्वल्लभं वक्ति तद्वेश्मन्यचिरादपि ॥ ६३६२॥
MSS@6363@1उच्छूनारुणमश्रुणिर्गमवशाच्चक्षुर्मना मन्थरं
सोष्मश्वासकदर्थिताधररुचिर्व्यस्तालका भ्रूभुवः ।
MSS@6363@2आपाण्डुः करपल्लवे च निभृतम् शेते कपोलस्थली मुग्धे कस्य तपःफलं
परिणतं यस्मै तवेयं दशा ॥ ६३६३॥
MSS@6364@1उच्छृ कलेन निरपेक्षतयोन्मदेन येनाकुलीकृतमिदं करिणा बभूव ।
MSS@6364@2दत्त्वा पदं शिरसि हस्तिपकार्भकेण मन्दः कथं गमित एष वशं
प्रसह्य ॥ ६३६४॥
MSS@6365@1उच्छेदनं चापचयः पीडनं कर्शनं तथा ।
MSS@6365@2इति विद्याविदः प्राहुः शत्रौ वृत्तं चतुर्विधम् ॥ ६३६५॥
MSS@6366@1उच्छेद्यमपि विद्वांसो वर्धयन्त्यरिमेकदा ।
MSS@6366@2गुडेन वर्धितः श्लेष्मा यतो निःशेषतां व्रजेत् ॥ ६३६६॥
MSS@6367@1उच्छ्मश्रुर्व्यात्तवक्त्रः प्रविततरसनापल्लवालीढसृक्का पि
गोग्रभ्रान्तनेत्रः पुलकिततरलोत्तानला गूलनालः ।
MSS@6367@2कुत्राप्यक्लान्तिगामी क्वचिदतिपिहितः क्वापि तु गाग्रमात्रश्
चित्रव्याघ्रोऽयमाप्तुं प्रमदवनमृगीतर्णकांस्तूर्णमेति ॥ ६३६७॥
MSS@6368@1उच्छ्रायो जनभीति हेतुरधिकं वैकृत्यमुद्ग्रीवता सर्वत्र
प्रतिपर्वविक्रमभवः क्रूरो मरुर्जन्मभूः ।
MSS@6368@2यस्योच्चैः कटुकण्टकप्रणयिता धिक् कष्टमुष्ट्रे पशौ तस्मिन्
राजपरिग्रहः स च महाशब्दद्वयीभाजनम् ॥ ६३६८॥
MSS@6369@1उच्छ्वसन् मण्डलप्रान्तरेखमाबद्धकुड्मलम् ।
MSS@6369@2अपर्याप्तमुरो वृद्धेः शंसत्यस्याः स्तनद्वयम् ॥ ६३६९॥
MSS@6370@1उच्छ्वासः खण्डखण्डस्तरलितहृदये मूकतां भूषणानाम्
उक्तिप्रत्युक्तिबन्धोऽप्यभिनयविहितः पांसुला भूः सुशय्या ।
MSS@6370@2तूष्णीमेव प्रसादानुनयनकलहाश्चुम्बनं शब्दशून्यं यत्रैतत् स्वस्ति
तस्मै निभृतनिधुवनायेति नान्दी नमोऽस्तु ॥ ६३७०॥
MSS@6371@1उच्छ्वासयन्त्यः श्लथबन्धनानि गात्राणि कन्दर्पसमाकुलानि ।
MSS@6371@2समीपवर्तिष्वधुना प्रियेषु समुत्सुका एव भवन्ति नार्यः ॥ ६३७१॥
MSS@6372@1उच्छ्वासहिक्काशयना गभ ग- विष्ठावमिश्वासविजृम्भणानि ।
MSS@6372@2वक्त्रं शुनोऽर्धोन्मिषितां च दृष्टिं द्युते प्रशंसन्ति च
वामचेष्टम् ॥ ६३७२॥
MSS@6373@1उच्छ्वासावधयः प्राणाः स चोच्छ्वासः समीरणः ।
MSS@6373@2समीरणाच्चलं नास्ति यत् प्राणिति तदद्भुतम् ॥ ६३७३॥
MSS@6374@1उच्छ्वासोऽपि न निर्याति बाणे हृदयवर्तिनि ।
MSS@6374@2किं पुनर्विकटाटोप पदबन्धा सरस्वती ॥ ६३७४॥
MSS@6375@1उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी ।
MSS@6375@2आनयैनमनुनीय, कथं वा विप्रियाणि जनयन्ननुनेयः ॥ ६३७५॥
MSS@6376@1उच्यमानोऽवलम्बेत परमर्मणि मूकताम् ।
MSS@6376@2स्वकर्मणि तु बाधिर्यस्थैर्यमाधुर्यसोष्मवान् ॥ ६३७६॥
MSS@6377@1उज्जागरितभ्रामित- दन्तुरदलरुद्धमधुकरप्रकरे ।
MSS@6377@2काञ्चनकेतकि मा तव विकसतु सौरभ्यसंभारः ॥ ६३७७॥
MSS@6378@1उज्जाडिते यदा ग्रामे गच्छतां दक्षिणस्वराः ।
MSS@6378@2श्र्गालास्तं पुनः स्थानं कथयन्ति करस्थितम् ॥ ६३७८॥
MSS@6379@1उज्जृम्भते कुमुदिनीसुकृतं मृगा को विष्वग्विकीर्णपरिपाटलरश्मिदण्डः ।
MSS@6379@2उत्सूतविद्रुमकुलो जलधेस्तर गाद् उत्क्षिप्यमाण इव कश्चन राजकम्बुः
॥ ६३७९॥
MSS@6380@1उज्जृम्भाननमुल्लसत्कुचतटं लोलद्भ्रमद्भ्रूलतं स्वेदाम्भःस्नपिता
गयष्टि विगलद्व्रीडं सरोमाञ्चया ।
MSS@6380@2धन्यः कोऽपि युवा स यस्य वदने व्यापारिताः सांप्रतं मुग्धे
दुग्धमहाब्धिफेनपटलप्रख्याः कटाक्षच्छटाः ॥ ६३८०॥
MSS@6381@1उज्ज्वलं सरलं चैव वक्रमारक्तमेव च ।
MSS@6381@2नेत्रं चतुर्विधं प्रोक्तं तस्य भावाः पृथक् पृथक् ॥ ६३८१॥
MSS@6382@1उज्ज्वलम् मित्रसंयोगे सरलं पुत्रदर्शने ।
MSS@6382@2वक्रं च कामिनीभोगे आरक्तं शत्रुदर्शने ॥ ६३८२॥
MSS@6383@1उज्ज्वलगुणमभ्युदितं क्षुद्रो द्रष्टुं न कथमपि क्षमते ।
MSS@6383@2दग्ध्वा तनुमपि शलभो दीप्रं दीपार्चिषं हरति ॥ ६३८३॥
MSS@6384@1उज्ज्वलचम्पकमुकुला- श कितया यः प्रदीपकं स्पृशति ।
MSS@6384@2कज्जलकल कदाहं मुक्त्वान्यत् तस्य किं घटताम् ॥ ६३८४॥
MSS@6385@1उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते ।
MSS@6385@2मलीमसमुखी वर्तिः प्रदीपशिखया यथा ॥ ६३८५॥
MSS@6386@1उज्झती शुचिमिवाशु तमिस्राम् अन्तिकं व्रजति तारकराजे ।
MSS@6386@2दिक्प्रसादगुणमण्डनमूहे रश्मिहासविशदं मुखमैन्द्री ॥ ६३८६॥
MSS@6387@1उज्झन्त्यः स्वर्णकाञ्चीर्झणिति रशनया चम्पकन्यासमय्या
तन्वत्यस्तारहारान् विचकिलकलिकापंक्तिमुद्रावलीभिः ।
MSS@6387@2किं चाशोकप्रवालैररुणमणिमयान् संत्यजन्त्योऽवतंसान् उत्कीर्णाः
कामबाणैरिव हृदि सुहृदो वल्लभानां बभूवुः ॥ ६३८७॥
MSS@6388@1उज्झितवृषयोगा अपि रतिसमये नरविशेषनिरपेक्षाः ।
MSS@6388@2कृष्णौकाभिरता अपि हिरण्यकशिपुप्रियाः सततम् ॥ ६३८८॥
MSS@6389@1उज्झितसौभाग्यमद- स्फुटयाच्ञान गभीतयोर्यूनोः ।
MSS@6389@2अकलितमनसोरेका दृष्टिर्दूती निसृष्टार्थी ॥ ६३८९॥
MSS@6390@1उज्झिताहमिति वत्स न दूये राघवेण कुलदूषणभीत्या ।
MSS@6390@2का त्वमित्यभिहिते बत वन्यान् श्रावये किमिति मुह्यति चेतः ॥ ६३९०॥
MSS@6391@1उज्झित्वा दिशमम्बरं वरतरं वासो वसानश्चिरं हित्वा वासरसं
पुनः पितृवने कैलासहर्म्याश्रयः ।
MSS@6391@2त्यक्त्वा भस्म कृता गरागनिचयः श्रीखण्डसारद्रवैर् देवः पातु
हिमाद्रिजापरिणयं कृत्वा गृहस्थः शिवः ॥ ६३९१॥
MSS@6392@1उडुगणपरिवारो नायकोऽप्यौषधीनाम् अयममृतशरीरः कान्तियुक्तोऽपि
चन्द्रः ।
MSS@6392@2भवति विगतरश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को लघुत्वं
न याति ॥ ६३९२॥
MSS@6393@1उडुपरिवृढः पत्या मुक्तामयं यदपीडयद् यदपि बिसिनीं भानोर्जायां
जहास कुमुद्वती ।
MSS@6393@2तदुभय मतः श के स कोचितं निजश कया प्रसरति नवार्के
कर्कन्धूफलारुणरोचषि ॥ ६३९३॥
MSS@6394@1उडुपरिषदः किं नार्हत्वं निशः किमु नौचिती पतिरिह न यद्
दृष्टस्ताभ्यां गणेयरुचीगणः ।
MSS@6394@2स्फुटमुडुपतेराश्मं वक्षः स्फुरन्मलिनाश्मन- च्छवि
यदनयोर्विच्छेदेऽपि द्रुतं बत न द्रुतम् ॥ ६३९४॥
MSS@6395@1उडुराजमुखी मृगराजकटिर् गजराजविराजितमन्दगतिः ।
MSS@6395@2यदि सा वनिता हृदये निहिता क्व जपः क्व तपः क्व समाधिरतिः ॥ ६३९५॥
MSS@6396@1उड्डायितः पूर्वदिशा क्रमेण प्रकाशर गः पृथुलः पतङ्गः ।
MSS@6396@2पारे वियद्विच्युतरश्मिरर्वाक् पतन्निदानीं क्षपितोऽस्तशैले ॥ ६३९६॥
MSS@6397@1उड्डीनं विहगैर्मृतं जलचरैः क्ष्मान्तर्गतं कच्छपैः पाठीनैः
पृथुप कपीठलुठनाद्यस्मिन् मुहुर्मूर्च्छितम् ।
MSS@6397@2तस्मिन्नेव सरस्यकालजलदेनागत्य तच्चेष्टितं
येनाकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ ६३९७॥
MSS@6398@1उड्डीना गुणपत्रिणः सुखफलान्याराद् विकीर्णान्यधः पर्यस्ताः परितो
यशस्तबकिताः सम्पल्लतापल्लवाः ।
MSS@6398@2प्रागेवापसृतः प्रमोदहरिणश्च्छाया कथान्तं गता दैवारण्यमत
गजेन बलिना भग्नेऽभिमानद्रुमे ॥ ६३९८॥
MSS@6399@1उड्डीनानामेषां प्रासादात् तरुणि पक्षिणां प क्तिः ।
MSS@6399@2विस्फुरति वैजयन्ती पवनच्छिन्नापविद्धेव ॥ ६३९९॥
MSS@6400@1उड्डीयागतमिन्दुमण्डलमिदं किं खञ्जरीटद्वयं हित्वा कोरकतां
विकस्वरतरे याते किमिन्दीवरे ।
MSS@6400@2इन्दोर्बिम्बमवाप्य जातरभसौ किं वा चकोराविमाव् आं ज्ञातं
शफरीविलासपटुनी नेत्रे कुर गीदृशः ॥ ६४००॥
MSS@6401@1उड्डीयाणं तु सहजं कथितं गुरुणा सदा ।
MSS@6401@2अभ्यसेदस्ततन्द्रस्तु वृद्धोऽपि तरुणो भवेत् ॥ ६४०१॥
MSS@6402@1उड्डीयोर्ध्वं गमने निपत्यवचना वधोन्मुखी शकुनिः ।
MSS@6402@2वामे यातुर्निधनं दिशति विपक्षे विपक्षस्य ॥ ६४०२॥
MSS@6402A@1उत वा तृणवान् मार्गः समो गम्यः प्रशस्यते ।
MSS@6402A@2सुशोध्यस्त्रिविधो मार्गः षड्विधं च स्वकं बलम् ॥
MSS@6403@1उत्कटकण्टककोटी- घर्षणघृष्टानि हृदि न चिन्तयति ।
MSS@6403@2असदृशरसविवशमतिर् विशत्यलिः केतकीकुसुमम् ॥ ६४०३॥
MSS@6404@1उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम् ।
MSS@6404@2यूनां चोत्कण्ठयत्येष मानसं मकरध्वजः ॥ ६४०४॥
MSS@6405@1उत्कण्ठाकुलचक्रवाकयुवतीनिःश्वासदण्डाहतः
पीयूषद्युतिरच्छदर्पणतुलामारोहति प्रस्थितः ।
MSS@6405@2कोकानां कृपयेव कुक्कुटरवैराहूयमाने रवौ दिग् जाता
नवधौतविद्रुममणिच्छाया च सौत्रामणी ॥ ६४०५॥
MSS@6406@1उत्कण्ठाकुलमस्तु कण्टककुले संजायतां ते मनः सानन्दं
पिचुमन्दकन्दलदलास्वादेषु का वा क्षतिः ।
MSS@6406@2एतत् किं तु तव क्रमेलक कथंकारं सहे दुःसहं तस्मिन्
पुण्ड्रककन्दलीकिसलये येनासि निन्दापरः ॥ ६४०६॥
MSS@6407@1उत्कण्ठित मनो बाला सुदूरस्था नवं वयः ।
MSS@6407@2विधिर्वामो रिपुः कामो हा हा दुःखपरम्परा ॥ ६४०७॥
MSS@6408@1उत्कण्ठितस्य हृदयानुगुणा वयस्या संकेतके चिरयति प्रवरो विनोदः ।
MSS@6408@2संस्थापना प्रियतमा विरहातुराणां रक्तस्य रागपरिवृद्धिकरः प्रमोदः
॥ ६४०८॥
MSS@6409@1उत्कण्ठितस्य हृदयानुगता सखीव संकीर्णदोषरहिता विषयेषु गोष्ठी ।
MSS@6409@2क्रीडारसेषु मदनव्यसनेषु कान्ता स्त्रीणां तु कान्तरतिविघ्नकरी सपत्नी
॥ ६४०९॥
MSS@6410@1उत्कम्पघर्मपिच्छिल- दोःसाधिकहस्तविच्युतश्चौरः ।
MSS@6410@2शिवमाशास्ते सुतनु स्तनयोस्तव पञ्चलाञ्चलयोः ॥ ६४१०॥
MSS@6411@1उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे
क्षिपन्ती ।
MSS@6411@2क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि
॥ ६४११॥
MSS@6412@1उत्कम्पोऽपि सकम्प एव हृदये चिन्तापि चिन्तान्विता निःश्वासा अपि
निःश्वसन्त्यनिभृतं बाष्पोऽपि बाष्पायते ।
MSS@6412@2कान्तां संस्मरतो विदेशवसतेर्नक्तं दिवं कामिनः प्रारोहा इव
निष्पतन्ति मनसो दुःखानि दुःखान्वितात् ॥ ६४१२॥
MSS@6413@1उत्कम्पो हृदये स्खलन्ति वचनान्यावेगलोलं मनो गात्रं सीदति
चक्षुरश्रुकलुषं चिन्ता मुखं शुष्यति ।
MSS@6413@2यस्यैषा सखि पूर्वर गरचना मानः स मुक्तो मया वन्स्यास्ता अपि योषितः
क्षितितले यासामयं संमतः ॥ ६४१३॥
MSS@6414@1उत्कर्णं करिणां गणेन विकसन्मोदं चिराद् बर्हिभिः क्रीडाकेशरिभिश्च
पञ्जरगतैः कोपस्फुरल्लोचनम् ।
MSS@6414@2कुञ्जोत्स गभुवि प्रकम्पतरलं सीमन्तिनीभिः क्षणात् पीतः श्रोत्रपुटेन
देव परितः प्रातर्मृद गध्वनिः ॥ ६४१४॥
MSS@6415@1उत्कर्णोऽयमकाण्डचण्डिमपटुः स्फारस्फुरत्केसरः
क्रूराकारकरालवक्रविकटस्तब्धोर्ध्वला गूलभृत् ।
MSS@6415@2चित्रेणापि न शक्यतेऽभिलिखितुं सर्वा गसंकोचनाच्
चीत्कुर्वद्गिरिकुञ्जकुञ्जरशिरः कुम्भस्थलस्थो हरिः ॥ ६४१५॥
MSS@6416@1उत्कर्तितुं समर्थोऽपि गन्तुं चैव सपक्षकः ।
MSS@6416@2द्विरेफो गन्धलोभेन कमले याति बन्धनम् ॥ ६४१६॥
MSS@6417@1उत्कर्षवान् निजगुणो यथा यथा याति कर्णमन्यस्य ।
MSS@6417@2धनुरिव सुवंशजन्मा तथा तथा सज्जनो नमति ॥ ६४१७॥
MSS@6418@1उत्कर्षो नैव नित्यः स्यान्नापकर्षस्तथैव च ।
MSS@6418@2प्राक् कर्मवशतो नित्यं सधनो निर्धनो भवेत् ॥ ६४१८॥
MSS@6419@1उत्कलिकाबाहुल्यं तत् तत् स्वाभाविकं द्रवत्वं च ।
MSS@6419@2स च निरुपाधिस्नेहस् तेनेशस्य प्रिया ग गा ॥ ६४१९॥
MSS@6420@1उत्कल्लोलस्य लक्ष्मीं लवणजलनिधिर्लम्भितः क्षीरसिन्धोः को विन्ध्यः
कश्च गौरीगुरुरिति मरुतामभ्युदस्तो विवेकः ।
MSS@6420@2नीताः कर्कत्वमर्कप्रवहणहरयो हारितोत्स गलक्ष्मा राजन्नुद्दामगौरैरजनि
च रजनीवल्लभस्त्वद्यशोभिः ॥ ६४२०॥
MSS@6421@1उत्कामुन्मनयन्त्येते बालां तदलकत्विषः ।
MSS@6421@2अम्भोधरास्तडित्वन्तो गम्भीराः स्तनयित्नवः ॥ ६४२१॥
MSS@6422@1उत्कीर्णा इव वासयष्टिषु निशानिद्रालसा बर्हिणो
धूपैर्जालविनिःसृतैर्वलभयः संदिग्धपारावताः ।
MSS@6422@2आचारप्रयतः सपुष्पबलिषु स्थानेषु चार्चिष्मतीः संध्याम गलदीपिका
विभजते शुद्धान्तवृद्धो जनः ॥ ६४२२॥
MSS@6423@1उत्कूजति भ्रमति रोदिति रारटीति पद्मानि चोत्क्षिपति चञ्चुपुटेन दूरम् ।
MSS@6423@2तोये निमज्जति शशा कमुदीक्षते च कष्टं प्रियाविरहितो निशि चक्रवाकः
॥ ६४२३॥
MSS@6424@1उत्कूजति श्वसिति मुह्यति याति तीरं तीरात् तरुं तरुतलात् पुनरेति वापीम् ।
MSS@6424@2वाप्यां न तिष्ठति न चाति मृणालखण्डं चक्रः क्षपासु विरहे
खलु चक्रवाक्याः ॥ ६४२४॥
MSS@6425@1उत्कूजन्तु वटे वटे बत बकाः काका वराका अपि क्रांकुर्वन्तु सदा
निनादपटवस्ते पिप्पले पिप्पले ।
MSS@6425@2सोऽन्यः कोऽपि रसालपल्लवलवग्रासोल्लसत्पाटव-
क्रीडत्कोकिलकण्ठकूजनकलालीलाविलासक्रमः ॥ ६४२५॥
MSS@6426@1उत्कृत्य ज्वलितात् शवात् कथमपि प्रेताशनः पैशितीं पेशीमग्निमयीं
निगीर्य सहसा दन्दह्यमानोदरः ।
MSS@6426@2धावत्युत्प्लवते मुहुर्निपतति प्रोत्तिष्ठति प्रेक्षते विष्वक्क्रोशति
सम्पिनष्टि जठरं मुष्ट्या हते मस्तकम् ॥ ६४२६॥
MSS@6427@1उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयांसि मांसान्य
अंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूत् ईनि जग्ध्वा ।
MSS@6427@2आत्तस्नाय्वन्त्रनेत्रः प्रकटितदशनः प्रेतर कः कर काद् अ
कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ ६४२७॥
MSS@6428@1उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषाद्
उद्दामस्यैकविंशत्यवधि विधसतः सर्वतो राजवंश्यान् ।
MSS@6428@2पित्र्यं तद्रक्तपूर्णह्रदसवनमहानन्दमन्दायमान- क्रोधाग्नेः कुर्वतो
मे न खलु न विदितः सर्वभूतैः स्वभावः ॥ ६४२८॥
MSS@6429@1उत्कृष्टबलवीर्यस्य विजिगीषोर्जयैषिणः ।
MSS@6429@2गुणानुरक्तप्रकृतेर्यात्रा यानमिति स्मृतम् ॥ ६४२९॥
MSS@6430@1उत्कृष्टमध्यमनिकृष्टजनेषु मैत्री यद्वच्छिलासु सिकतासु जलेषु
रेखा ।
MSS@6430@2वैरं क्रमादधममध्यमसज्जनेषु यद्वच्छिलासु सिकतासु जलेषु
रेखा ॥ ६४३०॥
MSS@6431@1उत्कोचं प्रीतिदानं च द्यूतद्रव्यं सुभाषितम् ।
MSS@6431@2कामिनीं प्रथमावस्थां सद्यो गृह्णाति बुद्धिमान् ॥ ६४३१॥
MSS@6432@1उत्कोचकाश्चौपधिका वञ्चकाः कितवास्तथा ।
MSS@6432@2म गलादेशवृत्ताश्च भद्रप्रेक्षणिकैः सह ॥ ६४३२॥
MSS@6433@1असम्यक्कारिणश्चैव महामात्राश्चिकित्सकाः ।
MSS@6433@2शिल्पोपचारयुक्ताश्च निपुणाः पुण्ययोषितः ॥ ६४३३॥
MSS@6434@1एवमाद्यान् विजानीयात् प्रकाशांल्लोककण्टकान् ।
MSS@6434@2विगूढचारिणश्चान्यान् अनार्यानार्यलि गिनः ॥ ६४३४॥
MSS@6435@1उत्कोचपारितोषक- भाटसुभाषिततरार्थचौर्यांशाः ।
MSS@6435@2तत्क्षणमेव ग्राह्याः षडन्यकाले न लभ्यन्ते ॥ ६४३५॥
MSS@6436@1उत्क्रान्तं गिरिकूटल घनसहं ते वज्रसारा नखास् तत्तेजश्च तदूर्जितं
स च नगोन्माथी निनादो महान् ।
MSS@6436@2आलस्यादविमुञ्चता गिरिगुहां सिंहेन निद्रालुना सर्वं
विश्वजयैकसाधनमिदं लब्धं न किंचित् कृतम् ॥ ६४३६॥
MSS@6437@1उत्क्रान्तानामामिषायोपरिष्टाद् अध्याकाशं बभ्रुमुः पत्रवाहाः ।
MSS@6437@2मूर्ताः प्राणा नूनमद्याप्यवेक्षा- मासुः कायं त्याजिता दारुणास्त्रैः ॥ ६४३७॥
MSS@6438@1उत्क्रामद्भिश्च यः प्राणैः प्रयतः शिष्टसंमतः ।
MSS@6438@2चिन्तयेन् मनसा ग गां स गतिं परमां लभेत् ॥ ६४३८॥
MSS@6439@1उत्क्षिप्तं करक कणद्वयमिदं बद्धा दृढं मेखला यत्नेन प्रतिपादिता
मुखरयोर्मञ्जीरयोर्मूकता ।
MSS@6439@2आरब्धे रभसान् मया प्रियसखि क्रीडाभिसारोत्सवे
चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः ॥ ६४३९॥
MSS@6440@1उत्क्षिप्तं सखि वर्तिपूरितमुखं मूकीकृतं नूपुरं काञ्चीदाम
निवृत्तघर्घररवं क्षिप्तं दुकूलान्तरे ।
MSS@6440@2सुप्ताः पञ्जरसारिकाः परिजनोऽप्याघूर्णितो निद्रया शून्यो राजपथस्तमांसि
निविडान्येह्येहि निर्गम्यताम् ॥ ६४४०॥
MSS@6441@1उत्क्षिप्तं सह कौशिकस्य पुलकैः साकं मुखैर्नामितं भूपानां
जनकस्य संशयधिया सार्धं समास्फालितम् ।
MSS@6441@2वैदेहीमनसा समं च सहसा कृष्टं ततो भार्गव-
प्रौढाहंकृतिकन्दलेन च समं भग्नं तदैशं धनुः ॥ ६४४१॥
MSS@6442@1उत्क्षिप्तबाहुदर्शित- भुजमूलं चूतमुकुल मम सख्या ।
MSS@6442@2आकृष्यमाण राजति भवतः परमुच्चपदलाभः ॥ ६४४२॥
MSS@6443@1उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बैर् उत्तम्भितोडुभिरतीवतरां
शिरोभिः ।
MSS@6443@2श्रद्धेयनिर्झरजलव्यपदेशमस्य विष्वक्तटेषु पतति स्फुटमन्तरीक्षम्
॥ ६४४३॥
MSS@6444@1उत्क्षिप्ता अपि दन्तीद्रैः कोपनैः पत्तयः परम् ।
MSS@6444@2तदसूनहरन् खड्गघातैः स्वस्य पुरः प्रभोः ॥ ६४४४॥
MSS@6445@1उत्क्षिप्य करिभिर्दूरान् मुक्तानां योधिनां दिवि ।
MSS@6445@2प्रापि जीवात्मभिर्दिव्या गतिर्वा विग्रहैर्मही ॥ ६४४५॥
MSS@6446@1उत्क्षिप्य टिट्टिभः पादावास्ते भ गभयाद् दिवः ।
MSS@6446@2स्वचित्तकल्पितो गर्वः कस्य नात्रापि विद्यते ॥ ६४४६॥
MSS@6447@1उत्क्षिप्यालकमालिकां विलुलितामापाण्डुगण्डस्थलाद्
विश्लिष्यद्वलयप्रपातभयतः प्रोल्लास्य किंचित् करौ ।
MSS@6447@2द्वारस्तम्भनिषण्णगात्रलतिका केनापि पुण्यात्मना
मार्गालोकनदत्तदृष्टिरबला तत्कालमालि ग्यते ॥ ६४४७॥
MSS@6448@1उत्क्षिप्योच्चैः प्रस्फुरन्तं रदाभ्याम् ईषादन्तः कुञ्जरं शात्रवीयम् ।
MSS@6448@2शृ गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत् साम्यमुर्वीधरस्य ॥ ६४४८॥
MSS@6449@1उत्खातं निधिश कया क्षितितलं ध्माता गिरेर्धातवो निस्तीर्णः
सरितांपतिर्नृपतयो यत्नेन संसेविताः ।
MSS@6449@2मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः प्राप्तः काणवराटकोऽपि
न मया तृष्णेऽधुना मा भव ॥ ६४४९॥
MSS@6450@1उत्खातच्छिन्नसंध्यारुणकमलवनो व्योमकासारमध्यं मन्ये मत्तो
निशीथाह्वयवनमहिषो म क्ष्वविक्षन्मिम क्षुः ।
MSS@6450@2तत्कालोद्भिद्यमानः सह तनुपृथुभिस्तारकाबुद्बुदौघैस् तस्मादेवोज्जिहीते
कलुषितभुवनं भीषणो ध्वान्तप कः ॥ ६४५०॥
MSS@6451@1उत्खातदैवतमिवायतनं पुरारेर् अस्ताचलान्तरितसूर्यमिवान्तरिक्षम् ।
MSS@6451@2हम्मीरभूभुजि गते सुरवेश्म विश्वं पश्यामि हारमिव नायकरत्नशून्यम्
॥ ६४५१॥
MSS@6452@1उत्खातान् प्रतिरोपयन् कुसुमितांश्चिन्वंल्लघून् वर्धयन् अत्युच्चान्
नमयन् पृथून् विदलयन् विश्लेषयन् संहतान् ।
MSS@6452@2तीक्ष्नान् कण्टकिनो बहिर्नियमयन् स्वारोपितान् पालयन् मालाकार इव
प्रयोगकुशलो राज्ये चिरं तिष्ठति ॥ ६४५२॥
MSS@6453@1उत्खाय चित्तोपवनात् सुमेधो- माला कृता पुस्तकनिष्कुटेषु ।
MSS@6453@2काव्यद्रुमाणामधिरोपितानां फलं परां निर्वृतिमुन्नयामः ॥ ६४५३॥
MSS@6454@1उत्खेलत्त्रिवलीतर गतरला रोमावलीशैवल- स्त्रग्वल्लिर्युवती ध्रुवं
जनमनोनिर्वाणवाराणसी ।
MSS@6454@2एतस्या यदुरस्तटीपरिसरे यद्बाल्यचापल्ययोः स्थाने
यौवनशिल्पिकल्पितचिताचैत्यद्वयं दृश्यते ॥ ६४५४॥
MSS@6455@1उत्तंसः केकिपिच्छैर्मरकतवलयश्यामले दोःप्रकाण्डे हारः
सान्द्रेन्द्रनीलैर्मृगमदरचितो वक्त्रपत्रप्रपञ्चः ।
MSS@6455@2नीलाब्जैः शेखरश्रीरसितवसनता चेत्यभीकाभिसारे सम्प्रत्येणेक्षणानां
तिमिरभरसखी वर्तते वेषलीला ॥ ६४५५॥
MSS@6456@1उत्तंसकौतुकरसेन विलासिनीनां लूनानि यस्य न नखैरपि पल्लवानि ।
MSS@6456@2उद्यानमण्डनतरो सहकार स त्वम् अ गारकारकरगोचरतां गतोऽसि ॥ ६४५६॥
MSS@6457@1उत्तंसितं भाति मुखप्रभाभिर् न किंचिदब्जं यदहो तदस्याः ।
MSS@6457@2युक्तं दृशावेव विधिर्विधिज्ञः कर्णद्वयालंकरणं चकार ॥ ६४५७॥
MSS@6458@1उत्तंसीकृतचन्द्रमाः सभुजगान् वीचीन् परावर्तयन् ज्योत्स्नाभस्मविलेपने
निरवधिस्फीते महिम्नि स्थितः ।
MSS@6458@2प्रे कच्छ करोटिकोटिहननैः स्वःसिन्धुमुद्घोषयन्न् अत्यन्तं पथि
गर्जिताट्टहसितो रुद्रं हसत्यर्णवः ॥ ६४५८॥
MSS@6459@1उत्तंसेषु ननर्त न क्षितिभुजां न प्रेक्षकैर्लक्षितः साका क्षं
लुठितो न च स्तनतटे लीलावतीनां क्वचित् ।
MSS@6459@2कष्टं भोश्चिरमन्तरेव जलधेर्दैवाद् विशीर्णोऽभवत् खेलद्व्यालकुला
गघर्षणपरिक्षीणप्रमाणो मणिः ॥ ६४५९॥
MSS@6460@1उत्तप्तोऽयमुरंगमः शिखितलच्छायां समालम्बते वैरं साहजिकं
विहाय च शिखी मूलं तरोर्गच्छति ।
MSS@6460@2याचन्ते च जलं निकुञ्जभवने तृष्णातुराः सारिकास् तप्ते वारिणि प
कजानि मधुपास्त्यक्त्वा श्रयन्ते लताः ॥ ६४६०॥
MSS@6461@1उत्तमं पुष्करक्षेत्रं ताराक्षेत्रं न मध्यमम् ।
MSS@6461@2अधमं च कुरुक्षेत्रं प्रभासं त्वधमाधमम् ॥ ६४६१॥
MSS@6462@1उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन समशक्तिं
पराक्रमैः ॥
MSS@6463@1उत्तमं सुचिरं नैव विपदोऽभिभवन्त्यलम् ।
MSS@6463@2राहुग्रसनसंभूतिः क्षणं विच्छाययेद् विधुम् ॥ ६४६३॥
MSS@6464@1उत्तमं स्वार्जितं वित्तं मध्यमं पितुरर्जितम् ।
MSS@6464@2अधमं भ्रातृवित्तं च स्त्रीवित्तमधमाधमम् ॥ ६४६४॥
MSS@6465@1उत्तमः क्लेशविक्षोभं क्षमः सोढुं न हीतरः ।
MSS@6465@2मणिरेव महाशाणघर्षणं न तु मृत्कणः ॥ ६४६५॥
MSS@6466@1उत्तमः षट्पदः प्रोक्तो मध्यमः पञ्चभिस्तथा ।
MSS@6466@2कनिष्ठस्तु चतुर्भिः स्याद् एवं स्युर्ध्रुवकास्त्रिधा ॥ ६४६६॥
MSS@6467@1उत्तमकुलेऽपि जातः सेवां विदधाति नीचलोकस्य ।
MSS@6467@2वदति च वाचं नीचाम् उदरेश्वरपीडितो मर्त्यः ॥ ६४६७॥
MSS@6468@1उत्तमतरुणप्रकृतिः पुलकादिकसूचितान्यतनुसक्तिः ।
MSS@6468@2स्फुटसंनिहितविभावो निवार्यते केन शृ गारः ॥ ६४६८॥
MSS@6469@1उत्तमपदार्थरसिकाः सुलभा लोके भवन्ति सर्वेऽपि ।
MSS@6469@2दूषितपदार्थरसिकस् त्वमिव मतस्त्वं पुनः करट ॥ ६४६९॥
MSS@6470@1उत्तमभुजंगसंगम- निस्पन्दनितम्बचापलस्तस्याः ।
MSS@6470@2मन्दरगिरिरिव विबुधैर् इतस्ततः कृष्यते कायः ॥ ६४७०॥
MSS@6471@1उत्तमर्णधनदानश कया पावकोत्थशिखया हृदिस्थया ।
MSS@6471@2देव दग्धवसना सरस्वती नास्यतो बहिरुपैति लज्जया ॥ ६४७१॥
MSS@6472@1उत्तमर्णमुखं पश्यन्न् अधमर्णो ह्रिया नमन् ।
MSS@6472@2मृत्युजीवितयोर्युद्धसंभ्रमं परिलोकते ॥ ६४७२॥
MSS@6473@1उत्तमवनितैकगतिः करीव सरसीपयः सखीधैर्यम् ।
MSS@6473@2आस्कन्दितोरुणा त्वं हस्तेनैव स्पृशन् हरसि ॥ ६४७३॥
MSS@6474@1उत्तमश्चिन्तितं कुर्यात् प्रोक्तकारी तु मध्यमः ।
MSS@6474@2अधमोऽश्रद्धया कुर्याद् अकर्तोच्चरितम् पितुः ॥ ६४७४॥
MSS@6475@1उत्तमस्तोषमायाति तद गं पोष्यते यदि ।
MSS@6475@2वृक्षः प्रसीदति प्रायः पादाभ्य गेन न स्वयम् ॥ ६४७५॥
MSS@6476@1उत्तमस्य क्षणं कोपो मध्यस्य प्रहरद्वयम् ।
MSS@6476@2अधमस्य त्वहोरात्रं पापिष्ठो नैव मुच्यते ॥ ६४७६॥
MSS@6477@1उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
MSS@6477@2पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥ ६४७७॥
MSS@6478@1उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
MSS@6478@2बालो वा यदि वा वृद्धः सर्वस्याभ्यागतो गुरुः ॥ ६४७८॥
MSS@6479@1उत्तमाः स्वगुणैः ख्याता मध्यमाश्च पितुर्गुणैः ।
MSS@6479@2अधमा मातुलस्यापि श्वशुरस्याधमाधमाः ॥ ६४७९॥
MSS@6480@1उत्तमाः स्वार्जितैर्द्रव्यैः पितुर्वित्तेन मध्यमाः ।
MSS@6480@2अधमा मातृवित्तेन स्त्रीवित्तेनाधमाधमाः ॥ ६४८०॥
MSS@6481@1उत्तमा आत्मनः ख्याताः पितुः ख्याताश्च मध्यमाः ।
MSS@6481@2अधमा मातुलात् ख्याताः श्वशुराच्चाधमाधमः ॥ ६४८१॥
MSS@6482@1उत्तमा गोद्भवाज्ज्यैष्ठ्याद् ब्रह्मणश्चैव धारणात् ।
MSS@6482@2सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ ६४८२॥
MSS@6483@1उत्तमाधममध्यानां श्रोतव्यं वचनं बुधैः ।
MSS@6483@2तत्र चात्महितं ग्राह्यं वस्तवाक्यं यथा नृपः ॥ ६४८३॥
MSS@6484@1उत्तमाधममध्यानि बुद्ध्वा कार्याणि पार्थिवः ।
MSS@6484@2उत्तमाधममध्येषु पुरुषेषु नियोजयेत् ॥ ६४८४॥
MSS@6485@1उत्तमाधमसंसक्तौ जानन् सदृशवृत्तिताम् ।
MSS@6485@2नारीणां शुचिबाह्यानाम् अ गनाख्यां व्यधाद् विधिः ॥ ६४८५॥
MSS@6486@1उत्तमानां स्वभावोऽयं परदुःखासहिष्णुता ।
MSS@6486@2स्वयं दुःखं च सम्प्राप्तं मन्यतेऽन्यस्य वार्यते ॥ ६४८६॥
MSS@6487@1उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते ।
MSS@6487@2राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह ॥ ६४८७॥
MSS@6488@1उत्तमानुत्तमानेव गच्छन् हीनांश्च वर्जयन् ।
MSS@6488@2ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ॥ ६४८८॥
MSS@6489@1उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् ।
MSS@6489@2अधमांस्तु न सेवेत य इच्छेच् श्रेय आत्मनः ॥ ६४८९॥
MSS@6490@1उत्तमाभिजनोपेतान् न नीचैः सह वर्धयेत् ।
MSS@6490@2कृशोऽपि हि विवेकज्ञो याति संश्रयणीयताम् ॥ ६४९०॥
MSS@6491@1उत्तमाश्चात्मना ख्याताः पित्रा ख्याताश्च मध्यमाः ।
MSS@6491@2अधमा मातुलैः ख्याताः श्वशुरैश्चाधमाधमाः ॥ ६४९१॥
MSS@6492@1उत्तमास्ताजिकाः प्रोक्ताः पारसीकाः समुद्रजाः ।
MSS@6492@2कोक्काणाखतलाणाश्च तथा सौराष्ट्रजा हयाः ॥ ६४९२॥
MSS@6493@1उत्तमे तु क्षणं कोपो मध्यमे घटिकाद्वयम् ।
MSS@6493@2अधमे स्यादहोरात्रं चाण्डाले मरणान्तिकः ॥ ६४९३॥
MSS@6494@1उत्तमेनोत्तमं सर्वं मनुष्याणां प्रयत्नतः ।
MSS@6494@2अदृष्टमीक्ष्य सर्वेषां वक्तव्यं सुविचक्षणैः ॥ ६४९४॥
MSS@6495@1उत्तमे विघ्नवत्तास्ति अधमो दुःखभाजनम् ।
MSS@6495@2तस्मात् सर्वत्र योग्यत्वाच् श्रेष्ठो वै मध्यमः स्मृतः ॥ ६४९५॥
MSS@6496@1उत्तमैः सह स गेन को न याति समुन्नतिम् ।
MSS@6496@2मूर्ध्ना तृणानि धार्यन्ते ग्रथितैः कुसुमैः सह ॥ ६४९६॥
MSS@6497@1उत्तमैः सह सांगत्यं पण्डितैः सह संकथाम् ।
MSS@6497@2अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति ॥ ६४९७॥
MSS@6498@1उत्तमैः सह सांगत्यं यत् प्राज्ञैः सत्यवादिभिः ।
MSS@6498@2बन्धनस्थोऽपि तिष्ठेत न तु राज्ये नराधमैः ॥ ६४९८॥
MSS@6499@1उत्तमैः स्वीकृतो नीचो नीच एव न चोत्तमः ।
MSS@6499@2भैरवाधिष्ठितः श्वा तु कदाचिन् नैव केसरी ॥ ६४९९॥
MSS@6500@1उत्तमैरननुज्ञातं कार्यं नेच्छेच्च तैः सह ।
MSS@6500@2देवैः साकं सुधापानाद् राहोश्छिन्नं शिरो यतः ॥ ६५००॥
MSS@6501@1उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत् सह ।
MSS@6501@2निनीषुः कुलमुत्कर्षम् अधमानधमांस्त्यजेत् ॥ ६५०१॥
MSS@6502@1उत्तमो नातिवक्ता स्याद् अधमो बहुभाषकः ।
MSS@6502@2न हि स्वर्णे ध्वनिस्तादृग् यादृक् कांस्ये प्रजायते ॥ ६५०२॥
MSS@6503@1उत्तमोऽपि कुलजोऽपि मनुष्यः सर्वलोकमहितोऽपि बुधोऽपि ।
MSS@6503@2दासतां भजति यां भजमानस् तां भजन्ति गणिकां किमु सन्तः ॥ ६५०३॥
MSS@6504@1उत्तमोऽप्यधमस्य स्याद् याच्ञानम्रकरः क्वचित् ।
MSS@6504@2कौस्तुभादीनि रत्नानि ययाचे हरिरम्बुधिम् ॥ ६५०४॥
MSS@6505@1उत्तमोऽप्रार्थितो दत्ते मध्यमः प्रार्थितः पुनः ।
MSS@6505@2याचकैर्याच्यमानोऽपि दत्ते न त्वधमाधमः ॥ ६५०५॥
MSS@6506@1उत्तमो मध्यमो नीचोऽधमो भ्रातृगुणैर्नरः ।
MSS@6506@2कन्यास्त्रीभगिनीभाग्यो नरोऽधमतमो मतः ॥ ६५०६॥
MSS@6507@1उत्तमो रसवादश्च धातुवादश्च मध्यमः ।
MSS@6507@2अधमो मन्त्रवादश्च मिथ्यावादोऽधमाधमः ॥ ६५०७॥
MSS@6508@1उत्तर गय कुर गलोचने लोचने कमलगर्वमोचने ।
MSS@6508@2अस्तु सुन्दरि कलिन्दनन्दिनी- वीचिडम्बरगभीरमम्बरम् ॥ ६५०८॥
MSS@6509@1उत्तरतश्च मधूकाद् अहिनिलयः पश्चिमोत्तरे तोयम् ।
MSS@6509@2परिहृत्य पञ्चहस्तान् अर्धाष्टमपौरुषं वाच्यम् ॥ ६५०९॥
MSS@6510@1उत्तरन्ति विनिकीर्य पल्वलं गाढप कमतिवाहितातपाः ।
MSS@6510@2दंष्ट्रिणो वनवराहयूथपा दष्टभ गुरबिसा कुरा इव ॥ ६५१०॥
MSS@6511@1उत्तरादुत्तरं वाक्यम् उत्तरादेव जायते ।
MSS@6511@2सुवृष्टिगुणसम्पन्नाद् बीजाद् बीजमिवापरम् ॥ ६५११॥
MSS@6512@1उत्तरापथकान्तानां किं ब्रूमो रामणीयकम् ।
MSS@6512@2यासां तुषारसंभेदे न म्लायति मुखाम्बुजम् ॥ ६५१२॥
MSS@6513@1उत्तरीयविनयात् त्रपमाणा रुन्धती किल तदीक्षणमार्गम् ।
MSS@6513@2आवरिष्ट विकटेन विवोढुर् वक्षसैव कुचमण्डलमन्या ॥ ६५१३॥
MSS@6514@1उत्तरेण किमात्मैव पञ्चबाणाग्निसाक्षिकम् ।
MSS@6514@2तव सख्यै मया दत्तो न सेव्यः सेविता रहः ॥ ६५१४॥
MSS@6515@1उत्तरेण सदा कार्यं प्राणस्य न विरोधकम् ।
MSS@6515@2संग्रामेण विना कार्यं न लक्ष्यं दक्षिणामुखम् ॥ ६५१५॥
MSS@6516@1उत्तानफललुब्धानां वरं राजोपजीविनः ।
MSS@6516@2न तु तत्स्वामिनस्तीव्रपरिक्लेशैः फलन्ति ये ॥ ६५१६॥
MSS@6517@1उत्तानाः कति वेल्लिताः कति रयादाभुग्नमध्याः कति क्षिप्तोत्क्षिप्तविकुञ्चिताः
कति भुजास्तौर्यत्रिकानुक्रमात् ।
MSS@6517@2कल्पान्तेषु महानटस्य झटिति प्रक्रान्तचक्रभ्रमि- भ्रान्तौ
केवलमग्निहासगरलैर्लेखात्रयं पातु वः ॥ ६५१७॥
MSS@6518@1उत्तानामुपधाय बाहुलतिकामेकामपा गश्रिताम् अन्यामप्यलसां निधाय
विपुलाभोगे नितम्बस्थले ।
MSS@6518@2नीवीं किंचिदवश्लथां विदधती निश्वासलोलालका
तल्पोत्पीडनतिर्यगुन्नतकुचं निद्राति शातोदरी ॥ ६५१८॥
MSS@6519@1उत्तानोच्छूनमण्डूकपाटितोदरसंनिभे ।
MSS@6519@2क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ॥ ६५१९॥
MSS@6520@1उत्तानोल्लपितप्रतारितनवश्रोत्रैः कथं भाव्यतां
वाक्प्रत्यंशनिवेशिताखिलजगत्तत्त्वा कवीनां कला ।
MSS@6520@2रथ्यागर्तविगाहनाद्भुतकृतैर्गाह्यः क्व रत्नाकरो
यस्यान्तःशफराधमाननतटीमज्जद्गिरीन्द्राः श्रियः ॥ ६५२०॥
MSS@6521@1उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः ।
MSS@6521@2ऊरुमध्ये तथोत्तानौ पाणी पद्मासनं त्विदम् ॥ ६५२१॥
MSS@6522@1उत्तारकमतिस्निग्धं भ्रूक्षेपवशवर्ति च ।
MSS@6522@2सदा मुखस्थं मित्रं चेन् नेत्रेण चपलेन किम् ॥ ६५२२॥
MSS@6523@1उत्तारयति विपत्ताव् इति धनवत्तामपेक्षते क्षितिपः ।
MSS@6523@2चेन्नेह तदुपयोगस् तं नियतं वित्तसंचयो रोगः ॥ ६५२३॥
MSS@6524@1उत्तालताटकोत्पातदर्शनेऽप्यप्रकम्पितः ।
MSS@6524@2नियुक्तस्तत्प्रमाथाय स्त्रैणेन विचिकित्सति ॥ ६५२४॥
MSS@6525@1उत्तालतालीवनसम्प्रवृत्त- समीरसीमन्तितकेतकीकाः ।
MSS@6525@2आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥ ६५२५॥
MSS@6526@1उत्तालापीतहालारसविवशमनोवृत्तिताला कसीर-
प्रोत्खाताकृष्टकालागुरुरुचिररुचिः स्त्रोतसोन्मादशीला ।
MSS@6526@2अच्छण्डीद्वीपवन्दीभवदखिलचलत्कान्दिशीकोग्रनक्रा कालिन्दी वोऽस्तु
संदीपितसुकृतचयोद्रेकम्न्दीकृतैनाः ॥ ६५२६॥
MSS@6527@1उत्तालालकभञ्जनानि कबरीपाशेषु शिक्षारसो दन्तानां परिकर्म
नीविनहनं भ्रूलास्ययोग्याग्रहः ।
MSS@6527@2तिर्यग्लोचनचेष्टितानि वचसां छेकोक्तिसंक्रान्तयः स्त्रीणां म्लायति
शैशवे प्रतिकलं कोऽप्येष केलिक्रमः ॥ ६५२७॥
MSS@6528@1उत्तिष्ठ क्षणमेकमुद्वह सखे दारिद्र्यभारं गुरुं श्रान्तस्तावदहं
चिरान् मरणजं सेवे त्वदीयं सुखम् ।
MSS@6528@2इत्युक्तो धनवर्जितेन विदुषा गत्वा श्मशानं शवो दारिद्र्यान् मरणं
वरं सुखमिति ज्ञात्वा स तूष्णीं स्थितः ॥ ६५२८॥
MSS@6529@1उत्तिष्ठति नमति वणिक् पृच्छति कुशलं ददाति च स्थानम् ।
MSS@6529@2निक्षेपपाणिमाप्तं दृष्ट्वा धर्म्यां कथां कुरुते ॥ ६५२९॥
MSS@6530@1उत्तिष्ठ दूति यामो यामो यातस्तथापि नायातः ।
MSS@6530@2यातः परमपि जीवेज् जीवितनाथो भवेत् तस्याः ॥ ६५३०॥
MSS@6531@1उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन
वासो विगलितकबरीभारमंसे वहन्त्याः ।
MSS@6531@2भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालि ग्य नीतं
वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥ ६५३१॥
MSS@6532@1उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता ।
MSS@6532@2समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥ ६५३२॥
MSS@6533@1उत्तिष्ठ यदि जीवन्तीं मामिच्छसि तमानय ।
MSS@6533@2अहं नेतुमशक्यापि सुदूरमिदमन्तरम् ॥ ६५३३॥
MSS@6534@1उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् ।
MSS@6534@2ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्रविणीं न सिंहम् ॥ ६५३४॥
MSS@6535@1उत्तिष्ठारात् तरौ मे तरुणिमम तरोः शक्तिरारोहण का साक्षादाख्यामि
मुग्धे तरणिमिह रवेराख्यया का रतिर्मे ।
MSS@6535@2वार्तेयं नौप्रस गे कथमपि भविता नावयोः संगमार्था वार्तापीति
स्मितास्यं जितगिरमजितं राधयाराधयामि ॥ ६५३५॥
MSS@6536@1उत्तिष्ठोत्तिष्ठ किं शेषे प्राप्ते परिभवे नवे ।
MSS@6536@2अद्य वै निर्भया ल कां प्रविष्टाः सूर्यरश्मयः ॥ ६५३६॥
MSS@6537@1उत्तीर्णभारलघुनाप्यलघूलपौघ- सौहित्यनिःसहतरेण तरोरधस्तात् ।
MSS@6537@2रोमन्थमन्थरचलद्गुरुसास्नमासां चक्रे निमीलदलसेक्षणमौक्षकेण
॥ ६५३७॥
MSS@6538@1उत्तीर्य दक्षिणे पूर्वं पश्चाद् वामेऽतिनिन्दिताः ।
MSS@6538@2कैश्चित् कृष्णो मृगश्चैकः कैश्चित् सर्वेऽपि नादृताः ॥ ६५३८॥
MSS@6539@1उत्तीर्य पृष्ठतो याति वेष्टनं वाकरोति चेत् ।
MSS@6539@2स्वस्थस्य वेष्टनप्राप्तिः सभयस्य भयं हरेत् ॥ ६५३९॥
MSS@6540@1उत्तु गपीवरकुचद्वयपीडिता गम् आलि गितः पुलकितेन भुजेन रत्या ।
MSS@6540@2श्रीमञ् जगन्ति मदयन् नयनाभिरामः कामोऽयमेति मदघूर्णितनेत्रपद्मः
॥ ६५४०॥
MSS@6541@1उत्तु गमत्तमात गमस्तकन्यस्तलोचनः ।
MSS@6541@2आसन्न्ऽएपि च सार गे न वाञ्छां कुरुते हरिः ॥ ६५४१॥
MSS@6542@1उत्तु गवातायनगोपुराणि गृहाणि वित्तानि दुरर्जितानि ।
MSS@6542@2क्षणादधःपातकराणि हन्त चितातिथेरस्य निरर्थकानि ॥ ६५४२॥
MSS@6543@1उत्तु गशैलशिखरस्थितपादपस्य काकः कृशोऽपि फलमालभते
सपक्षः ।
MSS@6543@2सिंहः प्रचण्डगजकुम्भविदारकोऽपि उच्छिष्टमेव लभते खलु
पक्षहीनः ॥ ६५४३॥
MSS@6544@1उत्तु गशैलशिखराश्रयणेन केचिद् उद्दामवीचिवलिताः सरितो भवन्ति ।
MSS@6544@2अन्ये पुणर्जलकनास्तृणलोष्टपाताद् अम्भोमुचां पयसि न क्षयमाप्नुवन्ति
॥ ६५४४॥
MSS@6545@1उत्तु गशैलशिखरे ननु पादपस्य काकोऽपि पक्वफलमालभते सपक्षः ।
MSS@6545@2सिंहो बली गजविदारणदारुणोऽपि सीदत्यहो तरुतले निजपक्षहीनः ॥ ६५४५॥
MSS@6546@1उत्तु गस्तनपर्वतादवतरद्ग गेव हारावली रोमाली नवनीलनीरजरुचिः
सेयं कलिन्दात्मजा ।
MSS@6546@2जातं तीर्थमिदं सुपुण्यजनकं यत्रानयोः संगमश् चन्द्रो मज्जति
लाञ्छनापहृतये नूनं नखांकच्छलात् ॥ ६५४६॥
MSS@6547@1उत्तु गस्तनपर्वतैस्तनुरुहै रोमावलीभूरुहैः काञ्चीक
कणनूपुरध्वनिपरैर्हारावलीवागुरैः ।
MSS@6547@2भ्रूचापेन कटाक्षविस्तरशरैः कन्दर्पदावानलैर् बाला खेलति पारधं
निजगुणैः कामीमृगो बध्यते ॥ ६५४७॥
MSS@6548@1उत्तु गस्तनभरतान्ततान्तमध्यं विश्लिष्यद्घनकचवान्तवान्तसूनम् ।
MSS@6548@2वक्राब्जभ्रमदलिभीतभीतनेत्रं मुग्धाक्षी मम धुरि मन्दमन्दमेति
॥ ६५४८॥
MSS@6549@1उत्तु गस्तनभार एश तरले नेत्रे चले भ्रूलते रागान्धेषु
तदोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् ।
MSS@6549@2सौभाग्याक्षरप क्तिरेव लिखिता पुष्पायुधेन स्वयं मध्यस्थापि करोति
तापमधिकं रोमावली केन सा ॥ ६५४९॥
MSS@6550@1उत्तु गस्तनमण्डलादवतरद्ग गेव हारावली रोमाली नवनालनीरदरुचिः
सेयं कलिन्दात्मजा ।
MSS@6550@2जातं तीर्थमिदं सुपुण्यजनकं यत्रावयोः संगमश् चन्द्रो मज्जति
लाञ्छनापहृदये नूनं नखांकच्छलात् ॥ ६५५०॥
MSS@6551@1उत्तु गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणेर्
अन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युति ।
MSS@6551@2लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुः पश्यन्ती मुदिता
मुदेऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे ॥ ६५५१॥
MSS@6552@1उत्तु गस्तनशैलदुस्तरमुरो निम्नातिनाभिस्थली भीमं देहवनं
स्फुरद्भुजलतं रोमालिजालाकुलम् ।
MSS@6552@2व्याधः पञ्चशरः किरत्यतितरांस्तीक्ष्णान् कटाक्षाशुगांस् तन्मे ब्रूहि
मनःकुर ग शरणं कं सांप्रतं यास्यसि ॥ ६५५२॥
MSS@6553@1उत्तु गादनिलचलांशुकास्तटान्ताच् चेतोभिः सह भयदर्शिनां प्रियाणाम् ।
MSS@6553@2श्रोणीभिर्गुरुभिरतूर्णमुत्पतन्त्यस् तोयेषु द्रुततरम गना निपेतुः ॥ ६५५३॥
MSS@6554@1उत्तु गे कृतसंश्रयस्य शिखरिण्युच्चावचग्रावणि न्यग्रोधस्य किम
ग तस्य वचसा श्लाघासु पर्याप्यते ।
MSS@6554@2बन्दुर्वा स पुराकृतः किमथवा सत्कर्मणां संचयो मार्गे
रूक्षविपत्रशाखिनि जनो यं प्राप्य विश्राम्यति ॥ ६५५४॥
MSS@6555@1उत्तु गे विभवद्रुमस्य शिखरे भुक्त्वा फलं स्वेच्छया तस्मात्
प्रस्खलितः पदाद्विधिवशाद् भ्रष्टो निरालम्बनः ।
MSS@6555@2पातालोदरभीषणे बहुविधक्लेशोरगाध्यासिते दौर्गत्यावटगर्भके
निपतितश्चित्रं यदि प्राणिति ॥ ६५५५॥
MSS@6556@1उत्तु गैस्तरुभिः किमेभिरफलैराकाशसंस्पर्शिभिर् धन्योऽसौ
नितरामुलूपविटपो नद्यास्तटे तिष्ठति ।
MSS@6556@2एवं यः कृतबुद्धिरुत्थितजलव्यालोलवीचीवशान् मज्जन्तं जनमुद्धरामि
यदि वा तेनैव मज्जाम्यहम् ॥ ६५५६॥
MSS@6558@1उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु ।
MSS@6558@2भविष्यतीत्येव मनः कृत्वा सततमव्यथैः ॥ ६५५८॥
MSS@6559@1उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम् ।
MSS@6559@2अफलं दृश्यते लोके सम्यगप्युपपादितम् ॥ ६५५९॥
MSS@6560@1उत्थानं संयमो दाक्ष्यम् अप्रमादो धृतिः स्मृतिः ।
MSS@6560@2समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तत् ॥ ६५६०॥
MSS@6561@1उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत ।
MSS@6561@2राजधर्मस्य यन् मूलं ॥। ॥। ॥। ॥ ६५६१॥
MSS@6562@1उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति ।
MSS@6562@2उत्थानधीरं वाग्धीरा रमयन्त उपासते ॥ ६५६२॥
MSS@6563@1उत्थानमभिजानन्ति सर्वभूतानि भारत ।
MSS@6563@2प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् ॥ ६५६३॥
MSS@6564@1उत्थानयुक्तः सततं परेषामन्तरैषणे ।
MSS@6564@2आनृण्यमाप्नोति नरः परस्यात्मन एव च ॥ ६५६४॥
MSS@6565@1उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः ।
MSS@6565@2धर्षणीयो रिपूणां स्याद् भुजंग इव निर्विषः ॥ ६५६५॥
MSS@6566@1उत्थानेनामृतं लब्धम् उत्थानेनासुरा हताः ।
MSS@6566@2उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च ॥ ६५६६॥
MSS@6567@1उत्थानेनैधयेत् सत्त्वम् इन्धनेनेव पावकम् ।
MSS@6567@2श्रियो हि सततोत्थायी दुर्बलोऽपि समश्नुते ॥ ६५६७॥
MSS@6568@1उत्थाने सभ्यानाम् उत्तिष्ठति याति तेषु यातेषु ।
MSS@6568@2मतमन्तरापि राज्ञो विज्ञायाशीःप्रदो बहिरुपैति ॥ ६५६८॥
MSS@6568@1उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः ।
MSS@6568@2विस्तारितः कुञ्जरकर्णतालैर् नेत्रक्रमेणोपरुरोध सूर्यम् ॥ ६५६८॥
MSS@6569@1उत्थाप्य भुजगीं शक्तिं मूलवातैरधःस्थिताम् ।
MSS@6569@2सुषुम्नान्तर्गतां पञ्चचक्राणां भेदिनीं शिवाम् ॥ ६५६९॥
MSS@6570@1उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।
MSS@6570@2हुत्वाग्निं ब्राह्मणांश्चार्य प्रविशेच्च शुभां सभाम् ॥ ६५७०॥
MSS@6571@1उत्थायोत्थाय पापेष्वभिरमति मतिर्मन्दबुद्धेर्यदा ते नैवेद्वेगो न
शान्तिर्न च भवति घृणा कुर्वतः कर्म निन्द्यम् ।
MSS@6571@2तत् किं नैव प्रभाते ज्वलदनलसमा रौरवी नाम रौद्री
तीक्ष्णायःकीलचक्रक्रकचपटुरवा राजधानी यमस्य ॥ ६५७१॥
MSS@6572@1उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् ।
MSS@6572@2आयुषः खण्डमादाय रविरस्तं गमिष्यति ॥ ६५७२॥
MSS@6573@1उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् ।
MSS@6573@2दत्तं वा दापितं वापि वाक् सत्या वापि भाषिता ॥ ६५७३॥
MSS@6574@1उत्थायोत्थाय बोद्धव्यं महद्भयमुपस्थितम् ।
MSS@6574@2मरणव्याधिशोकानां किमद्य निपतिष्यति ॥ ६५७४॥
MSS@6575@1उत्थायोत्थाय लीयन्ते दरिद्राणां मनोरथाः ।
MSS@6575@2बालवैधव्यदग्धानां कुलस्त्रीणां कुचा इव ॥ ६५७५॥
MSS@6576@1उत्थायोन्नतवासयष्टिशिखरे विस्तारिताकुञ्चितं
बिभ्रत्पादमुदस्तकेसरसटः किंचिद् विनिद्रेक्षणः ।
MSS@6576@2दूरादञ्चितकन्धरः शमवशाद् व्याधूय पक्षद्वयं मानम्लानिकरः
कुर गकदृशां कोकूयते कुक्कुटः ॥ ६५७६॥
MSS@6577@1उत्थिता एव पूज्यन्ते जनाः कार्यार्थिभिर्नरैः ।
MSS@6577@2शत्रुवत् पतितं को नु वन्दते मानवं पुनः ॥ ६५७७॥
MSS@6577A@1उत्थिताग्रचरणा पृथुस्तनी पुष्पजालमपचिन्वती तरौ ।
MSS@6577A@2मध्यभञ्जनभयापदेशतो निस्त्रपा दयितकण्ठमग्रहीत् ॥
MSS@6578@1उत्थितो निशि कलानिधिर्भवेद् एतदीयमुखतुल्यताप्तये ।
MSS@6578@2प्रापितो मलिनभावमेतया लज्जया नभसि यात्यदृश्यताम् ॥ ६५७८॥
MSS@6579@1उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं बाष्पं कुरु स्थिरतया
विरतानुबन्धम् ।
MSS@6579@2अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति
॥ ६५७९॥
MSS@6580@1उत्पततोऽप्यन्तरिक्षं गच्छतोऽपि महीतलम् ।
MSS@6580@2धावतः पृथिवीं सर्वां नादत्तमुपतिष्ठति ॥ ६५८०॥
MSS@6581@1उत्पतन्ति यदाकाशे निपतन्ति महीतले ।
MSS@6581@2पक्षिणस्तदपि प्राप्त्या नादत्तमुपतिष्ठते ॥ ६५८१॥
MSS@6582@1उत्पतन्ती भ्रमन्ती सा नमन्ती नलिनेक्षना ।
MSS@6582@2शम्पाशतं वितन्वाना भ्रमरीव भ्रमं व्यधात् ॥ ६५८२॥
MSS@6583@1उत्पतन्त्वन्तरिक्षं वा पातालं प्रविशन्तु वा ।
MSS@6583@2चरन्तु वा दिशः सर्वा ह्यदत्तं नोपलभ्यते ॥ ६५८३॥
MSS@6585@1उत्पतेत् सरुजाद् देशाद् व्याधिदुर्भिक्षपीडितात् ।
MSS@6585@2अन्यत्र वस्तुं गच्छेद् वा वसेद् वा नित्यमानितः ॥ ६५८५॥
MSS@6586@1उत्पत्तिः पयसां निधेर्वपुरपि ख्यातं सुधामन्दिरं स्पर्धन्ते विशदा
लताभसरला हारावलीमंशवः ।
MSS@6586@2कान्ता कैरविणी तव प्रियसखः शृ गारसारः स्मरो हं हो चन्द्र
किमत्र तापजननं तापाय यन् मे भवान् ॥ ६५८६॥
MSS@6587@1उत्पत्तिपरिपूरितायाः किमस्याः पावनान्तरैः ।
MSS@6587@2तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः ॥ ६५८७॥
MSS@6588@1उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती ।
MSS@6588@2स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥ ६५८८॥
MSS@6588A@1उत्पत्तिर्जमदग्नितः स भगवान् देवः पिनाकी गुरुः शौर्यं यत्तु न
तद् गिरां पथि ननु व्यक्तं हि तत्कर्मभिः ।
MSS@6588A@2त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः
क्षत्त्रब्रह्मतपोनिधेर्भगवतः किं वा न लोकोत्तरम् ॥
MSS@6589@1उत्पत्तिर्देवयजनाद् ब्रह्मवादी नृपः पिता ।
MSS@6589@2सुप्रसन्नोज्ज्वला मूर्तिरस्यां स्नेहं करोति मे ॥ ६५८९॥
MSS@6590@1उत्पत्तिर्मरुतां प्रभोर्युगदिने प्रख्याप्य विश्वोत्सवे पूण्याहश्रुतिषु
प्रसिद्धिरधिका पूर्णं वयः पौरुषम् ।
MSS@6590@2काकुत्स्थेन समं सपत्नकलहो दैवज्ञता तादृशी काकस्तेन गुणेन
काञ्चनमये व्यापारितः पञ्जरे ॥ ६५९०॥
MSS@6591@1उत्पत्तिर्मलये समुद्रनिलये पन्था वृतो राक्षसैस् तत्रत्यानपि हन्त
चन्दनतरूंश्छिन्दन्ति सांयात्रिकाः ।
MSS@6591@2वर्तन्ते सविधस्थिताश्च सुखिनः शाखोटमुख्यद्रुमास् तन्मन्ये कृतिनस्तु
ते तरुकुले ये नोपयोगक्षमाः ॥ ६५९१॥
MSS@6592@1उत्पत्त्युत्पन्नशिष्टा विविधगुणगणा यत्र यान्ति प्रटिष्ठां बाधेन
प्राक्तनानां न च नियमविधिर्नापि संख्यार्थदाने ।
MSS@6592@2ऊहः सर्वत्र यस्य स्फुरति च सकलः सत्य एवार्थवादो
मीमांसाभावमञ्चत्यभिनवमधुना मूर्तिरेषा त्वदीया ॥ ६५९२॥
MSS@6593@1उत्पत्रेव दृशोऽर्चिषा कुसुमितेवेन्दोः करैर्भोगिभिः सारोहेव जटाटवी
फलतु वः श्रेयो भवानीपतेः ।
MSS@6593@2यत्पर्यन्तविवर्तिनः सुरसरित्पूरस्य भूरिस्फुरत्- फेनोण्डूकविलासमञ्चति
विधेर्जीर्णा कपालावली ॥ ६५९३॥
MSS@6594@1उत्पथा दुर्नदाः केचिद् बहुभ गभ्रमाविलाः ।
MSS@6594@2तटस्थानपि निघ्नन्ति तरसा भिन्नसेतवः ॥ ६५९४॥
MSS@6595@1उत्पथेन क्वचिद् याति क्वचिन् मार्गेण गच्छति ।
MSS@6595@2मुहुरुष्णो मुहुः शीतश्चपलश्चपलायते ॥ ६५९५॥
MSS@6596@1उत्पद्यन्ते विपद्यन्ते मद्विधाः क्षुद्रजन्तवः ।
MSS@6596@2परार्थबद्धकक्ष्याणां तादृशामुद्भवः कुतः ॥ ६५९६॥
MSS@6597@1उत्पन्नं सुधियां कुले यदखिलैस्त्यक्तं बुधैर्न क्षणं यन् नो
विस्मृतमेकदापि सुजनैर्यद्यन्न युक्तं खलैः ।
MSS@6597@2दौर्गत्यस्य तथाविधस्य महतस्तस्यापि केनापि नो यद्
दानाम्बुसरित्प्रवाहपतितस्याकारि हस्तार्पणम् ॥ ६५९७॥
MSS@6598@1उत्पन्नपरितापस्य बुद्धिर्भवति यादृशी ।
MSS@6598@2तादृशी यदि पूर्वं स्यात् कस्य न स्यान्महोदयः ॥ ६५९८॥
MSS@6599@1उत्पन्नपुत्रमात्रस्य पुंसः स्वर्गो भवेद् ध्रृवम् ।
MSS@6599@2टिट्टिभोत्पादनादेव मन्दपालो दिवं ययौ ॥ ६५९९॥
MSS@6600@1उत्पन्नमिह लोके वै जन्मप्रभृति मानवम् ।
MSS@6600@2विविधान्युपवर्तन्ते दुःखानि च सुखानि च ॥ ६६००॥
MSS@6601@1तयोरेकतरे मार्गे यद्येनमभिसंनयेत् ।
MSS@6601@2न सुखं प्राप्य संहृष्येत् न दुःखं प्राप्य संज्वरेत् ॥ ६६०१॥
MSS@6602@1उत्पन्नस्य रुरोः शृ गं वर्धमानस्य वर्धते ।
MSS@6602@2प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते ॥ ६६०२॥
MSS@6603@1उत्पन्नाः सरितां ह्रदेषु सुचिरं तत्रैव पुष्टास्ततः प्राप्ताः प्रावृषि
सागरं जलचरास्तासां मुखादेव ये ।
MSS@6603@2द्वित्रैरेव दिनैस्तिमिंगिलकुलस्यासाद्य कूटस्थतां मृष्यन्त्यद्य न
ते रहस्यपि कृतां नादेयतासंकथाम् ॥ ६६०३॥
MSS@6604@1उत्पन्ना बहवस्तलेषु सरसामम्भोरुहाणां चया ये
यामिन्यधिपानुकारिरमणीवक्त्रोपमानं गताः ।
MSS@6604@2नाभौ भौमरिपोरजायत महापद्मः स कोऽप्येकको
यस्त्रैलोक्यसमुद्भवप्रभवितुर्जन्मावनित्वं गतः ॥ ६६०४॥
MSS@6605@1उत्पन्नामापदं यस्तु समाधत्ते स बुद्धिमान् ।
MSS@6605@2वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥ ६६०५॥
MSS@6606@1उत्पन्नेषु च कार्येषु मतिर्यस्य न हीयते ।
MSS@6606@2स निस्तरति दुर्गाणि गोपी जारद्वयं यथा ॥ ६६०६॥
MSS@6607@1उत्पन्नो घट चक्रवर्त्यसि पुनर्वह्निं प्रविश्य त्वया प्रातः
स्नानपरिश्रमेण पयसां पानेन तप्तं तपः ।
MSS@6607@2आक्रम्योन्नतजानु यन् मृगदृशां तिष्ठन्नितम्बस्थले
कण्ठालम्बितबाहुवल्लिकुचयोः सीमानमास्कन्दसि ॥ ६६०७॥
MSS@6608@1उत्पलस्य च पद्मस्य मत्स्यस्य कुमुदस्य च ।
MSS@6608@2एकजातिप्रसूतानां रूपं गन्धः पृथक् पृथक् ॥ ६६०८॥
MSS@6609@1उत्पलस्य हि रक्तिमा साधोः परोपकारिता ।
MSS@6609@2असाधोः करुणाभावः स्वभावास्त्रिविधा यथा ॥ ६६०९॥
MSS@6610@1उत्पल्लव इव किरणैः कुसुमित इव तारकाभिरयमिन्दुः ।
MSS@6610@2उदयत्युदयतटान्ते सुरतरुरिव शीतलच्छायः ॥ ६६१०॥
MSS@6611@1उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ
पर्वते पर्वते ते ।
MSS@6611@2शुक्लापान्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि
भवान् गन्तुमाशु व्यवस्येत् ॥ ६६११॥
MSS@6612@1उत्पातकं तदिह देव विचारणीयं नारायणो यदि पतेदथवा सुभद्रा ।
MSS@6612@2कादम्बरीमदविघूर्णितलोचनस्य युक्तं हि ला गलधृतः पतनं
पृथिव्याम् ॥ ६६१२॥
MSS@6613@1उत्पातकेतुरिव मन्मथनायकस्य वज्रप्रहार इव केलिलतावनस्य ।
MSS@6613@2संहारकाल इव पान्थवधूजनस्य ग्रीष्मस्य भाति दिवसः सखि दूरिताशः
॥ ६६१३॥
MSS@6614@1उत्पातजं छिद्रमसौ विवस्वान् व्यादाय वक्त्राकृति लोकभीष्यम् ।
MSS@6614@2अत्तुं जनान् धूसररश्मिराशिः सिंहो यथा कीर्णसटोऽभ्युदेति ॥ ६६१४॥
MSS@6615@1उत्पाताय च काव्ये दुरुपश्रुतिरभिनये च नाट्यानाम् ।
MSS@6615@2स्वस्थानामपि यद्वद् ध्वस्ता धारा धरित्रीति ॥ ६६१५॥
MSS@6616@1उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता ।
MSS@6616@2ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥ ६६१६॥
MSS@6617@1उत्पादनमपत्यस्य जातस्य परिपालनम् ।
MSS@6617@2प्रत्यर्थं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनम् ॥ ६६१७॥
MSS@6618@1उत्पादयति लोकस्य प्रीतिं मलयमारुतः ।
MSS@6618@2ननु दाक्षिण्यसम्पन्नः सर्वस्य भवति प्रियः ॥ ६६१८॥
MSS@6619@1उत्पादयत्यलमिदं मनसो विषादं सीदत्सरोरुहनिभं वदनं त्वदीयम् ।
MSS@6619@2ज्ञात्वा निदानमहमत्र समानदुःखा प्राणैरपि प्रियतमे भवितुं समीहे
॥ ६६१९॥
MSS@6620@1उत्पादयन्तो सुरतस्य विघ्नं परस्परालापसुखं हरन्ती ।
MSS@6620@2संरागिणः कामिजनस्य गाढम् अक्ष्णोर्ललम्बे सहसैव निद्रा ॥ ६६२०॥
MSS@6621@1उत्पादिता स्वयमियं यदि तत् तनूजा तातेन वा यदि तदा भगिनी खलु श्रीः ।
MSS@6621@2यद्यन्यसंगमवती च तदा परस्त्री तत्त्यागबद्धमनसः सुधियो भवन्ति
॥ ६६२१॥
MSS@6622@1उत्पाद्य कृत्रिमान् दोषान् धनी सर्वत्र बाध्यते ।
MSS@6622@2कृतदोषसहस्रोऽपि निर्धनः परमेश्वरः ॥ ६६२२॥
MSS@6623@1उत्पाद्य पुत्राननृणांश्च कृत्वा वृत्तिं च तेभ्योऽनुविधाय कांचित् ।
MSS@6623@2स्थाने कुमारीः प्रतिपाद्य सर्वा अरण्यसंस्थो मुनिवद् बुभूषेत् ॥ ६६२३॥
MSS@6624@1उत्पाद्य यत् स्वयमपि प्रबलानुराग- भाजस्तथानुसरतोऽपि दिवाकरस्य ।
MSS@6624@2छाया प्रसर्पति सुदूरमनेन मन्ये क्लृप्तं तया सदृशमेव कुलीनतायाः
॥ ६६२४॥
MSS@6625@1उत्पुच्छः प्रमदोच्छ्वसद् वपुरधोविस्रंसिपक्षद्वयः
स्वैरोत्फालगतिक्रमेण परितो भ्रान्त्वा सलीलं मुहुः ।
MSS@6625@2उत्कण्ठालसकूजितः कलरुतां भूयो रिरंसारस- न्यग्भूतां चटकः
प्रियामभिसरत्युद्वेपमानः क्षणम् ॥ ६६२५॥
MSS@6626@1उत्पुच्छानतधूतपक्षततयो झात्कारिणो विभ्रमैर् उद्वाच्यास्ततचञ्चवो
लयवशादुत्क्षिप्तपादा मुहुः ।
MSS@6626@2पश्यन्तो निजकण्ठकाण्डमलिनां कादम्बिनीमुन्नत-
ग्रीवाभ्यर्णमिलत्कलापविटपा नृत्यन्ति केकाभृतः ॥ ६६२६॥
MSS@6627@1उत्प्रवालान्यरण्यानि वाप्यः सम्फुल्लप कजाः ।
MSS@6627@2चन्द्रः पूर्णश्च कामेन पान्थदृष्टेर्विषं कृतम् ॥ ६६२७॥
MSS@6628@1उत्प्लुत्य दूरं परिधूय पक्षा- वधो निरीक्ष्य क्षणबद्धलक्ष्यः ।
MSS@6628@2मध्येजलं बुड्डति दत्तझम्पः समत्स्यमुत्सर्पति मत्स्यर कः ॥ ६६२८॥
MSS@6629@1उत्प्लुत्य यः शिखरिणं मदकुम्भिकुम्भम् उद्भिद्य सानुशतमायतमुल्लल
घे ।
MSS@6629@2पञ्चाननो नियतया जरयाभिभूतः सोऽयं करौ लिहति
बृंहितलोहिताक्षः ॥ ६६२९॥
MSS@6630@1उत्प्लुत्या गृहकोणतः प्रचलिताः स्तोकाग्रज घं ततो
वक्रस्वैरपदक्रमैरुपगताः किंचिच्चलन्तो गले ।
MSS@6630@2भेकाः पूतिनिपातिनो मिचिमिचीत्युन्मीलितार्धेक्षणा
नक्राकारविदारिताननपुटैर्निर्मक्षिकं कुर्वते ॥ ६६३०॥
MSS@6631@1उत्प्लुत्यारादर्धचन्द्रेण लूने वक्त्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते ।
MSS@6631@2सैन्यैः कण्ठच्छेदलीने कबन्धाद् भूयो बिभ्ये वल्गतः सासिपाणेः ॥ ६६३१॥
MSS@6632@1उत्फालं हेलयैव द्रुतमभिपततः पूर्वपृथ्वीधराग्राद्
उच्चैरर्चिश्चपेटाहतिभिरिव हरेर्ध्वान्तदन्ती विदीर्णः ।
MSS@6632@2रक्ताः कुम्भैर्विमुक्ता इव सकलदृशां विस्मयं संदधानाः
संध्याशोणत्विषस्ताः सपदि निपतितास्तारकास्ताः समस्ताः ॥ ६६३२॥
MSS@6633@1उत्फुल्लकमलकेसर- परागगौरद्युते मम हि गौरि ।
MSS@6633@2अभिवाञ्छितं प्रसिद्ध्यतु भगवति युष्मत्प्रसादेन ॥ ६६३३॥
MSS@6634@1उत्फुल्लगल्लपरिफुल्लमुखारविन्द- सौगन्ध्यलुब्धमधुपाकुलया रतांते ।
MSS@6634@2संभुग्नपीनकुचचूचुकयातिगाढ- मालि गितो गिरिजया गिरिशः पुनातु
॥ ६६३४॥
MSS@6635@1उत्फुल्लगल्लैरालापाः क्रियन्ते दुर्मुखैः सुखम् ।
MSS@6635@2जानाति हि पुनः सम्यक् कविरेव कवेः श्रमम् ॥ ६६३५॥
MSS@6636@1उत्फुल्लतापिच्छमनोरमश्रीर् मातुः स्तनन्यस्तमुखारविन्दः ।
MSS@6636@2संचालयन् पादसरोरुहाग्रं कृष्णः कदा यास्यति दृक्पथं मे ॥ ६६३६॥
MSS@6637@1उत्फुल्लप कजनिषक्तलसद्द्विरेफः किंचिद्विनिद्रकुमुदोत्करसंभृतश्रीः
।
MSS@6637@2आमूलनद्धविविधाद्भुतमाल्यमालश् चित्रं न कस्य तनुते ललितस्तमालः
॥ ६६३७॥
MSS@6637A@1उत्फुल्लप कजवनं ददर्श विमलं सरः ।
MSS@6637A@2स्फाटिकं वनदेवीनाम् इव विभ्रमदर्पणम् ॥
MSS@6638@1उत्फुल्लपद्मवदनां दलत्कुवलयेक्षणाम् ।
MSS@6638@2बन्धूककमनीयौष्ठां मन्दारस्तबकस्तनीम् ॥ ६६३८॥
MSS@6639@1शिरीषसुकुमारा गीं पञ्चपुष्पमयीमिव ।
MSS@6639@2एकमेव जगज्जैत्रीं स्मरेण विहितामिषुम् ॥ ६६३९॥
MSS@6640@1उत्फुल्लमानसरसीरुहचारुमध्य- निर्यन्मधुव्रतभरद्युतिहारिणीभिः ।
MSS@6640@2राधाविलोचनकटाक्षपरम्पराभिर् दृष्टो हरिस्तव सुखानि तनोतु कामम्
॥ ६६४०॥
MSS@6641@1उत्फुल्लरम्य सहकार रसालबन्धो कूजत्पिकावलिनिवास तथा विधेहि ।
MSS@6641@2गुञ्जद्भ्रमद्भ्रमरकस्त्वयि बद्धतृष्णो नान्यान् प्रयाति
पिचुमन्दकरीरवृक्षान् ॥ ६६४१॥
MSS@6642@1उत्फुल्लस्थलनलिनीवनादमुष्माद् उद्धूतः सरसिजसंभवह् परागः ।
MSS@6642@2वात्याभिर्वियति विवर्तितः समन्ताद् आधत्ते कनकमयातपत्रलक्ष्मीम् ॥ ६६४२॥
MSS@6643@1उत्फुल्ला नवमालिका मदयति घ्राणेन्द्रियाह्लादिनी जातं धूसरमेव
किंशुकतरोराश्यामलं जालकम् ।
MSS@6643@2आचिन्वन्ति कदम्बकानि मधुनः पाण्डूनि मत्तालयः स्त्रीणां पीनघनस्तनेषु
कणवान् स्वेदः करोत्यास्पदम् ॥ ६६४३॥
MSS@6644@1उत्फुल्लामलकोमलोत्पलदलश्यामाय रामामनः- कामाय
प्रथमाननिर्मलगुणग्रामाय रामात्मने ।
MSS@6644@2योगारूढमुनीन्द्रमानससरोहंसाय संसारवि- ध्वंसाय स्फुरदोजसे
रघुकुलोत्तंसाय पुंसे नमः ॥ ६६४४॥
MSS@6645@1उत्फुल्लार्जुनसर्जवासितवहत्पौरस्त्यझंझामरुत् प्रे
खोलस्खलितेन्द्रनीलशकलस्निग्धाम्बुदश्रेणयः ।
MSS@6645@2धारासिक्तवसुंधरासुरभयः प्राप्तास्त एवाधुना
घर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासराः ॥ ६६४५॥
MSS@6646@1उत्फुल्लैर्बकुलैर्लव गमुकुलैः शेफालिकाकुड्मलैर् नीलाम्भोजकुलैस्तथा
विचिकिलैः क्रान्तं च कान्तं च यत् ।
MSS@6646@2तस्मिन् सौरभधाम्नि दाम्नि किमिदं सौगन्धवन्ध्यं मुधा मध्ये मुग्ध
कुसुम्भमुम्भसि भवेन् नैवैष युक्तः क्रमः ॥ ६६४६॥
MSS@6647@1उत्स गे वा मलिनवसने सौम्य निक्षिप्य वीणां मद्गोत्रा कं विरचितपदं
गेयमुद्गातुकामा ।
MSS@6647@2तन्त्रीरार्द्रा नयनसलिलैः सारयित्वा कथंचिद् भूयोभूयः स्वयमपि
कृतां मूर्च्छनां विस्मरन्ती ॥ ६६४७॥
MSS@6648@1उत्स गैः सैकतानां शकुनिशतपदन्यासरेखा कितानां जम्बूषण्डानि
नद्यो दधति परिणमल्लम्बिलम्बालकानि ।
MSS@6648@2यत्तोयान्दोलदोलः पुलकयति तनुं तीरकस्तूरिकैण-
प्रक्रान्तग्रन्थिपर्णग्रसनपरिमलोत्कन्धरो गन्धवाहः ॥ ६६४८॥
MSS@6649@1उत्सन्नच्छदिरुच्छ्वसद्वृति गलद्भित्ति स्खलन्मण्डलि भ्राम्यत्कुण्डलि
हिण्डदाखु खुरलिप्रक्रीडिभेकावलि ।
MSS@6649@2पञ्चच्चर्मचटौघपक्षतिपुटप्रारब्धभांभांकृति
श्रीमत्सेनकुलावतंस भवतः शत्रोरिवास्मद्गृहम् ॥ ६६४९॥
MSS@6650@1उत्सन्नमापणममुं द्रक्ष्यामो निर्मलैः कदा नयनैः ।
MSS@6650@2चिन्तामणिकाचकणौ विपरीतगुणागुणौ यत्र ॥ ६६५०॥
MSS@6651@1उत्सन्नो मधुरस्ति कोकिलरवैरुत्सन्नमस्त्येतदप्य् उत्सन्नं मलयानिलैरिदमपि
प्रागेव जानीमहे ।
MSS@6651@2पान्थास्तुष्यथ तावतैव किमिति भ्रान्ता यदि प्राणिति स्तोकेनापि मनोभवो
विगलतु प्राणेषु शुष्को ग्रहः ॥ ६६५१॥
MSS@6652@1उत्सर गकलितोरुकटारी- भाजिरा उत भयंकरभालाः ।
MSS@6652@2सन्तु पायकगणा जय तैस्त्वं गामगोहरमिलाप इलावी ॥ ६६५२॥
MSS@6653@1उत्सर्पद्धूमलेखात्विषि तमसि मनाग्विस्फुलि गायमानैर् उद्भेदैस्तारकाणां
वियति परिगते पश्चिमाशामुपेता ।
MSS@6653@2खेदेनेवानतासु स्खलदलिरसनास्वब्जिनीप्रेयसीषु प्रायः संध्यातपाग्निं
विशति दिनपतौ दह्यते वासरश्रीः ॥ ६६५३॥
MSS@6654@1उत्सवादपि नीचानां कलहोऽपि सुखायते ।
MSS@6654@2कपर्दकार्धलाभेन कुशलो बहु मन्यते ॥ ६६५४॥
MSS@6655@1उत्सवादुत्सवं यान्ति स्वर्गात् स्वर्गं सुखात् सुखम् ।
MSS@6655@2श्रद्धधानाश्च दान्ताश्च धनाढ्याः शुभकारिणः ॥ ६६५५॥
MSS@6656@1उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे ।
MSS@6656@2राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ६६५६॥
MSS@6657@1उत्सारणप्रियतया परिरुद्धसर्व- द्वारे गृहे निरनुरोधतया वसन्तः ।
MSS@6657@2सम्पल्लघूकृतधियोऽप्रतिघप्रवृत्तेर् धिग्जानते न रभसान्नियतेर्निपातम्
॥ ६६५७॥
MSS@6658@1उत्सारितो हसितदीधितिभिः कपोलाद् एकावलीभिरवधूत इव स्तनेभ्यः ।
MSS@6658@2अ गेष्वलब्धपरिभोगसुखोऽन्धकारो गृह्णाति केशरचनासु रुषेव
नारीः ॥ ६६५८॥
MSS@6659@1उत्सार्य कुन्तलमपास्य दुकूलकूलम् उन्नाम्य बाहुलतिकामलसास्तरुण्यः ।
MSS@6659@2स्वेदाम्बुसिक्ततनवः स्पृहयन्ति यस्मै तस्मै नमः सुकृतिने मलयानिलाय
॥ ६६५९॥
MSS@6660@1उत्साहः स्याद्रसे हास्ये ताले कन्दुकसंज्ञके ।
MSS@6660@2वंशाभिवृद्धिकृत्पादस्त्रयोदशमिताक्षरः ।
MSS@6660@3लघुद्वयं विरामान्तं ताले कन्दुकसंज्ञके ॥ ६६६०॥
MSS@6661@1उत्साहकारकसखीवचनैर्विधाय भूषाविधिं कनकगौरतरा गकेषु ।
MSS@6661@2प्राणेश्वरस्य सदनाय कृतप्रयाणा मुग्धा तथापि हृदि कम्पभरं
बिभर्ति ॥ ६६६१॥
MSS@6662@1उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत ।
MSS@6662@2उपपन्नो नृपो यायाद् विपरीतमतोऽन्यथा ॥ ६६६२॥
MSS@6663@1उत्साहवन्तः पुरुषा दुर्बला बलिनं रिपुम् ।
MSS@6663@2हनिष्यन्ति हि संयाता तथैते पञ्च कुञ्जरम् ॥ ६६६३॥
MSS@6664@1उत्साहवन्तो हि नरा न लोके
MSS@6664@2सीदन्ति कर्मस्वतिदुष्करेषु ॥ ६६६४॥
MSS@6664@2॥। ॥।
MSS@6665@1उत्साहशक्तियुतविक्रमधैर्यराशिर्यो वेत्ति गोष्पदमिवाल्पतरं समुद्रम् ।
MSS@6665@2वल्मीकशृ गसदृशं च सदा नगेन्द्रं लक्ष्मीः स्वयं तमुपयाति
न दीनसत्त्वम् ॥ ६६६५॥
MSS@6666@1उत्साहशक्तिहीनत्वाद् वृद्धो दीर्घामयस्तथा ।
MSS@6666@2स्वैरेव परिभूयेते द्वावप्येतावसंशयम् ॥ ६६६६॥
MSS@6667@1उत्साहसम्पन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम् ।
MSS@6667@2शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं वाञ्छति
वासहेतोः ॥ ६६६७॥
MSS@6668@1उत्साहस्य प्रभोर्मन्त्रस्यैवं शक्तित्रयं जगुः ।
MSS@6668@2आत्मनः सुहृदश्चैव तन्मित्रस्योदयास्त्रयः ॥ ६६६८॥
MSS@6669@1उत्साहातिशयं वत्स तव बाल्यं च पश्यतः ।
MSS@6669@2मम हर्षविषादाभ्याम् आक्रन्तं युगपन्मनः ॥ ६६६९॥
MSS@6670@1उत्साहिता सकलशीधुमदेन वक्तुम् अर्धोदिते नववधूरवलम्बितह्रीः ।
MSS@6670@2आलीजनेष्वनुपसंहृतवाक्यशेषा भर्तुश्चकार सविशेषकुतूहलत्वम्
॥ ६६७०॥
MSS@6671@1उत्साहोञ्झितमनसां राज्ञां परिमोषिणां जिगीषूणाम् ।
MSS@6671@2निरुपायोद्विग्नानां साधुश्चरके सदा शकुनः ॥ ६६७१॥
MSS@6672@1उत्साहोद्धतविभ्रमभ्रमरकव्यावृत्तहारान्तर-
त्रुट्यत्सूत्रविमुक्तमौक्तिकभरः सक्तः स्तनोत्स गयोः ।
MSS@6672@2वक्त्रेन्दुच्युतसंततामृतकणाकारश्चकार क्षणं तस्या
नृत्तरसश्रमोदितघनस्वेदाम्बुबिम्बश्रियम् ॥ ६६७२॥
MSS@6673@1उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् ।
MSS@6673@2उत्साहारम्भमात्रेण जायन्ते सर्वसम्पदः ॥ ६६७३॥
MSS@6674@1उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् ।
MSS@6674@2सोत्साहस्य हि लोकेषु न किंचिदपि दुर्लभम् ॥ ६६७४॥
MSS@6675@1उत्साहो रिपुवन् मित्रम् आलस्यं मित्रवद् रिपुः ।
MSS@6675@2अमृतं विषवद् विद्याऽमृतवद् विषम गना ॥ ६६७५॥
MSS@6676@1उत्सिक्तः कुसुमासवैः कुमुदिनीं राजप्रियां पुष्पिणीम् आलि गन् निशि निर्भयं
परिचयं कुर्वन् पुनः पल्लवैः ।
MSS@6676@2यावत् प कज्सौरभस्वमखिलं गृह्णंल्लघु प्रस्थितस् तावत् कल्य
उपस्थिते मरुदयं विष्वग् भयाद् धावति ॥ ६६७६॥
MSS@6677@1उत्सिक्तस्य तपःपराक्रमनिधेरस्यागमादेकतः सत्स गप्रियता च
वीररभसोन्मादश्च मां कर्षतः ।
MSS@6677@2वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमामीलयन्न् आनन्दी
हरिचन्दनेन्दुशिशिरस्निग्धो रुणद्ध्यन्यतः ॥ ६६७७॥
MSS@6678@1उत्सीदेरन् प्रजाः सर्वा न कुर्युः कर्म चेद् यदि ।
MSS@6678@2तथा ह्येता न वर्धेरन् कर्म चेद् अफलं भवेद् ॥ ६६७८॥
MSS@6679@1उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् ।
MSS@6679@2कथमातपे गमिष्यसि परिबाधापेलवैर गैः ॥ ६६७९॥
MSS@6680@1उत्सृज्य गीतमसमाप्य विलासलास्यम् अ कादपास्य सहसा मणिवल्लकीं च ।
MSS@6680@2अत्युन्मनास्तदवलोकनकौतुकेन वातायनान्यधिरुरोह पुरन्ध्रिलोकः ॥ ६६८०॥
MSS@6680A@1उत्सृज्य जलसर्वस्वं विमलाः सितमूर्तयः ।
MSS@6680A@2तत्यजुश्चाम्बरं मेघा विग्रहं योगिनो यथा ॥
MSS@6681@1उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः ।
MSS@6681@2अपुष्पानफलान् वृक्षान् यथा तात पतत्रिणः ॥ ६६८१॥
MSS@6682@1उत्सृज्य साधुवृत्तं कुटिलधिया वञ्चितः परो येन ।
MSS@6682@2आत्मैव मूढमतिना कृतसुकृतो वञ्चितस्तेन ॥ ६६८२॥
MSS@6683@1उत्सृज्याम्बुधिजामुखाम्बुजसुखालोकव्रतं यश्चिराद् देवः सेवितवान्
सरोजनयनो निद्रां समुद्राम्भसि ।
MSS@6683@2सोऽप्युत्तु गभुज गभोगशयनाज्जागर्ति यस्योत्सवे सोऽयं
शारदशीतरोचिषि चमत्कारः कथं कथ्यताम् ॥ ६६८३॥
MSS@6684@1उत्सृष्टमम्बुजदृशामिव मानरत्नम् आदाय षट्पदतिलान् मधुवारिपूरान् ।
MSS@6684@2पुंस्कोकिलस्य कलकूजितकैतवेन संकल्पवाक्यमयमातनुते रसालः ॥ ६६८४॥
MSS@6685@1उदकं चाग्निसंसृष्टकुम्भस गाद्यथैव हि ।
MSS@6685@2उद्वेगोद्वर्तनादौष्ण्यं भजते तद्वदेव हि ॥ ६६८५॥
MSS@6686@1अ गस गात् तथा जीवो भजते प्राकृतान् गुणान् ।
MSS@6686@2अह काराभिभूतः सन् भिन्नस्तेभ्योऽपि सोऽव्ययः ॥ ६६८६॥
MSS@6687@1उदकानलचौरेभ्यो मूषकेभ्यो विशेषतः ।
MSS@6687@2कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् ॥ ६६८७॥
MSS@6688@1उदके सर्वबीजानि सर्वदेवा निजेश्वरे ।
MSS@6688@2कलत्रे सर्वसौख्यानि सर्वे धर्मा दयामयाः ॥ ६६८८॥
MSS@6689@1उदके सर्वबीजानि सर्वे देवा हुताशने ।
MSS@6689@2कलत्रे सर्वसौख्यानि सर्वदानानि ब्राह्मणे ॥ ६६८९॥
MSS@6690@1उदक्यापतितम्लेच्छचाण्डालाद्यभिभाषणे ।
MSS@6690@2मार्जारमूषकस्पर्शे विण्मूत्रोत्सर्गदर्शने ॥ ६६९०॥
MSS@6691@1उदग्रगोतावतगोत्रगौरवो महारजः पूतभटोत्कटच्छटः ।
MSS@6691@2स्वरूपसम्पत्तिपरास्तमन्मथः स लक्ष्मणो लक्षितलक्षणोज्ज्वलः ॥ ६६९१॥
MSS@6692@1उद मुखो वक्ति भषन्निशीथे द्विजोपपीडां मरणं गवां च ।
MSS@6692@2कुमारिकादूषणगर्भपात- वह्नीन् निशान्ते शिवदि मुखः स्यात् ॥ ६६९२॥
MSS@6693@1उदञ्चत्कावेरीलहरिषु परिष्व गर गे लुठन्तः
कुहूकण्ठीकण्ठीरवरवलवत्रासितप्रोषितेभाः ।
MSS@6693@2अमी चैत्रे मैत्रावरुणि तरुणीकेलिक केल्लिमल्ली-
चलद्वल्लीहल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः ॥ ६६९३॥
MSS@6694@1उदञ्चत्क्वणद्धुंकृतिक्वाणचञ्चन्- मणीमेखलादामदृप्यन्नितम्बा ।
MSS@6694@2कृपापा गमा गल्यपट्टाभिषेकैर् जगन्म गलं ज्वालपा नः सहायः ॥ ६६९४॥
MSS@6695@1उदञ्चद्घर्मांशुद्युतिपरिचयोन्निद्रबिसिनी- घनामोदाहूतभ्रमरभरझ
कारमधुराम् ।
MSS@6695@2अपश्यत्कासारश्रियममृतवर्तिप्रणयिनीं सुखं जीवत्यन्धूदरविवरवर्ति
प्लवकुलम् ॥ ६६९५॥
MSS@6696@1उदञ्चद्वक्षोजद्वयतटभरक्षोभितकटि स्फुरद्दृग्भ्यां
मन्दीकृतविलसदिन्दीवरयुगम् ।
MSS@6696@2समुद्यद्भ्रूभ गं प्रविहितधनुर्भ गमनिशं वयस्तत् पद्माक्ष्याः
कथमिव मनो न व्यथयतु ॥ ६६९६॥
MSS@6697@1उदञ्चन्तां वाचो मधुरिमधुरीणाः खलु न मे न चाप्युज्जृम्भन्तां
नवभणितयो भ गिसुभगाः ।
MSS@6697@2क्षणं स्तोत्रव्याजादपि यदि भवन्तं हृदि नये तदात्मा पावित्र्यं
नियतमियतैवाञ्चति मम ॥ ६६९७॥
MSS@6698@1उदञ्चन्मञ्जीरध्वनिमिलितकाञ्चीकलरवं
मिलिन्दालीगुञ्जारवसुभगशिञ्जानवलयम् ।
MSS@6698@2गलन्मुक्तादामस्तनविनिहितस्वेदकणिकं रतं धन्यं मन्ये
चलदलकमिन्दीवरदृशः ॥ ६६९८॥
MSS@6699@1उदञ्चय दृगञ्चलं चलतु चञ्चरीकोच्चयः प्रपञ्चय
वचःसुधा श्रवणपालिमालि गतु ।
MSS@6699@2भ्रुवं नटय नागरि त्यजतु मन्मथः कार्मुकं मुखं च कुरु संमुखं
व्रजतु लाघवं चन्द्रमाः ॥ ६६९९॥
MSS@6700@1उदञ्चय दृगञ्चलं रचय म गलं सर्वतश् चिराय समुपागतः
पुरत एष ते वल्लभः ।
MSS@6700@2इति प्रियगिरा श्रुतीपुलकदन्तुरे कुर्वती प्रकशयति नो दृशौ प्रियसखी
मृषाश कया ॥ ६७००॥
MSS@6701@1उदधिरवधिरुर्व्यास्तं हनूमांस्ततार निरवधि गगनं चेत्त्वाण्डकोशे
विलीनम् ।
MSS@6701@2इति परिमितिमन्तो भान्ति सर्वेऽपि भावाः स तु निरवधिरेकः सज्जनानां
विवेकः ॥ ६७०१॥
MSS@6702@1उदधेरिव रत्नानि तेजांसीव विवस्वतः ।
MSS@6702@2स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते ॥ ६७०२॥
MSS@6703@1उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं सदा पान्थः पूषा
गगनपरिमाणं कलयति ।
MSS@6703@2इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः
पुनरयमसीमा विजयते ॥ ६७०३॥
MSS@6704@1उदन्वानिव योऽक्षोभ्यो ज्ञायते संश्रितैः प्रभुः ।
MSS@6704@2का ह्रीस्ततोऽन्या सोऽन्यैर्यत् तेषामग्रेऽभिभूयते ॥ ६७०४॥
MSS@6705@1उदमज्जि कैटभजितः शयनाद् अपनिद्रपाण्डुरसरोजरुचा ।
MSS@6705@2प्रथमप्रबुद्धनदराजसुता- वदनेन्दुनेव तुहिनद्युतिना ॥ ६७०५॥
MSS@6706@1उदयं प्राप्य तीक्ष्णत्वाद् दुष्प्रेक्ष्यत्वमुपेयुषः ।
MSS@6706@2पादान्तिके वसुमतो न हि मानी निषीदति ॥ ६७०६॥
MSS@6707@1उदयं संहता एव संहता एव च क्षयम् ।
MSS@6707@2प्रयान्तः स्पृहणीयत्वं तन्त्रिणः कस्य नागमन् ॥ ६७०७॥
MSS@6708@1उदयगिरिगतायां प्राक्प्रभापाण्डुतायाम् अनुसरति निशीथे शृ गमस्ताचलस्य
।
MSS@6708@2जयति किमपि तेजः सांप्रतं व्योममध्ये सलिलमिव विभिन्नं जाह्नवं
यामुनं च ॥ ६७०८॥
MSS@6709@1उदयगिरितटस्थः पद्मिनीर्बोधयित्वा मृदुतरकिरणाग्रैस्ताः स्वयं
चोपभुज्य ।
MSS@6709@2मलिनमधुपस गात् तासु संजातकोपः कृतरुधिरविरोचिर्भानुरस्तं
प्रयातः ॥ ६७०९॥
MSS@6710@1उदयगिरिशिरःस्थो निद्रया मूढमेतज् जगदगदमशेषं निर्मिमीतेऽनिशं
यः ।
MSS@6710@2अमिततमितमिस्रोद्दामदारिद्र्यहारि- प्रसृमरकिरणौघः स्यान्मुदे वः स
देवः ॥ ६७१०॥
MSS@6711@1उदयगूढशशा कमरीचिभिस् तमसि दूरमितः प्रतिसारिते ।
MSS@6711@2अलकसंयमनादिव लोचने हरति मे हरिवाहनदि मुखम् ॥ ६७११॥
MSS@6712@1उदयतटान्तरितमियं प्राची सूचयति दि निशानाथम् ।
MSS@6712@2परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥ ६७१२॥
MSS@6713@1उदयति कलमन्द्रैः कण्ठतालैरलीनां कुमुदमुकुलकेषु व्यञ्जयन्न
गहारान् ।
MSS@6713@2मदमुखरचकोरीतोयकर्मान्तिकोऽयं तुहिनरुचिरधामा दक्षिणं
लोकचक्षुः ॥ ६७१३॥
MSS@6714@1उदयति तडिच्चित्रं मित्रं रतेः कमलद्वयी कुसुमितनवस्तम्भे रम्भे
विधाय तनोरधः ।
MSS@6714@2तडिति वलति व्योम व्योमाश्रयं च गिरिद्वयं गिरिपरिसरे कम्बुः कम्बौ
कलानिधिमण्डलम् ॥ ६७१४॥
MSS@6715@1उदयति तपनेऽपि चेत् तमिस्रं वद कुत एव दिनक्षपाविवेकः ।
MSS@6715@2भगवति यदि कर्म दुर्निवार्यं तव चरणस्मरणेन साध्यते किम् ॥ ६७१५॥
MSS@6716@1उदयति तरुणिमतरणी शैशवशशिनि प्रशान्तिमायाते ।
MSS@6716@2कुचचक्रवाकयुगलं तरुणितटिन्यां मिथो मिलति ॥ ६७१६॥
MSS@6717@1उदयति नवनीतपिण्डपाण्डुः कुमुदवनान्यवघट्टयन् कराग्रैः ।
MSS@6717@2उदयगिरितटस्फुटाट्टहासो रजनिवधूमुखदर्पणः शशा कः ॥ ६७१७॥
MSS@6718@1उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीतताम्
याति वह्निः ।
MSS@6718@2विकसति यदि पद्मं पर्वताग्रे शिलायां न भवति पुनरुक्तं भाषितं
सज्जनानाम् ॥ ६७१८॥
MSS@6719@1उदयति विततोर्ध्वरश्मिरज्जा- वहिमरुचौ हिमधाम्नि याति चास्तम् ।
MSS@6719@2वहति गिरिरयं विलम्बिघण्टा- द्वयपरिवारितवारणेन्द्रलीलाम् ॥ ६७१९॥
MSS@6720@1उदयति हि शशा कः कामिनीगण्डपाण्डुर् ग्रहगणपरिवारो राजमार्गप्रदीपः ।
MSS@6720@2तिमिरनिकरमध्ये रश्मयो यस्य गौराः स्रुतजल इव प के क्षीरधाराः
पतन्ति ॥ ६७२०॥
MSS@6721@1उदयति हृदि यस्य नैव लज्जा न च करुणा न च कोऽपि भीतिलेशः ।
MSS@6721@2बकुलमुकुलकोशकोमलां मां पुनरपि तस्य करे न पातयेथाः ॥ ६७२१॥
MSS@6722@1उदयदुदयदीक्षणाय पत्युश् चपलदृशस्त्रपया निरुध्यमानम् ।
MSS@6722@2मन इव कृपणस्य दानकाले कति न ततान गतागतानि चक्षुः ॥ ६७२२॥
MSS@6723@1उदयन्तु नाम मेघा भवतु निशा वर्षमविरतं पततु ।
MSS@6723@2गणयामि नैव सर्वं दयिताभिमुखेन हृदयेन ॥ ६७२३॥
MSS@6724@1उदयन्नेष सविता पद्मेष्वर्पयति श्रियम् ।
MSS@6724@2विभावयितुमृद्धीनां फलं सुहृदनुग्रहम् ॥ ६७२४॥
MSS@6725@1उदयप्रभसूरीन्द्रः प्रथितः प्रतिभोदयः ।
MSS@6725@2नानादिव्यप्रबन्धानां निर्मातायं विराजते ॥ ६७२५॥
MSS@6726@1उदयप्रभसूरीन्द्रे प्रकाशयति भूतलम् ।
MSS@6726@2अपरे विबुधाः सर्वे निष्प्रभा इव सर्वतः ॥ ६७२६॥
MSS@6727@1उदयमयते दि मालिन्यं निराकुरुतेतरां नयति निधनं निद्रामुद्रां
प्रवर्तयति क्रियाः ।
MSS@6727@2रचयतितरां स्वैराचारप्रवर्तनकर्तनं बत बत लसत्तेजःपुञ्जो
विभाति विभाकरः ॥ ६७२७॥
MSS@6728@1उदयमुदितदीप्तिर्याति यः संगतौ मे पतति न वरमिन्दुः सोऽपरामेष
गत्वा ।
MSS@6728@2स्मितरुचिरिव सद्यः साभ्यसूयं प्रभेति स्फुरति विशदमेषा पूर्वकाष्ठा
गनायाः ॥ ६७२८॥
MSS@6729@1उदयशिखरिशृ गप्रा गणेष्वेष रि गन् सकमलमुखहासं वीक्षितः
पद्मिनीभिः ।
MSS@6729@2विततमृदुकराग्रः शब्दयन्त्या वयोभिः परिपतति दिवोऽ के हेलया
बालसूर्यः ॥ ६७२९॥
MSS@6730@1उदयसिंह धराधिपतौ त्वयि स्फुरति किं रविणा विधुनापि वा ।
MSS@6730@2स्वमहसा हि विकाशयसे जगत् स्वयशसा च सुशीतलयस्यपि ॥ ६७३०॥
MSS@6731@1उदयस्थः सहस्रांशुर्दृष्टेरायाति गम्यताम् ।
MSS@6731@2अतिरिक्तं कदा कं वा ल घयन्ति न योषितः ॥ ६७३१॥
MSS@6732@1उदयाद्रेरुड्डीनो दिनं भ्रमित्वा पत गोऽयम् ।
MSS@6732@2अद्य प्रदोषसमये वडवाज्वलने जुहोति देहं स्वम् ॥ ६७३२॥
MSS@6733@1उदयास्तौ मूलाख्यौ उत्तरयाम्यौ ध्रुवनिवासनामानौ ।
MSS@6733@2नैरृतवायव्यौ च प्रयाणचरकाह्वयौ तेषाम् ॥ ६७३३॥
MSS@6734@1उदये सवितारक्तो रक्तश्चास्तमये तथा ।
MSS@6734@2सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥ ६७३४॥
MSS@6735@1उदरं नतमध्यपृष्ठता- स्फुटद गुष्ठपदेन मुष्टिना ।
MSS@6735@2चतुर गुलमध्यनिर्गत- त्रिवलिभ्राजि कृतं दमस्वसुः ॥ ६७३५॥
MSS@6736@1उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किमु ।
MSS@6736@2धृततच्चतुर गुलीव यद् वलिभिर्भाति सहेमकाञ्चिभिः ॥ ६७३६॥
MSS@6737@1उदर एव धृतः किमुदन्वता न विषमो वडवानलवद् विधुः ।
MSS@6737@2विषवदुज्झितमप्यमुना न स स्मरहरः किममुं बुभुजे विभुः ॥ ६७३७॥
MSS@6738@1उदरदरीयं गहना यद्गतमखिलं विलीयते क्वचन ।
MSS@6738@2एका तत्र च भुजगी विलापयति कं न सा दुष्टा ॥ ६७३८॥
MSS@6739@1उदरद्वयभरणभयाद् अर्धा गाहितदारः ।
MSS@6739@2यदि नैवं तस्य सुतः कथमद्यापि कुमारः ॥ ६७३९॥
MSS@6740@1उदरम्भरिता लोके तवैव नान्यस्य दुःशका दृष्टा ।
MSS@6740@2उत्सृष्टपुरीषमपि स्वादूकुर्वन् वराह यद् भु क्षे ॥ ६७४०॥
MSS@6741@1उदरस्येदमणुत्वं सहजगुरुत्वं यदि नेदं हृदयस्य ।
MSS@6741@2स्वार्थे कथमलसत्वं कथमनुसत्वं हितकरणे मतिरस्य ॥ ६७४१॥
MSS@6742@1उदरार्थं न यत्किंचिन् निषेवेत कदाचन ।
MSS@6742@2न हंसो वर्णसाम्येऽपि बकवन् मत्स्यभुग् यतः ॥ ६७४२॥
MSS@6743@1उदर्कभूतिमिच्छद्भिः सद्भिः खलु न दृश्यते ।
MSS@6743@2चतुर्थीचन्द्रलेखेव परस्त्रीभालपट्टिका ॥ ६७४३॥
MSS@6744@1उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम् ।
MSS@6744@2मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवदनादिवाददे ॥ ६७४४॥
MSS@6745@1उदस्योच्चैः पुच्छं शिरसि निहितं जीर्णजटिले
यदृच्छाव्यापन्नद्विपपिशितलेशाः कवलिताः ।
MSS@6745@2गुहागर्भे शून्ये सुचिरमुषितं जम्बुक सखे तदेतत् किम् कुर्मो यदसि
न गतः सिंहसमताम् ॥ ६७४५॥
MSS@6746@1उदायुधो यावदहं तावदन्यैः किमायुधैः ।
MSS@6746@2यद्वा न सिद्धमस्त्रेण मम तत् केन सेत्स्यति ॥ ६७४६॥
MSS@6747@1उदारचरितात् त्यागी याचितः कृपणोऽधिकः ।
MSS@6747@2एको धनं ततः प्राणान् अन्यः प्राणांस्ततो धनम् ॥ ६७४७॥
MSS@6748@1उदारस्य तृणं वित्तं शूरस्य मरणं त्र्णम् ।
MSS@6748@2विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ॥ ६७४८॥
MSS@6749@1उदारांस्त्वदृते नान्यान् प्रपश्याम्ययि पार्वति ।
MSS@6749@2श्रीरामभक्तिमाणिक्यम् अदेयमपि देहि मे ॥ ६७४९॥
MSS@6750@1उदारैर्मन्दारै रचितशिखरं चन्द्रशिखरं समभ्यर्च्य प्रेम्णा
विपुलपुलकालंकृततनुः ।
MSS@6750@2कदा गन्धाबन्धप्रमदमुदितोद्दाममधुप-
स्फुरद्गुञ्जागर्भैर्विभुमभिभजेयं नुतिपदैः ॥ ६७५०॥
MSS@6751@1उदासीनालीनामपि वचसि लीनातनुलसत् त्रपाधीना दीनालपनपदवीनायकधृता
।
MSS@6751@2कवीनामासीना हृदि कुमुदिनीनाथवदना नवीना मीनाक्षी व्यथयति मुनीनामपि
मनः ॥ ६७५१॥
MSS@6752@1उदासीनो देवो मदनमथनः सज्जनकुले कलिक्रीडासक्तः कृतपरिजनः
प्राकृतजनः ।
MSS@6752@2इयं म्लेच्छाक्रान्ता त्रिदशतटिनी चोभयतटे कथं भ्रातः स्थाता
कथय सुकृतिन् कुत्र विभयः ॥ ६७५२॥
MSS@6753@1उदाहरणमाशीःषु प्रथमे ते मनस्विनाम् ।
MSS@6753@2शुष्केऽशनिरिवामर्षो यैररातिषु पात्यते ॥ ६७५३॥
MSS@6754@1उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः ।
MSS@6754@2विदिते गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः ॥ ६७५४॥
MSS@6755@1उदितं मण्डलमिन्दो रुदितं सद्यो वियोगिवर्गेण ।
MSS@6755@2मुदितं च सकलललना- चूडामणिशासनेन मदनेन ॥ ६७५५॥
MSS@6756@1उदितः समयः श्रयतेऽस्तमयं कृतकं सकलं लभते विलयम् ।
MSS@6756@2सकलानि फलानि पतन्ति तरोः सकला जलधिं समुपैति नदी ॥ ६७५६॥
MSS@6757@1उदितमुदितो हन्ति ध्वान्तं सहस्रकरः करैर् निहतनिहितं भूयो भूयस्तमः
परिजृम्भते ।
MSS@6757@2विरमति तमो नेदं नायं निषीदति भानुमान् न खलु विकसद्वैरा धीराः
कथंचिदुदासते ॥ ६७५७॥
MSS@6758@1उदितवति द्विजराजे कस्य न हृदये मुदः पदं दधति ।
MSS@6758@2संकुचसि कमल यदयं हर हर वामो विधिर्भवतः ॥ ६७५८॥
MSS@6759@1उदितवति परस्मिन् प्रत्यये शास्त्रयोनौ गतवति विलयं च
प्राकृतेऽतिप्रपञ्चे ।
MSS@6759@2सपदि पदमुदीतं केवलः प्रत्ययो यस् तदियदिति च वक्तुं कः क्षमः
पण्डितोऽपि ॥ ६७५९॥
MSS@6760@1उदिते दृष्टिसुखे त्वयि शशिनीव भवन्ति चन्द्रकान्तानि ।
MSS@6760@2वदनान्यरिनारीणाम् अविरलजलबिन्दुवर्षीणि ॥ ६७६०॥
MSS@6761@1उदितेऽपि तवावनीन्द्र तेजस् तपने स्फारगभस्तिभारभाजि ।
MSS@6761@2तव वैरिनृपायशस्तमांसि स्फुरदुज्जृम्भितमाचरन्ति चित्रम् ॥ ६७६१॥
MSS@6762@1उदिते भास्करे लक्ष्यं पश्चिमायां निवेशयेत् ।
MSS@6762@2अपराह्णे च कर्तव्यं लक्ष्यं पूर्वदिगाश्रितम् ॥ ६७६२॥
MSS@6763@1उदितैरन्यपुष्टानाम् आरुतैर्मे हतं मनः ।
MSS@6763@2उदितैरपि ते दूति मारुतैरपि दक्षिणैः ॥ ६७६३॥
MSS@6764@1उदितोऽपि तुहिनगहने गगनप्रान्ते न दीप्यते तपनः ।
MSS@6764@2कठिनघृतपूरपूर्णे शरावशिरसि प्रदीप इव ॥ ६७६४॥
MSS@6765@1उदितोरुसादमतिवेपथुमत् सुदृशोऽभिभर्तृ विधुरं त्रपया ।
MSS@6765@2वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि बाढमभूत् ॥ ६७६५॥
MSS@6766@1उदीच्यां सस्यनिष्पत्तिर्याम्यां निष्पत्तिनाशनम् ।
MSS@6766@2गृहान्निर्गच्छतां वमे शुभं क्षेत्रे च दक्षिणम् ॥ ६७६६॥
MSS@6767@1उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः ।
MSS@6767@2अनुक्तमप्यूहति पण्डितो जनः परे गितज्ञान फला हि बुद्धयः ॥ ६७६७॥
MSS@6768@1उदीर्णमनसो योध वाहनानि च भारत ।
MSS@6768@2यस्यां भवन्ति सेनायां ध्रुवं तस्यां जयो भवेत् ॥ ६७६८॥
MSS@6769@1उदीर्यमाणेऽपि च सान्त्ववादे मानापनोदो नहि राधिकायाः ।
MSS@6769@2मानोऽस्तु ते यद्यपराधिकः स्यां स्वप्नेऽपि नैवास्म्यपराधिकोऽहम् ॥ ६७६९॥
MSS@6770@1उदुम्बरद्रुमानष्टौ रोपयेत् स्वयमेव यः ।
MSS@6770@2प्रेरयेद् रोपणायापि चन्द्रलोके स मोदते ॥ ६७७०॥
MSS@6771@1उदुम्बरफलानीव ब्रह्माण्डान्यत्ति यः सदा ।
MSS@6771@2सर्वगर्वापहः कालस्तस्य के मशका वयम् ॥ ६७७१॥
MSS@6772@1उदेति घनमण्डली नटति नीलकण्ठावली तडिद् वलति सर्वतो वहति
केतकीमारुतः ।
MSS@6772@2तथापि यदि नागतः स सखि तत्र मन्येऽधुना दधाति
मकरध्वजस्त्रुटितशिञ्जिनीकं धनुः ॥ ६७७२॥
MSS@6773@1उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक् तदनन्तरं पयः ।
MSS@6773@2निमित्तनैमित्तिकयोरयं क्रमस् तव प्रसादस्य पुरस्तु सम्पदः ॥ ६७७३॥
MSS@6774@1उदेति यस्यां न निशाकरो रिपुस् तिथिर्नु का पुण्यवतीभिराप्यते ।
MSS@6774@2इतीव दुष्ट्या परिदेविते मुहुः कुहूकुहूरित्यलमाह कोकिलः ॥ ६७७४॥
MSS@6775@1उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।
MSS@6775@2सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥ ६७७५॥
MSS@6776@1उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि ।
MSS@6776@2जिगीषुरेको दिनकृद् आदित्येष्विव कल्पते ॥ ६७७६॥
MSS@6777@1उदेष्यत्पीयूषद्युतिरुचिकणार्द्राः शशिमणि- स्थलीनां पन्थानो
घनचरणलाक्षालिपिभृतः ।
MSS@6777@2चकोरैरुड्डीनैर्झटिति कृतश काः प्रतिपदं पराञ्चः
संचारानविनयवतीनां विवृणुते ॥ ६७७७॥
MSS@6778@1उद्गच्छत्यलिझ कृतिः स्मरधनुर्ज्यामञ्जुगुञ्जारवैर् निर्याता
विषलिप्तभल्लिविषमाः कंकेल्लिफुल्लच्छटाः ।
MSS@6778@2रे सम्प्रत्यपवित्रमत्र पथिकाः सारम्भमुज्जृम्भते चूतो दूत इवान्तकस्य
कलिकाजालस्फुरत्पल्लवः ॥ ६७७८॥
MSS@6779@1उद्गता मथनक्षोभात् फेनराजिः पयोदधेः ।
MSS@6779@2तारकावलिरित्यज्ञैरियं सखि निवेद्यते ॥ ६७७९॥
MSS@6780@1उद्गतेन्दुमविभिन्नतमिस्रां पश्यति स्म रजनीमवितृप्तः ।
MSS@6780@2व्यंशुकस्फुटमुखीमतिजिह्मां व्रीडया नववधूमिव लोकः ॥ ६७८०॥
MSS@6781@1उद्गमनोपनिवेशन- शयनपरावृत्तिवलनचलनेषु ।
MSS@6781@2अनिशं स मोहयति मां हृल्लग्नः श्वास इव दयितः ॥ ६७८१॥
MSS@6782@1उद्गर्जज्जलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धतः सर्वाः
पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिनीः ।
MSS@6782@2उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथायं तथा प्रायः प्रे
खदसंख्यश खवलया वेलेयमागच्छति ॥ ६७८२॥
MSS@6783@1उद्गर्जन् कुटिलस्तटाश्रयतरुप्रोन्मूलनोड्डामरो मा गर्वीः सरितः प्रवाह
जलधिं प्रक्षोभयामीति भोः ।
MSS@6783@2स्वां सत्तां यदि वाञ्छसि भ्रम मरुष्वेवास्स्व तत्रैव वा दूरे
वाडववह्निरत्र तु महासत्त्वैर्विशन् पीयते ॥ ६७८३॥
MSS@6784@1उद्गर्भहूणतरुणीरमणोपमर्द- भुग्नोन्नतिस्तननिवेशनिभं हिमांशोः ।
MSS@6784@2बिम्बं कठोरबिसकाण्डकडारगौरैर् विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति
॥ ६७८४॥
MSS@6785@1उद्गृह्य वीटीग्रथनं नतभ्रूर् आच्छाद्य वक्षःस्थलमञ्चलेन ।
MSS@6785@2उत्तारयन्ती निविडं निचोलं मनोभवस्यापि मनो मिनोति ॥ ६७८५॥
MSS@6786@1उद्ग्राहश्चान्यधातुः स्याद् ध्रुवकश्चान्यधातुकः ।
MSS@6786@2मेलापकोऽन्यधातुः स्याद् आभोगश्चान्यधातुकः ।
MSS@6786@3चतुर्धातुकमेतद्धि रूपकं कीर्त्यते बुधैः ॥ ६७८६॥
MSS@6787@1उद्ग्राहस्याद्यखण्डे च न्यासः स ध्रुवको मतः ।
MSS@6787@2एवं हि षट्पदः प्रोक्त उत्तमो ध्रुवको बुधैः ॥ ६७८७॥
MSS@6788@1उद्ग्राहो ध्रुपदश्च स्याद् आभोगस्तदनन्तरम् ।
MSS@6788@2नियमस्त्रिविधो ज्ञेयो मण्ठकस्य विचक्षणैः ॥ ६७८८॥
MSS@6789@1उद्ग्रीवं खलु वीक्षितं वपुरिदं लज्जालसं यत्तदा गच्छन्त्याः
सखिसंनिधौ किमपि यन्निर्वर्णकं भाषितम् ।
MSS@6789@2हे प्राणा विरहेण यात किमिदं नैर्घृण्यमालम्बितं तत् स्मृत्वा यदि
युक्तमासितुमहो यूयं प्रमाणं मम ॥ ६७८९॥
MSS@6790@1उद्ग्रीवस्तिमितेक्षनस्तत इतः पश्यन् निलीय स्थितं
पादोद्घृष्टिपरस्परप्रतिभयभ्रान्तं चलत्पक्षतिः ।
MSS@6790@2द्राक्त्रोटीपुरकोटिकुण्ठितरयं प्राक्तिर्यगूर्ध्वीकृतं
गर्भान्तःप्रणयीचकार शफरं कासारचारी बकः ॥ ६७९०॥
MSS@6791@1उद्ग्रीवा विवृतारुणास्यकुहरास्तृष्णाचलत्तालवः
पक्षासंभववेपमानतनवः प्रोड्डीय किंचिद् भुवः ।
MSS@6791@2अन्योन्याक्रमिणः शरारिशिशवः प्रातर्नदीरोधसि प्रालेयाम्बु पिबन्ति
वीरणदलद्रोणीप्रणालस्रुतम् ॥ ६७९१॥
MSS@6792@1उद्घातयेद् दक्षिणमक्षि यक्षो हस्तेन मृद्नात्यथ दक्षिणेन ।
MSS@6792@2यस्याभिषेके स भवेत् स्वशक्त्या क्षितीशलक्षेक्षितपादपद्मः ॥ ६७९२॥
MSS@6793@1उद्घाटितनवद्वारे पञ्जरे विहगोऽनिलः ।
MSS@6793@2यत् तिष्ठति तदाश्चार्यं प्रयाणे विस्मयः कुतः ॥ ६७९३॥
MSS@6794@1उद्घाट्य चेद् दक्षिणमक्षि लीढे नाभिं स्वकीयामथवाधिरूढः ।
MSS@6794@2शेते गृहस्योपरि जागरूकस् तदाम्बुदोऽम्बु क्षिपति प्रभूतम् ॥ ६७९४॥
MSS@6795@1उद्घाट्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादपि यथारुचि
गृह्यमाणः ।
MSS@6795@2यः प्रस्फुरत्यविरतं परिपूर्णरूपः श्रेयः स मे दिशतु शाश्वतिकं
मुकुन्दः ॥ ६७९५॥
MSS@6796@1उद्दण्डकोकनदकोमलकोशकान्तिः कान्ताकचग्रहणकण्टकितप्रकोष्ठः ।
MSS@6796@2मित्रद्विजातिरिपुवर्गविलासिनीनां संमानदानभयभोगकरः करस्ते ॥ ६७९६॥
MSS@6797@1उद्दण्डे भुजदण्डे तव कोदण्डे परिस्फुरति ।
MSS@6797@2अरिमण्डलरविमण्डल- रम्भाकुचमण्डलानि वेपन्ते ॥ ६७९७॥
MSS@6798@1उद्दामज्वलदंशुमालिकिरणव्यर्थातिरेकादिव च्छायाः सम्प्रति यान्ति
पिण्डपदवीं मूलेषु भूमीरुहाम् ।
MSS@6798@2किं चैतद् दनुजाधिराजयुवतीवर्गावगाहोत्सरत्-
क्षोभोड्डीनविहंगमण्डलकृतालीकातप् अत्रं सरः ॥ ६७९८॥
MSS@6799@1उद्दामदक्षिणमरुद्भरचालिताभिः शाखाभिराकुलतरं रुतवारणाय ।
MSS@6799@2मा मेति कोकिलकुलं वदतीव वृक्षः स्त्रैणं वियोगविधुरं कृपया
विलोक्य ॥ ६७९९॥
MSS@6800@1उद्दामदन्तरुचिपल्लवितार्धचन्द्र- ज्योत्स्नानिपीततिमिरप्रसरोपरोधः ।
MSS@6800@2श्रेयांसि वो दिशतु ताण्डवितस्य शम्भोर् अम्भोधरावलिघनध्वनिरट्टहासः
॥ ६८००॥
MSS@6801@1उद्दामदानद्विपवृन्दबृंहितैर् नितान्तमुत्तु गतुरंगहेषितैः ।
MSS@6801@2चलद्घनस्यन्दननेमिनिःस्वनैर् अभून् निरुच्छ्वासमिवाकुलं जगत् ॥ ६८०१॥
MSS@6802@1उद्दामदिग्द्विरदचञ्चलकर्णपूर- गण्डस्थलोच्चलदलिस्तबकाकृतीनि ।
MSS@6802@2मीलन्नभांसि मृगनाभिसमानभांसि दिक्कन्दरेषु विलसन्तितमां
तमांसि ॥ ६८०२॥
MSS@6803@1उद्दामद्युमणिद्युतिव्यतिकरप्रक्रीडदर्कोपल- ज्वालाजालजटालजा
गलतटीनिष्कूजकोयष्टयः ।
MSS@6803@2भौमोष्मप्लवमानसूरकिरणक्रूरप्रकाशा दृशोर् आयुःकर्म समापयन्ति
धिगमूर्मध्येऽह्नि शून्या दिशः ॥ ६८०३॥
MSS@6804@1उद्दामद्रुमभ गभीमदशनो येनाभ्यघानि द्विपः सोऽयं
वञ्चकचेष्टितैस्त्यजति किं पञ्चाननः काननम् ।
MSS@6804@2तत् प्रीतिर्न्न कृतिः समं न समरं क्षान्तिर्मनोग्लानये श्रेयानित्ययमस्य
माननिधिनो यत् काननोपक्रमः ॥ ६८०४॥
MSS@6805@1उद्दामद्विरदावलूनबिसिनीसौरभ्यसंभावित- व्योमानः
कलहंसकम्पितगरुत्पालीमरुन्मांसलाः ।
MSS@6805@2दूरोत्तानतर गल घनकलाज घालगर्वस्पृशः कर्पूरद्रवशीकरैरिव
दिशो लिम्पन्ति पम्पानिलाः ॥ ६८०५॥
MSS@6806@1उद्दामभ्रमिवेगविस्तृतजटावल्लीप्रणालीपतत्- स्वर्ग गाजलदण्डिकावलयितं
निर्माय तत् पञ्जरम् ।
MSS@6806@2संभ्राम्यद्भुजदण्डपक्षपटलद्वन्द्वेन हंसायितस्
त्रैलोक्यव्ययनाटिकानयनटः स्वामी जगत् त्रायताम् ॥ ६८०६॥
MSS@6807@1उद्दामाम्बुदगर्हितान्धतमसप्रध्वस्तदि मण्डले काले
यामिकजाग्रदुग्रसुभटव्याकीर्णकोलाहले ।
MSS@6807@2कर्णस्यासुहृदर्णवाम्बुवडवावह्नेर्यदन्तःपुराद् आयातासि तदम्बुजाक्षि
कृतकं मन्ये भयं योषिताम् ॥ ६८०७॥
MSS@6808@1उद्दामाम्बुदवर्ध मानशिखिनीकेकातिरेकाकुले सम्प्राप्यं सलिलं स्थलेष्वपि
सदा निस्तर्षवर्षागमे ।
MSS@6808@2भीष्मग्रीष्मभटे परस्परभयादालोच्यमानं मुहुर् दीनं मीनकुलं न
पालयसि चेत् कासार का सारता ॥ ६८०८॥
MSS@6809@1उद्दामार्कमरीचिमूर्छितदृशां येनाध्वगानामयं
वेलालम्बनजागरूकमनसामारम्भि कर्णज्वरः ।
MSS@6809@2क्लेशोच्छृ खलचेतसः प्रविशतो गण्डूषगर्भं मुनेर् लीनः कुत्र
महार्णवस्य स पुनः कल्लोलकोलाहलः ॥ ६८०९॥
MSS@6810@1उद्दामार्कांशुदीप्यद्दिनमणिमणिभिर्भस्मितान्त् ए समन्ताद्
वायुव्याधूयमानज्वलनकणगणाकीर्णधूल् इप्रकीर्णे ।
MSS@6810@2कान्तारेऽस्मिन् नृपार्ते पथि पथिक भवे क्वापि पाथोदसेना- सूच्यग्रे
कूपषट्कं तदुपरि नगरी तत्र ग गाप्रवाहः ॥ ६८१०॥
MSS@6811@1उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणाद् आयासं
श्वसनोद्गमैरविरतैरातन्वतीमात्मनः ।
MSS@6811@2अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन् कोपविपाटलद्युति
मुखं देव्याः करिष्याम्यहम् ॥ ६८११॥
MSS@6812@1उद्दिश्य निःसरन्तीं सखीमियं कपटकोपकुटिलभ्रूः ।
MSS@6812@2एवमवतंसमाक्षिपद् आहतदीपो यथा पतति ॥ ६८१२॥
MSS@6813@1उद्दिष्टं वस्तु रागादौ किंचिदाधिक्यचिन्तितम् ।
MSS@6813@2तद्धातुमातुनिष्पन्नं प्रत्यन्तरमितीरितम् ॥ ६८१३॥
MSS@6814@1उद्दीपितोऽपि कनकद्युतिमञ्जुलोऽपि स्नेहान्वितोऽपि सुदृशोऽपि
सुवर्तितोऽपि ।
MSS@6814@2कान्ताकरान्तरकुचच्छविमण्डितोऽपि स्वाभाविकीं मलिनतां न जहाति
दीपः ॥ ६८१४॥
MSS@6815@1उद्दीप्ताग्निरसौ मुनिर्विजयते यस्योदरे जीर्यतः पाथोधेरवशिष्टमम्बु
कथमप्युद्गीर्णमन्यार्णवम् ।
MSS@6815@2किं चास्माज्जठरानलादिव नवस्तत्कालवान्तिक्रमान् निर्यातः स पुनर्यमाय
पयसामन्तर्गतो वाडवः ॥ ६८१५॥
MSS@6816@1उद्देशोऽयं कनकसिकताकोमलैकान्तकान्ता- लीलावासीकृततरुतलः
कामिभिर्नर्मदायाः ।
MSS@6816@2किंचैतस्मिन् सुरतसचिवास्तन्वि ते वान्ति वाता येषामग्रे सरति
कलिताकण्ठकोपो मनोभूः ॥ ६८१६॥
MSS@6817@1उद्देशोऽयं सरसकदलीश्रेणिशोभातिशायी कुञ्जोत्कर्षा
कुरितरमणीविभ्रमो नर्मदायाः ।
MSS@6817@2किं चैतस्मिन् सुरतसुहृदस्तन्वि ते वान्ति वाता येषामग्रे सरति
कलिताकाण्डकोपो मनोभूः ॥ ६८१७॥
MSS@6818@1उद्धता अलमुद्धर्तुम् औद्धत्यं दुरितात्मनाम् ।
MSS@6818@2क्षाराणामेव सामर्थ्यं मलनाशाय वाससाम् ॥ ६८१८॥
MSS@6819@1उद्धतैरिव परस्परस गाद् ईरितान्युभयतः कुचकुम्भैः ।
MSS@6819@2योषितामतिमदेन जुघूर्णुर् विभ्रमातिशयपुंषि वपूंषि ॥ ६८१९॥
MSS@6820@1उद्धतैर्निभृतमेकमनेकैश् छेदवन् मृगदृशामविरामैः ।
MSS@6820@2श्रूयते स्म मणितं कलकाञ्ची- नूपुरध्वनिभिरक्षतमेव ॥ ६८२०॥
MSS@6821@1उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
MSS@6821@2आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ६८२१॥
MSS@6822@1उद्धर्तुं किल शैलकेलिरभसस्रस्तानि पाथोनिधेर् अन्तर्भूषणमौक्तिकानि
दिविजस्त्रीभिः समुत्कण्ठया ।
MSS@6822@2गाढं तत्र निमज्जितेन रविणा बद्ध्वा दृढं रश्मिभिः प्रोत्क्षिप्तानि
निपत्य तानि गगने तारापदेशं दधुः ॥ ६८२२॥
MSS@6823@1उद्धर्तुं धरणीं निशाकररवी क्षेप्तुं मरुन्मार्गतो वातं स्तम्भयितुं
पयोनिधिजलं पातुं गिरिं चूर्णितुम् ।
MSS@6823@2शक्ता यत्र विशन्ति मृत्युवदने कान्यस्य तत्र स्थितिर् यस्मिन् याति
गिरिर्बिले सह वनैः कात्र व्यवस्था ह्यणोः ॥ ६८२३॥
MSS@6824@1उद्धव माधवसविधे विनिवेद्यं सर्वथा भवता ।
MSS@6824@2अपि बहुमूल्यं भवनं यमुनाकुञ्जोपमं न स्यात् ॥ ६८२४॥
MSS@6825@1उद्धूतकामानलतापतप्ता विहाय दोषाधिकजां तु चिन्ताम् ।
MSS@6825@2वनादिरागावयवप्रभेदं नरेति मत्वा वनिता रमन्ते ॥ ६८२५॥
MSS@6825A@1उद्धूतपांसुपटलानुमितप्रबन्ध- धावत्खुराग्रचयचुम्बितभूमिभागाः ।
MSS@6825A@2निर्मथ्यमानजलधिध्वनिघोरघोषम् एते रथं गगनसीम्नि वहन्ति
वाहाः ॥
MSS@6826@1उद्धूता धूमधारा विरहिजनमनोमाथिनो मन्मथाग्नेः कस्तूरीपत्रमाला
तिमिरततिरहो दिक्पुरन्ध्रीमुखानाम् ।
MSS@6826@2निर्वाणा गारलेखा दिवसहुतभुजः संचरच्चञ्चरीक- श्रेणीयं
भाति भास्वत्करलुलितनभःकन्दरेन्दीवरस्य ॥ ६८२६॥
MSS@6827@1उद्धूय धूलीर्धवला रसातलाद् वात्या लगन्ती गगने व्यवर्तत ।
MSS@6827@2फूत्कारयन्त्येव भुवोद्धृता भुजा निदाघतापाकुलया तपात्यये ॥ ६८२७॥
MSS@6828@1उद्धूयेत तनूलतेति नलिनीपत्रेण नो वीज्यते स्फोटः स्यादिति ना गकं
मलयजक्षोदाम्भसा सिच्यते ।
MSS@6828@2स्यादस्यातिभरात् पराभव इति प्रायो न वा पल्लवा- रोपो वक्षसि तत्
कथं कृशतनोराधिः समाधीयताम् ॥ ६८२८॥
MSS@6829@1उद्धूयेत नतभ्रूः पक्ष्मनिपातोद्भवैः पवनैः ।
MSS@6829@2इति निर्निमेषमस्या विरहवयस्या विलोकते वदनम् ॥ ६८२९॥
MSS@6830@1उद्धृतेष्वपि शस्त्रेषु दूतो वदति नान्यथा ।
MSS@6830@2ते वै यथोक्तवक्तारो न वध्याः पृथिवीभुजा ॥ ६८३०॥
MSS@6831@1उद्धृतेष्वपि शस्त्रेषु बन्धुवर्गवधेष्वपि ।
MSS@6831@2परुषाण्यपि जल्पन्तो वध्या दूता न भूभुजा ॥ ६८३१॥
MSS@6832@1उद्ध्रियमानेन्दुकरैर् उन्मज्जत्यन्धकारवारिनिधेः ।
MSS@6832@2क्वापि क्वापि विलग्न- च्छायाजम्बालधोरणी धरणी ॥ ६८३२॥
MSS@6833@1उद्बद्धेभ्यः सुदूरं घनरजनितमःपूरितेषु द्रुमेषु प्रोद्ग्रीवं पश्य
पादद्वितयधृतभुवः श्रेणयः फेरवाणाम् ।
MSS@6833@2उल्कालोकैः स्फुरद्भिर्निजवदनगुहोत्सर्पिभिर्वीक्षितेभ्यश् च्योतत्सान्द्रं
वसाम्भः क्वथितशववपुर्मण्डलेभ्यः पिबन्ति ॥ ६८३३॥
MSS@6834@1उद्बन्धनं दृढं गाढं सिंहोऽपि सहते यदि ।
MSS@6834@2कथं करटिनस्तर्हि नृपचिह्नानि बिभ्रति ॥ ६८३४॥
MSS@6835@1उद्भर्तृगामिनी पुरुष- भाषिणी कामचिह्नकृतवेशा ।
MSS@6835@2या नातिमांसयुक्ता सुराप्रिया सर्वतश्चपला ॥ ६८३५॥
MSS@6836@1उद्भाव्यमानो नलिनीपलाशैः समीरणस्तद्धृदयास्पदस्य ।
MSS@6836@2करोति दाहस्य निवारणं नु संधुक्षणं वा स्मरपावकस्य ॥ ६८३६॥
MSS@6837@1उद्भासिताखिलखलस्य विशृ खलस्य प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः
।
MSS@6837@2दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्य गोचरगतैः सुखमास्यते
कैः ॥ ६८३७॥
MSS@6838@1उद्भासितेऽन्धतमसव्रज एति नाशं सूने प्रयान्त्युभयतोऽतिमरन्दमुग्धाः
।
MSS@6838@2सिंहा निहत्य रुधिरं बहु भक्षितं यद् दीपा कुरे मधुकराः करिणं
वमन्ति ॥ ६८३८॥
MSS@6839@1उद्भिदुरं स्तनवदनं लोचनमलिगर्वमोचनं सुदृशः ।
MSS@6839@2दृष्ट्वा विगतविचारं धातारं निन्दति स्थविरः ॥ ६८३९॥
MSS@6840@1उद्भिन्नं किमिदं मनोभवनृपक्रीडारविन्दद्वयं सूते तत् कथमेकतः
किल लसद्रोमावलीनालतः ।
MSS@6840@2चक्रद्वन्द्वमिदं क्षमं तदपि न स्थातुं मुखेन्दोः पुरो
लावण्याम्बुनिमग्नयौवनगजस्यावैमि कुम्भद्वयम् ॥ ६८४०॥
MSS@6841@1उद्भिन्नयौवनमनोहररूपशोभा- संभाविताभिनवभोगमनोभवानाम् ।
MSS@6841@2एणीदृशां त्वदुपदेशविवर्जितानां मातर्भवन्ति नहि नाम समीहितार्थाः
॥ ६८४१॥
MSS@6842@1उद्भिन्नसात्त्विकविकारपरिप्लवानि सद्यस्तिरस्कृतमनोभववेदनानि ।
MSS@6842@2तन्वि त्वद गपरिरम्भसुखामृतानि प्रादुर्भवन्तु पुनरागतजीवितानि
॥ ६८४२॥
MSS@6843@1उद्भिन्नस्तनकुड्मलद्वयमुरः किंचित् कपोलस्थलीं लिम्पत्येव
मधूककान्तिरधरः संमुग्धलक्ष्मीमयः ।
MSS@6843@2प्रत्यासीदति यौवने मृगदृशः किं चान्यदाविर्भवल् लावण्यामृतप
कलेपलडहच्छायं वपुर्वर्तते ॥ ६८४३॥
MSS@6844@1उद्भिन्नस्तबकावतंससुभगाः प्रे खन्मरुन्नर्तिताः
पुष्पोद्गीर्णपरागपांशुललसत्पत्रप्रकाण्ड त्विषः ।
MSS@6844@2गम्भीरक्रमपञ्चमोन्मदपिकध्वानोच्छलद्गीतयः
प्रत्युज्जीवितमन्मथोत्सव इव क्रीडन्त्यमू भूरुहः ॥ ६८४४॥
MSS@6845@1उद्भिन्ना कलकण्ठकण्ठकुहरात् कर्णामृतस्यन्दिनी हृद्या यद्यपि
मार्दवैकवसतिः सा काकलीहुंकृतिः ।
MSS@6845@2अन्यस्तन्वि तथापि ते त्रिणयनप्लुष्टस्य जीवार्पणः
पञ्चेषोरुचितप्रपञ्चितरसः पाकाञ्चितः पञ्चमः ॥ ६८४५॥
MSS@6847@1उद्भेदं प्रतिपद्य पक्वबदरीभावं समेत्य क्रमात् पुंनागाकृतिमाप्य
पूगपदवीमारुह्य बिल्वश्रियम् ।
MSS@6847@2लब्ध्वा तालफलोपमां च ललितामासाद्य भूयोऽधुना
चञ्चत्काञ्चनकुम्भजृम्भणमिभावस्याः स्तनौ बिभ्रतः ॥ ६८४७॥
MSS@6848@1उद्भ्रान्तभेककुलकीर्णजले तडागे कोऽप्यस्ति नाम यदि नान्यगतिर्बकोटः ।
MSS@6848@2उत्फुल्लपद्मसुरभीणि सरांसि हित्वा न स्थातुमर्हति भवानिह राजहंस
॥ ६८४८॥
MSS@6849@1उद्यच्छता धुरमकापुरुषानुरूपां गन्तव्यमाजिनिधनेन पितुः पथा वा ।
MSS@6849@2आच्छिद्य वा स्वजननीजनलोचनेभ्यो नेयो मया रिपुवधूनयनानि बाष्पः
॥ ६८४९॥
MSS@6850@1उद्यज्ज्वालावलीभिर्वरमिह भुवनप्लोषके हव्यवाहे र गद्वीचौ प्रविष्टं
जलनिधिपयसि ग्राहनक्राकुले वा ।
MSS@6850@2संग्रामे वारिरौद्रे विविधशरहतानेकयोधप्रधाने नो नारीसौख्यमध्ये
भवशतजनितानन्तदुःखप्रवीणे ॥ ६८५०॥
MSS@6851@1उद्यञ्छशी तरुणभास्करकान्तिचौरः स्पर्शेन शीतकरलालितया प्रदोषे ।
MSS@6851@2ज्ञातोऽर्धसुप्तनलिनीप्रियया सलज्जः पाण्डुत्वमाप रभसादिव मन्मथार्तः
॥ ६८५१॥
MSS@6852@1उद्यतं शस्त्रमालोक्य विषादं याति विह्वलः ।
MSS@6852@2जीवनं प्रति संत्रास्तो नास्ति मृत्युसमं भयम् ॥ ६८५२॥
MSS@6853@1उद्यतमेकहस्तचरणं द्वितीयकररेचितं सुविनतं वंशमृद
गवाद्यमधुरं विचित्रकरणान्वितं बहु विधम् ।
MSS@6853@2मद्रकमेतदद्य सुभगैर्विदग्धगतिचेष्टितैः सुललितैर् नृत्यसि
विभ्रमाकुलपदं विविक्तरसभावितं शशिमुखि ॥ ६८५३॥
MSS@6854@1उद्यतस्य परं हन्तुं स्तब्धस्य विवरैषिणः ।
MSS@6854@2पतनं जायतेऽवश्यम् कृच्छ्रेण पुनरुन्नतिः ॥ ६८५४॥
MSS@6855@1उद्यतस्य हि कामस्य प्रतिवादो न शस्यते ।
MSS@6855@2अपि निर्मुक्तस गस्य कामरक्तस्य किं पुनः ॥ ६८५५॥
MSS@6856@1उद्यतासिर्नृपो यत्र तत्रैव धनरक्षणम् ।
MSS@6856@2कण्टकाकुलशाख्यायां लग्नं गृह्णाति नो फलम् ॥ ६८५६॥
MSS@6857@1उद्यतेत यथाशक्ति न प्रसज्येत जातुचित् ।
MSS@6857@2साध्यानां सिद्ध्यसिद्धी यन् नियत्या नियते कृते ॥ ६८५७॥
MSS@6858@1उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा ।
MSS@6858@2सदैवावध्यभावेन यथार्थस्य हि वाचकः ॥ ६८५८॥
MSS@6859@1उद्यतेष्वपि शस्त्रेषु यथोक्तं शासनं वदेत् ।
MSS@6859@2रागापरागौ जानीयाद् दृष्टिवक्त्रविचेष्टितैः ॥ ६८५९॥
MSS@6860@1उद्यत्करकरवालः शकतिमिरध्वंसने महानिपुणः ।
MSS@6860@2कल्किहरिर्वः पायाद् अपायतः कलिनिशान्तोत्थः ॥ ६८६०॥
MSS@6861@1उद्यत्ताराधिनाथद्युतिहृतिपटवः सान्द्रसिन्दूरशोणाः
श्रीमद्वेतण्डतुण्डप्रतिभटबटवः पद्मरागातिरागाः ।
MSS@6861@2दूरादानम्रकम्रच्छविरविकिरणश्रेणिकिर्मीरितान्ता
गुञ्जापुञ्जानुरागद्विगुणितमहसः पान्तु कृष्णा घ्रिभासः ॥ ६८६१॥
MSS@6862@1उद्यत्तारुण्यवारुण्यतिशयितमदोच्छ्वासचारुण्यती व
प्रोदञ्चत्पञ्चबाणप्रचुररुचिरदृक्चञ्चरीकप्रपञ्चे ।
MSS@6862@2मन्दश्रीश्चन्द्रमास्ते सति सुतनु मुखे प्रोच्छ्वसत्तन्द्रमास्ते हीनं
शोभाभिरम्भोरुहमपि रजनौ नैति रम्भोरु हासम् ॥ ६८६२॥
MSS@6863@1उद्यत्सौरभगर्भनिर्भरमिलद्वाला कुरश्रीमृतो माकन्दानवलोक्य यः
प्रतिदिशं सानन्दमुत्कूजितः ।
MSS@6863@2तानेवाद्य फलाशया परिरटल्लुण्ठाककाकावली- वाचालानुपलभ्य कोकिलयुवा
जातः स वाचंयमः ॥ ६८६३॥
MSS@6864@1उद्यद्गन्धप्रबन्धां परमसुखरसां कोकिलालापजल्पां
पुष्पस्रक्सौकुमार्यां कुसुमशरवधूं रूपतो निर्जयन्तीम् ।
MSS@6864@2सौख्यं सर्वेन्द्रियाणामभिमतमभितः कुर्वतीं मानसेष्टां
सत्सौभाग्याल्लभन्ते कृतसुकृतवशाः कामिनीं मर्त्यमुख्याः ॥ ६८६४॥
MSS@6865@1उद्यद्दुःसहवित्ततानवतया बद्धावधाने मनस्य् उन्मार्गभ्रमणेऽवशस्य
रभसाच्छ्वभ्रे परिभ्राम्यतः ।
MSS@6865@2अन्योऽपाहितकोशपृष्ठलुठनात् संदर्शिता गक्षतेर् जन्तोर्हन्त तनोति
दुर्गतिशमं रम्यानुलोम्यो विधिः ॥ ६८६५॥
MSS@6866@1उद्यद्बर्हिषि दर्दुरारवपुषि प्र्क्षीणपान्थायुषि श्च्योतद्विप्रुषि
चन्द्ररु मुषि सखे हंसद्विषि प्रावृषि ।
MSS@6866@2मा मुञ्चोच्चकुचाग्रसन्ततपतद्बाष्पाकुलां बालिकां काले
कालकरालनीलजलदव्यालुप्तभास्वत्त्विषि ॥ ६८६६॥
MSS@6867@1उद्यद्बाला कुरश्रीर्दिशि दिशि दशनैरेभिराशागजानां रोहन्मूला
सुगौरैरुरगपतिफणैरत्र पातालकुक्षौ ।
MSS@6867@2अस्मिन्नाकाशदेशे विकसितकुसुमा राशिभिस्तारकाणां नाथ त्वत्कीर्तिवल्ली
फलति फलमिदं बिम्बमिन्दोः सुधार्द्रम् ॥ ६८६७॥
MSS@6868@1उद्यद्विद्रुमकान्तिभिः किसलयैस्ताम्रां त्विषं बिभ्रतो भृ गालीविरुतैः
कलैरविशदव्याहारलीलाभृतः ।
MSS@6868@2घूर्णन्तो मलयानिलाहतिचलैः शाखासमूहैर्मुहुर् भ्रान्तिं प्राप्य मधुप्रस
गमधुना मत्ता इवामी द्रुमाः ॥ ६८६८॥
MSS@6869@1उद्यद्विलोचनहुताशतडिद्विकाश- व्यासंगिनी सुरधुनीपयसा सगर्भा ।
MSS@6869@2भ्राजत्कलानिधिबलाकविशोभमाना पायाज्जटाघनघटा वृषभध्वजस्य
॥ ६८६९॥
MSS@6870@1उद्यद्विवेकतपनप्रफुल्ले हृदयाम्बुज ।
MSS@6870@2विशते भगवद्भक्तिररविन्द इवेन्दिरा ॥ ६८७०॥
MSS@6871@1उद्यन्तु नाम सुबहूनि महामहांसि चन्द्रोऽप्यलं भुवनमण्डलमण्डनाय ।
MSS@6871@2सूर्यादृते न तदुदेति न चास्तमेति येनोदितेन दिनमस्तमितेन रात्रिः
॥ ६८७१॥
MSS@6872@1उद्यन्तु शतमादित्या उद्यन्तु शतमिन्दवः ।
MSS@6872@2न विना विदुषां वाक्यैर्नश्यत्याभ्यन्तरं तमः ॥ ६८७२॥
MSS@6873@1उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति ।
MSS@6873@2आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ॥ ६८७३॥
MSS@6874@1उद्यन्नित्यं त्वरितस् तमोऽपगमयति करैः समाकृष्य ।
MSS@6874@2महितस्तदसि स्थाने मित्र पुमांस्त्वं परे क्लीबाः ॥ ६८७४॥
MSS@6875@1उद्यन्नेव जगद्विसृत्वरघनध्वान्तौघमध्वंसयः
पादन्यासमशेषभूधरशिरः पीठीतटेषु न्यधाः ।
MSS@6875@2धिक्कृत्येन्दुमपि श्रियं व्यतनुथाः पद्माप्तपद्मोत्करे जीवेद् वासरमेव
वा त्वमिव यस्तज्जीवनं जीवनम् ॥ ६८७५॥
MSS@6876@1उद्यन्महानिलवशोत्थविचित्रवीचि- विक्षिप्तनक्रमकरादिनितान्तभीतिम् ।
MSS@6876@2अम्भोधिमध्यमुपयाति विवृद्धवेलं लोभाकुलो मरणदोषममन्यमानः
॥ ६८७६॥
MSS@6877@1उद्यन्महीपालमरीचिमाली- शिलीमुखश्रेणिकरावलीभिः ।
MSS@6877@2उदारभूदारघनान्धकार- संभारमुच्छिन्नतरं चकार ॥ ६८७७॥
MSS@6878@1उद्यमं कुरुते जन्तुर्दैवं सर्वत्र कारणम् ।
MSS@6878@2समुद्रमन्थनाल्लेभे हरिर्लक्ष्मीं हरो विषम् ॥ ६८७८॥
MSS@6879@1उद्यमं कुर्वतां पुंसां फलं भाग्यानुसारतः ।
MSS@6879@2समुद्रमन्थनाल्लेभे हरिर्लक्ष्मीं हरो विषम् ॥ ६८७९॥
MSS@6880@1उद्यमं कुर्वतां पुंसां फलं मार्जारकर्मवत् ।
MSS@6880@2जन्मप्रभृति गौर्नास्ति पयः पिबति नित्यशः ॥ ६८८०॥
MSS@6881@1उद्यमः कलहः कण्डूर्द्यूतमद्यपरस्त्रियः ।
MSS@6881@2निद्रा मैथुनमालस्यं सेवनात् तु विवर्धते ॥ ६८८१॥
MSS@6882@1उद्यमः साहसं धैर्यं बलं बुधिः पराक्रमः ।
MSS@6882@2षडेते यस्य तिष्ठन्ति तस्य देवोऽपि श कितः ॥ ६८८२॥
MSS@6883@1उद्यमस्य प्रसादेन दृश्यन्ते विविधाः कलाः ।
MSS@6883@2कातरा एव जल्पन्ति यद् भाव्यं तद् भविष्यति ॥ ६८८३॥
MSS@6884@1उद्यमाख्यानमपरं प्रकीर्णाख्यानकं तथा ।
MSS@6884@2समस्याख्यानमपरं प्रहेल्यादिप्रशंसनम् ॥ ६८८४॥
MSS@6885@1उद्यमी लभते सिद्धिम् अयोग्योऽपि सुनिश्चितम् ।
MSS@6885@2अनूरुर्गगनस्यान्तं प्रयात्येव दिने दिने ॥ ६८८५॥
MSS@6885A@1उद्यमी सिद्धिमाप्नोति सहाय्यविकलोऽपि चेत् ।
MSS@6885A@2एकचक्ररथोऽनूरुसूतोऽर्को व्योम गाहते ॥
MSS@6886@1उद्यमेन विना राजन् न सिध्यन्ति मनोरथाः ।
MSS@6886@2कातरा इति जल्पन्ति यद् भाव्यं तद् भविष्यति ॥ ६८८६॥
MSS@6887@1उद्यमेन विना राजन् न सिध्यन्ति मनोरथाः ।
MSS@6887@2नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ६८८७॥
MSS@6888@1उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
MSS@6888@2नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ६८८८॥
MSS@6889@1उद्यमे नास्ति दारिद्र्यं जप्यतो नास्ति पातकम् ।
MSS@6889@2मौनेन कलहो नास्ति नास्ति जागरतो भयम् ॥ ६८८९॥
MSS@6890@1उद्यमेनैव कार्याणि सिध्यन्ति न मनोरथैः ।
MSS@6890@2नहि सुप्तस्य सिंहस्य विशन्ति वदने मृगाः ॥ ६८९०॥
MSS@6891@1उद्ययौ दीर्घिकागर्भान् मुकुलं मेचकोत्पलम् ।
MSS@6891@2नारीलोचनचातुर्यश कासंकुचितं यथा ॥ ६८९१॥
MSS@6892@1उद्यल्लावण्यलक्ष्मीवलयितवपुषां स्वर्गवारा गनानाम् आश्लेषे यः प्रमोदः
स्फुरति च गरिमा योऽमृते माधुरीणाम् ।
MSS@6892@2सौरभ्यं कु कुमे यत् पयसि विमलता याप्यहो तत्समस्तं
मित्रैकत्रेक्षितुं चेदभिलषसि तदा पश्य कृष्णस्य काव्यम् ॥ ६८९२॥
MSS@6893@1उद्यात्येव सुहृत्कुलं प्रतिबलं यात्येव नीचैस्तराम् आयान्त्येव यशःश्रियः
प्रतिदिशं यान्त्येव सत्कीर्तयः ।
MSS@6893@2येनैकेन मुखाग्रपाटिततनूभूतार्द्रकोटिश्रिया सर्वाश्चर्यमयः स एव
जयति त्वत्खड्गधारापथः ॥ ६८९३॥
MSS@6894@1उद्यानं कौमुदी गीतं कान्ता केलिः सुहृत् कथा ।
MSS@6894@2कृतिनां सुकृतक्रीतः स्वर्गभोगो भुवि स्थितः ॥ ६८९४॥
MSS@6895@1उद्यानं वनभूमयः कुसुमितैरुद्गन्धयः पादपैः शैला निर्झरहासिनो
जलधरश्यामा गिरिः कृत्रिमः ।
MSS@6895@2नद्यः सारसमूर्च्छितोर्मिवलया घर्माभिषेकास्पदं शीताः
शीकरसंगमात्सुरभयो मित्रं सरोजानिलाः ॥ ६८९५॥
MSS@6896@1उद्यानपाल कलशाम्बुनिषेचनानाम् एतस्य चम्पकतरोरयमेव कालः ।
MSS@6896@2तस्मिन् निदाघनिहते घनवारिणा वा संवर्धिते तव वृथोभयथोपयोगः
॥ ६८९६॥
MSS@6897@1उद्यानमारुतोद्धूताश्चूतचम्पकरेणवः ।
MSS@6897@2उदश्रयन्ति पान्थानाम् अस्पृशन्तोऽपि लोचने ॥ ६८९७॥
MSS@6898@1उद्यानसहकाराणाम् अनुद्भिन्ना न मञ्जरी ।
MSS@6898@2देयः पथिकनारीणां सतिलः सलिलाञ्जलिः ॥ ६८९८॥
MSS@6899@1उद्यानानि न सर्वदा परिभवत्रासादिवाध्यासते भूमौ नोपविशन्ति ये खलु
रजःसम्पर्कतर्कादिव ।
MSS@6899@2तेषामप्यतिपूजनीयवपुषां नूनं पिकानामियं धिक् कष्टं परपुष्टतेति
किमपि प्राचां फलं कर्मणाम् ॥ ६८९९॥
MSS@6900@1उद्यानेषु विचित्रभ्होजनविधिस्तीव्रातितीव्रं तपः कौपीनावरणं
सुवस्त्रमभितं भिक्षाटनं मण्डनम् ।
MSS@6900@2आसन्नं मरणं च म गलसमं सत्यं समुत्पद्यते तां काशीं
परिहृत्य हन्त विबुधैरन्यत्र किं स्थीयते ॥ ६९००॥
MSS@6901@1उद्याने सहकारकोरकरसप्रत्याशया कोकिलः स्थातुं वाञ्छति
चित्तजन्मनृपतेर्मित्रं च मन्त्री यतः ।
MSS@6901@2किंतु ध्वा क्षविजृम्भितेषु च पिकप्रारब्धगानेषु च क्रेंकारेषु
च पञ्चमध्वनिषु च श्रोता न वेत्त्यन्तरम् ॥ ६९०१॥
MSS@6903@1उद्योगः क्षयमेति हन्त सहसा जाड्यं समुज्जृम्भते मित्रस्यापि च
दर्शनं भवति नो किं वान्यदाचक्ष्महे ।
MSS@6903@2यल्लोकस्पृहणीयतां गतमभूत् तज्जीवनं व्यर्थतां प्राप्तं येन
दुनोति तन् मम मनो दुर्दैववद् दुर्दिनम् ॥ ६९०३॥
MSS@6904@1उद्योगः शत्रुवन् मित्रम् आलस्यं मित्रवद् विषम् ।
MSS@6904@2विषवच्चामृतं विद्या सुधावद् विषम गना ॥ ६९०४॥
MSS@6905@1उद्योगः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः ।
MSS@6905@2उत्साहः षड्विधो यस्य तस्य देवोऽपि श कते ॥ ६९०५॥
MSS@6906@1उद्योगमेधाधृतिसत्त्वसत्य- त्यागानुरागस्थितिगौरवाणि ।
MSS@6906@2जितेन्द्रियत्वं प्रसहिष्णुता ह्रीः प्रागल्भ्यमित्यात्मगुणप्रवेकः ॥ ६९०६॥
MSS@6907@1उद्योगादनिवृत्तस्य सुसहायस्य धीमतः ।
MSS@6907@2छायेवानुगता तस्य नित्यं श्रीः सहचारिणी ॥ ६९०७॥
MSS@6907A@1उद्योगानुसारी लक्ष्मीः कीर्तिस्त्यागानुसारिणी ।
MSS@6907A@2अभ्यासानुसारी विद्या बुद्धिः कर्मानुसारिणी ॥
MSS@6908@1उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर् दैवेन देयमिति कापुरुषा वदन्ति ।
MSS@6908@2दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति
कोऽत्र दोषः ॥ ६९०८॥
MSS@6909@1उद्योगिनः करालम्बं करोति कमलालया ।
MSS@6909@2अनुद्योगिकरालम्बं करोति कमलाग्रजा ॥ ६९०९॥
MSS@6910@1उद्योगेन कृते कार्ये सिद्धिर्यस्य न विद्यते ।
MSS@6910@2दैवं तस्य प्रमाणं हि कर्तव्यं पौरुषं सदा ॥ ६९१०॥
MSS@6911@1उद्योगेन विना नैव कार्यं किमपि सिध्यति ।
MSS@6911@2नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ६९११॥
MSS@6913@1उद्वर्तयन्त्या हृदये निपत्य नृपस्य दृष्टिर्न्यवृतद् द्रुतैव ।
MSS@6913@2वियोगिवैरात् कुचयोर्नखा कैर् अर्धेन्दुलीलैर्गलहस्तितेव ॥ ६९१३॥
MSS@6914@1उद्वर्तितमपि बहुधा- नुलिप्तमपि चन्दनागुरुरसाद्यैः ।
MSS@6914@2भजति तथापि शरीरं दौर्गन्ध्यं तत्र को हेतुः ॥ ६९१४॥
MSS@6915@1उद्वासयितुं वेश्मनि सरघाः कुर्वन्ति यन्मधुच्छत्त्रम् ।
MSS@6915@2दुर्गा करोति नीडं कुर्युर्वल्मीकमुपदीकाः ॥ ६९१५॥
MSS@6916@1उद्वाहारोपितार्द्रक्षतनिजपदयोः संगतामिन्दुमौला- वानम्रे यां
सुधांशोर्व्यधित किल कलां तूर्णमेवान्नपूर्णाम् ।
MSS@6916@2सक्तानामक्षतानाममृतदृगनलोपाधितः पक्वभावान् नानार्थैरन्नपूर्णा
प्रणतजनततेः पूर्णतामातनोतु ॥ ६९१६॥
MSS@6917@1उद्विजन्ते यथा सर्पान् नरादनृतवादिनः ।
MSS@6917@2धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ ६९१७॥
MSS@6918@1उद्वीक्ष्य प्रियकरकुड्मलापविद्धैर् वक्षोजद्वयमभिषिक्तमन्यनार्याः ।
MSS@6918@2अम्भोभिर्मुहुरसिचद्वधूरमर्षाद् आत्मीयं पृथुतरनेत्रयुग्ममुक्तैः
॥ ६९१८॥
MSS@6919@1उद्वृत्तदैत्यपृतनापतिकण्ठपीठ-
च्छेदोच्छलद्बहलशोणितशोणधारम् ।
MSS@6919@2चक्रं क्रियादभिमतानि हरेरुदार- दिग्दाहदारुणनभः श्रियमुद्वहद्
वः ॥ ६९१९॥
MSS@6920@1उद्वृत्तस्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिक्यतमोष्ठपल्लवदलं कुर्वन्तु नाम व्यथाम् ।
MSS@6920@2सौभाग्याक्षरप क्तिकेव लिखिता पुष्पायुधेन स्वयं मध्यस्था हि करोति
तापमधिकं रोमावली केन सा ॥ ६९२०॥
MSS@6921@1उद्वृत्तस्तनभारभ गुरमुरो नोत्कञ्चुकं कारिता संयोगस्तु यथा
तथेति सकला नीवी न विस्रंसिता ।
MSS@6921@2भूयः संगम आवयोः क्व नु भवेदेवं च नोल्लापिता संभ्रान्तत्वरितेन
भीतसुरतेनैवं वयं वञ्चिताः ॥ ६९२१॥
MSS@6922@1उद्वेगं जनयन्ति संचितवृषव्याप्ताजिरोपान्तकाः प्रातः
शीर्णकुटीरपुञ्जतलताशिम्बीतुषारावि लाः ।
MSS@6922@2ग्रामा गोमयधूमसंततिपरिक्लिष्टारुणश्मश्रुभिर् वृद्धैः
कुड्यनिवातलीननिभृतैरभ्यर्थ्यमानातपाः ॥ ६९२२॥
MSS@6922A@1उद्वेगस्य निवारणाय दुरितच्छेदाय पुण्याप्तये पानाय श्रवणामृतस्य
धृतये कस्मैचिदार्तिच्छिदे ।
MSS@6922A@2उच्छ्वासं पुरुषोत्तमाच्युत हरे गोविन्द नारायण श्रीवत्सा क मुकुन्द
कृष्ण कमलाकान्तेति वाच्यं मुहुः ॥
MSS@6923@1उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् ।
MSS@6923@2त्रयाणामपि लोकानाम् ईश्वरोऽपि न तिष्ठति ॥ ६९२३॥
MSS@6924@1उद्वेजयति तीक्ष्णेन मृदुना परिभूयते ।
MSS@6924@2तस्माद् यथार्हतो दण्डं नयेत् पक्षमनाश्रितः ॥ ६९२४॥
MSS@6925@1उद्वेजयति तीक्ष्णेन मृदुना परिभूयते ।
MSS@6925@2दण्डेन नृपतिस्तस्माद् युक्तदण्डः प्रशस्यते ॥ ६९२५॥
MSS@6926@1उद्वेजयति दरिद्रं परमुद्राया झणत्कारः ।
MSS@6926@2गृहपतिरतिमिलितायाः क कणरावो यथा जारम् ॥ ६९२६॥
MSS@6927@1उद्वेजयति भूतानि दण्डपारुष्यवान् नृपः ।
MSS@6927@2भूतान्युद्वेज्यमानानि द्विषतां यान्ति संश्रयम् ॥ ६९२७॥
MSS@6928@1उद्वेजयति भूतानि यस्य राज्ञः कुशासनम् ।
MSS@6928@2सिंहासनवियुक्तस्य तस्य क्षिप्रं कुशासनम् ॥ ६९२८॥
MSS@6929@1उद्वेजयत्य गुलिपार्ष्णिभागान् मार्गे शिलीभूतहिमेऽपि यत्र ।
MSS@6929@2न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः ॥ ६९२९॥
MSS@6930@1उद्वेष्ट्य स्वयमेव लेखमुदितप्रस्वेदकम्पा गुलिस् तस्मिन्
सेकविलुप्तशेषशिथिलं दृष्ट्वा लिपिप्रक्रमम् ।
MSS@6930@2एतत् किन्नु हतास्मि सम्प्रति दशा तस्यैवमासीदयं बाष्पो हन्त करस्य
कम्पितमिदं हन्तेति सा रोदिति ॥ ६९३०॥
MSS@6931@1उद्वोढुं कनकविभूषणान्यशक्तः सध्रीचा वलयितपद्मनालसूत्रः ।
MSS@6931@2आरूढप्रतिवनिताकटाक्षभारः साधीयो गुरुरभवद् भुजस्तरुण्याः ॥ ६९३१॥
MSS@6932@1उन्नतं पदमवाप्य यो लघुर् हेलयैव स पतेदिति ब्रुवन् ।
MSS@6932@2शैलशेखरगतो दृषत्कणश् चारुमारुतधुतः पतत्यधः ॥ ६९३२॥
MSS@6933@1उन्नतं मानसं यस्य भाग्यं तस्य समुन्नतम् ।
MSS@6933@2नोन्नतं मानसं यस्य भाग्यं तस्यासमुन्नतम् ॥ ६९३३॥
MSS@6934@1उन्नतं सदनमुच्चकैर्हयो माक्षिकं दधि सशर्करं पयः ।
MSS@6934@2यामिनी शशिकला सुकोमला लभ्यते कथमनर्चिते शिवे ॥ ६९३४॥
MSS@6935@1उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः ।
MSS@6935@2पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणम् ॥ ६९३५॥
MSS@6936@1उन्नतघनमध्यगतं निर्गुणमपि सुरधनुः शोभाम् ।
MSS@6936@2तेन महद्भिः साकं संवासः प्रार्थ्यते विज्ञैः ॥ ६९३६॥
MSS@6937@1उन्नतदक्षिणपक्षा भक्ष्यमुखी विहितपार्थिवनिनादा ।
MSS@6937@2तारा तरुमधिगच्छति तद्यच्छति वाञ्छितादधिकम् ॥ ६९३७॥
MSS@6938@1उन्नतानां सुवंशानां द्वैधं तावन्न जायते ।
MSS@6938@2यावत् कुठारधारेव योषिद् विशति नान्तरम् ॥ ६९३८॥
MSS@6939@1उन्नतावनतभाववत्तया चन्द्रिका सतिमिरा गिरेरियम् ।
MSS@6939@2भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तदन्तिनः ॥ ६९३९॥
MSS@6940@1उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः ।
MSS@6940@2नूनमात्मसदृशी प्रकल्पिता वेधसैव गुणदोषयोर्गतिः ॥ ६९४०॥
MSS@6941@1उन्नतोऽपि विशदोऽपि कोमलोऽप्य् अद्य जाड्यहरणक्षमोऽपि च ।
MSS@6941@2अन्तरुज्ज्वलगुणोऽपि निर्धनस् तूलराशिरिव याति लाघवम् ॥ ६९४१॥
MSS@6942@1उन्नत्यै नमति प्रभुं प्रभुगृहान् द्रष्टुं बहिस्तिष्ठति
स्वद्रव्यव्ययमातनोति जडधीरागामिवित्ताशया ।
MSS@6942@2प्राणान् प्राणितुमेव मुञ्चति रणे क्लिश्नाति भोगेच्छया सर्वं तद्
विपरीतमेव कुरुते तृष्णान्धदृक् सेवकः ॥ ६९४२॥
MSS@6943@1उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या ।
MSS@6943@2हुं हु मुञ्च मम मेति च मन्दं जल्पितं जयति मानधनायाः ॥ ६९४३॥
MSS@6944@1उन्नमितैकभ्रूलतम् आननमस्याः पदानि रचयन्त्याः ।
MSS@6944@2कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥ ६९४४॥
MSS@6945@1उन्नम्य दूरं मुहुरानमन्त्यः कान्ताः श्लथीभूतनितम्बजाड्याः ।
MSS@6945@2दोलाविलासेन जितश्रमत्वात् प्रकर्षमापुः पुरुषायितेषु ॥ ६९४५॥
MSS@6946@1उन्नम्योन्नम्य तत्रैव दरिद्राणां मनोरथाः ।
MSS@6946@2पतन्ति हृदये व्यर्था विधवास्त्रीस्तना इव ॥ ६९४६॥
MSS@6947@1उन्नम्रस्वपयोधरान्तरपयोधाराभिरानन्दि सः चञ्चद्बालकलापकान्
कलगिरो मुग्धान् नवा घ्रिक्रमान् ।
MSS@6947@2त्वय्याधाय शिखण्डिनः शिव शिव प्रावृट् समाप्तिं गता तेषु त्वं
तु शरच्छरारुचलिता जातासि धौतासिवत् ॥ ६९४७॥
MSS@6948@1उन्नयति नाभिनिम्नान् मुक्तावलिपाशि रोमराजिनलम् ।
MSS@6948@2स्मरशबरः स्तनभूधर- निपतत्तरुनाक्षिपक्षिबन्धाय ॥ ६९४८॥
MSS@6949@1उन्निद्रकन्दलदलान्तरलीयमान- गुञ्जन्मदान्धमधुपे नवमेघकाले ।
MSS@6949@2स्वप्नेऽपि यः प्रवसति प्रविहाय कान्तां तस्मै विषाणरहिताय नमो
वृषाय ॥ ६९४९॥
MSS@6950@1उन्निद्रकोकनदरेणुपिश गिता गा गायन्ति मञ्जु मधुपा गृहदीर्घिकासु ।
MSS@6950@2एतच्चकास्ति च रवेर्नवबन्धुजीव- पुष्पच्छदाभमुदयाचलचुम्बि
बिम्बम् ॥ ६९५०॥
MSS@6951@1उन्निद्रता मत्स्यसगन्धिता च प्रवालहानिः सपिपीलिकात्वम् ।
MSS@6951@2त्वग्भ्रंशनाद् वारिकृतादजीर्णात् तरोर्भवेत् तत्र चिकित्सनीयम् ॥ ६९५१॥
MSS@6952@1उन्निद्रप्रियकमनोरमं रमण्याः संरेजे सरसि वपुः प्रकाशमेव ।
MSS@6952@2युक्तानां विमलतया तिरस्क्रियायै नाक्रामन्नपि हि भवत्यलं जलौघः
॥ ६९५२॥
MSS@6953@1उन्निद्रेण मयाद्य चिन्तितमभूद्यत्रावतारा हरेर् आख्याता दश कीर्तितोऽसि
न कथं तत्र त्वमेकादशः ।
MSS@6953@2त्विच्चारित्रमगोचरं कविगिरां जानन्नपि क्ष्मापते न प्रस्तौमि भयेन
भारतकवेः कस्तादृशं वक्ष्यति ॥ ६९५३॥
MSS@6954@1उन्नीतो भवभूतिना प्रतिदिनं बाणे गते यः पुरा यश्चीर्णः कमलायुधेन
सुचिरं येनागमत् केशटः ।
MSS@6954@2यः श्रीवाक्पतिराजपादरजसां सम्पर्कपूतश्चिरं दिष्ट्या श्लाघ्यगुणस्य
कस्यचिदसौ मार्गः समुन्मीलति ॥ ६९५४॥
MSS@6955@1उन्मग्नचञ्चलवनानि वनापगानाम् आश्यानसैकततर गपरंपराणि ।
MSS@6955@2निम्नावशिष्टसलिलानि मनो हरन्ति रोधांसि हंसपदमुद्रितकर्दमानि
॥ ६९५५॥
MSS@6956@1उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः ।
MSS@6956@2गाण्डीवी कनकशिलानिभं भुजाभ्याम् आजघ्ने विषमविलोचनस्य वक्षः
॥ ६९५६॥
MSS@6957@1उन्मत्त कण्टकिफलप्रतियोगिबुद्ध्या वैरं वृथैव कुरुषे पनसेन
सार्धम् ।
MSS@6957@2सन्तो हसन्ति न भजन्ति भजन्ति चेत् त्वां भ्रान्ता भवन्ति सहसा न
पुनर्भजन्ति ॥ ६९५७॥
MSS@6958@1उन्मत्त धूर्त तरुणेन्दुनिवासयोग्ये स्थाने पिशाचपतिना विनिवेशितोऽसि ।
MSS@6958@2किं कैरवाणि विकसन्ति तमः प्रयाति चन्द्रोपलो द्रवति वार्धिरुपैति
वृद्धिम् ॥ ६९५८॥
MSS@6959@1उन्मत्तप्रेमसंरम्भाद् आरभन्ते यद गनाः ।
MSS@6959@2तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ॥ ६९५९॥
MSS@6960@1उन्मत्तमासाद्य हरः स्मरश्च द्वावप्यसीमां मुदमुद्वहेते ।
MSS@6960@2पूर्वं परस्पर्धितया प्रसूनं नूनं द्वितीयो विरहाधिदूनम् ॥ ६९६०॥
MSS@6961@1उन्मत्तानां च या गाथाः शिशूनां यच्च भाषितम् ।
MSS@6961@2स्त्रियो यच्च प्रभाषन्ते तस्य नास्ति व्यतिक्रमः ॥ ६९६१॥
MSS@6962@1उन्मत्तानां भुज गानां मद्यपानां च दन्तिनाम् ।
MSS@6962@2स्त्रीणां राजकुलानां च विश्वसन्ति गतायुषः ॥ ६९६२॥
MSS@6963@1उन्मत्तानां भुज गानां शृ गिणां शस्त्रपाणिनाम् ।
MSS@6963@2विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ ६९६३॥
MSS@6964@1उन्मदतया कयाचित् कदाचिदपथप्रवृत्तमपि पुरुषम् ।
MSS@6964@2सद्यः सुहृदुपदेशः सृणिरिव करिणं निवर्त्तयति ॥ ६९६४॥
MSS@6965@1उन्मादगद्गदगिरो मदविह्वलाक्षा भ्रश्यन्निजप्रकृतयः कृतमस्मरन्तः ।
MSS@6965@2ऐश्वर्यसीधुरसपानविघूर्णमानाः के नाम न प्रतिपदं पुरुषाः स्खलन्ति
॥ ६९६५॥
MSS@6966@1उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम् ।
MSS@6966@2दास्यमेके च गच्छन्ति परेषामर्थहेतुना ॥ ६९६६॥
MSS@6967@1उन्मीलत्त्रिवलीतर गवलया प्रोत्तु गपीनस्तन-
द्वन्द्वेनोद्यतचक्रवाकमिथुना वक्त्राम्बुजोद्भासिनी ।
MSS@6967@2कान्ताकारधरा नदीयमभितः क्रूराशया नेष्यते संसारार्णवमज्जनं
यदि ततो दूरेण संत्यज्यताम् ॥ ६९६७॥
MSS@6968@1उन्मीलत्पुलकं विलोलदलकं स्विद्यत्कपोलस्थलं
भ्राम्यत्कुण्डलमाकुलाकुललसत्सीत्कारमुद्यत्करम् ।
MSS@6968@2किंचित्कुञ्चदुदञ्चितभ्रु विलसच्चोलं गलन्नीविकं स्याद् भूयोऽपि
कदा मदाकुलदृशोर्बिम्बाधरास्वादनम् ॥ ६९६८॥
MSS@6969@1उन्मीलत्पुलका कुरेण निविडाश्लेषे निमेषेण च
क्रीडाकूतविलोकितेऽधरसुधापाने मुधा नर्मभिः ।
MSS@6969@2आनन्दाभिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभूत् प्रत्यूहो न तयोर्बभूव
सुरतारम्भः प्रियंभावुकः ॥ ६९६९॥
MSS@6970@1उन्मीलत्युरसा गुणालिनिचिता निर्दूषणा भूषणा सोल्लासोषसि लोलया सुमनसा
सूक्त्या मनोहारिणी ।
MSS@6970@2शय्यामेत्य मृदुं मदीयकवितेवाम्भोजिनीनायिका कस्याप्युन्नतपूर्वपुण्यतपसः
कण्ठं समालि गति ॥ ६९७०॥
MSS@6971@1उन्मीलत्गुडपाकतन्तुलतया रज्ज्वा भ्रमीरर्जयन्
दानान्तःश्रुतशर्कराचलमथः स्वेनामृतान्धाः स्मरः ।
MSS@6971@2नव्यामिक्षुरसोदधेर्यदि सुधामुत्थापयेत् सा भवज् जिह्वायाः कृतिमाह्वयेत
परमां मत्कर्णयोः पारणाम् ॥ ६९७१॥
MSS@6972@1उन्मीलद्यौवनासि प्रियसखि विषमाः श्रेणयो नागराणां तस्मात् कोऽपि
त्वयाद्यप्रभृति न सहसा संमुखं वीक्षणीयः ।
MSS@6972@2यावच्चन्द्रार्कमेकः पतिरतिशयितश्रद्धया सेवितव्यः कर्तव्या रूपरक्षा
वचसि न हृदयं देयमस्मद्विधानाम् ॥ ६९७२॥
MSS@6973@1उन्मीलद्रसबिन्दुगन्धकुसुमावल्ल्यो वसन्तोदये कान्ताः कोमलपल्लवाः कति
कति क्रीडावने सन्ति न ।
MSS@6973@2सौभाग्यैकनिधे रसाल तदपि श्रीमञ्जरीशालिनस् त्वत्तोऽन्यत्र च
कुत्रचिन् मधुकरश्रेणी न विश्राम्यति ॥ ६९७३॥
MSS@6974@1उन्मीलद्वदनेन्दुकान्तिविसरैर्दूरं समुत्सारितं भग्नं पीनकुचस्थलस्य
च रुचा हस्तप्रभाभिर्हतम् ।
MSS@6974@2एतस्याः कलविंककण्ठकदलीकल्पं मिलत्कौतुकाद् अप्राप्ताभिमुखं रुषेव
सहसा केशेषु लग्नं तमः ॥ ६९७४॥
MSS@6975@1उन्मीलन्ति कियन्ति वा न कुसुमान्युष्णद्युतेरुद्गमे तत्त्वेतावति
बन्धुरित्यतिसखीत्यादित्यकान्तेति च ।
MSS@6975@2कीर्तिं दत्तवतां त्रिलोकविदितामेवं कवीनामृणं किं कृत्वेयमपाकरोतु
जनुषां कोट्यापि नालीकिनी ॥ ६९७५॥
MSS@6976@1उन्मीलन्ति नखैर्लुनीहि वहति क्षौमाञ्चलेनावृणु क्रीडाकाननमाविशन्ति
वलयक्वाणैः समुत्त्रासय ।
MSS@6976@2इत्थं वञ्जुलदक्षिणानिलकुहूकण्ठीषु संकेतिक- व्याहाराः सुभग
त्वदीयविरहे तस्याः सखीनां मिथः ॥ ६९७६॥
MSS@6977@1उन्मीलन्ति निशानिशाचरवधूत्प्रोच्चाटनामान्त्रिकाः सायं सालससुप्तप
कजवनप्रोद्बोधवैतालिकाः ।
MSS@6977@2फुल्लत्प कजकोशगर्भकुहरप्रोद्भूतभृ गावली- झ
कारप्रणवोपदेशगुरवस्तीव्रद्युतेरंशवः ॥ ६९७७॥
MSS@6978@1उन्मीलन्ति मृणालकोमलरुचो राजीवसंवर्तिका- संवर्तव्रतवृत्तयः
कतिपये पीयूषभानोः कराः ।
MSS@6978@2अप्युस्रैर्धवलीभवत्सु गिरिषु क्षुब्धोऽयमुन्मज्जता विश्वेनेव तमोमयो
निधिरपामह्नाय फेनायते ॥ ६९७८॥
MSS@6979@1उन्मीलन्नयनान्तकान्तिलहरीनिष्पीतयोः केवलाद् आमोदादवधारणीयवपुषोः
कान्तासखेन क्षणम् ।
MSS@6979@2यत्कर्णोत्पलयोः स्थितेन भवता किंचित् समुद्गुञ्जितं भ्रातस्तिष्ठति
कुत्र तत् कथय मे कान्तं प्रियाया मुखम् ॥ ६९७९॥
MSS@6980@1उन्मीलन्मणिरश्मिजालजटिलच्छायं रणत्क कणं बिभ्राणस्तव देव
वैरिकदनक्रीडाकठोरः करः ।
MSS@6980@2त्यक्त्वा संयति जीवितानि रिपवो ये स्वर्गमार्गे गतास् तानाक्रष्टुमिवाविवेश
रभसाच्चण्डद्युतेर्मण्डलम् ॥ ६९८०॥
MSS@6981@1उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूता कुर-
क्रीडत्कोकिलकाकलीकलरवैरुद्गीर्णकर्णज्वराः ।
MSS@6981@2नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण-
प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ ६९८१॥
MSS@6982@1उन्मीलन्मुकुलकरालकुन्दकोश- प्रश्च्योतद्घनमकरन्दगन्धबन्धो ।
MSS@6982@2तामीषत्प्रचलविलोचनां नता गीम् आलिन् गन् पवन मम स्पृशा गम
गम् ॥ ६९८२॥
MSS@6983@1उन्मीलयन्ति कुसुमानि मनोरमाणि के नाम नात्र तरवः समयोचितानि ।
MSS@6983@2कस्येदृशं कथय दोहदमस्ति तस्य यादृक्विनिर्मितमशोकमहीरुहस्य
॥ ६९८३॥
MSS@6984@1उन्मीलल्लीलनीलोत्पलदलदलनामोदमेदस्विपूर-
क्रोडक्रीडद्विजालीगरुदुदितमरुत्स्फालवाचालवीचि ः ।
MSS@6984@2एतेनाखानि शाखानिवहनवहरित्पर्णपूर्णद्रुमाली-
व्यालीढोपान्तशान्तव्यथपथिकदृशां दत्तरागस्तडागः ॥ ६९८४॥
MSS@6985@1उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम् ।
MSS@6985@2बभूव तस्याश्चतुरश्रशोभि वपुर्विभक्तं नवयौवनेन ॥ ६९८५॥
MSS@6986@1उन्मील्याक्षि सखीर्न पश्यसि न चाप्युक्ता ददास्युत्तरं नो वेत्सीदृशमत्र
नेदृशमिमां शून्यामवस्थां गता ।
MSS@6986@2तल्पादृश्यकर कपञ्जरमिदं जीवेन लिप्तं मना मुञ्चन्ती किमु
कर्तुमिच्छसि कुरु प्रेमान्यदेशागते ॥ ६९८६॥
MSS@6987@1उन्मुकुलिताधरपुटे भूतिकणत्रासमीलितार्धाक्षि ।
MSS@6987@2धूमोऽपि नेह विरम भ्रमरोऽयं श्वसितमनुसरति ॥ ६९८७॥
MSS@6988@1उन्मुक्तकञ्चुकतयेयमुदारकान्तिः शस्त्रीव शम्बररिपोरपनीतकोशा ।
MSS@6988@2रक्तावकुण्ठनपटीरचितापिधाना संध्याम्बुवाहकलितेव शशा करेखा
॥ ६९८८॥
MSS@6989@1उन्मुक्तक्रमहारिमेरुशिखरात् क्रामन्तमन्यो धरः कोऽत्र त्वां
शरभीकिशोरपरिषद्धौरेय धर्तुं क्षमः ।
MSS@6989@2तस्माद् दुर्गमशृ गल घनकलादुर्लालितात्मन् व्रज त्वद्वासाय स एव
कीर्णकनकज्योत्स्नो गिरीणां पतिः ॥ ६९८९॥
MSS@6990@1उन्मुक्तमानकलहा रमध्वं दयितान्विताः ।
MSS@6990@2इतीव मधुरालापाः कोकिला जगदुर्जनान् ॥ ६९९०॥
MSS@6991@1उन्मुक्ताभिर्दिवसमधुना सर्वतस्ताभिरेव स्वच्छायाभिर्निचुलितमिव
प्रेक्ष्यते विश्वमेतत् ।
MSS@6991@2पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये चित्रा गीयं रमयति
तमःस्तोमलीला धरित्री ॥ ६९९१॥
MSS@6992@1उन्मुच्य स्वजनानुपेक्ष्य तृणवत् प्राणानपि प्रेयसस् तीर्त्वा दुस्तरमर्णवं
च वणिजः प्राप्ताः पटीराशया ।
MSS@6992@2श्वासैस्ते विनिवर्तिताः प्रतिभयैः स्वस्थो भवातःपरं त्वं वा केवलम
गम गमुरग व्यालिम्प गन्धद्रवैः ॥ ६९९२॥
MSS@6993@1उन्मुद्रीकृतविश्वविस्मयभरैस्तत्तन्महार्घैर्गुणैर् दुर्गाधे हृदयाम्बुधौ
तव भवेन् नः सूक्तिग गा यदि ।
MSS@6993@2विश्वश्वित्रमत गिनीघनरसस्यन्दिन्यमन्दध्वनिर् ग गासागरसंगमः
पुनरिवापूर्वः समुन्मीलति ॥ ६९९३॥
MSS@6994@1उन्मूलितालानविलाभनाभिश् छिन्नस्खलच्छृ खलरोमराजिः ।
MSS@6994@2मत्तस्य सेयं मदनद्विपस्य प्रस्वापवप्रोच्चकुचास्तु वास्तु ॥ ६९९४॥
MSS@6995@1उन्मूल्य सितकेशांस्तु मूले मुले च तत्क्षिपेत् ।
MSS@6995@2ततः केशाः प्रजायन्ते कृष्णाः कौतुककारिणः ।
MSS@6995@3युक्त्या पूर्वोक्तया युञ्ज्यान् मेषशृ गीपयः सुधीः ॥ ६९९५॥
MSS@6996@1उन्मूल्यालानभूमीरुहमतितरसोत्खण्डिताण्ड् ऊवितानान्य्- आकर्षन्नेष
पादैर्मदजलकलुषः क्षिप्तनक्षत्रमालः ।
MSS@6996@2शुण्डादण्डाभिघातैर्नभसि विदलयन् पुष्करावर्तकादीन् धावत्याधूतमूर्धा
हरिमभिरभसाद् देवपुत्रः करीन्द्रः ॥ ६९९६॥
MSS@6997@1उन्मृष्टं कुचसीम्नि पत्रमकरं दृष्ट्वा हठालि गनात् कोपो मास्तु
पुनर्लिखाम्यमुमिति स्मेरे रघूणां वरे ।
MSS@6997@2कोपेणारुणितोऽश्रुपातदलितः प्रेम्णा च विस्तारितो दत्तो मैथिलकन्यया
दिशतु नः क्षेमं कटाक्षा कुरः ॥ ६९९७॥
MSS@6998@1उन्मृष्टपत्रा लुलितालकान्ताः कण्ठेषु लग्ना जघनं स्पृशन्तः ।
MSS@6998@2कुचस्थलीष्वाहतिमादधाना गता वधूनां प्रियतां जलौघाः ॥ ६९९८॥
MSS@6999@1उन्मेषं यो मम न सहते जातिवैरी निशायाम् इन्दोरिन्दीवरदलदृशा
तस्य सौन्दर्यदर्पः ।
MSS@6999@2नीतः शान्तिं प्रसभमनया वक्त्रकान्त्येति हर्षाल् लग्ना मन्ये ललिततनु
ते पादयोः पद्मलक्ष्मीः ॥ ६९९९॥
MSS@7000@1उपकरोत्यपकृतो ह्युत्तमोऽप्यन्यथाधमः ।
MSS@7000@2मध्यमः साम्यमन्विच्छेद् अपरः स्वार्थतत्परः ॥ ७०००॥
MSS@7001@1उपकर्ताधिकाराढ्यः स्वापराधं न मन्यते ।
MSS@7001@2उपकारं ध्वजीकृत्य सर्वमेव विलुम्पति ॥ ७००१॥
MSS@7002@1उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहमनुत्तमम् ।
MSS@7002@2सज्जनानां स्वभावोऽयं केनेन्दुः शिशिरीकृतः ॥ ७००२॥
MSS@7003@1उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् ।
MSS@7003@2प्रायः कूपस्तृषां हन्ति सततं न तु वारिधिः ॥ ७००३॥
MSS@7004@1उपकर्तुः कृतघ्नस्याप्युभयोरियती भिदा ।
MSS@7004@2सद्यो हि विस्मरत्याद्यः कृतं पश्चात् तु पश्चिमः ॥ ७००४॥
MSS@7005@1उपकर्तुः स्थिरं द्रव्यं यत्नस्तत्कालसंभवः ।
MSS@7005@2किमस्ति तालवृन्तस्य मन्दमारुतसंग्रहः ॥ ७००५॥
MSS@7006@1उपकर्तुमनुपकर्तुः प्रियाणि कर्तुं कृतान्यनुस्मर्तुम् ।
MSS@7006@2विनिपतितांश्चोद्धर्तुं कुलान्वितानामुचितमेतत् ॥ ७००६॥
MSS@7007@1उपकर्तुमप्रकाशं क्षन्तुं न्यूनेष्वयाचितं दातुम् ।
MSS@7007@2अभिसंधातुं च गुणैः शतेषु केचिद् विजानन्ति ॥ ७००७॥
MSS@7008@1उपकर्त्रारिणा संधिर्न मित्रेणापकारिणा ।
MSS@7008@2उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ॥ ७००८॥
MSS@7009@1उपकारं सुहृद्वर्गे योऽपकारं च शत्रुषु ।
MSS@7009@2नृमेघो वर्षति प्राज्ञस्तस्येच्छन्ति सदोन्नतिम् ॥ ७००९॥
MSS@7010@1उपकारं स्मरन्तस्तु कृतज्ञत्ववशंवदाः ।
MSS@7010@2पदवीमुपकर्त् णां यान्ति निश्चेतना अपि ॥ ७०१०॥
MSS@7011@1निर्वाणमनु निर्वाति तपनं तपनोपलः ।
MSS@7011@2इन्दुमिन्दुमणिः किं च शुष्यन्तमनु शुष्यति ॥ ७०११॥
MSS@7012@1उपकारः परो धर्मः परोऽर्थः कर्मनैपुणम् ।
MSS@7012@2पात्रे दानं परः कामः परो मोक्षो वितृष्णता ॥ ७०१२॥
MSS@7013@1उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः ।
MSS@7013@2अनपायि निबर्हणं द्विषां न तितिक्षासममस्ति साधनम् ॥ ७०१३॥
MSS@7014@1उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत् ।
MSS@7014@2पादलग्नं करस्थेन कण्टकेनेव कण्टकम् ॥ ७०१४॥
MSS@7015@1उपकारपरः प्रवरः प्रत्युपकारं करोति मध्यस्थः ।
MSS@7015@2नीचस्तदपि न कुरुते उपकार्वशाद् भवति शत्रुः सः ॥ ७०१५॥
MSS@7016@1उपकारपरः स्वभावत सततं सर्वजनस्य सज्जनः ।
MSS@7016@2असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ॥ ७०१६॥
MSS@7017@1उपकारप्रधानः स्याद् अपकारपरेऽप्यरौ ।
MSS@7017@2सम्पद्विपत्स्वेकमना हेतावीर्ष्येत् फले न तु ॥ ७०१७॥
MSS@7018@1उपकारफलं मित्रम् अपकारोऽरिलक्षणम् ।
MSS@7018@2॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥ ७०१८॥
MSS@7019@1उपकारमेव तनुते विपद्गतः सद्गुणो नितराम् ।
MSS@7019@2मूर्च्छां गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥ ७०१९॥
MSS@7020@1उपकारशतेनापि गृह्यते केन दुर्जनः ।
MSS@7020@2साधुः संमानमात्रेण भवत्येवात्मविक्रयी ॥ ७०२०॥
MSS@7021@1उपकारशतेनापि दानैश्चापि सुविस्तरैः ।
MSS@7021@2लालनात् प्रीतिपूर्वाच्च न ग्राह्यो भगिनीसुतः ॥ ७०२१॥
MSS@7022@1उपकारश्चापकारो यस्य व्रजति विस्मृतिम् ।
MSS@7022@2पाषाणहृदयस्यास्य जीवतीत्यभिधा मुधा ॥ ७०२२॥
MSS@7023@1उपकाराच्च लोकानां निमित्तान्मृगपक्षिणाम् ।
MSS@7023@2भयाल्लोभाच्च मूर्खाणां मैत्री स्याद् दर्शनात् सताम् ॥ ७०२३॥
MSS@7024@1उपकारादृतेऽप्याशु मित्रं श्रेयसि तिष्ठति ।
MSS@7024@2मित्रवान् साधयत्यर्थान् दुःसाध्यानप्यनादरात् ॥ ७०२४॥
MSS@7025@1उपकाराय न जातः सपदि सुजातः क्व जातवैरेऽपि ।
MSS@7025@2ग्रासयति ग्रस्तोऽपि द्रोहिणममृतानि रोहिणीरमणः ॥ ७०२५॥
MSS@7026@1उपकाराय या पुंसां न परस्य न चात्मनः ।
MSS@7026@2पत्रसंचयसंभारैः किं तया भारविद्यया ॥ ७०२६॥
MSS@7027@1उपकारिणमपि पूज्यं हन्ति महान्तं खलोऽत्रपोऽवसरे ।
MSS@7027@2धृष्टद्युम्नो मध्ये- वीरं हतवान् गुरुं शान्तम् ॥ ७०२७॥
MSS@7028@1उपकारिणि विक्षीणे शनैः केदारवारिणि ।
MSS@7028@2सानुक्रोशतया शालिरभूत् पाण्डुरवा मुखः ॥ ७०२८॥
MSS@7029@1उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम् ।
MSS@7029@2तं जनमसत्यसंधं भगवति वसुधे कथं वहसि ॥ ७०२९॥
MSS@7030@1उपकारिणि वीतमत्सरे वा सदयत्वं यदि तत्र कोऽतिरेकः ।
MSS@7030@2अहिते सहसापराद्धलब्धे सघृणं यस्य मनः सतां स धुर्यः ॥ ७०३०॥
MSS@7031@1उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
MSS@7031@2अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥ ७०३१॥
MSS@7032@1उपकारे कृतज्ञत्वम् अपकारे कृतघ्नता ।
MSS@7032@2विषयस्य गुणावेतौ कर्तुः स्यातां विपर्ययौ ॥ ७०३२॥
MSS@7033@1उपकारेण दूयन्ते न सहन्तेऽनुकम्पिताम् ।
MSS@7033@2आपत्स्वपि दुराराध्या नित्यदुःखा मनस्विनः ॥ ७०३३॥
MSS@7034@1उपकारेण नीचानाम् अपकारो हि जायते ।
MSS@7034@2पयःपानं भुजंगानां केवलं विषवर्धनम् ॥ ७०३४॥
MSS@7035@1उपकारेण वीरस्तु प्रतिकारेण युज्यते ।
MSS@7035@2अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः ॥ ७०३५॥
MSS@7036@1उपकार्योपकारित्वं दूरे चेत् सा हि मित्रता ।
MSS@7036@2पुष्पवन्तौ किमासन्नौ पश्य कैरवपद्मयोः ॥ ७०३६॥
MSS@7037@1उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् ।
MSS@7037@2विदधदीदृशमेव सदा सखे सुखितमास्स्व ततः शरदां शतम् ॥ ७०३७॥
MSS@7038@1उपकृतमनेन सुतराम् इत्यसतामस्ति न क्वचिदपेक्षा ।
MSS@7038@2होतुः स्वहस्तमाश्रित उद्वहतोऽग्निर्दहत्येव ॥ ७०३८॥
MSS@7039@1उपकृतवताप्यनार्ये नाश्वसितव्यं कृतिप्रियोऽस्मीति ।
MSS@7039@2पयसापि सिक्तमूलो भवति हि मधुरो न पिचुमन्दः ॥ ७०३९॥
MSS@7040@1उपकृतवता श्रीरत्नाभ्यां हरेः शशिलेखया मनसिजरिपोः
पीयूषेणाप्यशेषदिवौकसाम् ।
MSS@7040@2कथमितरथा तेन स्थेयं यशोभरमन्थरं यदि न मथनायासं
धीरः सहेत पयोनिधिः ॥ ७०४०॥
MSS@7041@1उपकृतिरेव खलानां दोषस्य गरीयसो भवति हेतुः ।
MSS@7041@2अनुकूलाचरणेन हि कुप्यन्ति व्याधयोऽत्यर्थम् ॥ ७०४१॥
MSS@7042@1उपकृतिसाहसिकतया क्षतिमपि गणयन्ति नो गुणिनः ।
MSS@7042@2जनयन्ति हि प्रकाशं दीपशिखाः स्वा गदाहेन ॥ ७०४२॥
MSS@7043@1उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारश कया ।
MSS@7043@2इयमेव हि सत्त्वशालिनां महतां कापि कठोरचित्तता ॥ ७०४३॥
MSS@7044@1उपक्रमं वाञ्छितमाशु कुर्याद् दूतोपयानात् क्रियमाणसंधिः ।
MSS@7044@2स चेद् विसंधिः स तु तत्र चैकः कृतो भवत्यात्मसमुच्छ्रयश्च
॥ ७०४४॥
MSS@7045@1उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुभदधीशमपि ।
MSS@7045@2रजनीकरः किमिव चित्रमदो यदुरागिणां गणमन गलघुम् ॥ ७०४५॥
MSS@7046@1उपगूहति दवदहने त्रिभुवनधन्यामरण्यानीम् ।
MSS@7046@2मूर्ता इवान्धकाराः प्रतिदिशमपयान्ति कासरावलयः ॥ ७०४६॥
MSS@7047@1उपचरिताप्यतिमात्रं पण्यवधूः क्षीणसम्पदः पुंसः ।
MSS@7047@2पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि ॥ ७०४७॥
MSS@7048@1उपचरिता हरिणदृशः सज्जनगोष्ठीषु मिश्रिता वाचः ।
MSS@7048@2चरितं क्लमनमदवनं न विधेः कुटिलादपि त्रासः ॥ ७०४८॥
MSS@7049@1उपचारः कर्तव्यो यावदनुत्पन्नसौहृदाः पुरुषाः ।
MSS@7049@2उत्पन्नसौहृदानाम् उपचारः कैतवं भवति ॥ ७०४९॥
MSS@7050@1उपचारविधिज्ञोऽपि निर्धनः किं करिष्यति ।
MSS@7050@2निर कुश इवारूढो मत्तद्विरदमूर्धनि ॥ ७०५०॥
MSS@7051@1उपचारानुनयास्ते कितवस्योपेक्षिताः सखीवचसा ।
MSS@7051@2अधुना निष्ठुरमपि यदि स वदति कलिकैतवाद् यामि ॥ ७०५१॥
MSS@7052@1उपचितावयवा शुचिभिः कणैर् अलिकदम्बकयोगमुपेयुषी ।
MSS@7052@2सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ॥ ७०५२॥
MSS@7053@1उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद् बलवानपि ।
MSS@7053@2तपसि मन्दगभस्तिरभीषुमान् नहि महाहिमहानिकरोऽभवत् ॥ ७०५३॥
MSS@7054@1उपच्छन्द्यापि दातव्यं बलिने शान्तिमिच्छता ।
MSS@7054@2समूलमेव गान्धारिरप्रयच्छन् गतः क्षयम् ॥ ७०५४॥
MSS@7055@1उपजप्यानुपजपेद् बुध्येतैव च तत्कृतम् ।
MSS@7055@2युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः ॥ ७०५५॥
MSS@7056@1उपजापः कृतस्तेन तानाकोपवतस्त्वयि ।
MSS@7056@2आशु दीपयिताल्पोऽपि साग्नीनेधानिवानिलः ॥ ७०५६॥
MSS@7057@1उपजापश्चिरारोधोऽवस्कन्दस्तीव्रपौरुषम् ।
MSS@7057@2दुर्गस्य ल घनोपायाश्चत्वारः कथिता इमे ॥ ७०५७॥
MSS@7058@1उपजापसहान् विल घयन् स विधाता नृपतीन् महोद्धतः ।
MSS@7058@2सहते न जनोऽप्यधःक्रियां किमु लोकाधिकधाम राजकम् ॥ ७०५८॥
MSS@7059@1उपजापहृतस्वामिस्नेहसीम्नि पराश्रयम् ।
MSS@7059@2मौले वाञ्छति मेदिन्याः पत्युः पातो न संशयः ॥ ७०५९॥
MSS@7060@1उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः ।
MSS@7060@2घनवीथिवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ॥ ७०६०॥
MSS@7061@1उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता ।
MSS@7061@2शूद्रभिक्षाहतो यागः कृपणस्य हतं धनं ॥ ७०६१॥
MSS@7062@1उपताप्यमानमलघूष्णिमभिः श्वसितैः सितेतरसरोजदृशः ।
MSS@7062@2द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ॥ ७०६२॥
MSS@7063@1उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम् ।
MSS@7063@2उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव ॥ ७०६३॥
MSS@7064@1उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः ।
MSS@7064@2श्यामायते न युष्मासु यः काञ्चनमिवाग्निषु ॥ ७०६४॥
MSS@7065@1उपदेशप्रदात् णां नराणां हितमिच्छताम् ।
MSS@7065@2परस्मिन्निहलोके च व्यसनं नोपपद्यते ॥ ७०६५॥
MSS@7066@1उपदेशो न दातव्यो यादृशे तादृशे नरे ।
MSS@7066@2पश्य वानरमूर्खेण सुगृही निर्गृहीकृता ॥ ७०६६॥
MSS@7067@1उपदेशो हि मूर्खाणां क्रोधायैव शमाय न ।
MSS@7067@2पयःपानं भुज गानां विषायैवामृताय न ॥ ७०६७॥
MSS@7068@1उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
MSS@7068@2पयःपानं भुज गानां केवलं विषवर्धनं ॥ ७०६८॥
MSS@7069@1उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
MSS@7069@2परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ॥ ७०६९॥
MSS@7070@1उपधाशोधिताः सम्यग् ईहमानाः फलोदयम् ।
MSS@7070@2तेऽस्य सर्वं परीक्षेरन् सानुरागाः कृताकृतम् ॥ ७०७०॥
MSS@7071@1उपेत्य धीयते यस्माद् उपधेति ततः स्मृता ।
MSS@7071@2उपाय उपधा ज्ञेया तयामात्यान् परीक्षयेत् ॥ ७०७१॥
MSS@7072@1॥। ॥। ॥। ।
MSS@7072@2उपधित्रयशुद्धितोऽस्य किं कनकस्येव परं परीक्षणम् ॥ ७०७२॥
MSS@7073@1उपधिवसतिपिण्डान् गृह्णते नो विरुद्धांस् तनुवचनमनोभिः सर्वथा ये
मुनीन्द्राः ।
MSS@7073@2व्रतसमितिसमेता ध्वस्तमोहप्रपञ्चा ददतु मम विमुक्तिं ते
हतक्रोधयोधाः ॥ ७०७३॥
MSS@7074@1उपनतभये यो यो मार्गो हितार्थकरो भवेत् स स निपुणया बुद्ध्या सेव्यो
महान् कृपणोऽपि वा ।
MSS@7074@2करिकरनिभौ ज्याघाता कौ महास्त्रविशारदौ वलयरचितौ स्त्रीवद् बाहू
कृतौ न किरीटिना ॥ ७०७४॥
MSS@7075@1उपनतमतिपुण्यचयैः सम्पूर्णं रक्षितं च यत्नेन ।
MSS@7075@2सम्पदि विपदि त्राणं भवति निधानं च मित्रं च ॥ ७०७५॥
MSS@7076@1उपनदिपुलिने महापलाशः पवनसमुच्छलदेकपत्त्रपाणिः ।
MSS@7076@2दवदहनविनष्टजीवितानां सलिलमिवैष ददाति पादपानाम् ॥ ७०७६॥
MSS@7077@1उपनयति कपोले लोलकर्णप्रवाल- क्षणमुकुलनिवेशान्दोलनव्यापृतानाम् ।
MSS@7077@2परिमलितहरिद्रान् सम्प्रति द्वाविडीनां नवनखपदतिक्तानातपः स्वेदबिन्दून्
॥ ७०७७॥
MSS@7078@1उपनयनविवाहावुत्सवैकप्रधानौ कलिविभवत एषां कालभेदानभिज्ञाः ।
MSS@7078@2विजहति न कदाचिद् वेदपाठैकयोग्ये वयसि च यवनानीवाचनाभ्यासमेते
॥ ७०७८॥
MSS@7079@1उपनयति मसिं पत्त्रं चेदं लिखामि किमत्र वा त्वमिति विनयभ्रंशो
यूयं त्विति प्रणयक्षतिः ।
MSS@7079@2सुहृदिति मृषा नाथेत्यूनं नृपेति तटस्थता कथमिति ततः
संदेष्टव्यो मया यदुनन्दनः ॥ ७०७९॥
MSS@7080@1उपनिषदः परिपीता गीतापि न हन्त मतिपथं नीता ।
MSS@7080@2तदपि न हा विधुवदना मानससदनाद् बहिर्याति ॥ ७०८०॥
MSS@7081@1उपनिहितहलीषासार्गलद्वारमारात् परिचकितपुरन्ध्रीसारिताभ्यर्णभाण्डम् ।
MSS@7081@2पवनरयतिरश्चीर्वारिधाराः प्रतीच्छन् विशति वलितशृ गः
पामरागारमुक्षा ॥ ७०८१॥
MSS@7082@1उपनीतनीतिनौकः संसारविकारवारिवन्यासु ।
MSS@7082@2सत्पुरुषकर्णधारस् तारयति जनान् बहूनेकः ॥ ७०८२॥
MSS@7083@1उपनीय कलमकुडवं कथयति सभयश्चिकित्सके हलिकः ।
MSS@7083@2शोणं सोमार्धनिभं वधूस्तने व्याधिमुपजातम् ॥ ७०८३॥
MSS@7084@1उपनीय प्रियमसमय- विदं च मे दग्धमानमपनीय ।
MSS@7084@2नर्मोपक्रम एव क्षणदे दूतीव चलितासि ॥ ७०८४॥
MSS@7085@1उपनीय यन्नितम्बे भुजंगमुच्चैरलम्बि विबुधैः श्रीः ।
MSS@7085@2एकः स मन्दरगिरिः सखि गरिमाणं समुद्वहतु ॥ ७०८५॥
MSS@7086@1उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलिताम् ।
MSS@7086@2रभसोत्थितामुपगतः सहसा परिरभ्य कश्चन वधूमरुधत् ॥ ७०८६॥
MSS@7087@1उपपत्तिभिरम्लाना नोपदेशैः कदर्थिताः ।
MSS@7087@2स्वसंवेदनसंवेद्यसाराः सहृदयोक्तयः ॥ ७०८७॥
MSS@7088@1उपपन्नं ननु शिवं सप्तस्वङ्गेषुयस्य मे ।
MSS@7088@2दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥ ७०८८॥
MSS@7089@1उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्
भवद्भिरिहेक्ष्यताम् ।
MSS@7089@2इह हि विहितो रक्ताशोकः कयापि हताशया
चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ॥ ७०८९॥
MSS@7090@1उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् ।
MSS@7090@2योगं च रक्षसाम् श्रेष्ठ तावुभौ च नयानयौ ॥ ७०९०॥
MSS@7091@1उपप्राकाराग्रं प्रहिणु नयने तर्कय मनाग् अनाकाशे कोऽयं गलितहरिणः
शीतकिरणः ।
MSS@7091@2सुधाबद्धग्रासैरुपवनचकोरैरनुसृतां किरञ् ज्योत्स्नामच्छां
नवलवलपाकप्रणयिनीम् ॥ ७०९१॥
MSS@7092@1उपप्लवोऽसौ किमु राजपुत्री ज्योत्स्नाद्रवोऽसावुत वज्रपातः ।
MSS@7092@2अलं तया सैव हि जीवितं मे धिङ् मामहं वा चरितार्थ एकः ॥ ७०९२॥
MSS@7093@1उपप्लुतं पातुमदो मदोद्धतैस् त्वमेव विश्वंभर विश्वमीशिषे ।
MSS@7093@2ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः
॥ ७०९३॥
MSS@7094@1उपबर्हमम्बुजदृशो निजं भुजं विरचय्य वक्त्रमपि गण्डमण्डले ।
MSS@7094@2निजसक्थि सक्थिनि निधाय सादरं स्वपिति स्तनार्पितकराम्बुजो युवा ॥ ७०९४॥
MSS@7095@1उपभुक्तं यथा वासः स्रजो वा मृदिता यथा ।
MSS@7095@2एवं राज्यात् परिभ्रष्टः समर्थोऽपि निरर्थकः ॥ ७०९५॥
MSS@7096@1उपभुक्तखदिरवीटक- जनिताधररागभङ्गभयात् ।
MSS@7096@2पितरि मृतेऽपि न वेश्या रोदिति हा तात तातेति ॥ ७०९६॥
MSS@7097@1उपभुक्ताशेषवृषं धावन्तं मृगशिरेशभोगाय ।
MSS@7097@2कः खेचरकेसरिणं पश्यतु भास्वन्तमन्तकप्रतिमम् ॥ ७०९७॥
MSS@7098@1उपभोक्तुं न जानाति कदापि कृपणो जनः ।
MSS@7098@2आकण्ठजलमग्नोऽपि कुक्कुरो लेढि जिह्वया ॥ ७०९८॥
MSS@7099@1उपभोगकातराणां पुरुषाणामर्थसंचयपराणाम् ।
MSS@7099@2कन्यामणिरिव सदने तिष्ठत्यर्थः परस्यार्थे ॥ ७०९९॥
MSS@7100@1उपभोगादृते तस्य नाश एव न विद्यते ।
MSS@7100@2प्राक्तनं बन्धनं कर्म कोऽन्यथा कर्तुमर्हति ॥ ७१००॥
MSS@7101@1उपभोगाय च धनं जीवितं येन रक्षितम् ।
MSS@7101@2न रक्षिता तु भूर्येन किं तस्य धनजीवितैः ॥ ७१०१॥
MSS@7102@1उपभोगेन पुण्यानां प्राक्तनानां तथांहसाम् ।
MSS@7102@2कर्तव्यमिति नित्यानाम् अकामकरणात् तथा ॥ ७१०२॥
MSS@7103@1उपभोगैरपि त्यक्तं नात्मानमवसादयेत् ।
MSS@7103@2चण्डालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम् ॥ ७१०३॥
MSS@7104@1उपमा कालिदासस्य भारवेरर्थगौरवम् ।
MSS@7104@2दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥ ७१०४॥
MSS@7105@1उपमानमभूद् विलासिनां करणं यत् तव कान्तिमत्तया ।
MSS@7105@2तदिदं गतमीदृशीम् दशां न विदीर्ये कठिनाः खलु स्त्रियः ॥ ७१०५॥
MSS@7106@1उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः ।
MSS@7106@2सदृशमिष्टसमागमनिर्वृतिं वनितयानितया रजनीवधूः ॥ ७१०६॥
MSS@7107@1उपरि कबरीबन्धग्रन्थेरथ ग्रथिताङ्गुली निजभुजलते तिर्यक्तन्व्या
वितत्य विवृत्तया ।
MSS@7107@2विवृतविलसद्वामापाङ्गस्तनार्धकपोलया कुवलयदलस्रक्संदिग्धश्रियः
प्रहिता दृशः ॥ ७१०७॥
MSS@7108@1उपरि करवालधारा- काराः क्रूरा भुजङ्गमपुङ्गवात् ।
MSS@7108@2अन्तः साक्षाद्द्राक्षा- दीक्षागुरवो जयन्ति केऽपि जनाः ॥ ७१०८॥
MSS@7109@1उपरिगतं हि सवर्णं हृत्वा करतो ददासि रन्तुं मे ।
MSS@7109@2धन्यः सरोजयुगलं त्वक्त्वा स्तनयुगमथास्पृशत् कृष्णः ॥ ७१०९॥
MSS@7110@1उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः ।
MSS@7110@2क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व पातयतु ॥ ७११०॥
MSS@7111@1उपरि घनं घनरटितं दूरे दयिता किमेतदापतितम् ।
MSS@7111@2हिमवति दिव्यौषधयः शीर्षे सर्पः समाविष्टः ॥ ७१११॥
MSS@7112@1उपरिजतरुजानि याजमानां कुशलतया परिरम्भलोलुपोऽन्यः ।
MSS@7112@2प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्याम्
॥ ७११२॥
MSS@7113@1उपरि तमालतरोः सखि परिणतशरदिन्दुमण्डलः कोऽपि ।
MSS@7113@2तत्र च मुरलीखुरली कुलमर्यादामधो नयति ॥ ७११३॥
MSS@7114@1उपरितलनिपातितेष्टकोऽयं शिरसि तनुर्विपुलश्च मध्यदेशे ।
MSS@7114@2असदृशजनसम्प्रयोगभीरोर् हृदयमिव स्फुटितं महागृहस्य ॥ ७११४॥
MSS@7115@1उपरि परिप्लवते मम बालेयं गृहिणि हंसमालेव ।
MSS@7115@2सरस इव नलिननाला त्वमाशयं प्राप्य वससि पुनः ॥ ७११५॥
MSS@7116@1उपरि पीनपयोधरपातिता पटकुटीव मनोभवभूपतेः ।
MSS@7116@2विजयिनस्त्रिपुरारिजिगीषया तव विराजति भामिनि कञ्चुकी ॥ ७११६॥
MSS@7117@1उपरि मिहिरः क्रूरः क्रूरास्तलेऽचलभूमयो वहति पवनः पांशूत्कर्षी
कृशः सरसो रसः ।
MSS@7117@2अहह न जहत्येते प्राणांस्तदैव किमध्वगा यदि न भवतः पत्रच्छत्रं
विशन्ति महीरुहः ॥ ७११७॥
MSS@7118@1उपरि विधृतशारिप्रौढधन्विप्रसाराद् इह पयसि नदीनां गाहितुं
नैव शक्ताः ।
MSS@7118@2तटनिकटनिरूढाः प्रस्थितौ यस्य चण्डाः सरलितकरदण्डाः कुम्भिनोऽम्भः
पिबन्ति ॥ ७११८॥
MSS@7119@1उपरिष्ठा यदा नारी रमते कामुकं नरम् ।
MSS@7119@2विपरीतं रतं ज्ञेयं सर्वकामिजनप्रियम् ॥ ७११९॥
MSS@7120@1उपरिस्था भक्तिरन्तर्निर्मूला तारयेत् कथम् ।
MSS@7120@2नहि भारक्षमा दृष्टा वारां सान्द्रापि नीलिका ॥ ७१२०॥
MSS@7121@1उपरुन्धन्ति श्वासान् मुनयो नाश्नन्ति न पिबन्ति ।
MSS@7121@2स्तूयन्ते सुजनैः किं कण्ठे कुर्वन्ति कनकपाशमिमे ॥ ७१२१॥
MSS@7122@1उपर्यंशुमतः सिद्धाश्चरन्तो यस्य सानुषु ।
MSS@7122@2छत्राण्यातपसंत्रासाद् अवाचीनानि बिभ्रति ॥ ७१२२॥
MSS@7123@1उपर्यष्टौ शतान्याहुस्तथा भूयश्च सप्ततिः ।
MSS@7123@2गजानां तु परीमाणम् एतदेव विनिर्दिशेत् ॥ ७१२३॥
MSS@7124@1उपर्युपरि लोकस्य सर्वो गन्तुं समीहते ।
MSS@7124@2यतते च यथाशक्ति न च तद् वर्तते तथा ॥ ७१२४॥
MSS@7125@1उपलक्ष्य वर्णसंकर- मपगतगुणयोगमुज्झितस्थैर्यम् ।
MSS@7125@2पथिकाः समुद्विजन्ते कुदेशमिव वीक्ष्य शक्रधनुः ॥ ७१२५॥
MSS@7126@1उपलनिकषं सुवर्णं पुरुषो व्यवहारनिकष उद्दिष्टः ।
MSS@7126@2धूर्निकषो गोवृषभः स्त्रीणां तु न विद्यते निकषः ॥ ७१२६॥
MSS@7127@1उपलशकलमेतद् भेदकं गोमयानां वटुभिरुपहृतानां बर्हिषां
स्तूपमेतत् ।
MSS@7127@2शरणमपि समिद्भिः शुष्यमाणाभिराभिर् विनमितपटलान्तं दृश्यते
जीर्णकुड्यम् ॥ ७१२७॥
MSS@7128@1उपवनतरुनृत्याध्यापने लब्धवर्णो विरचितजलकेलिः पद्मिनीकामिनीभिः ।
MSS@7128@2प्रियसुहृदसमेषोराययौ योगियोग- स्थितिविदलनदक्षो दक्षिणो
गन्धवाहः ॥ ७१२८॥
MSS@7129@1उपवननवमालिकाप्रसूनैः स्रजमपि या परिखिद्यते सृजन्ती ।
MSS@7129@2परिजनवनितोचितानि कर्माण्य् अपरिचितानि कथं विधास्यसि त्वम् ॥ ७१२९॥
MSS@7130@1उपवनपवनानुपातदक्षैर् अलिभिरलाभि यदङ्गनाजनस्य ।
MSS@7130@2परिमलविषयस्तदुन्नतानाम् अनुगमने खलु सम्पदोऽग्रतःस्थाः ॥ ७१३०॥
MSS@7131@1उपवनमिव वारिमध्यमग्नं विमलतया प्रतिबिंबितं दधाना ।
MSS@7131@2शशिकरनिकरेण पूरितेव क्वचिदुपनेयपयाः सुखाय वापी ॥ ७१३१॥
MSS@7132@1उपवनसलिलानां बालपद्मैर् भ्रमरपरभृतानां कण्ठनादैः ।
MSS@7132@2समदगतिविलासैः कामिनीनां कथयति पटुवृत्तं मधुमासः ॥ ७१३२॥
MSS@7133@1उपविशति नृपनियुक्तः केनचिदन्येन वा जनेनोक्तः ।
MSS@7133@2निजवेशजातिसमुचितम् आसनमालोक्य सेवते सुमतिः ॥ ७१३३॥
MSS@7134@1उपविष्टः सभामध्ये यो न वक्ति स्फुटं वचः ।
MSS@7134@2तस्माद् दूरेण स त्याज्यो न यो वा कीर्तयेद् ऋतम् ॥ ७१३४॥
MSS@7135@1उपवीणयन्ति परमप्सरसो नृपमानसिंह तव दानयशः ।
MSS@7135@2सुरशाखिमौलिकुसुमस्पृहया नमनाय तस्य यतमानतमाः ॥ ७१३५॥
MSS@7136@1उपशमफलाद् विद्याबीजात् फलं धनमिच्छतां भवति विफलः
प्रारम्भो यत्तदत्र किमद्भुतम् ।
MSS@7136@2नियतविषयाः सर्वे भावा न यान्ति हि विक्रियां जनयितुमलं शालेर्बीजं
न जातु यवाङ्कुरम् ॥ ७१३६॥
MSS@7137@1उपशमितमेघनादं प्रज्वलितदशाननं रमितरामम् ।
MSS@7137@2रामायणमिव सुभगं दीपदिनं हरतु वो दुरितम् ॥ ७१३७॥
MSS@7138@1उपशोभैव सहायाः सिद्धिर्वीरस्य साहसे वसति ।
MSS@7138@2दलयति कुलानि करिणां किल हरिणपरिग्रहः सिंहः ॥ ७१३८॥
MSS@7139@1उपसंध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः ।
MSS@7139@2करजालमस्तसमयेऽपि सताम् उचितं खलूच्चतरमेव पदम् ॥ ७१३९॥
MSS@7140@1उपसर्गाः क्रियायोगे पाणिनेरिति संमतम् ।
MSS@7140@2निष्क्रियोऽपि तवारातिः सोपसर्गः सदा कथम् ॥ ७१४०॥
MSS@7141@1उपसर्गाः प्रवर्तन्ते दृष्टेऽप्यात्मनि योगिनः ।
MSS@7141@2ये तांस्ते सम्प्रवक्ष्यामि समासेन निबोध मे ॥ ७१४१॥
MSS@7142@1उपसर्गेऽन्यचक्रे च दुर्भिक्षे च भयावहे ।
MSS@7142@2असाधुजनसम्पर्के यः पलायेत् स जीवति ॥ ७१४२॥
MSS@7143@1उपसर्गैर्जितैरेभिरुपसर्गास्ततः पुनः ।
MSS@7143@2योगिनः सम्प्रवर्तन्ते सात्त्वराजसतामसाः ॥ ७१४३॥
MSS@7144@1उपस्थितः प्राकृतपुण्यपाकात् पुरःस्थितो दक्षिणपाणिना स्वम् ।
MSS@7144@2शिरः स्पृशेद् दक्षिणचेष्टितो वा यो मण्डलो मण्डललाभदोऽसौ ॥ ७१४४॥
MSS@7145@1उपस्थितस्य कामस्य प्रतिवादो न विद्यते ।
MSS@7145@2अपि निर्मुक्तदेहस्य कामरक्तस्य किं पुनः ॥ ७१४५॥
MSS@7146@1उपस्थितायां विपदि घोरायां स्वीयरक्षणे ।
MSS@7146@2धीमद्भिः पुरुषैर्युक्तं वस्त्रं त्यक्त्वा पलायनम् ॥ ७१४६॥
MSS@7147@1उपस्थिते प्राणहरे कृतान्ते किमाशु कार्यं सुधिया प्रयत्नात् ।
MSS@7147@2वाक्कायचित्तैः सुखदं यमघ्नं मुरारिपादाम्बुजमेव चिन्त्यम् ॥ ७१४७॥
MSS@7148@1उपस्थिते विप्लव एव पुंसां समस्तभावः परिमीयतेऽन्तः ।
MSS@7148@2अवाति वायौ नहि तूलराशेर् गिरेश्च कश्चित् प्रतिभाति भेदः ॥ ७१४८॥
MSS@7149@1उपस्थिते विवाहे च दाने यज्ञे तथा विभो ।
MSS@7149@2समाचरति यो विघ्नं स मृत्वा जायते कृमिः ॥ ७१४९॥
MSS@7150@1उपहरणं विभवानां संहरणं सकलदुरितजालस्य ।
MSS@7150@2उद्धरणं संसाराच् चरणं वः श्रेयसेऽस्तु विश्वपतेः ॥ ७१५०॥
MSS@7151@1उपहासादिकं दूत्या नायिकायास्ततः परम् ।
MSS@7151@2अथ संभोगशृङ्गारे परस्परविलोकनम् ॥ ७१५१॥
MSS@7152@1उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके ।
MSS@7152@2प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ॥ ७१५२॥
MSS@7153@1उपंशुक्रीडितोऽमात्यः स्वयं राजायते यतः ।
MSS@7153@2अवज्ञा क्रियते तेन सदा परिचयाद् ध्रुवम् ॥ ७१५३॥
MSS@7153@1उपाकृताया नवयौवनेन यान्त्या गलत्साञ्जनबाष्पपूरम् ।
MSS@7153@2बाल्यश्रियः किं पदवी विरेजे रोमावली खञ्जनलोचनायाः ॥ ७१५३॥
MSS@7154@1उपाददे तस्य सहस्ररश्मिस् त्वष्ट्रा नवं निर्मितमातपत्रम् ।
MSS@7154@2स तद्दुकूलाद् अविदूरमौलिर् बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥ ७१५४॥
MSS@7155@1उपादाता यावन्न भवति भवादृग्गुणवताम् असत्कल्पास्तावत् त्रिभुवनमहार्हा
अपि गुणाः ।
MSS@7155@2अपि प्राग्दैत्यारेर्हृदयवसतेः कौस्तुभमणिः स किं नासीदब्धौ श्रुतिरपि
किमस्य क्वचिदभूत् ॥ ७१५५॥
MSS@7156@1उपाधिभिः सततसंगतोऽपि नहि स्वभावं विजहाति भावः ।
MSS@7156@2आजन्म यो मज्जति दुग्धसिन्धौ तथापि काकः किल कृष्ण एव ॥ ७१५६॥
MSS@7157@1उपाध्यायं पितरं मातरं च येऽभिद्रुह्यन्ति मनसा कर्मणा वा ।
MSS@7157@2तेषां पापं भ्रूणहत्याविशिष्टं तस्मान्नान्यः पापकृदस्ति लोके ॥ ७१५७॥
MSS@7158@1उपाध्यायश्च वैद्यश्च प्रतिभूर्भुक्तनायिका ।
MSS@7158@2सूतिका दूतिकाश्चैव सिद्धे कार्ये तृणोपमाः ॥ ७१५८॥
MSS@7159@1उपाध्यायान् दशाचार्य आचार्याणां शतं पिता ।
MSS@7159@2सहस्रं तु पित् न् माता गौरवेणातिरिच्यते ॥ ७१५९॥
MSS@7160@1उपाध्वं तत् पान्थाः पुनरपि सरो मार्गतिलकं यदासाद्य स्वच्छं
विलसथ विनीतक्लमभराः ।
MSS@7160@2इतस्तु क्षाराब्धेर्जरठमकरक्षुण्णपयसो निवृत्तिः कल्याणी न
पुनरवतारः कथमपि ॥ ७१६०॥
MSS@7161@1उपानहौ च यो दद्यात् पात्रभूते द्विजोत्तमे ।
MSS@7161@2सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान् ॥ ७१६१॥
MSS@7162@1उपानीतं दूरात् परिमलमुपाघ्राय मरुता समायासीदस्मिन्
मधुरमधुलोभान्मधुकरः ।
MSS@7162@2परो दूरे लाभः कुपितफणिनश्चन्दनतरोः पुनर्जीवन् यायाद् यदि तदिह
लाभोऽयमतुलः ॥ ७१६२॥
MSS@7163@1उपान्तप्रोन्मीलद्विटपिजटिलां कौतुकवती कदाचिद् गन्तासि प्रियसखि न
शिप्रातटभुवम् ।
MSS@7163@2यदस्यां मुक्तास्रग्विहितसितभोगिभ्रमतया वयोरूढः केकी लिखति नखरेण
स्तनतटम् ॥ ७१६३॥
MSS@7164@1उपायं चिन्तयेत् प्राज्ञो ह्यपायमपि चिन्तयेत् ।
MSS@7164@2पश्यतो बकमूर्खस्य नकुलैर्भक्षिताः सुताः ॥ ७१६४॥
MSS@7165@1उपायं यं पुरस्कृत्य सेवते सेवकः प्रभुम् ।
MSS@7165@2अनन्तरज्ञस्तत्रैव योग्यं तं किल मन्यते ॥ ७१६५॥
MSS@7166@1उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् ।
MSS@7166@2शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥ ७१६६॥
MSS@7167@1उपायज्ञश्च योगज्ञस्तत्त्वज्ञः प्रतिभानवान् ।
MSS@7167@2स्वधर्मनिरतो नित्यं परस्त्रीषु पराङ्मुखः ।
MSS@7167@3वक्तोहवांश्चित्रकथः स्यादकुण्ठितवाक् सदा ॥ ७१६७॥
MSS@7168@1उपायनीकृतं यत् तु सुहृत्सम्बन्धिबन्धुषु ।
MSS@7168@2विवाहादिषु चाचारदत्तं ह्रीदत्तमेव तत् ॥ ७१६८॥
MSS@7169@1उपायपूर्वं लिप्सेत कालं वीक्ष्य समुत्पतेत् ।
MSS@7169@2पश्चात्तापाय भवति विक्रमैकरसज्ञता ॥ ७१६९॥
MSS@7170@1उपायमास्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः ।
MSS@7170@2हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान् ॥ ७१७०॥
MSS@7171@1उपायानां च सर्वेषाम् उपायः पण्यसंभवः ।
MSS@7171@2धनार्थं शस्यते ह्येकस्तदन्यः संशयात्मकः ॥ ७१७१॥
MSS@7172@1उपाया युक्तयो मायाः कालयापनमुच्यते ।
MSS@7172@2निरपायो जयस्तूर्णम् एक एव पराक्रमः ॥ ७१७२॥
MSS@7173@1उपायेन जयो यादृग् रिपोस्तादृङ् न हेतिभिः ।
MSS@7173@2उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥ ७१७३॥
MSS@7174@1उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।
MSS@7174@2काकी कनकसूत्रेण कृष्णसर्पमघातयत् ॥ ७१७४॥
MSS@7175@1उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।
MSS@7175@2शृगालेन हतो हस्ती गच्छता पङ्कवर्त्मना ॥ ७१७५॥
MSS@7176@1उपायैरप्यशक्यास्ते जाने जेतुं नरेश्वराः ।
MSS@7176@2उपेक्षिता भविष्यन्ति संकल्पेऽप्यथ दुर्जयाः ॥ ७१७६॥
MSS@7177@1उपायैरिव तैः काले चतुर्भिः सुप्रयोजितैः ।
MSS@7177@2मैलुगिक्षोणिपालस्य राज्यं जातं सदोन्नतम् ॥ ७१७७॥
MSS@7178@1उपार्जितानामर्थानां त्याग एव हि रक्षणम् ।
MSS@7178@2तडागोदरसंस्थानां परीवाह इवाम्भसाम् ॥ ७१७८॥
MSS@7179@1उपालभ्यो नायं सकलभुवनाश्चर्यमहिमा हरेर्नाभीपद्मः प्रभवति
हि सर्वत्र नियतिः ।
MSS@7179@2यदत्रैव ब्रह्मा पिबति निजमायुर्मधु पुनर् विलुम्पन्ति
स्वेदाधिकममृतहृद्यं मधुलिहः ॥ ७१७९॥
MSS@7180@1उपासते यथा बाला मातरं क्षुधयार्दिताः ।
MSS@7180@2श्रेयस्कामास्तथा गङ्गाम् उपासन्तीह देहिनः ॥ ७१८०॥
MSS@7181@1उपास्यमानाविव शिक्षितुं ततो मृदुत्वमप्रौढमृणालनालया ।
MSS@7181@2रराजतुर्माङ्गलिकेन संगतौ भुजौ सुदत्या वलयेन कम्बुनः ॥ ७१८१॥
MSS@7182@1उपेक्षणीयैव परस्य वृद्धिः प्रनष्टनीतेरजितेन्द्रियस्य ।
MSS@7182@2मदादियुक्तस्य विरागहेतुः समूलघातं विनिहन्ति चान्ते ॥ ७१८२॥
MSS@7183@1उपेक्षितः क्षीणबलोऽपि शत्रुः प्रमाददोषात् पुरुषैर्मदान्धैः ।
MSS@7183@2साध्योऽपि भूत्वा प्रथमं ततोऽसाव् असाध्यतां व्याधिरिव प्रयाति ॥ ७१८३॥
MSS@7184@1उपेक्षितानां मन्दानां धीरसत्त्वैरवज्ञया ।
MSS@7184@2अत्रासितानां क्रोधान्धैर्भवत्येषा विकत्थना ॥ ७१८४॥
MSS@7185@1उपेक्षेत प्रनष्टं यत् प्राप्तं यत् तदुपाहरेत् ।
MSS@7185@2न बालं न स्त्रियं चातिलालयेत् ताडयेन् न च ।
MSS@7185@3विद्याभ्यासे गृह्यकृत्ये तावुभौ योजयेत् क्रमात् ॥ ७१८५॥
MSS@7186@1उपेक्षेत समर्थः सन् धर्मस्य परिपन्थिनः ।
MSS@7186@2स एव सर्वनाशाय हेतुभूतो न संशयः ॥ ७१८६॥
MSS@7187@1उपेक्ष्यपक्षे भूपानां मानः स्वार्थस्य सिद्धये ।
MSS@7187@2स तु प्राणानुपेक्ष्यापि ग्राह्यपक्षे मनस्विनाम् ॥ ७१८७॥
MSS@7187A@1उपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मण्डलः ।
MSS@7187A@2सिंहस्तु शरमपेक्ष्य शरक्षेप्तारमीक्षते ॥
MSS@7188@1उपेतः कोशदण्डाभ्यां सामात्यः सह मन्त्रिभिः ।
MSS@7188@2दुर्गस्थश्चिन्तयेत् साधु मण्डलं मण्डलाधिपः ॥ ७१८८॥
MSS@7188A@1उपेत्य तां दृढपरिरम्भलालसश् चिरादभूः प्रमुषितचारुचन्दनः ।
MSS@7188A@2धृताञ्जनः सपदि तदक्षिचुम्बनाद् इहैव ते प्रिय विदिता कृतार्थता ॥
MSS@7189@1उपैति क्षाराब्धिं सहति बहुवातव्यतिकरं पुरो नानाभङ्गाननुभवति
पश्यैष जलदः ।
MSS@7189@2कथंचिल्लब्धानि प्रवितरति तोयानि जगते गुणं वा दोषं वा गणयति
न दानव्यसनिता ॥ ७१८९॥
MSS@7190@1उपैति सस्यं परिणामरम्यतां नदीरनौद्धत्यमपङ्कतां मही ।
MSS@7190@2नवैर्गुणैः सम्प्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः
॥ ७१९०॥
MSS@7191@1उपोढरागाप्यबला मदेन सा मदेनसा मन्युरसेन योजिता ।
MSS@7191@2न योजितात्मानमनङ्गतापितां गतापि तापाय ममाद्य नेयते ॥ ७१९१॥
MSS@7192@1उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ।
MSS@7192@2यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद् गलितं न लक्षितम्
॥ ७१९२॥
MSS@7193@1उपोदकी समायाति तिन्तिडीमन्त्रिणा सह ।
MSS@7193@2पलायध्वं पलायध्वं रे रे शाकविडम्बकाः ॥ ७१९३॥
MSS@7194@1उपोष्यैकादशीः सर्वास्तथा कृष्णाश्चतुर्दशीः ।
MSS@7194@2ध्यात्वा हरिहरं देवं प्राप्नोति परमं पदम् ॥ ७१९४॥
MSS@7195@1उप्ता कीर्तिलता गुणैस्तव विभो सिक्ता च दानोदकैर् मेरुस्तम्भमवाप्य
दिक्षु वितता प्राप्ता नभोमण्डलम् ।
MSS@7195@2धूपैस्त्वत्प्रतिपक्षलक्षवनितानिःश्वासजैर्धूपिता ऋक्षैः कोरकितेन्दुना
कुसुमिता श्रीरामचन्द्र प्रभो ॥ ७१९५॥
MSS@7196@1उप्यन्ते विषवल्लिबीजविषमाः क्लेषाः प्रियाख्या नरैस् तेभ्यः स्नेहमया
भवन्ति नचिराद् वज्राग्निगर्भाङ्कुराः ।
MSS@7196@2येभ्योऽमी शतशः कुकूलहुतभुग्दाहं दहन्तः शनैर् देहं
दीप्रशिखासहस्रशिखरा रोहन्ति शोकद्रुमाः ॥ ७१९६॥
MSS@7197@1उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् ।
MSS@7197@2न कल्पते पुनः सूत्या उप्तं बीजं च नश्यति ॥ ७१९७॥
MSS@7198@1एवं कामाशयं चित्तं कामानामतिसेवया ।
MSS@7198@2विरज्यते यथा राजन् नाग्निवत् कामबिन्दुभिः ॥ ७१९८॥
MSS@7199@1उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम् ।
MSS@7199@2बलनिषूदनमर्थपतिं च तं श्रमनुदं मनुदण्डधरान्वयम् ॥ ७१९९॥
MSS@7200@1उभयी प्रकृतिः कामे सज्जेदिति मुनेर्मतम् ।
MSS@7200@2अपवर्गे तृतीयेति भणतः पाणिनेरपि ॥ ७२००॥
MSS@7201@1उभयोरपि निस्तर्तुं शक्तः साधुस्तथापदम् ।
MSS@7201@2शत्रोः स्वस्य च निस्तीर्णौ गजग्राहौ यथापदम् ॥ ७२०१॥
MSS@7202@1उभयोर्न स्वभोगेच्छा परार्थं धनसंचयम् ।
MSS@7202@2कृपणोदारयोः पश्य तथापि महदन्तरम् ॥ ७२०२॥
MSS@7203@1उभयोर्मेलने प्रीतिर्यदि स्यान् मेलनं तदा ।
MSS@7203@2एकेन न हि हस्तेन जायते तालवादनम् ॥ ७२०३॥
MSS@7204@1उभाभ्यां गतिरेकैव गर्भस्थस्य ऋणस्य च ।
MSS@7204@2हसन्ती धारयेद् गर्भं रुदन्ती प्रतिमुञ्चति ॥ ७२०४॥
MSS@7205@1उभाभ्यांएव पक्षाभ्यां यथा खे पक्षिणां गतिः ।
MSS@7205@2तथा दैवेन युक्तं तु पौरुषं फलसाधकम् ॥ ७२०५॥
MSS@7206@1उभाभ्यांएव पक्षाभ्यां यथा खे पक्षिणं गतिः ।
MSS@7206@2तथैव ज्ञानकर्मभ्यां जायते परमं पदम् ॥ ७२०६॥
MSS@7207@1उभावेव चलौ यत्र लक्ष्यं चापि धनुर्धरः ।
MSS@7207@2तद् विज्ञेयं द्वयाचलं श्रमेणैव हि साध्यते ॥ ७२०७॥
MSS@7208@1उभौ यदि व्योम्नि पृथक्प्रवाहाव् आकाशगङ्गापयसः पतेताम् ।
MSS@7208@2तेनोपमीयेत तमालनीलम् आमुक्तमुक्तालतमस्य वक्षः ॥ ७२०८॥
MSS@7209@1उभौ रम्भास्तम्भावुपरि विपरीतौ कमलयोस् तदूर्ध्वं रत्नाश्मस्थलमथ
दुरूहं किमपि तत् ।
MSS@7209@2ततः कुम्भौ पश्चाद् बिसकिसलये कन्दलमथो तदन्विन्दाविन्दीवरमधुकराः
किं पुनरिदम् ॥ ७२०९॥
MSS@7210@1उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम् ।
MSS@7210@2असृजन् सुमहद् भूतम् अयं धर्मो भविष्यति ॥ ७२१०॥
MSS@7211@1उभौ श्वेतौ पक्षौ चरति गगनेऽवारितगतिः सदा मीनं भुङ्क्ते वसति
सकलः स्थाणुशिरसि ।
MSS@7211@2बके चान्द्रः सर्वो गुणसमुदयः किंचिदधिको गुणाः स्थाने मान्या नरवर
न तु स्थानरहिताः ॥ ७२११॥
MSS@7212@1उमाकोमलहस्ताब्जसम्भावितललाटिकम् ।
MSS@7212@2हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥ ७२१२॥
MSS@7213@1उमातनूजेन गदाधरेण प्रत्युत्सवं सेवितशंकरेण ।
MSS@7213@2गौरीशपुत्रेण रसज्ञहेतोर् विरच्यते कश्चन काव्यबन्धः ॥ ७२१३॥
MSS@7214@1उमा तिलकताले तु द्रुतौ लघुगुरू स्मृतौ ।
MSS@7214@2चाराख्यस्त्वडतालः स्याद् विद्वद्भिस्तेन गीयते ॥ ७२१४॥
MSS@7215@1उमामिमां समुद्वीक्ष्य शीतदीधितिशेखराम् ।
MSS@7215@2एषा तु भारती भानुं मत्तं स्वीकृत्य नृत्यति ॥ ७२१५॥
MSS@7216@1उमारूपेण यूयं ते संयमस्तिमितं मनः ।
MSS@7216@2शंभोर्यतध्वमाक्रष्टुम् अयस्कान्तेन लोहवत् ॥ ७२१६॥
MSS@7217@1उभे एव क्षमे वोढुम् उभयोर्बीजमाहितम् ।
MSS@7217@2सा वा शंभोस्तदीया वा मूर्तिर्जलमयी मम ॥ ७२१७॥
MSS@7218@1उमा वधूर्भवान् दाता याचितार इमे वयम् ।
MSS@7218@2वरः शंभुरलं ह्येष त्वत्कुलोद्भूतये विधिः ॥ ७२१८॥
MSS@7219@1उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ ।
MSS@7219@2तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ॥ ७२१९॥
MSS@7220@1उरः कृत्वावेध्यं मणिफलकगाढस्थितकुचं भुजावालम्ब्यैहीत्यमरवनिता
व्योमगृहगाः ।
MSS@7220@2अपद्वारेणैव त्वरितपदमाभाष्य सहसा हतं हस्तालम्बैर्हरति सुरलोकं
रणमुखात् ॥ ७२२०॥
MSS@7221@1उरः पृष्ठं कटिश्चैव मुखतुल्यं समादिशेत् ।
MSS@7221@2कर्णौ सप्ताङ्गुलौ प्रोक्तौ तालुकं च षडङ्गुलम् ॥ ७२२१॥
MSS@7222@1उरःस्थलं कोऽत्र विना पयोधरं बिभर्ति संबोधय मारुताशनम् ।
MSS@7222@2वदन्ति कं पत्तनसंभवं जनाः फलं च किं गोपबधूकुचोपमभ्
॥ ७२२२॥
MSS@7223@1उरगी शिशवे बुभुक्षवे स्वाम् अदिशत् फूत्कृतिमाननानिलेन ।
MSS@7223@2मरुदागमवार्तयापि शून्ये समये जाग्रति सम्प्रवृद्ध एव ॥ ७२२३॥
MSS@7224@1उरसि निपतितानां स्रस्तधम्मिल्लकानां मुकुलितनयनानां किंचिदुन्मीलितानाम्
।
MSS@7224@2उपरिसुरतखेदस्विन्नगण्डस्थलीनाम् अधरमधु वधूनां भाग्यवन्तः
पिबन्ति ॥ ७२२४॥
MSS@7225@1उरसि निहितस्तारो हारः कृता जघने घने कलकलवती काञ्ची पादौ
रणन्मणिनूपुरौ ।
MSS@7225@2प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमधिकत्रासोत्कम्पा
दिशः समुदीक्षसे ॥ ७२२५॥
MSS@7226@1उरसि फणिपतिः शिखी ललाटे शिरसि विधुः सुरवाहिनी जटायाम् ।
MSS@7226@2प्रियसखि कथयामि किं रहस्यं पुरमथनस्य रहोऽपि संसदेव
॥ ७२२६॥
MSS@7227@1उरसि मुरभिदः का गाढमालिङ्गितास्ते सरसिजमकरन्दामोदिता नन्दने का ।
MSS@7227@2गिरिसमलघुवर्णैरर्णवाख्यातिसंख्यैर् गुरुभिरपि कृता का छन्दसां
वृत्तिरस्ति ॥ ७२२७॥
MSS@7228@1उरस्तव पयोधराङ्कितमिदं कुतो मे क्षमा ततो मयि विधीयतां वसु
पुरा यदङ्गीकृतम् ।
MSS@7228@2इति प्रचलचेतसः प्रियतमस्य वारस्त्रिया क्वणत्कनककङ्कणं करतलात्
समाकृष्यते ॥ ७२२८॥
MSS@7229@1उरस्यस्य भ्रश्यत् कबरभरनिर्यत् सुमनसः पतन्ति स्वर्बालाः
स्मरपरवशा दीनमनसः ।
MSS@7229@2सुरास्तं गायन्ति स्फुरिततनुगङ्गाधरमुखास् तवायं दृक्पातो यदुपरि
कृपातो विलसति ॥ ७२२९॥
MSS@7230@1उरुगुं द्युगुरुं युत्सु चुकुशुस्तुष्टुवुः पुरु ।
MSS@7230@2लुलुभुः पुपुषुर्मुत्सु मुमुहुर्नु मुहुर्मुहुः ॥ ७२३०॥
MSS@7231@1उरोजवच्चक्रमनोज्ञरूपा केशावलीव भ्रमराजिता वा ।
MSS@7231@2संगीतवत् सत्पुटभेदहृद्या विद्येत नाभीसरसी मृगाक्ष्याः ॥ ७२३१॥
MSS@7232@1उरोजाताश्च कीराश्च तुरुष्कारट्टजाश्च ये ।
MSS@7232@2टक्कजाः सैन्धवा मध्याः स्थलजातास्तथा हयाः ॥ ७२३२॥
MSS@7233@1उरोभावोत्सेदं भवदपि विलासैरभिनवैर् मृगाक्ष्यास्तारुण्यं
त्रिभुवनमिदं व्याकुलयति ।
MSS@7233@2स्तनाभोगस्फीतं यदि किल भवेत् का खलु कथा भवित्री किं चान्यद्
विजितमखिलं पुष्पधनुषा ॥ ७२३३॥
MSS@7234@1उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयस्कृतेन किम् ।
MSS@7234@2त्रपासरिद्दुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ॥ ७२३४॥
MSS@7235@1उरोभुवि न तुङ्गिमा न च गतागते चङ्गिमा न वा वचसि वक्रिमा तरलिमा
न तादृग् भ्रुवोः ।
MSS@7235@2तथापि हरिणीदृशो वपुषि कापि कान्तिच्छटा
पटावृतमहामणिद्युतिरिवान्तरा लक्ष्यते ॥ ७२३५॥
MSS@7236@1उरो मासद्वये जाते त्रिभिर्मासैस्तथोदरम् ।
MSS@7236@2चतुर्मासैर्नितम्बं च हस्तपादाविव स्थितः ॥ ७२३६॥
MSS@7237@1उरोरुहादुद्गमितैः पयोभिर् आपूर्य केल्या निजमास्यगर्भम् ।
MSS@7237@2फूत्कृत्य मातुर्वदने हसन्तं तनूभवं पश्यति कोऽपि धन्यः ॥ ७२३७॥
MSS@7238@1उरोरुहाम्भोरुहदर्शनाय विमुञ्चतः कञ्चुकबन्धनानि ।
MSS@7238@2आनन्दनीराकुललोचनस्य प्रियस्य जातो विफलः प्रयासः ॥ ७२३८॥
MSS@7239@1उरो विशालं शस्तं च कक्षे दीर्घोन्नते शुभे ।
MSS@7239@2ऊरू वृत्तौ समौ बाहू गूढं जानु प्रशस्यते ॥ ७२३९॥
MSS@7240@1उर्वशी यदि रूपेण रम्भा यदि तिलोत्तमा ।
MSS@7240@2गोपाली मेनका चैव वर्जनीयाः परस्त्रियः ॥ ७२४०॥
MSS@7241@1उर्वीं गुर्वीं वहति सततं नृत्यतो भूतभर्तुर् भूत्वा हारो भवति
शयनं किं च विश्वंभरस्य ।
MSS@7241@2एतत् कर्म त्रिजगति परं शेषनागैकशक्यं भेकानन्ये विपुलवपुषो
भोगिनो भक्षयन्तु ॥ ७२४१॥
MSS@7242@1उर्वीं मौर्वीकिणभृति भवद्दोष्णि बिभ्रत्यशेषां शान्तक्लान्तिः किमपि
कुरुते नर्मणा कर्म कूर्मः ।
MSS@7242@2कृत्वा वेलापुलिनलवलीपल्लवग्रासगोष्ठीं दिङ्मातङ्गाः सममथ
सरिन्नाथपाथः पिबन्ति ॥ ७२४२॥
MSS@7243@1उर्वीङ्गुर्वीतिमुर्वीधर लघय शरैर्वैरिघैर्वीर्यगुर्वी
स्वर्वीथीर्वीतदर्वीकरनिकरमदैर्वीरकुर्वीति गुर्वीः ।
MSS@7243@2खर्वी कुर्वीत कोऽन्यस्त्वमिव रिपुचमूर्वीजितैर्वैजयन्त्याः कुर्वन्
दुर्वीक्ष्यमोजो निजमितरधनुर्वारणैर्वीतिहोत्रम् ॥ ७२४३॥
MSS@7244@1उर्वीपतेश्च स्फटिकाश्मनश्च शीलोज्झितस्त्रीहृदस्य चान्तः ।
MSS@7244@2असंनिधानात् सततस्थितीनाम् अन्योपरागः कुरुते प्रवेशम् ॥ ७२४४॥
MSS@7245@1उर्वीमुद्दामसस्यां जनयतु विसृजन् वासवो वृष्टिमिष्टाम्
इष्टैस्त्रैविष्टपानां विदधतु विधिवत् प्रीणनं विप्रमुख्याः ।
MSS@7245@2आकल्पान्तं च भूयात् स्थिरसमुपचिता संगतिः सज्जनानां निःशेषं
यान्तु शान्तिं पिशुनजनगिरो दुःसहा वज्रलेपाः ॥ ७२४५॥
MSS@7246@1उर्व्यसावत्र तर्वाली मर्वन्ते चार्ववस्थितिः ।
MSS@7246@2नात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक् ॥ ७२४६॥
MSS@7247@1उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया तेन त्वं दिवि
भूतले च सततं गोवर्धनो गीयसे ।
MSS@7247@2त्वां त्रैलोक्यधरं वहामि कुचयोरग्रे न तद् गण्यते किं वा केशव
भाषणेन बहुना पुण्यैर्यशो लभ्यते ॥ ७२४७॥
MSS@7248@1उलूखलं यथा मध्ये तैलयन्त्रे दृढं स्थितम् ।
MSS@7248@2सर्वाधारस्तथा मेरुर्मध्ये भूमण्डले स्थितम् ॥ ७२४८॥
MSS@7249@1उल्बेन संवृतस्तस्मिन्न् आर्द्रैश्च बहिरावृतः ।
MSS@7249@2आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ॥ ७२४९॥
MSS@7250@1उल्लङ्घ्य जङ्घामवलम्बमाना वेणी स्फुरत्यायतलोचनायाः ।
MSS@7250@2जित्वा जगच्चन्दनशाखिकायां न्यस्तासिवल्लीव मनोभवेन ॥ ७२५०॥
MSS@7251@1उल्लङ्घ्य सरिदरण्य- ग्रामगिरीन् कामकातरा यान्तु ।
MSS@7251@2अभिसारिण्य इवान्तस्- तृष्णां निगदन्ति न स्वयं सुधियः ॥ ७२५१॥
MSS@7252@1उल्लङ्घ्यापि सखीवचः समुचितामुत्सृज्य लज्जामलं हित्वा भीतिभरं
निरस्य च निजं सौभाग्यगर्वं मनाक् ।
MSS@7252@2आज्ञां केवलमेव मन्मथगुरोरादाय नूनं मया त्वं
निःशेषविलासिवर्गगणनाचूडामणिः संश्रितः ॥ ७२५२॥
MSS@7253@1उल्लसत्सौरभैः पुष्पैर्बिभ्रन्मालां सुगुम्फिताम् ।
MSS@7253@2पर्य्यन्तस्थायिनोऽप्यन्यान् आमोदयति भूपतिः ॥ ७२५३॥
MSS@7254@1उल्लसितभ्रूः किमति- क्रान्तं चिन्तयसि निस्तरङ्गाक्षि ।
MSS@7254@2क्षुद्रापचारविरसः पाकः प्रेम्णो गुडस्येव ॥ ७२५४॥
MSS@7255@1उल्लसितभ्रूधनुषा तवपृथुना लोचनेन रुचिराङ्गि ।
MSS@7255@2अचला अपि न महान्तः के चञ्चलभावमानीताः ॥ ७२५५॥
MSS@7256@1उल्लसितलाञ्छनोऽयं ज्योत्स्नावर्षी सुधाकरः स्फुरति ।
MSS@7256@2आसक्तकृष्णचरणः शकट इव प्रकटितक्षीरः ॥ ७२५६॥
MSS@7257@1उल्लसितशीतदीधिति- कलोपकण्ठे स्फुरन्ति तारौघाः ।
MSS@7257@2कुसुमायुधविधृतधनुर्- निर्गतमकरन्दबिन्दुनिभाः ॥ ७२५७॥
MSS@7258@1उल्लापयन्त्या दयितस्य दूतीं वध्वा विभूषां च निवेशयन्त्याः ।
MSS@7258@2प्रसन्नता कापि मुखस्य जज्ञे वेषश्रिया नु प्रियवार्तया नु ॥ ७२५८॥
MSS@7259@1उल्लासोऽधरपल्लवस्य तनुते पर्याप्तमस्याः स्मिते विन्यासो नयनाञ्चलस्य
गमयत्युत्साहवत् साहसम् ।
MSS@7259@2रत्यागारपथामुखीनगमकं वैजात्यकक्षावधिः पर्यङ्के पदरोपणं
पुनरपर्यन्ता विपर्यस्तता ॥ ७२५९॥
MSS@7260@1उल्लासो विरुतेन मङ्गलबलिग्रासेन विश्वासनं संचारेण कृतो
विलोचनयुगे बाष्पोद्गमावग्रहः ।
MSS@7260@2यातोऽस्तम् रविरेष सम्प्रति पुरः स्वस्त्यस्तु ते गम्यताम् एते त्वामनुयान्तु
सम्प्रति मम प्राणाः प्रियान्वेषिणः ॥ ७२६०॥
MSS@7261@1उल्लास्य कालकरवालमहाम्बुवाहं देवेन येन जरठोर्जितगर्जितेन ।
MSS@7261@2निर्वापितः सकल एव रणे रिपूणां धारा जलैस्त्रिजगति ज्वलितः प्रतापः
॥ ७२६१॥
MSS@7262@1उल्लास्यतां स्पृष्टनलाङ्गमङ्गं तासां नलच्छायपिबापि दृष्टिः ।
MSS@7262@2अश्मैव रत्यास्तदनर्ति पत्या छेदेऽप्यबोधं यदहर्षि लोम ॥ ७२६२॥
MSS@7263@1उल्लेखं निजमीक्षते भणितिषु प्रौढिं परां शिक्षते संधत्ते
पदसम्पदः परिचयं धत्ते ध्वनेरध्वनि ।
MSS@7263@2वैचित्र्यं वितनोति वाचकविधौ वाचस्पतेरन्तिके देव त्वद्गुणवर्णनाय
कुरुते किं किं न वाग्देवता ॥ ७२६३॥
MSS@7264@1उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम् ।
MSS@7264@2अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः
॥ ७२६४॥
MSS@7265@1उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ।
MSS@7265@2स्त्रीबुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ॥ ७२६५॥
MSS@7266@1उषःकालश्च गर्गश्च शकुनं च बृहस्पतिः ।
MSS@7266@2अङ्गिराश्च मनोत्साहो विप्रवाक्यं जनार्दनः ॥ ७२६६॥
MSS@7267@1उषः शशंस गार्ग्यस्तु शकुनं तु बृहस्पतिः ।
MSS@7267@2मनोजयं तु माण्डव्यो विप्रवाक्यं जनार्दनः ॥ ७२६७॥
MSS@7268@1उषसि गुरुसमक्षं लज्जमाना मृगाक्षी रतिरुतमनुकर्तुं राजकीरे
प्रवृत्ते ।
MSS@7268@2तिरयति शिशुलीलानर्तनच्छद्मताल- प्रचलवलयमालास्फालकोलाहलेन
॥ ७२६८॥
MSS@7269@1उषसि गुरुसमीपे वाससा सावधाना प्रियलिखितनखाङ्कं गोपयन्ती समन्तात् ।
MSS@7269@2किमिदमिति सखीभिः सादरं पृच्छ्यमाना हरि हरि हरिणाक्षी ह्रीसमुद्रे
निमग्ना ॥ ७२६९॥
MSS@7270@1उषसि निबिडयन्त्याः कुण्डलं केलिपर्या- विलविगलितमन्तः कर्णपालि
प्रियायाः ।
MSS@7270@2सरसहसिततिर्यग्भङ्गुरापाङ्गरीतिः सुकृतिभिरवलीढा लोचनाभ्यां
मुखश्रीः ॥ ७२७०॥
MSS@7271@1उषसि परिवर्तयन्त्या मुक्तादामोपवीततां नीतम् ।
MSS@7271@2पुरुषायितवैदग्ध्यं व्रीडावति कैर्न कलितं ते ॥ ७२७१॥
MSS@7272@1उषसि भ्रमरयुवानः स्वप्ने दृष्ट्वा सरोजसाम्राज्यम् ।
MSS@7272@2गतकल्पकुन्दतल्पाः सरसीसलिलानि जिघ्रन्ति ॥ ७२७२॥
MSS@7273@1उषसि मलयवासी जालमार्गप्रविष्टो विकचकमलरेणुं व्याकिरन् मोहचूर्णम् ।
MSS@7273@2सपदि शमितदीपो वायुचोरो वधूनां हरति सुरतखेदस्वेदमुक्ताफलानि
॥ ७२७३॥
MSS@7274@1उषस्येव भ्रान्तं हतजठरहेतोस्तत इतः स्वयं च स्वं बिभ्रद्
विचरति कुटुम्बं दिशि दिशि ।
MSS@7274@2बतास्माभिः काकैरिव कवलमात्रैकमुदितैर् न चायुर्दुर्गत्योरवधिरिह
लब्धः कथमपि ॥ ७२७४॥
MSS@7275@1उषापतिमुखाम्भोजे नरीनर्ति सरस्वती ।
MSS@7275@2ऋतुराजकवेरेव गायन्ती गुणगौरवम् ॥ ७२७५॥
MSS@7276@1उष्ट्राणां च विवाहेषु गीतं गायन्ति गर्दभाः ।
MSS@7276@2परस्परं प्रशंसन्ति अहो रूपमहो अहो ध्वनिः ॥ ७२७६॥
MSS@7277@1उष्णं जलं क्षिपेत् तत्र मात्रा नास्तीह कस्यचित् ।
MSS@7277@2पक्षैकं स्थापिते भाण्डे कोष्णस्थाने मनीषिणा ।
MSS@7277@3कुणपस्तु भवेदेव तरूणां पुष्टिकारकः ॥ ७२७७॥
MSS@7278@1उष्णकाले जलं दद्याच् शीतकाले हुताशनम् ।
MSS@7278@2प्रावृट्काले गृहं देयं सर्वकाले च भोजनम् ॥ ७२७८॥
MSS@7279@1उष्णमन्नं घृतं मद्यं तरुणी क्षीरभोजनम् ।
MSS@7279@2वापीकपवटच्छाया षड्कं तत् बलवर्धनम् ॥ ७२७९॥
MSS@7280@1उष्णालुः शिशिरे निषीदति तरोर्मूलालवाले शिखी निर्भिद्योपरि
कर्णिकारमुकुलान्यालीयते षट्पदः ।
MSS@7280@2तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्मनि चैष
पञ्जरशुकः क्लान्तो जलं याचते ॥ ७२८०॥
MSS@7281@1उष्णालु क्वचिदर्कधामनि मनाङ् निद्रालु शीतानिले हालानां गृहयालु
चुम्बदसकृल्लज्जालु जायामुखम् ।
MSS@7281@2नित्यं निष्पतयालु तिर्यगवनीशय्याशयालु क्षणं गीतेभ्यः स्पृहयालु
धाम धवलं दीने दयालु श्रये ॥ ७२८१॥
MSS@7282@1उष्णीषवान् यथा वस्त्रैस्त्रिभिर्भवति संवृतः ।
MSS@7282@2संवृतोऽयं तथा देही सत्त्वराजसतामसैः ॥ ७२८२॥
MSS@7283@1उष्मायमाणस्तनमण्डलीभिर् वाराङ्गनाभिः स्फुटविभ्रमाभिः ।
MSS@7283@2आलिङ्गिता रात्रिषु शैशिरीषु ते शेरते यैः प्रणतो शशाङ्कः ॥ ७२८३॥
MSS@7284@1ऊचिवानुचितमक्षरमेनं पाशपाणिरपि पाणिमुदस्य ।
MSS@7284@2कीर्तिरेव भवतां प्रियदारा दाननीरझरमौक्तिकहारा ॥ ७२८४॥
MSS@7284A@1ऊढा खड्गलता श्यामा त्वया मातङ्गदारिका ।
MSS@7284A@2अत एव भवान् मन्ये दूरं परिहृतः परैः ॥
MSS@7285@1ऊढापि द्युतरङ्गिणि त्रिजगतीवन्द्येन तेनाप्यहो मौलौ
बालकुरङ्गकेतनकलालीलावतंसाङ्किते ।
MSS@7285@2तारक्षारकरं करालमकरं सश्वभ्रमभ्रंकषं मुग्धे जाड्यनिधिं
मुधा जलनिधिं यातासि चित्राः स्त्रियः ॥ ७२८५॥
MSS@7286@1ऊढामुनातिवाहय पृष्ठे लग्नापि कालमचलापि ।
MSS@7286@2सर्वंसहे कठोर- त्वचः किमङ्केन कमठस्य ॥ ७२८६॥
MSS@7287@1ऊढा येन महाधुराः सुविषमे मार्गे सदैकाकिना सोढो येन कदाचिदेव न
निजे गोष्ठेऽन्यशौण्डध्वनिः ।
MSS@7287@2आसीद् यस्तु गवां गणस्य तिलकस्तस्यैद सम्प्रत्यहो धिक् कष्टं धवलस्य
जातजरसो गोः पण्यमुद्घोष्यते ॥ ७२८७॥
MSS@7288@1ऊधश्छिन्द्याद्धि यो धेन्वाः क्षीरार्थी न लभेत् पयः ।
MSS@7288@2एवं राष्ट्रमयोगेन पीडितं न विवर्धते ॥ ७२८८॥
MSS@7289@1ऊनषोडशवर्षायाम् अप्राप्तः पञ्चविंशतिम् ।
MSS@7289@2यद्याधत्ते पुमान् गर्भः कुक्षिस्थः स विपद्यते ॥ ७२८९॥
MSS@7290@1ऊने दद्याद् गुरूनेव यावत् सर्वलघुर्भवेत् ।
MSS@7290@2प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥ ७२९०॥
MSS@7291@1ऊनेनापि हि तुच्छेन वैरिणापि कथंचन ।
MSS@7291@2मैत्री बुद्धिमता कार्या आपद्यपि निवर्तते ॥ ७२९१॥
MSS@7292@1ऊरीकर्तुं तुहिनकिरणप्रीतिधारामुदारां दूरीकर्तुं
दिनकरकरक्लेशबाधामगाधाम् ।
MSS@7292@2यस्याः पुण्ये पयसि विशति स्नातुकामा त्रियामा प्रायस्तस्यास्तिमिरततिभिः
श्यामलं नीरमस्याः ॥ ७२९२॥
MSS@7293@1ऊरुः कुरङ्गदृशश् चञ्चलचेलाञ्चलो भाति ।
MSS@7293@2सपताकः कनकमयो विजयस्तम्भः स्मरस्येव ॥ ७२९३॥
MSS@7294@1ऊरुद्वन्द्वमनिन्दितं प्रथयता श्रोणीं समातन्वता रोमालीं सृजता
समागमयता नाभिं गभीरश्रिया ।
MSS@7294@2मध्यं क्षामयता स्तनौ घनयता कान्त्या मुखं लिम्पता तन्वङ्ग्या
नवयौवनेन किमपि प्रत्यङ्गमुन्मीलितम् ॥ ७२९४॥
MSS@7295@1ऊरुद्वयं कदलकन्दलयोः सवंशं श्रोणिः शिलाफलकसोदरसन्निवेशा ।
MSS@7295@2वक्षः स्तनद्वितयताडितकुम्भशोभं सब्रह्मचारि शशिनश्च मुखं
मृगाक्ष्याः ॥ ७२९५॥
MSS@7296@1ऊरुद्वयं मृगदृशः कदलस्य काण्डौ मध्यं च वेदिरतुलं
स्तनयुग्ममस्याः ।
MSS@7296@2लावण्यवारिपरिपूरितशातकुम्भ- कुम्भौ मनोजनृपतेरभिषेचनाय
॥ ७२९६॥
MSS@7297@1ऊरुप्रकाण्डद्वितयेन तन्व्याः करः पराजीयत वारणीयः ।
MSS@7297@2युक्तं ह्रिया कुण्डलनच्छलेन गोपायति स्वं मुखपुष्करं सः ॥ ७२९७॥
MSS@7298@1ऊरुमूलगतनेत्रयुगस्य प्रेयसो रभसवेल्लितकेशी ।
MSS@7298@2चुम्बति स्म रतिकेलिविदग्धा हावहारि वदनं दयितस्य ॥ ७२९८॥
MSS@7299@1ऊरुमूलचपलेक्षणमघ्नन् यैर्वतंसकुमुमैः प्रियमेताः ।
MSS@7299@2चक्रिरे सपदि तानि यथार्थं मन्मथस्य कुसुमायुधनाम ॥ ७२९९॥
MSS@7300@1ऊरू रम्भा दृगपि कमलं शेवलं केशपाशो वक्त्रं चन्द्रो
लपितममृतं मध्यदेशो मृणालम् ।
MSS@7300@2नाभिः कूपो वलिरपि सरित्पल्लवः किं च पाणिर् यस्याः सा चेद् उरसि न
कथं हन्त तापस्य शान्तिः ॥ ७३००॥
MSS@7301@1ऊरू रम्भे बाहू लते विधात्रा कुचौ पुनः कमले ।
MSS@7301@2यौवनमुपवनमस्यां मदनविलासाय किं रचितम् ॥ ७३०१॥
MSS@7302@1ऊरौ शिरस्तव निवेश्य दयावितीर्ण- संयानपल्लवसमीरविनीतखेदम् ।
MSS@7302@2अत्रैव जन्मनि विभोः परमोपदेशम् आकर्णयेयमपि किं मणिकर्णिकायाम्
॥ ७३०२॥
MSS@7303@1ऊर्जितं सज्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः ।
MSS@7303@2कवलीकुरुते स्वस्थं विधुं दिवि विधुंतुदः ॥ ७३०३॥
MSS@7304@1ऊर्णां नैव ददाति नैव विषयो वाहस्य दोहस्य वा तृप्तिर्नास्ति महोदरस्य
बहुभिर्घासैः पलाशैरपि ।
MSS@7304@2हा कष्टं कथमस्य पृष्ठशिखरे गोणी समारोप्यते को गृह्णाति
कपर्दकैरलमिति ग्राम्यैर्गजो हस्यते ॥ ७३०४॥
MSS@7305@1ऊर्ध्वं गच्छन्ति यं त्यक्त्वा यं गृहीत्वा पतन्त्यधः ।
MSS@7305@2तस्य गौरवमर्थस्य तावतैवानुमीयताम् ॥ ७३०५॥
MSS@7306@1ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
MSS@7306@2जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ॥ ७३०६॥
MSS@7307@1ऊर्ध्वं न क्षीरविच्छेदात् पयो धेनोरवाप्यते ।
MSS@7307@2एवं राष्ट्रादयोगेन पीडितान्नाप्यते बलिः ॥ ७३०७॥
MSS@7308@1ऊर्ध्वं नीरदवृन्दमैन्दवमिदं बिम्बं त्वधो निर्मितं व्योम्नः
पल्वलचित्रितस्य निहितौ शैलावुपर्युन्नतौ ।
MSS@7308@2किं चाधः पुलिनोच्चयस्य कदलीकाण्डाववारोपितौ तन्मन्ये चतुरस्य
पुष्पधनुषः सर्गोऽयमन्यादृशः ॥ ७३०८॥
MSS@7309@1ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।
MSS@7309@2प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥ ७३०९॥
MSS@7310@1ऊर्ध्वं याति चापमुष्टिर्गुणमुष्टिरधो भवेत् ।
MSS@7310@2स मुक्तो मार्गणो लक्ष्याद् दूरं याति न संशयः ॥ ७३१०॥
MSS@7311@1ऊर्ध्वंव्रीहित्रयं मानम् अङ्गुलस्य निगद्यते ।
MSS@7311@2हस्तोऽपि हि समाख्यातश्चतुर्विशद्भिरङ्गुलैः ॥ ७३११॥
MSS@7312@1ऊर्ध्वं श्वसंस्ततः प्राणो यात्यलब्धस्थितिस्तनोः ।
MSS@7312@2तं यान्तमनुयात्येव जीवः कालप्रणोदितः ॥ ७३१२॥
MSS@7313@1ऊर्ध्वगं कपिलाभासम् अङ्गं यस्मिन् प्रतीयते ।
MSS@7313@2नकुलाङ्गं तु तं विद्यात् स्पर्शस्तस्याहिनाशनः ॥ ७३१३॥
MSS@7314@1ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच् श्र्णोति मे ।
MSS@7314@2धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥ ७३१४॥
MSS@7315@1ऊर्ध्ववेधी भवेज्ज्येष्ठो नाभिवेदी च मध्यमः ।
MSS@7315@2यः पादवेधी लक्ष्यस्य स कनिष्ठो मतो मया ॥ ७३१५॥
MSS@7316@1ऊर्ध्वशक्तिनिपातेन अधःशक्तेर्निकुञ्चनात् ।
MSS@7316@2मध्यशक्तिप्रबोधेन जायते परमं सुखम् ॥ ७३१६॥
MSS@7317@1ऊर्ध्वानना भास्करसंमुखीनाः श्वानो रुवन्तो महते भयाय ।
MSS@7317@2एवं हि संध्यासमयेऽन्यदा तु निर्वासकाः स्युर्नगरस्य तस्य ॥ ७३१७॥
MSS@7318@1ऊर्ध्वारोहे य आलम्बहेतुर्भूभृच्छिनत्ति तम् ।
MSS@7318@2कुठारिकस्तरुस्कन्धम् इवाधोगमनोन्मुखः ॥ ७३१८॥
MSS@7319@1ऊर्ध्वार्धे लक्षणं यस्य नाधोऽर्धे लक्षणं भवेत् ।
MSS@7319@2तं खड्गं मध्यमं प्राहुः प्रवीणमतयो बुधाः ॥ ७३१९॥
MSS@7320@1ऊर्ध्वीकृतग्रीवमहो मुधैव किं याचसे चातकपोत मेघम् ।
MSS@7320@2अत्यूर्जितं गर्जितमात्रमस्मिन्न् अम्भोधरे बिन्दुलवस्तु दूरम् ॥ ७३२०॥
MSS@7321@1ऊर्ध्वीकृतास्या रविदत्तदृष्टयः समेत्य सर्वे सुरविद्विषः पुरः ।
MSS@7321@2श्वानः स्वरेण श्रवणान्तशातिना मिथो रुदन्तः करुणेन निर्ययुः ॥ ७३२१॥
MSS@7322@1ऊषरं कर्मसस्यानां क्षेत्रं वाराणसी पुरी ।
MSS@7322@2यत्र संलभ्यते मोक्षः समं चण्डालपण्डितैः ॥ ७३२२॥
MSS@7323@1ऊषरेषु च क्षेत्रेषु यथा बीजं हि निष्फलम् ।
MSS@7323@2उपकारोऽपि नीचानां कृतो भवति तादृशः ॥ ७३२३॥
MSS@7324@1ऊषरेषु विवरेषु चाम्भसां वीचयोऽपि भवता विनिर्मिताः ।
MSS@7324@2क्षेत्रसीम्नि निहितास्तु बिन्दवो वारिवाह भवतो नवो नयः ॥ ७३२४॥
MSS@7325@1ऊषरे सरिति शाल्मलीवने दावपावकचितेऽपि चन्दने ।
MSS@7325@2तुल्यमर्पयति वारि वारिदे कीर्तिरस्तु गुणगौरवैर्गतम् ॥ ७३२५॥
MSS@7326@1ऊष्मव्यपेता रहिताश्च वृद्ध्या संयोगहीना लघवोऽपि चान्तः ।
MSS@7326@2श्लोकस्य वर्णा इव विद्विषस्ते पादान्तमागम्य गुरूभवन्ति ॥ ७३२६॥
MSS@7327@1ऊष्मा यस्यां धात्र्यां धूमो वा तत्र वारि नरयुगले ।
MSS@7327@2निर्देष्टव्या च शिरा महता वारिप्रवाहेण ॥ ७३२७॥
MSS@7328@1ऊष्मा हि वित्तजो वृद्धिं तेजो नयति देहिनाम् ।
MSS@7328@2किं पुनस्तस्य संभोगस्त्यागधर्मसमन्वितः ॥ ७३२८॥
MSS@7329@1ऋक्षस्य क्रोडसंधिप्रहितमुखतया मण्डलीभूतमूर्तेर् आरात् सुप्तस्य
वीर त्वदरिवरपुरद्वारि नीहारकाले ।
MSS@7329@2प्रातर्निद्राविनोदक्रमजनितसुखोन्मीलितं चक्षुरेकं व्याधाः
पालालभस्मस्थितदहनकणाकारमालोकयन्ति ॥ ७३२९॥
MSS@7330@1ऋक्षाणां भूरिधाम्नां श्रितमधिपतिना प्रस्फुरद्भीमतारं स्फारं
नेत्रानलेन प्रसभनियमितोच्चापमीनध्वजेन ।
MSS@7330@2रामायत्तं पुरारेः कुमुदशुचि लसन्नीलसुग्रीवमङ्गं प्लावङ्गं
सैन्यमन्यद् दशवदनशिरच्छेदहेतु श्रियै वः ॥ ७३३०॥
MSS@7331@1ऋक्षैर्वृतो हरिपदे निवसन् समीर- संतानशैत्यजनकः
कुमुदप्रमोदी ।
MSS@7331@2निघ्नन् निशाचरतमः पृथुनीललक्ष्मा तारापतिः स्फुरति
चित्रमनङ्गदोऽयम् ॥ ७३३१॥
MSS@7332@1ऋग्यजुःसामनामानस्त्रयो वेदास्त्रयी स्मृता ।
MSS@7332@2उभौ लोकाववाप्नोति त्रय्यां तिष्ठन् यथाविधि ॥ ७३३२॥
MSS@7333@1ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः ।
MSS@7333@2मधुना सह सस्मितां कथां नयनोपान्तविलोकितं च यत् ॥ ७३३३॥
MSS@7333A@1ऋजुता धन्वगुणयोरस्तु वस्तुस्वरूपतः ।
MSS@7333A@2कार्यसिद्धौ प्रशस्येत वक्रतैव तयोः पुनः ॥
MSS@7334@1ऋजुत्वं च परित्यज्य कलां दर्शयतोऽर्चना ।
MSS@7334@2द्विजराजोऽनृजुत्वेन महेशेनापि मह्यते ॥ ७३३४॥
MSS@7335@1ऋजुत्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः ।
MSS@7335@2दाक्षिण्यं चानुरिक्तश्च सत्यता च सुहृद्गुणाः ॥ ७३३५॥
MSS@7336@1ऋजुत्वमौनश्रुतिपारगामिता यदीयमेतत् परमेव हिंसितुम् ।
MSS@7336@2अतीव विश्वासविधायि चेष्टितं बहुर्महानस्य स दाम्भिकः शरः ॥ ७३३६॥
MSS@7337@1ऋजुदृशः कथयन्ति पुराविदो मधुभिदं किल राहुशिरश्छिदम् ।
MSS@7337@2विरहिमूर्धभिदं निगदन्ति न क्व नु शशी यदि तज्जठरानलः ॥ ७३३७॥
MSS@7338@1ऋजुनयननिपातः कामतन्त्राभिघातस् तनुरपि तरलाक्ष्याः कस्य न स्यात्
कटाक्षः ।
MSS@7338@2इति नमितमुखेन्दुं पश्यति प्राणनाथं जनसदसि विदग्धा
पक्ष्मणामन्तरेण ॥ ७३३८॥
MSS@7339@1ऋजुना निधेहि चरणौ परिहर सखि निखिलनागराचारम् ।
MSS@7339@2इह डाकिनीति पल्ली- पतिः कटाक्षेऽपि दण्डयति ॥ ७३३९॥
MSS@7340@1ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव ।
MSS@7340@2आसीनमपि तूष्णीकम् अनुरज्यन्ति तं प्रजाः ॥ ७३४०॥
MSS@7341@1ऋजुरेष पक्षवानिति काण्डे प्रीतिं खले च मा कार्षीः ।
MSS@7341@2प्रायेण त्यक्तगुणः फलेन हृदयं विदारयति ॥ ७३४१॥
MSS@7342@1ऋज्वायतां च विरलां च नतोन्नतां च सप्तर्षिवंशकुटिलां च
निवर्तनेषु ।
MSS@7342@2निर्मुच्यमानभुजगोदरनिर्मलस्य सीमामिवाम्बरतलस्य विभज्यमानाम् ॥ ७३४२॥
MSS@7343@1ऋज्वायतां हि मुखतोरणलोलमालां भ्रष्टां क्षितौ त्वमवगच्छसि
मूर्ख सर्पम् ।
MSS@7343@2मन्दानिलेन निशि या परिवर्तमाना किंचित् करोति भुजगस्य विचेष्टितानि
॥ ७३४३॥
MSS@7344@1ऋज्वी दृष्टिरनुल्बणं विहसितं मन्दं परिस्पन्दितं द्वेषो नर्मणि
दूरतीर्थगमने यत्नो रतिर्लिङ्गिषु ।
MSS@7344@2यस्यास्त्यक्तसुखस्पृहं किल वपुः पीनाल्पलम्बस्तनी सक्षीरा
विटचेटकैकमहिषी रण्डा शिवायास्तु वः ॥ ७३४४॥
MSS@7345@1ऋज्वी स्थिरा सुवृत्ता पाणिग्रहणोज्ज्वला सुवंशोत्था ।
MSS@7345@2संधारयति पतन्तं सम्प्रति गृहणीव यष्टिर्माम् ॥ ७३४५॥
MSS@7346@1ऋणं कृतं त्वदत्तं चेद् बाधतेऽत्र परत्र च ।
MSS@7346@2न नश्येद् दुष्कृतं तद्वद् भुक्तिं वा निष्कृतिं विना ॥ ७३४६॥
MSS@7347@1ऋणं मित्रान्न कर्तव्यं न देयं चापि मित्रके ।
MSS@7347@2प्रीतिच्छेदकरी ज्ञेया यस्माद् वै ऋणकर्तरी ॥ ७३४७॥
MSS@7348@1ऋणं याच्ञा च वृद्धत्वं जारचोरदरिद्रताः ।
MSS@7348@2रोगश्च भुक्तशेषश्चाप्यष्ट कष्टाः प्रकीर्तिताः ॥ ७३४८॥
MSS@7349@1ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी ।
MSS@7349@2भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥ ७३४९॥
MSS@7350@1ऋणत्रयं द्विजातीनां जन्मनः प्रभृति स्थितम् ।
MSS@7350@2ऋणान्तरभृतां पुंसां जीवनं जीवनं विना ॥ ७३५०॥
MSS@7351@1ऋणत्रयं निराकारि नूत्नं चाकारि येन नो ।
MSS@7351@2स एकः सुकृती लोकः सर्वत्र सुखमेधते ॥ ७३५१॥
MSS@7352@1ऋणत्रयमपाकर्तुं शास्त्राज्ञाभङ्गभीः पुरः ।
MSS@7352@2चतुर्थर्णनिराकारे प्रत्यक्षं नृपतेर्भयम् ॥ ७३५२॥
MSS@7353@1ऋणदाता च दैवज्ञः श्रोत्रियः सुजला नदी ।
MSS@7353@2यत्र ह्येते न विद्यन्ते न तत्र दिवसं वसेत् ॥ ७३५३॥
MSS@7354@1ऋणदैः स्वजनैः पुत्रैर्लब्धक्षामप्रतिग्रहः ।
MSS@7354@2नित्यमायास्यते येन कलिदानेन तेन किम् ॥ ७३५४॥
MSS@7355@1ऋणपापसमुद्धाराद् ऋणोद्धारो वरः स्मृतः ।
MSS@7355@2परलोके दहेत् पापम् ऋणाग्निरिह तत्र च ॥ ७३५५॥
MSS@7356@1ऋणप्रदाता वैद्यस्तु श्रोत्रियः सजला नदी ।
MSS@7356@2राजा यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥ ७३५६॥
MSS@7357@1ऋणमाद्यं निराकृत्य निराकर्तुमृणान्तरम् ।
MSS@7357@2प्रतिष्ठा राजते यस्य गृहस्थाश्रम एव सः ॥ ७३५७॥
MSS@7358@1ऋणवच्चिरसंशोध्यं वचसा प्रतिपादितम् ।
MSS@7358@2यन् नित्ययाचनद्वेषं याच्यदानेन तेन किम् ॥ ७३५८॥
MSS@7359@1ऋणशेषं रोगशेषं शत्रुशेषं न रक्षयेत् ।
MSS@7359@2याचकाद्यैः प्रार्थितः सन् न तीक्ष्णं चोत्तरं वदेत् ।
MSS@7359@3तत्कार्यं तु समर्थश्चेत् कुर्याद् वा कारयीत च ॥ ७३५९॥
MSS@7360@1ऋणशेषोऽग्निशेषश्च व्याधिशेषस्तथैव च ।
MSS@7360@2पुनश्च वर्धते यस्मात् तस्माच्छेषं च कारयेत् ॥ ७३६०॥
MSS@7361@1ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च ।
MSS@7361@2पुनः पुनर्विवर्धेत स्वल्पोऽप्यनिवारितः ॥ ७३६१॥
MSS@7362@1ऋणसंबन्धिनः सर्वे पुत्रदारं पशुस्तथा ।
MSS@7362@2ऋणक्षये क्षयं यान्ति का तत्र परिदेवना ॥ ७३६२॥
MSS@7363@1ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
MSS@7363@2अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥ ७३६३॥
MSS@7364@1ऋणानुबन्धरूपेण पशुपत्नीसुतालयाः ।
MSS@7364@2ऋणक्षये क्षयं यान्ति का तत्र परिदेवना ॥ ७३६४॥
MSS@7365@1ऋणिकैः कलहैर्नित्यम् अच्छिन्नगणनागतेः ।
MSS@7365@2दानद्विषोऽनपत्यस्य मन्दाग्नेश्च धनेन किम् ॥ ७३६५॥
MSS@7366@1ऋणीकृता किं हरिणीभिरासीद् अस्याः सकाशान् नयनद्वयश्रीः ।
MSS@7366@2भूयोगुणेयं सकला बलाद् यत् ताभ्योऽनयालभ्यत बिभ्यतीभ्यः ॥ ७३६६॥
MSS@7367@1ऋतुमत्यां तु तिष्ठन्त्यां स्वेच्छादानं विधीयते ।
MSS@7367@2तस्मादुद्वाहयेन् नग्नां मनुः स्वायंभुवोऽब्रवीत् ॥ ७३६७॥
MSS@7368@1ऋतुर्मासद्वयेनैव षण्मासैरयनं स्मृतम् ।
MSS@7368@2अयनद्वितयं वर्षो देवानां वासरो निशा ॥ ७३६८॥
MSS@7369@1ऋतुर्व्यतीतः परिवर्तते पुनः क्षयं प्रयातः पुनरेति चन्द्रमाः ।
MSS@7369@2गतं गतं नैव तु संनिवर्तते जलं नदीनां च नृणां च
यौवनम् ॥ ७३६९॥
MSS@7370@1ऋतुस्नातां तु यो भार्यां नैव गच्छति मूढधीः ।
MSS@7370@2घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥ ७३७०॥
MSS@7371@1ऋतुस्नाता पिबेन् नारी श्वेतकण्टारिकाजटाम् ।
MSS@7371@2पयसा पुत्रसंभूतिस्तस्याः संजायते ध्रुवम् ॥ ७३७१॥
MSS@7372@1ऋतेन जीवेदनृतेन जीवेन् मितेन जीवेत् प्रमितेन जीवेत् ।
MSS@7372@2सत्यानृताभ्यामथवापि जीवेत् श्ववृत्तिमेकां परिवर्जयेत् तु ॥ ७३७२॥
MSS@7373@1ऋते नियोगात् सामर्थ्यम् अवबोद्धुं न शक्यते ।
MSS@7373@2सहसा विनियोगो हि दोषवान् प्रतिभाति मे ॥ ७३७३॥
MSS@7374@1ऋते यदर्थं प्रणयाद् रक्ष्यते यच्च रक्षति ।
MSS@7374@2पूर्वोपचितसंबन्धं तन् मित्रं नित्यमुच्यते ॥ ७३७४॥
MSS@7375@1ऋते सेनाप्रणेतारं पृतना सुमहत्यपि ।
MSS@7375@2दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा ॥ ७३७५॥
MSS@7376@1ऋत्विक्पुरोहिताचार्याः शिष्याः संबन्धिबान्धवाः ।
MSS@7376@2सर्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः ॥ ७३७६॥
MSS@7377@1ऋद्धिमान् राक्षसो मूढश्चित्रम् नासौ यदुद्धतः ।
MSS@7377@2को वा हेतुरनार्याणां धर्म्ये वर्त्मनि वर्तितुम् ॥ ७३७७॥
MSS@7378@1॥। ॥। ॥। ॥। ॥। ॥। ।
MSS@7378@2ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् ॥ ७३७८॥
MSS@7379@1ऋषभोऽत्र गीयत इति श्रुत्वा स्वरपारगा वयं प्राप्ताः ।
MSS@7379@2को वेद गोष्ठमेतद् गोशान्तौ विहितबहुमानम् ॥ ७३७९॥
MSS@7380@1ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।
MSS@7380@2सत्यवादी हि लोकेऽस्मिन् परमं गच्छति क्षयम् ॥ ७३८०॥
MSS@7381@1ऋषयोऽप्युग्रतपसो दैवेनाभिप्रपीडिताः ।
MSS@7381@2उत्सृज्य नियमांस्तीव्रान् भ्रश्यन्ते काममन्युभिः ॥ ७३८१॥
MSS@7382@1ऋषयो मनवो देवा मनुपुत्रा महौजसः ।
MSS@7382@2कलाः सर्वे हरेरेव सप्रजापतयस्तथा ॥ ७३८२॥
MSS@7383@1ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः ।
MSS@7383@2सा योनिः सर्ववैराणां सा हि लोकस्य निरृतिः ॥ ७३८३॥
MSS@7384@1ऋषिरयमतिथिश्चेद् विष्टरः पाद्यमर्घ्यं तदनु च मधुपर्कः
कल्प्यतां श्रोत्रियाय ।
MSS@7384@2अथ तु रिपुरकस्माद् द्वेष्टि नः पुत्रभाण्डं तदिह नयविहीने
कार्मुकस्याधिकारः ॥ ७३८४॥
MSS@7385@1ऋषिसेना विना वेदम् अप्रिया सहगामिनी ।
MSS@7385@2देवसेना विना दात् न् अविष्णुः पृथिवीपतिः ॥ ७३८५॥
MSS@7386@1ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यवृद्धांश्च वने
मुनींश्च ।
MSS@7386@2कानापदो नोपनमन्ति लोके परावरज्ञास्तु न संभ्रमन्ति ॥ ७३८६॥
MSS@7387@1ऋषीणां च नदीनां च कुलानां च महात्मनाम् ।
MSS@7387@2प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥ ७३८७॥
MSS@7388@1ऋषीणां परमं गुह्यम् इदं भरतसत्तम ।
MSS@7388@2तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥ ७३८८॥
MSS@7389@1ऋषेरस्याश्रमे पुण्ये शापसंत्रस्तमानसः ।
MSS@7389@2मुद्बोधतोऽपि प्रायोऽयं मृगात् सिंहः पलायते ॥ ७३८९॥
MSS@7390@1एकं काञ्चनभूधरं सुवलयं वासः सुधावारिधिं तारं
तारकराजमण्डलमिदं सम्प्राप्य सत्कुण्डलम् ।
MSS@7390@2दूरस्थापि च तेन तेन सदृशं त्वां भूषणं चापरं स्त्री
मानग्रहिलेव याचतितरां श्रीराम कीर्तिस्तव ॥ ७३९०॥
MSS@7391@1एकं चक्षुर्विवेको हि द्वितीयं सत्समागमः ।
MSS@7391@2तौ न स्तो यस्य स क्षिप्रं मोहकूपे पतेद् ध्रुवम् ॥ ७३९१॥
MSS@7392@1एकं चित्रमतीव दृष्टमिह यन्नालोकितं न श्रुतं किं कस्मै
कथयामि कस्य मनसि स्याद् वा मम प्रत्ययः ।
MSS@7392@2एकस्मिन् कनकस्य दाम्नि सरसीमैलिन्दमत्तद्विप-
ज्योत्स्नाचन्द्रचकोरचक्रचमरीवालाश्चमत्कुर्वते ॥ ७३९२॥
MSS@7393@1एकं जीवनमूलं चञ्चलमपि तापयन्तमपि सततम् ।
MSS@7393@2अन्तर्वहति वराकी सा त्वां नासेव निःश्वासम् ॥ ७३९३॥
MSS@7394@1एकं दन्तच्छदस्य स्फुरति जपवशादर्धमन्यत् प्रकोपाद् एकः पाणिः
प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव ।
MSS@7394@2एकं ध्यानान्निमीलत्यपरमविषहं वीक्षितुं चक्षुरित्थं
तुल्यानिच्छापि वामा तनुरवतु स वो यस्य संध्यावसाने ॥ ७३९४॥
MSS@7395@1एकं दृष्ट्वा शतं दृष्ट्वा दृष्ट्वा पञ्चशतान्यपि ।
MSS@7395@2अतिलोभो न कर्तव्यश्चक्रं भ्रमति मस्तके ॥ ७३९५॥
MSS@7395A@1एकं द्विजं च स्पृहणीयवाचं मत्तद्विरेफं च मधुः पुपोष ।
MSS@7395A@2सतो गुणानप्यसतोऽपि दोषान् जात्या विहीनो न विवेक्तुमीष्टे ॥
MSS@7396@1एकं धाम शमीषु लीनमपरं सूर्योपलज्योतिषां व्याजादद्रिषु
गूढमन्यदुदधौ संगुप्तमौर्वायते ।
MSS@7396@2त्वत्तेजस्तपनांशुमांसलसमुत्तापेन दुर्गं भयाद् वार्क्षं पार्वतमौदकं
यदि ययुस्तेजांसि किं पार्थिवाः ॥ ७३९६॥
MSS@7397@1एकं ध्याननिमीलनान्मुकुलितप्रायं द्वितीयं पुनः पार्वत्या
वदनाम्बुजस्तनभरे शृङ्गारभावालसम् ।
MSS@7397@2अन्यद् दूरविकृष्टचापमदनक्रोधानलोद्दीपितं शंभोर्भिन्नरसं
समाधिसमये नेत्रत्रयं पातु वः ॥ ७३९७॥
MSS@7398@1एकं नाम जडात्मकस्य मुषितं लावण्यमिन्दोस्तया नेत्राभ्यामसितोत्पलस्य
च रुचिः प्रायेण तन्नो मृषा ।
MSS@7398@2नो जानाति हृतामसौ पदगतिं मत्तो वराकः करी तन्वङ्ग्या विदतोऽपि
यन्मम हृतं चेतस्तदत्यद्भुतम् ॥ ७३९८॥
MSS@7399@1एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच् श्रयते
मदः स च मदालस्येन निर्विद्यते ।
MSS@7399@2निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा स्वातन्त्र्यस्पृहया
ततः स नृपतेः प्राणानभिद्रुह्यति ॥ ७३९९॥
MSS@7400@1एकं महिषशिरःस्थितम् अपरं सानन्दसुरगणप्रणतम् ।
MSS@7400@2गिरिदुहितुः पदयुगलं शोणितमणिरागरञ्जितं जयति ॥ ७४००॥
MSS@7401@1एकं मित्रं भजते मासेनेन्दुः स्वयं क्षयं गच्छन् ।
MSS@7401@2मित्रशतानि भजंस्त्वं प्रतिक्षणं वृद्धिमुपयासि ॥ ७४०१॥
MSS@7402@1एकं मित्रं भूपतिर्वा यतिर्वा एका भार्या सुन्दरी वा दरी वा ।
MSS@7402@2एकं शास्त्रं वेदमध्यात्मकं वा एको देवः केशवो वा जिनो वा ॥ ७४०२॥
MSS@7403@1एकं लिङ्गं प्रमदा- हृदयं विदधाति जर्जरं सहसा ।
MSS@7403@2तेषां षट्कं येषां अन्तर्गूढं न ते कथं पशवः ॥ ७४०३॥
MSS@7404@1एकं वदति मनो मम यामि न यामीति हृदयमपरं मे ।
MSS@7404@2हृदयद्वयमुचितं तव सुन्दरि हृतकान्तचित्तायाः ॥ ७४०४॥
MSS@7405@1एकं वस्तु द्विधा कर्तुं बहवः सन्ति धन्विनः ।
MSS@7405@2धन्वी स मार एवैको द्वयोरैक्यं करोति यः ॥ ७४०५॥
MSS@7406@1एकं वस्तु यदस्ति विश्वजनतानन्दप्रमोदात्मकं सत्यं तत्त्वमसीति
वाक्यमखिलं त्वय्येव विश्राम्यति ।
MSS@7406@2त्वामाकर्ण्य न किंचिदन्यदवनीशृङ्गार भो मन्यते त्वय्याप्ते
जनकादिकीर्तिजनके किं ज्ञानमीमांसया ॥ ७४०६॥
MSS@7407@1एकं वा कुपितप्रियाप्रणयिनीं कृत्वा मनोनिर्वृतिं तिष्ठामो
निजचारुपीवरकुचक्रीडारसास्वादने ।
MSS@7407@2अन्यद् वा सुरसिन्धुसैकततटीदर्भाष्टकस्रस्तर- स्थाने ब्रह्मपदं
समाहितधियो ध्यायन्त एवास्महे ॥ ७४०७॥
MSS@7408@1एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते ।
MSS@7408@2सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविस्रवः ॥ ७४०८॥
MSS@7409@1एकं वै सेवते नित्यम् अन्यं चेतसि रोचते ।
MSS@7409@2पुरुषाणामलाभेन नारी चैव पतिव्रता ॥ ७४०९॥
MSS@7410@1एकं संदिग्धयोस्तावद् भावि तत्रेष्टजन्मनि ।
MSS@7410@2हेतुमाहुः स्वमन्त्रादीन् असङ्गानन्यथा विटाः ॥ ७४१०॥
MSS@7411@1एकं सागरतीरनीरनिकरस्फाराञ्जलिक्षालितैः पुष्पैरच्युतपूजनं
निजकरव्यापारसम्पादितैः ।
MSS@7411@2नो चेन् मञ्जुलमालतीदललसत्खट्वार्चिते मन्दिरे
कान्तातुङ्गनितम्बबिम्बसुरतक्रीडारसैः स्थीयते ॥ ७४११॥
MSS@7412@1एकं सुते मृगारिणी बहून् सूते वृकी सुतान् ।
MSS@7412@2उत्तारः प्रलयं यान्ति नाद्यमानाः कथंचन ॥ ७४१२॥
MSS@7413@1एकं हन्यान् न वा हन्याद् इषुः क्षिप्तो धनुष्मता ।
MSS@7413@2प्राज्ञेन तु मतिः क्षिप्ता हन्याद् गर्भगतानपि ॥ ७४१३॥
MSS@7414@1एकं हन्यान् न वा हन्याद् इषुर्मुक्तो धनुष्मता ।
MSS@7414@2बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद् राष्ट्रं सराजकम् ॥ ७४१४॥
MSS@7415@1एकं हन्यान् न वा हन्याद् इषुर्मुक्तो धनुष्मता ।
MSS@7415@2सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रिनिश्चयः ॥ ७४१५॥
MSS@7416@1एकं हि चक्षुरमलं सहजो विवेको विद्वद्भिरेव सह संवसतिर्द्वितीयम् ।
MSS@7416@2एतद् द्वयं भुवि न यस्य स तत्त्वतोऽन्धस् तस्यापमार्गचलने वद
कोऽपराधः ॥ ७४१६॥
MSS@7417@1एकः कर्णमहीपतिः प्रतिदिनं लक्षाधिका याचकाः कस्मै किं वितरिष्यतीति
मनसा चिन्तां वृथा मा कृथाः ।
MSS@7417@2आस्ते किं प्रतियाचकं सुरतरुः प्रत्यम्बुजं किं रविश् चन्द्रः किं
प्रतिकैरवं प्रतिलतागुल्मं किमम्भोधरः ॥ ७४१७॥
MSS@7418@1एकः कापुरुषो दीर्णो दारयेन् महतीं चमूम् ।
MSS@7418@2तं दीर्णमनु दीर्यन्ते योधाः शूरतमा अपि ॥ ७४१८॥
MSS@7419@1एकः कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया तेन त्वं दिवि
भूतले च विदितो गोवर्द्धनोद्धारकः ।
MSS@7419@2त्वां त्रैलोक्यवहं वहामि कुचयोरग्रे सदा पुष्पवत् तत् किं केशव
जल्पितेन बहुना पुण्यैर्यशो लभ्यते ॥ ७४१९॥
MSS@7420@1एकः क्षमावतं दोषो द्वितीयो नोपलभ्यते ।
MSS@7420@2यदेनं क्षमया युक्तम् अशक्तं मन्यते जनः ॥ ७४२०॥
MSS@7421@1सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम् ।
MSS@7421@2क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं क्षमा ॥ ७४२१॥
MSS@7422@1एकः खलोऽपि यदि नाम भवेत् सभायां व्यर्थीकरोति विदुषामखिलं
प्रयासम् ।
MSS@7422@2एकापि पूर्णमुदरं मधुरैः पदार्थैर् आलोड्य रेचयति हन्त न मक्षिका
किम् ॥ ७४२२॥
MSS@7423@1एकः पञ्चत्वमासाद्य जायते पुनरष्टधा ।
MSS@7423@2अहो वाणिज्यसम्पत्तिः काशीपुरनिवासिनाम् ॥ ७४२३॥
MSS@7424@1एकः पथा न गन्तव्यं न सुप्तिं बाह्यमन्दिरे ।
MSS@7424@2जनवाक्यं न कर्तव्यं स्त्रीणामालोचनं विना ॥ ७४२४॥
MSS@7425@1एकः पापानि कुरुते फलं भुङ्क्ते महाजनः ।
MSS@7425@2भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥ ७४२५॥
MSS@7426@1एकः पालयते लोकम् एकः पालयते कुलम् ।
MSS@7426@2मज्जत्येको हि निरय एकः स्वर्गे महीयते ॥ ७४२६॥
MSS@7427@1एकः पुत्रो वरं विद्वान् बहुभिर्निर्गुणैस्तु किम् ।
MSS@7427@2एकस्तारयते वंशम् अन्ये संतापकारकाः ॥ ७४२७॥
MSS@7428@1एकः प्रजायते जन्तुरेक एव प्रलीयते ।
MSS@7428@2एकोऽनुभुङ्क्ते सुकृतम् एक एव च दुष्कृतम् ॥ ७४२८॥
MSS@7429@1एकः प्रयात्युपरमं द्रविणं तदीयं हृत्वापरः प्रसभमुद्वहति
प्रमोदम् ।
MSS@7429@2नो वेत्ति तत् स्वनिधने परकोशगामि धिग् वासनामसममोहकृतान्धकाराम्
॥ ७४२९॥
MSS@7430@1एकः शतं योधयति प्राकारस्थो धनुर्धरः ।
MSS@7430@2शतं दशसहस्राणि तस्माद् दुर्गं विधीयते ॥ ७४३०॥
MSS@7431@1एकः शत्रुर्न द्वितीयोऽस्ति शत्रुर् अज्ञानतुल्यः पुरुषस्य राजन् ।
MSS@7431@2येनावृतः कुरुते सम्प्रयुक्तो घोराणि कर्माणि सुदारुणानि ॥ ७४३१॥
MSS@7432@1एकः संग्रामरिङ्गत्तुरगखुररजोराजिभिर्नष्टदृष्टिर्
दिग्यात्राजैत्रमत्तद्विरदभरनमद्भूमिभग्नस्तथान्यः ।
MSS@7432@2वीराः के नाम तस्मात् त्रिजगति न ययुः क्षीणतां काणकुब्ज- न्यायादेतेन
मुक्तावभयमभजतां वासवो वासुकिश्च ॥ ७४३२॥
MSS@7433@1एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम् ।
MSS@7433@2योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥ ७४३३॥
MSS@7434@1एकः सम्प्रति पाकशासनपुरीपीयूषसत्त्री पुरः पारक्यं तमसामसौ
कुमुदिनीचैतन्यचिन्तामणिः ।
MSS@7434@2मानोच्चाटनकार्मणं मृगदृशां देवो नभोऽम्भोनिधौ पश्योदञ्चति
पञ्चबाणवणिजो यात्रावहित्रं शशी ॥ ७४३४॥
MSS@7435@1एकः स एव जीवति स्वहृदयशून्योऽपि सहृदयो राहुः ।
MSS@7435@2यः सकललघिमकारणम् उदरं न बिभर्ति दुष्पूरम् ॥ ७४३५॥
MSS@7436@1एकः स एव तेजस्वी सैहिकेयः सुरद्विषाम् ।
MSS@7436@2शिरोमात्रावशेषेण जीयन्ते येन शत्रवः ॥ ७४३६॥
MSS@7437@1एकः स एव परिपालयताज्जगन्ति गौरीगिरीशचरितानुकृतिं दधानः ।
MSS@7437@2आभाति यो दशनशून्यमुखैकदेश- देहार्धहारितवधूक इवैकदन्तः
॥ ७४३७॥
MSS@7438@1एकः सकलजनानां हृदयेषु कृतास्पदो मदः शत्रुः ।
MSS@7438@2येनाविष्टशरीरो न शृणोति न पश्यति स्तब्धः ॥ ७४३८॥
MSS@7439@1एकः सखा प्रियो भूय उपकारी गुणान्वितः ।
MSS@7439@2हन्तव्यः स्त्रीनिमित्तेन कष्टमापतितं मम ॥ ७४३९॥
MSS@7440@1एकः स व्यसनी पुमानचरमैर्निःश्वासवातैः समं हा मे सा दयितेति
यस्य वदतः प्राणाः समं निर्गताः ।
MSS@7440@2अन्ये तु व्यसनं क्षिपन्ति पशवः कान्तावियोगोद्भवैश्
चिन्ताग्लानिविषाददैन्यजनितैर्बाष्पैरनाहारिणः ॥ ७४४०॥
MSS@7441@1एकः सुधांशुर्न कथंचन स्यात् तृप्तिक्षमस्त्वन्नयनद्वयस्य ।
MSS@7441@2त्वल्लोचनासेचनकस्तदस्तु नलास्यशीतद्युतिसद्वितीयः ॥ ७४४१॥
MSS@7442@1एकः स्तनस्तुङ्गतरः परस्य वार्तामिव प्रष्टुमगान् मुखाग्रम् ।
MSS@7442@2यस्याः प्रियार्धस्थितिमुद्वहन्त्याः सा पातु वः पर्वतराजपुत्री ॥ ७४४२॥
MSS@7443@1एकः स्थितोऽन्तः प्राप्तोऽन्यः परस्याद्यैव दुर्ग्रहः ।
MSS@7443@2किं करोमीति जननीं पृच्छन्तीष्वपरासु च ॥ ७४४३॥
MSS@7444@1एकः स्वादु न भुञ्जीत एकश्चार्थान् न चिन्तयेत् ।
MSS@7444@2एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ ७४४४॥
MSS@7445@1एक एव खगो मानी वने वसति चातकः ।
MSS@7445@2पिपासितो वा म्रियते याचते वा पुरंदरम् ॥ ७४४५॥
MSS@7446@1एक एव खगो मानी सुखं जीवति चातकः ।
MSS@7446@2अर्थित्वं याति शक्रस्य न नीचमुपसर्पति ॥ ७४४६॥
MSS@7447@1एक एव चरेद् धर्मं नास्ति धर्मे सहायता ।
MSS@7447@2केवलं विधिमासाद्य सहायः किं करिष्यति ॥ ७४४७॥
MSS@7448@1एक एव दमे दोषो द्वितीयो नोपपद्यते ।
MSS@7448@2यदेनं क्षमया युक्तम् अशक्तं मन्यते जनः ॥ ७४४८॥
MSS@7449@1एतस्य तु महाप्राज्ञ दोषस्य सुमहान् गुणः ।
MSS@7449@2क्षमायां विपुला लोकाः सुलभा हि सहिष्णुना ॥ ७४४९॥
MSS@7450@1एक एव न भुञ्जीयाद् यदिच्छेच् शुभमात्मनः ।
MSS@7450@2द्वित्रिभिर्बन्धुभिः सार्धं भोजनं कारयेन् नरः ॥ ७४५०॥
MSS@7451@1एक एव पदार्थस्तु त्रिधा भवति वीक्षितः ।
MSS@7451@2कुणपं कमिनी मांसं योगिभिः कामिभिः श्वभिः ॥ ७४५१॥
MSS@7452@1एक एव परो ह्यात्मा सर्वेषामपि देहिनाम् ।
MSS@7452@2नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः ॥ ७४५२॥
MSS@7453@1एक एव महान् दोषो भवतां विमले कुले ।
MSS@7453@2लुम्पन्ति पूर्वजां कीर्तिं जाता जाता गुणाधिकाः ॥ ७४५३॥
MSS@7454@1एक एव लघुर्यत्र आदितालः स कथ्यते ।
MSS@7454@2विनोदे रासकस्तेन श्रोत् णां च सुखावहः ॥ ७४५४॥
MSS@7455@1एक एव सुहृद् धर्मो निधनेऽप्यनुयाति यः ।
MSS@7455@2शरीरेण समं नाशं सर्वमन्यद् हि गच्छति ॥ ७४५५॥
MSS@7456@1एक एव हितार्थाय तेजस्वी पार्थिवो भुवः ।
MSS@7456@2युगान्त इव भास्वन्तो बहवोऽत्र विपत्तये ॥ ७४५६॥
MSS@7457@1एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
MSS@7457@2एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ ७४५७॥
MSS@7458@1एक एव हि वन्ध्यायाः शोको भवति मानसः ।
MSS@7458@2अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते ॥ ७४५८॥
MSS@7459@1एक एवोपहारस्तु संधिरेतन्मतं हि नः ।
MSS@7459@2उपहारस्य भेदास्तु सर्वेऽन्ये मैत्रवर्जिताः ॥ ७४५९॥
MSS@7460@1एककार्यनियोगेऽपि नानयोस्तुल्यशीलता ।
MSS@7460@2विवाहे च चितायां च यथा हुतभुजोर्द्वयोः ॥ ७४६०॥
MSS@7461@1एकक्षितिभृदुत्पन्नाः सच्छिद्राः कण्टकोल्बणाः ।
MSS@7461@2मिथः संघर्षणाद् वंशा दह्यन्ते साधुशाखिभिः ॥ ७४६१॥
MSS@7462@1एकगर्भोषिताः स्निग्धा मूर्ध्ना सत्कृत्य धारिताः ।
MSS@7462@2केशा अपि विरज्यन्ते जरया किमुताङ्गनाः ॥ ७४६२॥
MSS@7463@1एकगुणा भवति तिथिश् चतुर्गुणं भवति नक्षत्रम् ।
MSS@7463@2चतुःषष्टिगुणं लग्नम् एष ज्योतिषतन्त्रसिद्धान्तः ॥ ७४६३॥
MSS@7464@1एकचक्रो रथो यन्ता विकलो विषमा हयाः ।
MSS@7464@2आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥ ७४६४॥
MSS@7465@1एकचक्षुर्न काकोऽयं बिलमिच्छन्न पन्नगः ।
MSS@7465@2क्षीयते वर्धते चैव न समुद्रो न चन्द्रमाः ॥ ७४६५॥
MSS@7466@1एकचित्तो लभेत् सिद्धिं द्विधाचित्तो विनश्यति ।
MSS@7466@2स्कन्धावारं हि गच्छन्तम् इषुकारो न पश्यति ॥ ७४६६॥
MSS@7467@1एकच्छत्त्रं क्षितितलमिदं भुञ्जते यन् नरेन्द्राः स्वर्गास्थाने
मुदितमनसो यद् रमन्ते मुनीन्द्राः ।
MSS@7467@2यन् निर्वाणे निरुपमसुखं मर्त्यमुख्या लभन्ते दानस्यायं स्फुरति महिमा
केवलस्यामलस्य ॥ ७४६७॥
MSS@7468@1एकच्छागं द्विरावेयं त्रिगवं पञ्चमाहिषम् ।
MSS@7468@2षडश्वं सप्तमातङ्गं शक्रस्यापि श्रियं हरेत् ॥ ७४६८॥
MSS@7469@1एकतः क्रतवः सर्वे समग्रवरदक्षिणाः ।
MSS@7469@2एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥ ७४६९॥
MSS@7470@1एकतः प्रणयपीडनं मुधा मानधारणरसादरोऽन्यतः ।
MSS@7470@2रक्षती द्वयमिदं मनस्विनी निर्वृणोतु कथमत्र जन्मनि ॥ ७४७०॥
MSS@7471@1एकतः सकला विद्या चातुर्यं पुनरेकतः ।
MSS@7471@2चातुर्येण विनाकृत्य सकला विकला कला ॥ ७४७१॥
MSS@7472@1एकतः सर्वपापानि मद्यपानं तथैकतः ।
MSS@7472@2एकतः सर्वदानानि ब्रह्मचर्यं तथैकतः ॥ ७४७२॥
MSS@7473@1एकतश्चतुरो वेदाः साङ्गोपाङ्गाः सविस्तराः ।
MSS@7473@2स्वाधीनास्ते नरश्रेष्ठ सत्यमेकं किलैकतः ॥ ७४७३॥
MSS@7474@1एकतश्चतुरो वेदा ब्रह्मचर्यं तथैकतः ।
MSS@7474@2एकतः सर्वपापानि मद्यपानं तथैकतः ॥ ७४७४॥
MSS@7475@1एकतश्च सुरसुन्दरीजनः श्रीः प्रतीच्छति युयुत्सुमन्यतः ।
MSS@7475@2पाप्मना सह पलायतोऽयशश् चैकतः कुलकलङ्ककारणम् ॥ ७४७५॥
MSS@7476@1एकतामिव गतस्य विवेकः कस्यचिन् न महतोऽप्युपलेभे ।
MSS@7476@2भास्वता निदधिरे भुवनानाम् आत्मनीव पतितेन विशेषाः ॥ ७४७६॥
MSS@7477@1एकतो दिवसान् बाला गणयत्येकतोऽन्तकः ।
MSS@7477@2न विद्मः प्रथमं कस्य यास्यामो वयमन्तिकम् ॥ ७४७७॥
MSS@7478@1एकतोऽपरितोषश्चेद् अन्यमन्यं महीभुजम् ।
MSS@7478@2निदाघपान्थवच्छायाम् अन्यामन्यामुपाश्रयेत् ॥ ७४७८॥
MSS@7478A@1एकतोऽपि भुवि भूरिशोऽभवन् दीपकादहह पश्य दीपकाः ।
MSS@7478A@2अन्धकारनिधनाय भानुमन्- मुक्तदिव्यविशिखादिवेषवः ॥
MSS@7479@1एकतोऽभ्युदितमिन्दुमण्डलं स्मेरमास्यमसितभ्रुवोऽन्यतः ।
MSS@7479@2चञ्चुकोरकपुटीं चकोरिका चालयत्युभयतोऽपि धावति ॥ ७४७९॥
MSS@7480@1एकतो मातृवात्सल्यं परतो गुणकोटयः ।
MSS@7480@2अनयोः समतां वक्तुं नालं ब्रह्मादयः सुराः ॥ ७४८०॥
MSS@7481@1एकतो वा कुलं कृत्स्नम् आत्मा वा कुलवर्धन ।
MSS@7481@2न समं सर्वमेवेति बुधानामेष निश्चयः ॥ ७४८१॥
MSS@7482@1एकतोव्याधिदुर्भिक्षप्रमुखा विपदोऽखिलाः ।
MSS@7482@2प्रजानामेकतस्त्वेका लुब्धता वसुधापतेः ॥ ७४८२॥
MSS@7483@1एकत्र कौलव्रतभङ्गशङ्का विदग्धताभङ्गभयं परत्र ।
MSS@7483@2इत्याकुलानां कुलकामिनीनां गतागतैरेव गता त्रियामा ॥ ७४८३॥
MSS@7484@1एकत्र नास्य रतिरित्यवधूयमानः कोपादिव श्वसनकम्पविघूर्णितायाः ।
MSS@7484@2रक्तच्छदं मधुसुगन्धि सरोरुहिण्या भृङ्गश्चुचुम्ब
कमलाननमादरेण ॥ ७४८४॥
MSS@7485@1एकत्र प्रपठन्ति साम च यजुश्चान्यत्र वेदान्तरं हिंस्राश्चापि
मृगायिताश्च परतो यागोत्थधूमः शिवः ।
MSS@7485@2आतिथ्यादिविधिः परत्र विधिवत् पाद्यादिनापाद्यते नानाशास्त्रविवेचनं
च वटुभिः संतन्यते सङ्गतैः ॥ ७४८५॥
MSS@7486@1एकत्र प्राकृतैः साम्यम् अन्यत्र परतन्त्रता ।
MSS@7486@2शुकस्य परितोषाय न वनं न च पत्तनम् ॥ ७४८६॥
MSS@7487@1एकत्र मधुनो बिन्दौ भक्षतेऽसंख्यदेहिनः ।
MSS@7487@2यो हि न स्यात् कृपा तस्य तस्मान् मधु न भक्षयेत् ॥ ७४८७॥
MSS@7488@1एकत्र वासादवसानभाजस् ताम्बूललक्ष्म्या इव संस्मरन्ती ।
MSS@7488@2वक्त्रेषु यद्वैरिविलासिनीनां हासप्रभा तानवमाससाद ॥ ७४८८॥
MSS@7489@1एकत्र सार्थे व्रजतां बहूनां तुल्येऽपि जाते शकुने फलानि ।
MSS@7489@2नानाप्रकाराणि भवन्ति येन तं हंसचारं प्रविचारयामः ॥ ७४८९॥
MSS@7490@1एकत्र स्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसोऽपरत्र ।
MSS@7490@2कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः ॥ ७४९०॥
MSS@7491@1एकत्राददते जलं जलधरव्यूहाः परत्राप्यमी दीप्यद्दिक्करिणः परत्र
वडवावक्त्रोद्गता वह्नयः ।
MSS@7491@2एतावत् सततव्ययेऽपि सुतरामाश्चर्यमम्भोनिधेस् ता एव स्थितयः स एव
महिमा सैवास्य गम्भीरता ॥ ७४९१॥
MSS@7492@1एकत्रापि हते जन्तौ पापं भवति दारुणम् ।
MSS@7492@2न सूक्ष्मानेकजन्तूनां घातिनो मधुपस्य किम् ॥ ७४९२॥
MSS@7493@1एकत्रासनसङ्गतिः परिहृता प्रत्युद्गमाद् दूरतस् ताम्बूलानयनच्छलेन
रभसाश्लेषोऽपि संविघ्नितः ।
MSS@7493@2आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं
प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥ ७४९३॥
MSS@7494@1एकत्रासनसङ्गते प्रियतमे पश्चादुपेत्यादराद् एकस्या नयने पिधाय
महतः क्रीडानुबन्धच्छलात् ।
MSS@7494@2तिर्यग्वक्रितकन्धरः सपुलकस्वेदोद्गमानन्दिनीम् अन्तर्हासलसत्कपोलफलकां
धूर्तोऽपरां चुम्बति ॥ ७४९४॥
MSS@7496@1एकत्वं न रसैः कयोः समजनि स्त्रीपुंसयोः प्रावृषि प्राप्तौ
यद्रसनिर्भराविह धराकाशौ चिरादेकताम् ।
MSS@7496@2योषित्सङ्गमगूढसर्वतरुणः कालोऽयमालोक्यते छन्नः क्वापि दिवा युवापि
निशया क्रोडीकृतः क्रीडति ॥ ७४९६॥
MSS@7497@1एकदन्तं त्रिनयनं ज्वालानलसमप्रभम् ।
MSS@7497@2गणाध्यक्षं गजमुखं प्रणमामि विनायकम् ॥ ७४९७॥
MSS@7498@1एकदन्तद्युतिसितः शंभोः सूनुः श्रियेऽस्तु वः ।
MSS@7498@2विद्याकन्द इवोद्भिन्ननवाङ्कुरमनोहरः ॥ ७४९८॥
MSS@7499@1एकदा न विगृह्णीयाद् बहून् राजाभिघातिनः ।
MSS@7499@2सदर्पोऽप्युरगः कीटैर्बहुभिर्नाश्यते ध्रुवम् ॥ ७४९९॥
MSS@7500@1एकदेशमुपाध्याय ऋत्विग् यज्ञकृदुच्यते ।
MSS@7500@2एते मान्या यथापूर्वम् एभ्यो माता गरीयसी ॥ ७५००॥
MSS@7501@1एकद्विकरणे हेतू महापातकपञ्चके ।
MSS@7501@2न तृणे मन्यते कोपकामौ यः पञ्च कारयन् ॥ ७५०१॥
MSS@7502@1एकद्वित्रिकलाक्रमेण शशिनं गृह्णन्विमुञ्चन्नयं
यच्चण्डद्युतिरातनोति भगवानद्यापि चान्द्रायणम् ।
MSS@7502@2देवैतद् भवदीयभास्वरभुजस्तम्भप्रतापानल- स्पर्धायै
क्रमभुक्तलाञ्छनपशोर्नैतत् पुनः सेत्स्यति ॥ ७५०२॥
MSS@7503@1एकद्विप्रभृतिक्रमेण गणनामेषामिवास्तं यतां कुर्वाणा समकोचयद्
दशशतान्यम्भोजसंवर्तिकाः ।
MSS@7503@2भूयोऽपि क्रमशः प्रसारयति ताः सम्प्रत्यमूनुद्यतः संख्यातुं
सकुतूहलेव नलिनी भानोः सहस्रं करान् ॥ ७५०३॥
MSS@7504@1एकद्वेषु रसालशाखिषु मनागुन्मीलितं कुड्मलैः कर्णाकर्णिकया मिथः
कथममी घूर्णन्ति विश्वेऽध्वगाः ।
MSS@7504@2द्वित्रैः क्वापि किल श्रुताश्रुतमपि स्पष्टान्यपुष्टारुतं विष्वङ्मूर्छति
दुःसहो विरहिणीगेहेषु हाहारवः ॥ ७५०४॥
MSS@7505@1एकद्वैः किमभावि सूरिभिरथ द्वित्राणि मित्राणि किं व्यापन्नानि गताश्च
किं त्रिचतुरा घोरा महाव्याधयः ।
MSS@7505@2सप्ताष्टैरलमिष्टमेतदपि नश्चेतः क्षणान् पञ्चषान् स्वात्मन्येव
रमस्व तेजसि गते कालेऽथवा सर्वतः ॥ ७५०५॥
MSS@7506@1एकद्वैर्दिवसैर्भविष्यति मनाग् दोरन्तरं दन्तुरं द्वित्रैरेव दिनैश्च
लोचनपथं रोमावली यास्यति ।
MSS@7506@2किं चाभूदिव वासरैस्त्रिचतुरैश्चाञ्चल्यमस्या दृशोस् तज्जेतुं
जगतीमनङ्ग किमतीवायासमालंबसे ॥ ७५०६॥
MSS@7507@1एकद्वैर्मधुबिन्दुभिर्मधुलिहः स्यादेव कुक्षिम्भरिः कस्मिन् वा कुसुमे
भवन्ति सुलभा तेऽमी पुनः पञ्चषाः ।
MSS@7507@2कालः कोऽपि स तादृशः परिणतो येनैकतृष्णाकुलो यद्यत् पुष्पमुपागमत्
कृपणवत् तेनास्य मा कुञ्चितम् ॥ ७५०७॥
MSS@7508@1एकधातुर्द्विखण्डः स्याद् यत्रोद्ग्राहस्ततः परम् ।
MSS@7508@2तृतीयं किंचिदुच्चं स्यात् खण्डं गमकशोभनम् ॥ ७५०८॥
MSS@7509@1एकनिभा यत्र मही तृणतरुवल्मीकगुल्मपरिहीना ।
MSS@7509@2तस्यां यत्र विकारो भवति धरित्र्यां जलं तत्र ॥ ७५०९॥
MSS@7510@1एकन्तु लोकवेदेभ्यः सारमाकृष्य कथ्यते ।
MSS@7510@2प्राणात्ययेऽपि न त्याज्यो न्याय्यो धर्मश्लथः पथः ॥ ७५१०॥
MSS@7511@1एकपङ्क्त्युपविष्टानां विप्राणां सहभोजने ।
MSS@7511@2यद्येकोऽपि त्यजेदन्नं सर्वैरुच्छिष्टभोजनम् ॥ ७५११॥
MSS@7512@1एकपत्नीसमासक्तैर्भवद्भिः संहतैर्मिथः ।
MSS@7512@2स्थातव्यमप्रसादेन भेदमूलं हि योषितः ॥ ७५१२॥
MSS@7513@1एकपुंसा न गन्तव्यं काकसर्पस्य कारणात् ।
MSS@7513@2कर्कटस्य प्रसादेन ब्राह्मणो जीवितो यथा ॥ ७५१३॥
MSS@7514@1एकपुच्छश्चतुष्पादः ककुद्मान् लम्बकम्बलः ।
MSS@7514@2गोरपत्यं बलीवर्दो घासमत्ति सुखेन सः ॥ ७५१४॥
MSS@7515@1एकप्रियाचरणपद्मपरीष्टिजात- क्लेशस्य मे हृदयमुत्तरलीचकार ।
MSS@7515@2उद्भिन्ननिर्भरमनोभवभावमुग्ध- नानाङ्गनावदनचन्द्रमसां
दिदृक्षा ॥ ७५१५॥
MSS@7516@1एकभवे रिपुपन्नगदुःखं जन्मशतेषु मनोभवदुःखम् ।
MSS@7516@2चारुधियेति विचिन्त्य महान्तः कामरिपुं क्षणतः क्षपयन्ति ॥ ७५१६॥
MSS@7516A@1एकभुक्तं सदारोग्यं द्विभुक्तं बलवर्द्धनम् ।
MSS@7516A@2त्रिभुक्तेर्व्याधिपीडा स्याच्चतुर्भुक्तेर्मृतिर्ध्रुवम् ॥
MSS@7517@1एकमपि क्षणं लब्ध्वा सम्यक्त्वं यो विमुञ्चति ।
MSS@7517@2संसारार्णवमुत्तीर्य लभते सोऽपि निर्वृतिम् ॥ ७५१७॥
MSS@7518@1एकमपि सतां सुकृतं विकसति तैलं यथा जले न्यस्तम् ।
MSS@7518@2असतामुपकारशतं संकुचति सुशीतले घृतवत् ॥ ७५१८॥
MSS@7519@1एकमप्यक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् ।
MSS@7519@2पृथिव्यां नास्ति तद् द्रव्यं यद् दत्वा सोऽनृणी भवेत् ॥ ७५१९॥
MSS@7520@1एकमप्यत्र यो बिन्दुं भक्षयेन् मधुनो नरः ।
MSS@7520@2सोऽपि दुःखवृषाकीर्णे पतते भवसागरे ॥ ७५२०॥
MSS@7521@1एकमस्य परमेकमुद्यमं निस्त्रपत्वमपरस्य वस्तुनः ।
MSS@7521@2नित्यमुष्णमहसा निरस्यते नित्यमन्धतमसं प्रधावति ॥ ७५२१॥
MSS@7522@1एकमात्रो लघुः प्रोक्तो द्विमात्रश्च गुरुः स्मृतः ।
MSS@7522@2प्लुतस्त्रिमात्रको ज्ञेयो द्रुतः स्यादर्धमात्रकः ॥ ७५२२॥
MSS@7523@1एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते ।
MSS@7523@2हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥ ७५२३॥
MSS@7524@1एकमुत्कण्ठया व्याप्तम् अन्यद् दयितया हृतम् ।
MSS@7524@2चैतन्यमपरं धत्ते कियन्ति हृदयानि मे ॥ ७५२४॥
MSS@7525@1एकमेव गुणं प्राप्य नम्रतामगमद् धनुः ।
MSS@7525@2तवाशेषगुणा राज्ञः स्तब्धतेति सुविस्मयः ॥ ७५२५॥
MSS@7526@1एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
MSS@7526@2एतेषामेव वर्णानां शुश्रूषामनसूयया ॥ ७५२६॥
MSS@7527@1एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् ।
MSS@7527@2कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् ॥ ७५२७॥
MSS@7528@1एकमेव पुरस्कृत्य दश जीवन्ति मानवाः ।
MSS@7528@2विना तेन न शोभन्ते यथा संख्याङ्कबिन्दवः ॥ ७५२८॥
MSS@7529@1एकमेव बलिं बद्ध्वा जगाम हरिरुन्नतिम् ।
MSS@7529@2अस्यास्त्रिबलिबन्धेन सैव मध्यस्य नम्रता ॥ ७५२९॥
MSS@7530@1एकमेव हि दारिद्र्यं क्लिश्नाति सकलं जगत् ।
MSS@7530@2तमहं शाब्दिकं वन्दे यश्चकार नपुंसकम् ॥ ७५३०॥
MSS@7531@1एकमेवाक्षि वामाक्षि रञ्जयाञ्जनलेखया ।
MSS@7531@2जायतामैन्दवे बिम्बे खञ्जनाम्बुजसंगमः ॥ ७५३१॥
MSS@7532@1एकमेवाद्वितीयं तद् यद् राजन् नावबुध्यसे ।
MSS@7532@2सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ ७५३२॥
MSS@7533@1एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु ।
MSS@7533@2पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव ॥ ७५३३॥
MSS@7534@1एकयापि कलया विशुद्धया योऽपि कोऽपि भजते गिरीशताम् ।
MSS@7534@2भूयसीरपि कलाः कलङ्किताः प्राप्य कश्चिदपचीयते शनैः ॥ ७५३४॥
MSS@7535@1एकयैव गुरोर्दृष्ट्या द्वाभ्यां वापि लभेत यत् ।
MSS@7535@2न तत् तिसृभिरष्टाभिः सहस्रेणापि कस्यचित् ॥ ७५३५॥
MSS@7536@1एकरद द्वैमातुर निस्त्रिगुण चतुर्भुजोऽपि पञ्चकर ।
MSS@7536@2जय षण्मुखनुत सप्त- च्छदगन्धिमदाष्टतनुतनय ॥ ७५३६॥
MSS@7537@1एकवर्णं यथा दुग्धं बहुवर्णासु धेनुषु ।
MSS@7537@2तथा धर्मस्य वैचित्र्ये तत्त्वमेकं परं पुनः ॥ ७५३७॥
MSS@7538@1एकवर्णमिदं पूर्वं विश्वमासीद् युधिष्ठिर ।
MSS@7538@2कर्मक्रियाविभेदेन चातुर्वर्ण्यं प्रतिष्ठितम् ॥ ७५३८॥
MSS@7539@1एकवर्णो भवेद् यस्तु लक्षणैकेन संयुतः ।
MSS@7539@2स खड्गराजो नृपतेर्विज्ञेयः शुभकारकः ॥ ७५३९॥
MSS@7540@1एकवापीजलं पश्य इक्षौ मधुरतां व्रजेत् ।
MSS@7540@2निम्बे कटुकतां याति पात्रापात्राय भोजनम् ॥ ७५४०॥
MSS@7541@1एकवापीभवं तोयं पात्रापात्रविशेषतः ।
MSS@7541@2आम्रे मधुरतामेति निम्बे कटुकतामपि ॥ ७५४१॥
MSS@7542@1एकविंशतिरादिष्टाः नरकाः शास्त्रपारगैः ।
MSS@7542@2गर्भवाससमीपे ते कलां नार्हन्ति षोडशीम् ॥ ७५४२॥
MSS@7543@1एकविंशतिवर्णाङ्घ्रिर्भवेच् शृङ्गारके रसे ।
MSS@7543@2कामदोऽभीष्टदः पुसां ताले तुरगलीलके ॥ ७५४३॥
MSS@7543@3॥। ॥। ॥। ॥। ॥। ॥। ॥ ७५४३॥
MSS@7544@1एकविंशतिवारेण कुक्कुटस्यासृजोक्षितम् ।
MSS@7544@2तत्क्षणाद् दाडिमीबीजं वर्धते फलति ध्रुवम् ॥ ७५४४॥
MSS@7545@1एकविंशतिसंजप्तं जलं मन्त्रेण पाययेत् ।
MSS@7545@2यदा वान्तिस्तदा मृत्युर्न वान्तिर्जीवति ध्रुवम् ॥ ७५४५॥
MSS@7546@1एकविद्याप्रधानोऽपि बहुज्ञानी भवेन् नरः ।
MSS@7546@2सुभाषितानि शिक्षेत यानि शास्त्रोद्धृतानि वै ॥ ७५४६॥
MSS@7547@1एकवृक्षसमारूढा नानावर्णा विहंगमाः ।
MSS@7547@2प्रातर्दश दिशो यान्ति का तत्र परिदेवना ॥ ७५४७॥
MSS@7548@1एकवृक्षे यथा रात्रौ नानापक्षिसमागमः ।
MSS@7548@2प्रातर्दश दिशो यान्ति तद्वद् भूतसमागमः ॥ ७५४८॥
MSS@7549@1एकवेशाश्रयाज्जातेर्वर्णस्यापि प्रगोपनम् ।
MSS@7549@2यथा हस्तिपदेऽन्येषां लीयन्ते चरणा अपि ॥ ७५४९॥
MSS@7550@1एकशक्तिप्रहारेण म्रियतेऽश्वो नरोऽपि हि ।
MSS@7550@2सहेन् महाप्रहाराणां शतं युद्धेषु वारणः ॥ ७५५०॥
MSS@7551@1एकशीलवयोविद्याजातिव्यसनवृत्तयः ।
MSS@7551@2साहचर्ये भवेन् मित्रम् एभिर्यदि तु सार्जवैः ॥ ७५५१॥
MSS@7552@1एकश्चेत् पूर्वपुरुषः कुले यश्च बहुश्रुतः ।
MSS@7552@2अपरः पापकृन्मूर्खः कुलं कस्यानुवर्तते ॥ ७५५२॥
MSS@7553@1एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् ।
MSS@7553@2यस्य कालः प्रयात्यग्रे तत्र का परिदेवना ॥ ७५५३॥
MSS@7554@1एकसुकृतेन दुष्कृत- शतानि ये नाशयन्ति ते सेव्याः ।
MSS@7554@2न त्वेकदोषजनितो येषां कोपः कृतशतघ्नः ॥ ७५५४॥
MSS@7555@1एकस्तपो द्विरध्यायी त्रिभिर्गीतं चतुः पथम् ।
MSS@7555@2सप्त पञ्च कृषीणां च सङ्ग्रामो बहुभिर्जनैः ॥ ७५५५॥
MSS@7557@1एकस्त्रिधा हृदि सदा वससि स्म चित्रं यो विद्विषां च विदुषां च
मृगीदृशां च ।
MSS@7557@2तापं च संमदरसं च रतिं च तन्वन् शौर्योष्मणा च विनयेन
च लीलया च ॥ ७५५७॥
MSS@7557A@1एकस्त्रेधा नयसुनिपुणैर्योगिभिः सेवकैर्वा निर्बाधं यः सपदि विदितो
भाति सर्वस्वरूपः ।
MSS@7557A@2सोऽयं नन्दव्रजमुपगतः साकमाभीरवृन्दैर् वृन्दारण्ये विहरति
परानन्दभूतिर्मुकुन्दः ॥
MSS@7558@1एकस्त्वं गहनेऽस्मिन् कोकिल न कलं कदाचिदपि कुर्याः ।
MSS@7558@2साजात्यशङ्कयामी न त्वां निघ्नन्ति निर्दयाः काकाः ॥ ७५५८॥
MSS@7559@1एकस्त्वं मरुभूरुहेन्द्र विततैः शाखाशतैरञ्चितः
पुष्प्यत्पुष्पफलान्वितैरमृदितैर्जीव्याः सहस्रं समाः ।
MSS@7559@2अश्रान्तं श्रमरुग्णपान्थजनतासर्वार्थनिर्वाहणं कस्त्वां
सात्त्विकमन्तरेण भुवनं निर्मातु धर्माशयः ॥ ७५५९॥
MSS@7560@1एकस्त्वमावहसि जन्मनि संक्षये च भोक्तुं स्वयं
स्वकृतकर्मफलानुबन्धम् ।
MSS@7560@2अन्यो न जातु सुखदुःखविधौ सहायः स्वाजीवनाय मिलितं विटपेटकं
ते ॥ ७५६०॥
MSS@7561@1एकस्थं जीवितेशे त्वयि सकलजगत्सारमालोकयामः श्यामे चक्षुस्तवास्मिन्
वपुषि निविशते नाल्पपुण्यस्य पुंसः ।
MSS@7561@2कस्यान्यत्रामृतेऽस्मिन् रतिरतिविपुला दृष्टिरेवामृतं ते
दैत्यैरित्युच्यमानो मुनिभिरपि हरिः स्त्रैणरूपोऽवताद् वः ॥ ७५६१॥
MSS@7562@1एकस्माद् वृक्षाद् यज्ञपात्राणि राजन् स्रुक् च द्रोणी वोढनी पीडनी च ।
MSS@7562@2एतद् राजन् ब्रुवतो मे निबोध एकस्मात् पुरुषाज्जायतेऽसच्च सच्च ॥ ७५६२॥
MSS@7563@1एकस्मिञ् जनिरावयोः समजनि स्वच्छे सरोवारिणि भ्रातः काचिदिहैव
कानिचिदहान्यत्र व्यतीतानि नौ ।
MSS@7563@2लब्धं तामरस त्वया मृगदृशां लीलावतंसास्पदं शैवालं
विलुठामि पामरवधूपादाहते पाथसि ॥ ७५६३॥
MSS@7564@1एकस्मिञ् शयने पराङ्गुखतया वीतोत्तरं ताम्यतोर् अन्योन्यस्य हृदि
स्थितेऽप्यनुनये संरक्षतोर्गौरवम् ।
MSS@7564@2दम्पत्योः शनकैरपाङ्गवलनान् मिश्रीभवच्चक्षुषोर् भग्नो मानकलिः
सहासरभसव्यावृत्तकण्ठग्रहः ॥ ७५६४॥
MSS@7565@1एकस्मिञ् शयने विपक्षरमणीनामग्रहे मुग्धया
सद्यःकोपपराङ्मुखग्लपितया चाटूनि कुर्वन्नपि ।
MSS@7565@2आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं मा भूत् सुप्त
इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥ ७५६५॥
MSS@7566@1एकस्मिञ् शयने सरोरुहदृशोर्विज्ञाय निद्रां तयोर् एकां
पल्लवितावगुण्ठनपटामुत्कन्धरो दृष्टवान् ।
MSS@7566@2अन्यस्याः सविधं समेत्य निभृतव्यालोलहस्ताङ्गुलि-
व्यापारैर्वसनाञ्चलं चपलयन् स्वापच्युतिं क्लिप्तवान् ॥ ७५६६॥
MSS@7567@1एकस्मिन् दिवसे मया विचरता प्राप्तः कथंचिन् मणिर् मूल्यं यस्य न
विद्यते भवति चेत् पृथ्वी समस्ता ततः ।
MSS@7567@2सोऽयं दैववशादभूदतितरां काचोपमः साम्प्रतं किं कुर्मः
कमुपास्महे क्व स सुहृद् यस्यैतदावेद्यते ॥ ७५६७॥
MSS@7568@1एकस्मिन्नप्यतिक्रान्ते दिने धर्मविवर्जिते ।
MSS@7568@2दस्युभिर्मुषितस्येव हृदयं दह्यते चिरम् ॥ ७५६८॥
MSS@7569@1एकस्मिन् नयने भृशं तपति यः काले स दाहक्रमो येनातन्यत
यत्प्रकाशसमये नैशं पदं दुर्लभम् ।
MSS@7569@2सव्योमावयवस्य यस्य विदिता लोके प्रकाशस्थितिः श्रीसूर्यः क्षणसेवितोऽपि
हि महादेवः स नस्त्रायताम् ॥ ७५६९॥
MSS@7570@1एकस्मिन्नेव जायेते कुले क्लीबमहारथौ ।
MSS@7570@2फलाफलवती शाखे यथैकस्मिन् वनस्पतौ ॥ ७५७०॥
MSS@7571@1एकस्मिन् मलयाचले बहुविधैः किं तैरकिंचित्करैः
काकोलूककपोतकोकिलकुलैरेकोऽपि पार्श्वस्थितः ।
MSS@7571@2केकी कूजति चेत् तदा विघटितव्यालावलीबन्धनः सेव्यः स्यादिह
सर्वलोकमनसामानन्दनश्चन्दनः ॥ ७५७१॥
MSS@7572@1एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि ।
MSS@7572@2बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ॥ ७५७२॥
MSS@7573@1एकस्मिन् विजिते चित्ते विजितं सकलं जगत् ।
MSS@7573@2अजिते तु पुनस्तस्मिन् न पुत्रोऽपि विनिर्जितः ॥ ७५७३॥
MSS@7574@1एकस्मिन् विनिपातितेऽपि शिरसि क्रोधोपशान्तिः कुतः किंतु स्वानुनयाय
मूर्धनिधनं दृष्टं न यत्रारिणा ।
MSS@7574@2त्वत्तो मूर्धबहुत्वतः फलमिदं सम्यङ् मया लभ्यते छिन्नं
छिन्नमवेक्ष्य राक्षसपते स्वं दुर्नयं ज्ञास्यसि ॥ ७५७४॥
MSS@7575@1एकस्मै पूर्णमन्यस्मै कृशं तुल्यगुणोदये ।
MSS@7575@2भेदाद् यदर्पितं रागद्वेषदानेन तेन किम् ॥ ७५७५॥
MSS@7576@1एकस्य कर्म संवीक्ष्य करोत्यन्योऽपि गर्हितम् ।
MSS@7576@2गतानुगतिको लोको न लोकः पारमार्थिकः ॥ ७५७६॥
MSS@7577@1एकस्य जन्मनोऽर्थे मूढाः कुर्वन्ति यानि पापानि ।
MSS@7577@2जनयन्ति तानि दुःखं तेषां जन्मान्तरसहस्रम् ॥ ७५७७॥
MSS@7578@1एकस्य तस्य मन्ये धन्यामभ्युन्नतिं जलधरस्य ।
MSS@7578@2विश्वं सशैलकाननम् आननमालोकते यस्य ॥ ७५७८॥
MSS@7579@1एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य ।
MSS@7579@2तावद् द्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुलीभवन्ति ॥ ७५७९॥
MSS@7580@1एकस्य विश्वपापेन तापेऽनन्ते निमज्जतः ।
MSS@7580@2कः श्रौतस्यात्मनो भीरो भारः स्याद् दुरितेन ते ॥ ७५८०॥
MSS@7581@1एकस्य सृष्टिः परमेश्वरस्य भिन्ना चतुर्धा विनियोगकाले ।
MSS@7581@2भोगे भवानी समरेषु दुर्गा कोपेषु काली पुरुषेषु विष्णुः ॥ ७५८१॥
MSS@7582@1एकस्य हि प्रसादेन कृत्स्नो लोकः प्रसीदति ।
MSS@7582@2व्याकुलेनाकुलः सर्वो भवतीति विनिश्चयः ॥ ७५८२॥
MSS@7583@1एकस्यापि न यः शक्तो मनसः सन्निबर्हणे ।
MSS@7583@2महीं सागरपर्यन्तां कथं नु स विजेष्यते ॥ ७५८३॥
MSS@7584@1एकस्यापि मनोभुवस्तदबलापाङ्गैर्जगन्निर्जये कामं
निह्नुतसर्वविस्मयरसव्यक्तिप्रकारा वयम् ।
MSS@7584@2यस्त्वेनं सबलं च जेतुमभितस्तत्कम्पमात्रं भ्रुवोर् नारेभे सुगतस्तु
तद्गुणकथा स्तम्भाय नः केवलम् ॥ ७५८४॥
MSS@7585@1एकस्याप्यतिथेरन्नं यः प्रदातुं न शक्तिमान् ।
MSS@7585@2तस्यानेकपरिक्लेशे गृहे किं वसतः फलम् ॥ ७५८५॥
MSS@7586@1एकस्यायमुदेति मूर्धनि गिरेरन्यस्य चैव क्रमाद् अस्तं याति
कलानिधिस्तदुभयोरस्तः प्रशस्तोऽचलः ।
MSS@7586@2को नामोदयिनं करोति न शिरोमाणिक्यमस्तं पुनर् यातं यः कुरुते भवानिव
स दुष्प्रापोऽयमुच्चैःशिराः ॥ ७५८६॥
MSS@7587@1एकस्यार्थाय यो हन्याद् आत्मनो वा परस्य वा ।
MSS@7587@2बहून् वै प्राणिनोऽथैकं भवेत् तस्येह पातकम् ॥ ७५८७॥
MSS@7588@1सुखमेधन्ति बहवो यस्मिंस्तु निहते सति ।
MSS@7588@2तस्मिन् हते नास्ति भद्रे पातकं नोपपातकम् ॥ ७५८८॥
MSS@7589@1एकस्यास्तपनकरैः करालिताया बिभ्राणः सपदि सितोष्णवारणत्वम् ।
MSS@7589@2सेवायै वदनसरोजनिर्जितश्रीर् आगत्य प्रियमिव चन्द्रमाश्चकार ॥ ७५८९॥
MSS@7590@1एकस्यैव न पर्याप्तम् अस्ति यद् ब्रह्मकोशजम् ।
MSS@7590@2आशया वर्द्धितस्यास्ति तस्याल्पमपि पूर्तिकृत् ॥ ७५९०॥
MSS@7591@1एकां कृत्वा तनुमनुपमां चन्द्रचूडेन सार्धं यस्त्यक्तोऽर्धः
सततविरहक्लेशभागी भवान्या ।
MSS@7591@2तेनाङ्गानां रचितमुचितं संविभक्तेन कर्तुं नूनं दूनां
तनुतनुलतां निर्ममे तां विरिञ्चिः ॥ ७५९१॥
MSS@7592@1एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः ।
MSS@7592@2चतुर्भिर्गमनं क्षेत्रं पञ्चभिर्बहुभी रणः ॥ ७५९२॥
MSS@7593@1एकाकिना न गन्तव्यं यदि कार्यशतं भवेत् ।
MSS@7593@2एककुक्कुटमात्रेण ब्राह्मणः परिरक्षितः ॥ ७५९३॥
MSS@7594@1एकाकिना न गन्तव्यं यदि कार्यशतान्यपि ।
MSS@7594@2कर्कटीजन्तुमात्रेण कालसर्पो निपातितः ॥ ७५९४॥
MSS@7595@1एकाकिनि वनवासिन्य् अराजलक्ष्मण्यनीतिशास्त्रज्ञे ।
MSS@7595@2सत्त्वोच्छ्रिते मृगपतौ राजेति गिरः परिणमन्ति ॥ ७५९५॥
MSS@7596@1एकाकिनीं रहः क्षीबां लब्ध्वा दुर्लभयोषितम् ।
MSS@7596@2अप्रौढोऽनुपभुज्यान्यदिने दूत्यार्थयेत यः ॥ ७५९६॥
MSS@7597@1विभूतिं रभसावाप्तां यश्च संत्यज्य तत्क्षणम् ।
MSS@7597@2नीत्या कामयतेऽन्येद्युः शोच्यस्ताभ्यां परोऽस्ति कः ॥ ७५९७॥
MSS@7598@1एकाकिनी यदबला तरुणी तथाहम् अस्मिन् गृहे गृहपतिश्च गतो विदेशम् ।
MSS@7598@2किं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ
पान्थ ॥ ७५९८॥
MSS@7599@1एकाकिन्या मम गृहमिदं यामिको मामकोऽन्धः का मे नोदेत्यहह
मनसस्तस्करेणात्र भीतिः ।
MSS@7599@2दैवेनैवं यदि न सुखितः स्याः श्रमेण प्रसुप्तः पान्थ ब्रूमः किमिह
सदृशो नैष नैशो निवासः ॥ ७५९९॥
MSS@7600@1एकाकी गृहसंत्यक्तः पाणिपात्रो दिगम्बरः ।
MSS@7600@2सोऽपि संबाध्यते लोके तृष्णया पश्य कौतुकम् ॥ ७६००॥
MSS@7601@1एकाकी चिन्तयेन् नित्यं विविक्ते हितमात्मनः ।
MSS@7601@2एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति ॥ ७६०१॥
MSS@7602@1एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।
MSS@7602@2कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ॥ ७६०२॥
MSS@7603@1एकाक्षरप्रदातारं यो गुरुं नैव मन्यते ।
MSS@7603@2श्वानयोनिशतं गत्वा चाण्डालेष्वभिजायते ॥ ७६०३॥
MSS@7604@1एका गङ्गा प्रयागे मलयपरिसरे चन्दनं मौक्तिकाली कान्ताकण्ठे
हिमांशुर्वियति सरसि श्वेतमब्जं तथास्याः ।
MSS@7604@2कालिन्दी कालसर्पा मरकततरलो लाञ्छनं भृङ्गमालेत्य् एवं ते यत्र
कीर्तिः परिणमति युता यत्र शत्रोरकीर्त्या ॥ ७६०४॥
MSS@7605@1एकाग्निकर्म हवनं त्रेतायां यच्च हूयते ।
MSS@7605@2अन्तर्वेद्यां च यद् दानम् इष्टं तदभिधीयते ॥ ७६०५॥
MSS@7606@1एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः ।
MSS@7606@2राजन् राज्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ॥ ७६०६॥
MSS@7607@1एकाग्रताथ संकल्पः स्नायुवद् वर्द्धनक्षमौ ।
MSS@7607@2नित्याभ्यासप्रयोगाभ्याम् अधिकाधिकमृध्यतः ॥ ७६०७॥
MSS@7608@1एकाङ्घ्रिं विनिधाय कान्तचरणे तज्जानुदेशे परं लीलोदञ्चितमध्यमा
करयुगेणावर्ज्य तत्कन्धराम् ।
MSS@7608@2वक्षस्तस्य घनोन्नतस्तनभरेणापीड्य गाढं रसाद् आस्यं धन्यतमस्य
पूर्णपुलका चन्द्रानना चुम्बति ॥ ७६०८॥
MSS@7609@1एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च ।
MSS@7609@2अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमूढः प्रतिभासि मे त्वम् ॥ ७६०९॥
MSS@7610@1एकादशरुद्राणाम् एका गौरीत्यनौचितीं मत्वा ।
MSS@7610@2राघव नृप तव यशसा दशापि गौरीकृता हरितः ॥ ७६१०॥
MSS@7611@1एकादशस्थे गोविन्दे सर्वेऽप्येकादशे स्थिताः ।
MSS@7611@2किं कुर्वन्ति ग्रहाः सर्वे शनिरङ्गारको रविः ॥ ७६११॥
MSS@7612@1एकादशाक्षरात् पादाद् एकैकाक्षरवर्धितैः ।
MSS@7612@2खण्डैर्ध्रुवाः षोडश स्युः षड्विंशत्यक्षरावधि ॥ ७६१२॥
MSS@7613@1एकानपाङ्गैरपरांस्तरङ्गैर् भ्रुवोर्विलासैरितरं च हासैः ।
MSS@7613@2विमोहयन्त्यन्यमहो रहोभिः को वा कलां वेद कलावतीनाम् ॥ ७६१३॥
MSS@7614@1एकान्तमन्दिरगतं मदनोपमेयं तल्पोपविष्टमतुलं रतिरूपरम्या ।
MSS@7614@2बाला चकोरनयना नयनातिथिं तं कृत्वा नमद्वदनपङ्कजमाननाम
॥ ७६१४॥
MSS@7615@1एकान्तशान्तमेकं मन्यन्ते मानवा निवासाख्यम् ।
MSS@7615@2उग्रस्य च शीतस्य च नाशकरं कार्ययुग्मस्य ॥ ७६१५॥
MSS@7616@1एकान्तशीलस्य दृढव्रतस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य ।
MSS@7616@2अध्यात्मयोगे गतमानसस्य मोक्षो ध्रुवं नित्यमहिंसकस्य ॥ ७६१६॥
MSS@7617@1एकान्तसुन्दरविधानजडः क्व वेधाः सर्वाङ्गकान्तिचतुरं क्व च
रूपमस्याः ।
MSS@7617@2मन्ये महेश्वरभयान्मकरध्वजेन प्राणार्थिना युवतिरूपमिदं गृहीतम्
॥ ७६१७॥
MSS@7618@1एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम् ।
MSS@7618@2मित्रामित्रमथो मध्यं सर्वभूतेषु भारत ॥ ७६१८॥
MSS@7619@1एकान्ते वनतो गृहं शशिमुखोऽप्यन्यादृशो दृश्यते क्षिप्रं
साधय यातु पुत्रि सुदिने भुक्त्वान्यमावासकम् ।
MSS@7619@2श्वश्र्वा संभ्रमिता किलेति बहुशः सम्प्रेरयन्त्या वधूः पान्थं वीक्ष्य
बभञ्ज सस्मितमुखी सैवार्धसिद्धौदनम् ॥ ७६१९॥
MSS@7620@1एकान्ते विजने देशे पवित्रे निरुपद्रवे ।
MSS@7620@2कम्बलाजिनवस्त्राणाम् उपर्यासनमभ्यसेत् ॥ ७६२०॥
MSS@7621@1एकान्ते विजने रम्ये पवित्रे निरुपद्रवे ।
MSS@7621@2सुखासने समाधिः स्याद् वस्त्राजिनकुशोत्तरे ॥ ७६२१॥
MSS@7622@1एकान्ते सुखमास्यता परतरे चेतः समाधीयतां प्राणात्मा सुसमीक्ष्यतां
जगदिदं तद्व्यापितं दृश्यताम् ।
MSS@7622@2प्राक्कर्म प्रविलोप्यतां चितिबलान् नाप्युत्तरे श्लिष्यतां प्रारब्धं
त्विह भुज्यतामथ परब्रह्मात्मनास्थीयताम् ॥ ७६२२॥
MSS@7623@1एकापवर्गसमये जगतोऽपवर्गः सर्वापवर्गसमये पुनरस्तशङ्कः ।
MSS@7623@2ईदृग्विधं कमपि पक्षमिहावलम्ब्य स्थातुं सुखं क्षममनेन पथा
प्रवृत्तैः ॥ ७६२३॥
MSS@7624@1एकापि पञ्चशान्ता तारा वाञ्छाप्तये शुभासीना ।
MSS@7624@2लाभ उभाभ्यामधिकस् तिस्रो राज्याय यात्रायाम् ॥ ७६२४॥
MSS@7625@1एका प्रसूयते माता द्वितीया वाक् प्रसूयते ।
MSS@7625@2वाग्जातमधिकं प्रोचुः सोदर्यादपि बान्धवात् ॥ ७६२५॥
MSS@7626@1एका भार्या त्रयः पुत्रा द्वौ हलौ दश धेनवः ।
MSS@7626@2कल्पकालावसानेऽपि न ते यास्यन्ति विक्रियाम् ॥ ७६२६॥
MSS@7627@1एका भार्या त्रयः पुत्रा द्वौ हलौ दश धेनवः ।
MSS@7627@2ग्रामेवासः पुरासत्रैः स्वर्गादपि मनोहरः ॥ ७६२७॥
MSS@7628@1एका भार्या प्रकृतिमुखरा चञ्चला च द्वितीया पुत्रस्त्वेको भुवनविजयी
मन्मथो दुर्निवारः ।
MSS@7628@2शेषः शय्या शयनमुदधौ वाहनं पन्नगारिः स्मारं स्मारं
स्वगृहचरितं दारुभूतो मुरारिः ॥ ७६२८॥
MSS@7629@1एकाभूत् कुसुमायुधेषुधिरिव प्रव्यक्तपुङ्खावली जेतुर्मङ्गलपालिकेव
पुलकैरन्या कपोलस्थली ।
MSS@7629@2लोलाक्षीं क्षणमात्रभाविविरहक्लेशासहां पश्यतो द्रागाकर्णयतश्च
वीर भवतः प्रौढाहवाडम्बरम् ॥ ७६२९॥
MSS@7630@1एका भूरुभयोरैक्यम् उभयोर्दलकाण्डयोः ।
MSS@7630@2शालिश्यामाकयोर्भेदः फलेन परिचीयते ॥ ७६३०॥
MSS@7631@1एकामधीत्य विद्यां बिभेति बहुविद्यपरिषदं प्राप्तः ।
MSS@7631@2क्वासन्नशस्त्रनिकरः कुत्रैकशरः पुनः पुरुषः ॥ ७६३१॥
MSS@7632@1एकामिषप्रभवमेव सहोदराणाम् उज्जृम्भते जगति वैरमिति प्रसिद्धम् ।
MSS@7632@2पृथ्वीनिमित्तमभवत् कुरुपाण्डवानां तीव्रस्तथा हि भुवनक्षयकृद्
विरोधः ॥ ७६३२॥
MSS@7633@1एकामिषाभिलाषो हि बीजं वैरमहातरोः ।
MSS@7633@2तिलोत्तमाभिलाषो हि यथा सुन्दोपसुन्दयोः ॥ ७६३३॥
MSS@7634@1एकाम्भोधीकृतायां भुवि जगदखिलं निर्जनीकृत्य खेलन् देवः
कालीसहायः प्रसभविहरणोन्मुक्तलीलाट्टहासः ।
MSS@7634@2सद्यो दंष्ट्रांशुभिन्ने तमसि निजवपुर्बिम्बमालोक्य कस्त्वं कस्त्वं
ब्रूहीति कोपादभिदधदभयं भैरवश्चेष्टतां वः ॥ ७६३४॥
MSS@7635@1एकारिमित्रयोश्चेत् परस्परं भूपयोर्भेदः ।
MSS@7635@2तदुपरि परिणतनीतिः सुखमभियोगं करोतु गतभीतिः ॥ ७६३५॥
MSS@7636@1एकारौकारयुक्ता हरिहरिजहराः पञ्च बाणाः स्मरस्य ख्याता लक्ष्याण्यमीषां
हृदयकुचदृशो मूर्ध्नि गुह्ये क्रमेण ।
MSS@7636@2मर्मस्वेतेषु भूयो निजनयनधनुःप्रेरितैस्तैः पतद्भिः स्यन्दन्ते
सुन्दरीणां ज्वलदनलनिभैर्बिन्दवः कामवाराम् ॥ ७६३६॥
MSS@7637@1एकार्थां सम्यगुद्दिश्य यात्रां यत्र हि गच्छतः ।
MSS@7637@2य संहतप्रयाणस्तु सन्धिः संयोग उच्यते ॥ ७६३७॥
MSS@7638@1एकार्थाभिनिवेशित्वम् अरिलक्षणमुच्यते ।
MSS@7638@2दारुणस्तु स्मृतः शत्रुर्विजिगीषुगुणान्वितः ॥ ७६३८॥
MSS@7639@1एकावलीकलितमौक्तिककैतवेन कस्याश्चिदुन्नतपयोधरयुग्मसेवाम् ।
MSS@7639@2चक्रुर्मनांसि यमिनामतिनिर्मलानि कंदर्पमुक्तशरपातकृतान्तराणि
॥ ७६३९॥
MSS@7640@1एकावस्थितिरस्तु वः पुरमुरप्रद्वेषिणोर्देवयोः
प्रालेयाञ्जनशैलशृङ्गसुभगच्छायाङ्गयोः श्रेयसे ।
MSS@7640@2तार्क्ष्यत्रासविहस्तपन्नगफटा यस्यां जटापालयो
बालेन्दुद्युतिकोशसुप्तजलजो यस्यां च नाभीह्रदः ॥ ७६४०॥
MSS@7641@1एका वा दुग्धिका तुम्बी शङ्खपुष्पी जटा धृता ।
MSS@7641@2कण्ठदन्तोद्भवा भूतवेदनाहरणक्षमा ॥ ७६४१॥
MSS@7642@1एकासनस्था जलवायुभक्षा मुमुक्षवस्त्यक्तपरिग्रहाश्च ।
MSS@7642@2पृच्छन्ति तेऽप्यम्बरचारिचारं दैवज्ञमन्ये किमुतार्थचित्ताः
॥ ७६४२॥
MSS@7643@1एकाहं जपहीनस्तु सन्ध्याहीनो दिनत्रयम् ।
MSS@7643@2द्वादशाहमनग्निस्तु शूद्र एव न संशयः ॥ ७६४३॥
MSS@7644@1एकाहनिष्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः ।
MSS@7644@2श्रीपालनामा कविचक्रवर्त्ती प्रशस्तिमेतामकरोत् प्रशस्ताम् ॥ ७६४४॥
MSS@7645@1एकाहमपि कौन्तेय भूयिष्ठमुदकं कुरु ।
MSS@7645@2कुलं तारयते तात सप्त सप्त च सप्त च ॥ ७६४५॥
MSS@7646@1एकाहारेण संतुष्टः षट्कर्मनिरतः सदा ।
MSS@7646@2ऋतुकालाभिगामी च स विप्रो द्विज उच्यते ॥ ७६४६॥
MSS@7647@1एकिकेव निजवृन्दमध्यगाप्य् उच्चुकूज सभयं सितच्छदी ।
MSS@7647@2दन्तमूलमसकृच्च संशयाद् आममर्श करिणः करेणुका ॥ ७६४७॥
MSS@7648@1एकीकृतस्त्वचि निषिक्त इवावपीड्य निर्भुग्नपीनकुचकुड्मलयानया मे ।
MSS@7648@2कर्पूरहारहरिचन्दनचन्द्रकान्त- निष्यन्दशैवलमृणालहिमादिवर्गः
॥ ७६४८॥
MSS@7649@1एकीकृत्य किमोषधीपतिरसैराकाशभाण्डोदरे
फुल्लत्पङ्कजिनीजनाम्बुजमुखध्मातैः समन्तान् मुहुः ।
MSS@7649@2काष्ठोत्थारुणदीप्तिवह्निपटलैराताप्य सम्यग् भृशं तारापारदमारणं
वितनुते वैद्योऽनवद्यो रविः ॥ ७६४९॥
MSS@7650@1एकीभावं गतयोर् जलपयसोर्मित्रचेतसोश्चैव ।
MSS@7650@2व्यतिरेककृतौ शक्तिर् हंसानां दुर्जनानां च ॥ ७६५०॥
MSS@7651@1एकीभूय स्फुटमिव किमप्याचरद्भिः प्रलीनैर् एभिर्भूतैः स्मर कति
कृताः स्वान्त ते विप्रलम्भाः ।
MSS@7651@2तस्मादेषां त्यज परिचयं चिन्तय स्वव्यवस्थाम् आभाषस्ते किमु न
विदितः खण्डितः पण्डितः स्यात् ॥ ७६५१॥
MSS@7652@1एके कुटीरकोणेऽपि न लक्ष्यन्ते स्थिताः क्वचित् ।
MSS@7652@2अन्येषां विभवस्यैतद् ब्रह्माण्डमपि संकटम् ॥ ७६५२॥
MSS@7653@1एके केचित् यतिकरगताः पात्रसंज्ञां लभन्ते गायन्त्यन्ये सरसमधुरं
वीणया सम्प्रयुक्ताः ।
MSS@7653@2एके तेषां सहगतिवशाद् दुस्तरं तारयन्ति केचित् तेषां ज्वलितहृदया
रक्तमेवापिबन्ति ॥ ७६५३॥
MSS@7654@1एके तुम्बा व्रतिकरगताः पात्रतामानयन्ति गायन्त्यन्ये सरसमधुरं
शुद्धवंशे विलग्नाः ।
MSS@7654@2एके तावद् ग्रथितसगुणा दुस्तरं तारयन्ति तेषां मध्ये ज्वलितहृदया
रक्तमेके पिबन्ति ॥ ७६५४॥
MSS@7655@1एकेऽद्य प्रातरपरे पश्चादन्ये पुनः परे ।
MSS@7655@2सर्वे निःसीम्नि संसारे यान्ति कः केन शोच्यते ॥ ७६५५॥
MSS@7656@1एकेन केनचिदनर्घमणिप्रभेण काव्यं चमत्कृतिपदेन विना सुवर्णम् ।
MSS@7656@2निर्दोषलेशमपि रोहति कस्य चित्ते लावण्यहीनमिव यौवनमङ्गनानाम्
॥ ७६५६॥
MSS@7657@1एकेन केनापि गुणेन नीचोऽप्य् उच्चैः प्रतिष्ठां लभते जगत्सु ।
MSS@7657@2दृष्टान्तमग्रे मृदुताप्रसिद्धो दोषाकरोऽप्युच्चपदं प्रपन्नः ॥ ७६५७॥
MSS@7658@1एकेन चुलुकेनाब्धिर्निपीतः कुम्भयोनिना ।
MSS@7658@2तस्योदयेऽतः कालुष्यं त्यजन्त्यापो भयादिव ॥ ७६५८॥
MSS@7659@1एकेन चूर्णकुन्तलम् अपरेण करेण चिबुकमुन्नमयन् ।
MSS@7659@2पश्यामि बाष्पधौत- श्रुति नगरद्वारि तद्वदनम् ॥ ७६५९॥
MSS@7660@1एकेन चेत् परिहृतोऽसि महेश्वरेण किं खेदमावहसि केतक निर्गुणोऽसौ ।
MSS@7660@2अन्ये न किं जगति सन्ति परं गुणज्ञा ये त्वां वहन्ति शिरसा
नरदेवदेवाः ॥ ७६६०॥
MSS@7661@1एकेन तिष्ठताधस्ताद् अन्येनोपरि तिष्ठता ।
MSS@7661@2दातृयाचकयोर्भेदः कराभ्यामेव सूचितः ॥ ७६६१॥
MSS@7662@1एकेन प्रियसाक्षिणा जितवती वीणां वचोभिर्निजैर् गत्या मन्दिर एव
विश्वगमनं हंसं जिगायाचिरात् ।
MSS@7662@2वक्त्रेणाद्वयमोदिनेन्दुमजयत् सर्वप्रमोदप्रदं दृष्ट्या लक्ष्यपदाग्रयेव
दलयत्यम्भोरुहाणां मदम् ॥ ७६६२॥
MSS@7663@1एकेन राजहंसेन या शोभा सरसोऽभवत् ।
MSS@7663@2न सा बकसहस्रेण परितस्तीरवासिना ॥ ७६६३॥
MSS@7664@1एकेन रोमनालेन जातं पङ्केरुहद्वयम् ।
MSS@7664@2ज्ञात्वाधो धनमस्यास्ति खनन्ति निशि रागिणः ॥ ७६६४॥
MSS@7665@1एकेन शुष्कवृक्षेण दह्यमानेन वह्निना ।
MSS@7665@2दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥ ७६६५॥
MSS@7666@1एकेन संधिः कलहोऽपरेण कार्योऽभितो वा प्रसमीक्ष्य वृद्धिम् ।
MSS@7666@2एवं प्रयुञ्जीत जिगीषुरेता नीतीर्विजानन्नहितात्मसारम् ॥ ७६६६॥
MSS@7667@1एकेन स्मितपाटलाधररुचो जल्पन्त्यनल्पाक्षरं वीक्षन्तेऽन्यमितः
स्फुटत्कुमुदिनीफुल्लोल्लसल्लोचनाः ।
MSS@7667@2दूरोदारचरित्रचित्रविभवं ध्यायन्ति चान्यं धिया केनेत्थं
परमार्थतोऽर्थवदिव प्रेमास्ति वामभ्रुवाम् ॥ ७६६७॥
MSS@7668@1एकेनांशेन धर्मार्थः कर्तव्यो भूतिमिच्छता ।
MSS@7668@2एकेनांशेन कामार्थ एकमंशं विवर्धयेत् ॥ ७६६८॥
MSS@7669@1एकेनाक्ष्णा परिततरुषा वीक्षते व्योमसंस्थं भानोर्बिम्बं
सजललुलितेनापरेणात्मकान्तम् ।
MSS@7669@2अह्नश्छेदे दयितविरहा शङ्किनी चक्रवाकी द्वौ संकीर्णौ रचयति
रसौ नर्तकीव प्रगल्भा ॥ ७६६९॥
MSS@7670@1एकेनापाति लत्ता पतिवपुषि परेणापि पीतः पिता ते भ्रातान्येनापि
शप्तस्त्रिभुवनतलतोऽन्येन निर्वासितासि ।
MSS@7670@2सद्यः श्रीवीरभूपस्तृणमिव मनुते त्वां सरोजालये यन्
मातस्तज्जातिमात्रप्रणयिनि मयि तन्मा स्म कोपं विदध्याः ॥ ७६७०॥
MSS@7671@1एकेनापाति लत्ता पतिवपुषि परेणापि पीतोऽस्ति तातो भ्राता शप्तः परेण
त्रिभुवनतलतोऽन्येन निष्कासितासि ।
MSS@7671@2छन्नं गेहं परेणाऽकलि च तदपरेणास्ति सापत्न्यशीला तस्मान्नित्यं
द्विजेभ्यो मधुरिपुमहिले त्वं वियुक्तासि मन्ये ॥ ७६७१॥
MSS@7672@1एकेनापि गुणवता जातिविशुद्धेन चारुकृत्येन ।
MSS@7672@2स्वकुलमलंकृतमखिलं मुकुटं मुक्ताफलेनेव ॥ ७६७२॥
MSS@7673@1एकेनापि गुणवता विद्यायुक्तेन साधुना ।
MSS@7673@2कुलं पुरुषसिंहेन चन्द्रेणेव प्रकाश्यते ॥ ७६७३॥
MSS@7674@1एकेनापि गुणेनर्द्धो लभते स्पृहणीयताम् ।
MSS@7674@2काकल्यैव पिको लोकैर्मोद्यते मलिनोऽप्यसौ ॥ ७६७४॥
MSS@7675@1एकेनापि गुणेनाहो स्पृहणीयो नरो भवेत् ।
MSS@7675@2कलाभृत्त्येन रुचिरश्चन्द्रो दोषाकरोऽपि सन् ॥ ७६७५॥
MSS@7676@1एकेनापि पयोधिना जलमुचस्ते पूरिताः कोटिशो जातो नास्य
कुशाग्रलीनतुहिनश्लक्ष्णोऽपि तोयव्ययः ।
MSS@7676@2आहो शुष्यति दैवदृष्टिवलनादम्भोभिरम्भोमुचः संभूयापि विधातुमस्य
रजसि स्तैमित्यमप्यक्षमाः ॥ ७६७६॥
MSS@7677@1एकेनापि विनीतेन सुतेनोद्ध्रियते कुलम् ।
MSS@7677@2गङ्गावतारणापारप्रथं पश्य भगीरथम् ॥ ७६७७॥
MSS@7678@1एकेनापि सुधीरेण सोत्साहेन रणं प्रति ।
MSS@7678@2सोत्साहं जायते सैन्यं भग्ने भङ्गमवाप्नुयात् ॥ ७६७८॥
MSS@7679@1अत एव हि वाञ्छन्ति भूपा योधान् महाबलान् ।
MSS@7679@2शूरान् धीरान् कृतोत्साहान् वर्जयन्ति च कातरान् ॥ ७६७९॥
MSS@7680@1एकेनापि सुपुत्रेण जायमानेन सत्कुलम् ।
MSS@7680@2शशिना चैव गगनं सर्वदैवोज्ज्वलीकृतम् ॥ ७६८०॥
MSS@7681@1एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना ।
MSS@7681@2आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी ॥ ७६८१॥
MSS@7682@1एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना ।
MSS@7682@2कुलमुज्ज्वलतां याति चन्द्रेण गगनं यथा ॥ ७६८२॥
MSS@7683@1एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् ।
MSS@7683@2सहैव दशभिः पुत्रैर्भारं वहति गर्दभी ॥ ७६८३॥
MSS@7684@1एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।
MSS@7684@2वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा ॥ ७६८४॥
MSS@7685@1एकेनापि हि शूरेण पादाक्रान्तं महीतलम् ।
MSS@7685@2क्रियते भास्करेणेव स्फारस्फुरिततेजसा ॥ ७६८५॥
MSS@7686@1एकेनैव चिराय कृष्ण भवता गोवर्धनोऽयं धृतः श्रान्तोऽसि
क्षणमास्स्व सांप्रतममी सर्वे वयं दध्महे ।
MSS@7686@2इत्युल्लासितदोष्णि गोपनिवहे किंचिद् भुजाकुण्चन-
न्यञ्चच्छैलभरार्दिते विरमति स्मेरो हरिः पातु वः ॥ ७६८६॥
MSS@7687@1एकेनैव हि कश्चिद् गुणेन जगति प्रसिद्धिमुपयाति ।
MSS@7687@2एकेन करेण गजः करी न सूर्यः सहस्रेण ॥ ७६८७॥
MSS@7688@1एकेनोद्धृत्य खड्गं हृदि पतितमिषुं पाणिनैकेन भञ्जन्
भ्रूभेदालंकृतास्यः सरभसनयनः स्पष्टदष्टाधरोष्ठः ।
MSS@7688@2भीतैः क्रव्यादवृन्दैरनुपहततनुः कुञ्जरेन्द्रोपधानः शेते
योधप्रधानो यदि मरणमिदं लभ्यते किं जयेन ॥ ७६८८॥
MSS@7689@1एकेयं रसना न शब्दमभजद् भेजेऽनुवारं परा नेत्रं
किंचिदनूरुसङ्गमभवज्जातोरुसङ्गं परम् ।
MSS@7689@2रागः कश्चन निर्जगाम हृदयात् तस्थौ तथैवापरो बाह्ये सत्पुलकोऽन्तरे
विपुलको जातोऽङ्कभूसंभ्रमः ॥ ७६८९॥
MSS@7690@1एके वारिनिधौ प्रवेशमपरे लोकान्तरालोकनं केचित् पावकयोगितां
निजगदुः क्षीणेऽह्नि चण्डार्चिषः ।
MSS@7690@2मिथ्या चैतदसाक्षिकं प्रियसखि प्रत्यक्षतीव्रातपं मन्येऽहं
पुनरध्वनीनरमणीचेतोऽधिशेते रविः ॥ ७६९०॥
MSS@7691@1एकेषां वाचि शुकवद् अन्येषां हृदि मूकवत् ।
MSS@7691@2हृदि वाचि तथान्येषां वल्गु वल्गन्ति सूक्तयः ॥ ७६९१॥
MSS@7692@1एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये सामान्यास्तु
परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
MSS@7692@2तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति
निरर्थकं परहितं ते के न जामीमहे ॥ ७६९२॥
MSS@7693@1एकैकमक्षविषयं भजताममीषां सम्पद्यते यदि कृतान्तगृहातिथित्वम्
।
MSS@7693@2पञ्चाक्षगोचररतस्य किमस्ति वाच्यम् अक्षार्थमित्यमलधीरधियस्त्यजन्ति
॥ ७६९३॥
MSS@7694@1एकैकशोऽपि निघ्नन्ति विषया विषसंनिभाः ।
MSS@7694@2क्षेमी तु स कथं नु स्याद् यः समं पञ्च सेवते ॥ ७६९४॥
MSS@7695@1एकैकशो युवजनं विलङ्घमानाक्षनिकरमिव तरला ।
MSS@7695@2विश्राम्यति सुभग त्वाम् अङ्गुलिरासाद्य मेरुमिव ॥ ७६९५॥
MSS@7696@1एकैकशो विनिघ्नन्ति विषया विषसंनिभाः ।
MSS@7696@2किं पुनः पञ्च मिलिताः न कथं नाशयन्ति हि ॥ ७६९६॥
MSS@7697@1एकैकस्य यदादाय पुष्पस्य मधु संचितम् ।
MSS@7697@2किंचिन् मधुकरीवर्गैस्तदप्यश्नन्ति निर्घृणाः ॥ ७६९७॥
MSS@7698@1एकैकस्य शरस्यैव चतुष्पक्षाणि योजयेत् ।
MSS@7698@2षडङ्गुलप्रमाणेन पक्षच्छेदं च कारयेत् ॥ ७६९८॥
MSS@7699@1एकैकस्योपकारस्य प्राणान् दास्यामि ते कपे ।
MSS@7699@2प्रत्यहं क्रियमाणस्य शेषस्य ऋणिनो वयम् ॥ ७६९९॥
MSS@7700@1एकैकातिशयालवः परगुणज्ञानैकवैज्ञानिकाः सन्त्येते धनिकाः कलासु
सकलास्वाचार्यचर्याचणाः ।
MSS@7700@2अप्येते सुमनोगिरां निशमनाद् बिभ्यत्यहो श्लाघया धूते मूर्धनि कुण्डले
कषणतः क्षीणे भवेतामिति ॥ ७७००॥
MSS@7701@1एकैकोऽसंख्यजीवानां घाततो मधुनः कणः ।
MSS@7701@2निष्पद्यते यतस्तेन मध्वश्नाति कथं बुधः ॥ ७७०१॥
MSS@7702@1एकैव कविता पुंसां ग्रामायाश्वाय हस्तिने ।
MSS@7702@2अन्ततोऽन्नाय वस्त्राय ताम्बूलाय च कल्पते ॥ ७७०२॥
MSS@7703@1एकैव काचिन् महतामवस्था सूक्ष्माणि वस्त्राण्यथवा च कन्था ।
MSS@7703@2कराग्रलग्नाभिनवा च बाला गङ्गातरङ्गेष्वथवाक्षमाला ॥ ७७०३॥
MSS@7704@1एकैव दण्डनीतिस्तु विद्येत्यौशनसाः स्थिताः ।
MSS@7704@2तस्यां हि सर्वविद्यानाम् आरम्भाः सम्प्रतिष्ठिताः ॥ ७७०४॥
MSS@7705@1एकैव संगमे बाला वियोगे तन्मयं जगत् ।
MSS@7705@2कृतोपकार एवायं वियोगः केन निन्द्यते ॥ ७७०५॥
MSS@7706@1एकैव सामृतमयी सुतरामनर्घ्या काप्यस्त्यसौ हिमकरस्य कला ययैव ।
MSS@7706@2आरोपितो गुणविदा परमेश्वरेण चूडामणौ न गणितोऽस्य कलङ्कदोषः
॥ ७७०६॥
MSS@7707@1एकैव सार्थका चिन्ता धर्मस्यार्थे विचिन्त्यते ।
MSS@7707@2द्वितीया सार्थका चिन्ता योगिनां धर्मनन्दिनी ॥ ७७०७॥
MSS@7708@1एकैश्वर्ये स्थितोऽपि प्रणतबहुफले यः स्वयं कृत्तिवासाः
कान्तासंमिश्रदेहोऽप्यविषयमनसां यः परस्ताद् यतीनाम् ।
MSS@7708@2अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः सन्मार्गालोकनाय
व्यपनयतु स वस्तामसीं वृत्तिमीशः ॥ ७७०८॥
MSS@7709@1एको गिरिशः स्वामी गणता तुल्यैव वल्लभत्वं च ।
MSS@7709@2किं कुर्मः कर्मगतौ शुष्यति भृङ्गी विनायकः पीनः ॥ ७७०९॥
MSS@7710@1एको गोत्रे पुमान् प्रोक्तः प्राक्तनैः स्वकुटुम्बभृत् ।
MSS@7710@2एकोऽप्यनेकः पुरुषः परेषां भरणक्षमः ॥ ७७१०॥
MSS@7711@1एको जयति सद्वृत्तः किं पुनर्द्वौ सुसंहतौ ।
MSS@7711@2किं चित्रं यदि तन्वङ्ग्याः स्तनाभ्यां निर्जितं जगत् ॥ ७७११॥
MSS@7712@1एको जीवो बहवो देहा एकं तत्त्वं बहवो मोहाः ।
MSS@7712@2एका विद्या बहुपाषण्डा विबुधैः क्रियते किमिति वितण्डा ॥ ७७१२॥
MSS@7713@1एकोदरसमुद्भूता एकनक्षत्रजातकाः ।
MSS@7713@2न भवन्ति समाः शीले यथा बदरकण्टकाः ॥ ७७१३॥
MSS@7714@1एकोदराः पृथग्ग्रीवा अन्यान्यफलभक्षिणः ।
MSS@7714@2असंहता विनश्यन्ति भारुण्डा इव पक्षिणः ॥ ७७१४॥
MSS@7715@1एको दाशरथिः कामं यातुधानाः सहस्रशः ।
MSS@7715@2ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः ॥ ७७१५॥
MSS@7716@1एको देवः केशवो वा शिवो वा एकं मित्रं भूपतिर्वा यतिर्वा ।
MSS@7716@2एको वासः पत्तने वा वने वा एका भार्या सुन्दरी वा दरी वा ॥ ७७१६॥
MSS@7717@1एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा ।
MSS@7717@2विद्यैका परमा दृष्टिरहिंसैका सुखावहा ॥ ७७१७॥
MSS@7718@1एको न रोपितो यावद् उत्पन्नोऽयं व्रणोऽपरः ।
MSS@7718@2सत्यः प्रवादो यच्छिद्रेष्वनर्था यान्ति भूरिताम् ॥ ७७१८॥
MSS@7719@1एकोना विंशतिः स्त्रीणां स्नानार्थं सरयूं गता ।
MSS@7719@2विंशतिः पुनरायाता एको व्याघ्रेण भक्षितः ॥ ७७१९॥
MSS@7720@1एकोना विंशतिर्नार्यः क्रीडां कर्तुं वने गताः ।
MSS@7720@2विंशतिर्गृहमायाताः शेषो व्याघ्रेण भक्षितः ॥ ७७२०॥
MSS@7721@1एको नेता क्षत्रियो वा द्विजो वा चैका विद्यान्वीक्षिकी वा त्रयी वा ।
MSS@7721@2एका भार्या वंशजा वा प्रिया वाप्य् एकं मित्रं भूपतिर्वा यतिर्वा ॥ ७७२१॥
MSS@7722@1एकोऽन्ते द्विसमस्त्रिलोचन इति ख्यातश्चतुर्भिः स्तुतो वेदैः पञ्चमुखः
षडाननपिता सप्तर्षिभिर्वन्दितः ।
MSS@7722@2अष्टाङ्गो नवतुल्य आमरगणे वासो दशाशा दधत् स्वश्चैकादश
सोऽवतान्न विजितो यो द्वादशात्मांशुभिः ॥ ७७२२॥
MSS@7723@1एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।
MSS@7723@2दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥ ७७२३॥
MSS@7724@1एकोऽपि कोऽपि सेव्यो यः क्षीणं क्षीणं पुनर्नवम् ।
MSS@7724@2अनुद्विग्नं करोत्येव सूर्यश्चन्द्रमसं यथा ॥ ७७२४॥
MSS@7725@1एकोऽपि गुणवान् पुत्रो निर्गुणेन शतेन किम् ।
MSS@7725@2एकश्चन्द्रस्तमो हन्ति न च ताराः सहस्रशः ॥ ७७२५॥
MSS@7726@1एकोऽपि गुणवान् पुत्रो निर्गुणैः किं शतैरपि ।
MSS@7726@2एकश्चन्द्रो जगन्नेत्रं नक्षत्रैः किं प्रयोजनम् ॥ ७७२६॥
MSS@7727@1एकोऽपि गुणवान् पुत्रो मा निर्गुणशतं भवेत् ।
MSS@7727@2एकश्चन्द्रस्तमो हन्ति न च ताराः सहस्रशः ॥ ७७२७॥
MSS@7728@1एकोऽपि जीयते हन्त कालिदासो न केनचित् ।
MSS@7728@2शृङ्गारे ललितोद्गारे कालिदासत्रयी किमु ॥ ७७२८॥
MSS@7729@1एकोऽपि त्रय इव भाति कन्दुकोऽयं कान्तायाः करतलरागरक्तरक्तः ।
MSS@7729@2भूमौ तच्चरणनखांशुगौरगौरः स्वःस्थः सन् नयनमरीचिनीलनीलः
॥ ७७२९॥
MSS@7730@1एकोऽपि यः सकलकार्यविधौ समर्थः सत्त्वाधिको भवतु किं बहुभिः
प्रसूतैः ।
MSS@7730@2चन्द्रः प्रकाशयति दिङ्मुखमण्डलानि तारागणः समुदितोऽप्यसमर्थ
एव ॥ ७७३०॥
MSS@7731@1एकोऽपि यत्र नगरे प्रसिद्धः स्याद् धनुर्घरः ।
MSS@7731@2ततो यान्त्यरयो दूरं मृगाः सिंहगृहादिव ॥ ७७३१॥
MSS@7732@1एकोऽपि वारणपतिर्द्विषतामनीकं युक्तं निहन्ति मदसत्त्वगुणोपपन्नः ।
MSS@7732@2नागेषु हि क्षितिभृतां विजयो निबद्धस् तस्माद् गजाधिकबलो नृपतिः
सदा स्यात् ॥ ७७३२॥
MSS@7733@1एकोऽपि सिंहः साहस्रं यूथं मथ्नाति दन्तिनाम् ।
MSS@7733@2तस्मात् सिंहमिवोदारम् आत्मानं वीक्ष्य सम्पतेत् ॥ ७७३३॥
MSS@7734@1एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।
MSS@7734@2राजानं राजमात्रं वा प्रापयेन् महतीं श्रियम् ॥ ७७३४॥
MSS@7735@1एको बटुर्दर्भकुशाग्रपाणिर् वने वनैः सिञ्चति बालचूतान् ।
MSS@7735@2आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ॥ ७७३५॥
MSS@7736@1एको बहूनां मूर्खाणां मध्ये निपतितो बुधः ।
MSS@7736@2पद्मः पाथस्तरङ्गाणां इव विप्लवते ध्रुवम् ॥ ७७३६॥
MSS@7737@1एको बाणः स्फुरति वलितालोकनं कामिनीनां कामस्यान्यो मलयपवनः
कामिनां मर्मभेदी ।
MSS@7737@2वीणावेणुक्वणितमपरश्चूतपुष्पं तुरीयः सर्वोत्कण्ठप्रथमसचिवः
पञ्चमः पञ्चमोऽपि ॥ ७७३७॥
MSS@7738@1एको भवान् मम समं दश वा नमन्ति ज्याघोषपूरितवियन्ति शरासनानि ।
MSS@7738@2तल्लोकपालसहितः सह लक्ष्मणेन चापं गृहाण सदृशं क्षणमस्तु
युद्धम् ॥ ७७३८॥
MSS@7739@1एको भावः सदा शस्तो यतीनां भावितात्मनाम् ।
MSS@7739@2श्रीलुब्धानां न लोकानां विशेषेण महीभुजाम् ॥ ७७३९॥
MSS@7740@1एकोऽभूत् पुलिनात् ततस्तु नलिनाच्चान्योऽपि नाकोरभूत् प्राच्यास्ते त्रय
एव दिव्यकवयो दीव्यन्तु देव्या गिरा ।
MSS@7740@2अर्वाञ्चो यदि गद्यपद्यरचनाचातुर्यवागुद्धतास् तान् सर्वानतिशय्य
खेलतितरां शाकल्लमल्लः कविः ॥ ७७४०॥
MSS@7741@1एकोऽभून्नलिनात् ततश्च पुलिनाद् वल्मीकतश्चापरस् ते सर्वे कवयो
भवन्ति गुरवस्तेभ्यो नमस्कुर्महे ।
MSS@7741@2अर्वाञ्चो यदि गद्यपद्यरचनैश्चेतश्चमत्कुर्वते तेषां मूर्ध्नि
ददामि वामचरणं कर्णाटराजप्रिया ॥ ७७४१॥
MSS@7742@1एको भेकः परममुदितः प्राप्य गोष्पादनीरं को मे को मे रटति सततं
स्पर्द्धया वाक्यमुच्चैः ।
MSS@7742@2गङ्गादीनां सकलसरितां प्राप्य तोयं समुद्रः किंचिद् गर्वं न वहति
महान् प्रायशो भूरि रत्नैः ॥ ७७४२॥
MSS@7743@1एको मे शाश्वतात्मा सुखमसुखभुजो ज्ञानदृष्टिस्वभावो नान्यत्
किंचिन्निजं मे तनुधनकरणभ्रातृभार्यासुखादि ।
MSS@7743@2कर्मोद्भूतं समस्तं चपलमसुखदं तत्र मोहो मुधा मे पर्यालोच्येति
जीव स्वहितमवितथं मुक्तिमार्गं श्रय त्वम् ॥ ७७४३॥
MSS@7744@1एकोऽम्बुधिर्जगति जीवति येन तानि तावन्ति हन्त सलिलानि समुच्चितानि ।
MSS@7744@2येभ्यः कथंचिदपि किंचिदमी पयोदाः पीत्वा चिराय धरणीमपि
तर्पयन्ति ॥ ७७४४॥
MSS@7745@1एको रविरतितेजा अतिशूरः केसरी वने वासी ।
MSS@7745@2अतिविपुलं खं शून्यं ह्यतिगम्भीरोऽम्बुधिः क्षारः ॥ ७७४५॥
MSS@7746@1एको रसः करुण एव निमित्त भेदाद् भिन्नः पृथक् पृथगिवाश्रयते
विवर्तान् ।
MSS@7746@2आवर्तबुद्बुदतरङ्गमयान् विकारान् अम्भो यथा सलिलमेव हि तत् समस्तम्
॥ ७७४६॥
MSS@7747@1एको रागिषु राजते प्रियतमादेहार्धहारी हरो नीरागेषु जिनो
विमुक्तललनासङ्गो न यस्मात् परः ।
MSS@7747@2दुर्वारस्मरबाणपन्नगविषव्यासङ्गमुग्धो जनः शेषः कामविडम्बितो हि
विषयान् भोक्तुं न मोक्तुं क्षमः ॥ ७७४७॥
MSS@7748@1एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः ।
MSS@7748@2एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ॥ ७७४८॥
MSS@7749@1एको ललाटे द्वौ मूर्ध्नि द्वौ द्वौ पार्श्वोपपार्श्वयोः ।
MSS@7749@2द्वौ च वक्षसि विज्ञेयौ प्रयाणे चैक एव तु ॥ ७७४९॥
MSS@7750@1एको लोभो महाग्राहो लोभात् पापं प्रवर्तते ।
MSS@7750@2ततः पापादधर्माप्तिस्ततो दुःखं प्रवर्तते ॥ ७७५०॥
MSS@7751@1एको वित्तवतः सूनुः पितृहीनः सुयौवने ।
MSS@7751@2मुग्धे भूभुजि कायस्थः कामिस्पर्धी वणिक्सुतः ॥ ७७५१॥
MSS@7752@1नित्यातुरामात्यवैद्यप्रसिद्धस्य गुरोः सुतः ।
MSS@7752@2॥। ॥। प्रच्छन्नकामो जटाधरः ॥ ७७५२॥
MSS@7753@1नपुंसकप्रवादस्य प्रशमार्थी फलाशनः ।
MSS@7753@2मत्तो धूर्तसहायश्च राजसूनुर्निरङ्कुशः ॥ ७७५३॥
MSS@7754@1ग्राम्यो धातृद्विजसुतः प्राप्तलाभश्च गायनः ।
MSS@7754@2सद्यः सार्थपतिः प्राप्तः श्रीमान् दैवपरायणः ॥ ७७५४॥
MSS@7755@1गतानुगतिको मूर्खः शास्त्रोन्मादश्च पण्डितः ।
MSS@7755@2नित्यक्षीबश्च वेश्यानां जङ्गमाः कल्पपादपाः ॥ ७७५५॥
MSS@7756@1एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिनाम् इत्येवं परिचिन्त्य
मात्ममनसि व्याधानुतापं कृथाः ।
MSS@7756@2भूपानां भवनेषु किं च विमलक्षेत्रेषु गूढाशयाः साधूनामरयो
वसन्ति कति न त्वत्तुल्यकक्षा नराः ॥ ७७५६॥
MSS@7757@1एको वैश्यश्च द्वौ शूद्रौ ब्राह्मणास्त्रय एव च ।
MSS@7757@2विद्योपजीविनः पञ्च न गच्छेयुः समं स्वयम् ॥ ७७५७॥
MSS@7757A@1एको वैश्यो द्वौ च शूद्रौ क्षत्रियाः सप्त पञ्च वा ।
MSS@7757A@2नव नार्यो न गच्छेयुः न गच्छेद् ब्राह्मणत्रयम् ॥
MSS@7758@1एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः ।
MSS@7758@2स्वप्नेऽप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ॥ ७७५८॥
MSS@7759@1एकोऽहमस्मीति च मन्यसे त्वं न हृच्छयं वेत्सि मुनिं पुराणम् ।
MSS@7759@2यो वेदिता कर्मणः पापकस्य यस्यान्तिके त्वं वृजिनं करोषि ॥ ७७५९॥
MSS@7760@1एकोऽहमस्मीत्यात्मानं यत् त्वं कल्याण मन्यसे ।
MSS@7760@2नित्यं स्थितस्ते हृद्येष पुण्यपापेक्षिता मुनिः ॥ ७७६०॥
MSS@7761@1एको हरः प्रियाधर- गुणवेदी दिविषदोऽपरे मूढाः ।
MSS@7761@2विषममृतं वा सममिति यः पश्यन् गरलमेव पपौ ॥ ७७६१॥
MSS@7762@1एको हि कुरुते पापं कालपाशवशं गतः ।
MSS@7762@2नीचेनात्मापचारेण कुलं तेन विनश्यति ॥ ७७६२॥
MSS@7763@1एको हि खञ्जनवरो नलिनीदलस्थो दृष्टः करोति चतुरङ्गबलाधिपत्यम् ।
MSS@7763@2किं मे करिष्यति भवद्वदनारविन्दे जानामि नो नयनखञ्जनयुग्ममेतत्
॥ ७७६३॥
MSS@7764@1एको हि दोषो गुणसंनिपाते निमज्जतीत्येतदयुक्तमुक्तम् ।
MSS@7764@2रूपादिकान् सर्वगुणान् निहन्ति किं मौर्ख्यमेकं न शरीरभाजाम् ॥ ७७६४॥
MSS@7765@1एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ।
MSS@7765@2केनापि नूनं कविना च दृष्टं दारिद्र्यमेकं गुणराशिनाशि ॥ ७७६५॥
MSS@7766@1एको ह्यमात्यो मेधावी शूरो दान्तो विचक्षणः ।
MSS@7766@2राजानं राजपुत्रं वा प्रापयेन् महतीं श्रियम् ॥ ७७६६॥
MSS@7767@1एणः क्रीडति शूकरश्च खनति द्वीपी च गर्वायते क्रोष्टा क्रन्दति
वल्गते च शशको वेगाद् रुरुर्धावति ।
MSS@7767@2निःशङ्कः करिपोतकस्तरुलतामुन्मोटते लीलया हंहो सिंह विना त्वयाद्य
विपिने कीदृग्दशा वर्तते ॥ ७७६७॥
MSS@7768@1एणश्रेणिः शशकनिकरः शल्लकीनां कदम्बं कोलव्यूहः स्पृशति
सुखितां यत्र तत्रापि कुञ्जे ।
MSS@7768@2को नामास्मिन् बत हतवने पादपस्तादृगुच्चैर् यस्य
च्छायामयमधिवसत्युष्णरुग्णो गजेन्द्रः ॥ ७७६८॥
MSS@7769@1एणाक्षीस्पृहयालुता न कथमप्यास्ते विवेकोदयान् नित्यं प्रच्युतिशङ्कया
क्षणमपि स्वर्गे न मोदामहे ।
MSS@7769@2अप्यन्येषु विनाशिवस्तुविषयाभोगेषु तृष्णा न मे स्वर्णद्याः पुलिने
परं हरिपदध्यानं समीहामहे ॥ ७७६९॥
MSS@7770@1एणाद्याः पशवः किरातपरिषन्नैषा गुणग्राहिणी संचारोऽपि न नागरस्य
विषयोच्छिन्नं मुनीनां मनः ।
MSS@7770@2धूमेनैव सुगन्धिना प्रतिपदं दिक्चक्रमामोदयन् आमूलं
परिदह्यतेऽगुरुतरुः कस्मै किमाचक्ष्महे ॥ ७७७०॥
MSS@7771@1एणीगणेषु गुरुगर्वनिमीलिताक्षः किं कृष्णसार खलु खेलसि
काननेऽस्मिन् ।
MSS@7771@2सीमामिमां कलय भिन्नकरीन्द्रकुम्भ- मुक्तामयीं हरिविहारवसुन्धरायाः
॥ ७७७१॥
MSS@7772@1एणीदृशः पाणिपुटे निरुद्धा वेणी विरेजे शयनोत्थितायाः ।
MSS@7772@2सरोजकोशादिव निष्पतन्ती श्रेणी घनीभूय मधुव्रतानाम् ॥ ७७७२॥
MSS@7773@1एणीदृशः श्रवणसीम्नि यदानयन्ति तेनैव तस्य महिमा नवचम्पकस्य ।
MSS@7773@2त्वं तत्र नो विहरसे यदि भृङ्ग तेन नैतस्य किंचिदपि तत् तु
तवैव हानिः ॥ ७७७३॥
MSS@7774@1एणीदृशो विजयते वेणी पृष्ठावलम्बिनी ।
MSS@7774@2कशेव पञ्चबाणस्य युवतर्जनहेतवे ॥ ७७७४॥
MSS@7775@1एणी याति विलोक्य बालशलभान् शष्पाङ्कुरादित्सया छत्रीकुड्मलकानि
रक्षति चिरादण्डभ्रमाद् कुक्कुटी ।
MSS@7775@2धूत्वा धावति कृष्णकीटपटलश्रेणीं शिखण्डी शिरो दूरादेव वनान्तरे
विषधरग्रासाभिलाषातुरः ॥ ७७७५॥
MSS@7776@1एणीशाबविलोचनाभिरलसश्रोणीभरप्रौढि भिर् वेणीभूतरसक्रमाभिरभितः
श्रेणीकृताभिर्वृतः ।
MSS@7776@2पाणी नाम विनोदयन् रतिपतेस्तूणीशयैः सायकैर् वाणीनामपदं परं
व्रजजनक्षोणीपतिः पातु नः ॥ ७७७६॥
MSS@7777@1एणो गजः पतङ्गश्च भृङ्गो मीनस्तु पञ्चमः ।
MSS@7777@2शब्दस्पर्शरूपगन्धरसैरेते हताः खलु ॥ ७७७७॥
MSS@7778@1एतच्च तपसो मूलं तपसो मूलमेव च ।
MSS@7778@2सर्वदा कामविजयः संकल्पविजयस्तथा ॥ ७७७८॥
MSS@7779@1एतच्चतुर्गुणं तैलं तस्माच्चापि चतुर्गुणम् ।
MSS@7779@2कांजिकं प्रक्षिपेद् धीमांस्ततस्तैलं विपाचयेत् ॥ ७७७९॥
MSS@7780@1एतच्छान्तविचित्रचत्वरपथं विश्रान्तवैतालिक-
श्लाघाश्लोकमगुञ्जिमञ्जुमुरजं विध्वस्तगीतध्वनि ।
MSS@7780@2व्यावृत्ताध्ययनं निवृत्तसुकविक्रीडासमस्यं नमद्- विद्वद्वादपथं
कथं पुरमिदं मौनव्रते वर्तते ॥ ७७८०॥
MSS@7781@1एतच्छास्त्रार्थतत्त्वं तु मयाख्यातं तवानघ ।
MSS@7781@2अविश्वासो नरेन्द्राणाम् अपरं गुह्यमुच्यते ॥ ७७८१॥
MSS@7782@1एतज्जडाजडविवेचनमेतदेव क्षित्यादितत्त्वपरिशोधनकौशलं च ।
MSS@7782@2ज्ञानं च शैवमिदमागमकोटिलभ्यं मातुर्यदङ्घ्रियुगले निहितो
मयात्मा ॥ ७७८२॥
MSS@7783@1एतत्करालकरवालनिकृत्तकण्ठ- नालोच्चलद्बहुलफेनिलबुद्बुदौघैः ।
MSS@7783@2सार्धं डमड्डमरुडांकृतिहूतभूत- वर्गेण भर्गगृहिणीं
रुधिरैर्धिनोमि ॥ ७७८३॥
MSS@7784@1एतत् कवीन्द्रमुखचन्द्रमसः कदाचित् काव्याभिधानममृतं यदि
नागलिष्यत् ।
MSS@7784@2संसारिणां विविधदुःखसहस्रभाजां चेतोविनोदसदनं किमिहाभविष्यत्
॥ ७७८४॥
MSS@7785@1एतत् कान्तमिदं कान्तम् इत्यावसथतृष्णया ।
MSS@7785@2तस्या भ्रमति सर्वाङ्गं मन्ये मूढ इव स्मरः ॥ ७७८५॥
MSS@7786@1एतत् कामफलं लोके यद् द्वयोरेकचित्तता ।
MSS@7786@2अन्यचित्तकृते कामे शवयोरिव संगमः ॥ ७७८६॥
MSS@7787@1एतत् कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः ।
MSS@7787@2ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मवशं नयीत ॥ ७७८७॥
MSS@7787A@1एतत् किं ननु कर्णभूषणमयं हारः सुकाञ्ची नवा बद्धा काचिदियं
त्वयाद्य तिलकः श्लाघ्यः प्रिये कल्पितः ।
MSS@7787A@2प्रत्यङ्गं स्पृशतेति तत्क्षणभवद्रोमाञ्चमालाञ्चिता तन्वी
मानमुपेक्षयैव शनकैर्धूर्तेन संमोचिता ॥
MSS@7788@1एतत् किं प्रणयिन्यपि प्रणयिनी यन् मानिनी जायते मन्ये मानविधौ भविष्यति
सुखं किंचिद् विशिष्टं रसात् ।
MSS@7788@2वाञ्छा तस्य सुखस्य मेऽपि हृदये जागर्ति नित्यं परं स्वप्नेऽप्येष
न मेऽपराध्यति पतिः कुप्यामि तस्मै कथम् ॥ ७७८८॥
MSS@7789@1एतत् किं श्रुतसदृशं त्वद्व्रतयोग्यं कुलानुरूपं वा ।
MSS@7789@2कृतवानसि यत् सुमते परिभूतगुणोदयं कर्म ॥ ७७८९॥
MSS@7790@1एतत्कीर्तिविवर्तधौतनिखिलत्रैलोक्यनिर्वासितैर् विश्रान्तिः कलिता कथासु
जगतां श्यामैः समग्रैरपि ।
MSS@7790@2जज्ञे कीर्तिमयादहो भयभरैरस्मादकीर्तेः पुनः सा यन्नास्य कथापथेऽपि
मलिनच्छाया बबन्ध स्थितिम् ॥ ७७९०॥
MSS@7791@1एतत्कुचस्पर्धितया धटस्य ख्यातस्य शास्त्रेषु निदर्शनत्वम् ।
MSS@7791@2तस्माच्च शिल्पान् मणिकादिकारी प्रसिद्धनामाजनि कुम्भकारः ॥ ७७९१॥
MSS@7792@1एतत् कृत्वा प्रियमनुचितप्रार्थनावर्त्मनो मे सौहार्दाद् वा विधुर इति
वा मय्यनुक्रोशबुद्ध्या ।
MSS@7792@2इष्टान् देशान् विचर जलद प्रावृषा संभृतश्रीर् मा भूदेवं क्षणमपि
च ते विद्युता विप्रयोगः ॥ ७७९२॥
MSS@7793@1एतत् कोककुटुम्बिनीजनमनःशल्यं चकोराङ्गना-
चञ्चूकोटिकपाटयोर्घटितयोरुद्घाटिनी कुञ्चिका ।
MSS@7793@2दग्धस्यापि नवाङ्कुरः स्मरतरोरार्द्रागसां प्रेयसी- मानोद्दामगजाङ्कुशो
विजयते मुग्धं सुधांशोर्वपुः ॥ ७७९३॥
MSS@7794@1एतत् तद् दुर्जयं लोके पुत्रदारमयं विषम् ।
MSS@7794@2जायन्ते च म्रियन्ते च यत् पीत्वा मोहिताः प्रजाः ॥ ७७९४॥
MSS@7795@1एतत् तद् धृतराष्ट्रवक्त्रसदृशं मेघान्धकारं नभो हृष्टो
गर्जति चातिदर्पितबलो दुर्योधनो वा शिखी ।
MSS@7795@2अक्षद्यूतजितो युधिष्ठिर इवाध्वानं गतः कोकिलो हंसाः सम्प्रति
पाण्डवा इव वनादज्ञातचर्यां गताः ॥ ७७९५॥
MSS@7796@1एतत् तद्वक्त्रमत्र क्व तदधरमधु क्वायतास्ते कटाक्षाः क्वालापाः
कोमलास्ते क्व स मदनधनुर्भङ्गुरो भ्रूविलासः ।
MSS@7796@2इत्थं खट्वाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्समीरम्
रागान्धानामिवोच्चैरुपहसितमहो मोहजालं कपालम् ॥ ७७९६॥
MSS@7797@1एतत् तर्कय चक्रवाकसुदृशामाश्वासनादायिनः
प्रौढध्वान्तपयोधिमग्नजगतीदत्तावलम्बोत्सवाः ।
MSS@7797@2दीप्तांशोर्विकसन्ति दिङ्मृगदृशां काश्मीरपङ्कोदक-
व्यात्युक्षीचतुराः सरोरुहवनश्रीकेलिकाराः कराः ॥ ७७९७॥
MSS@7798@1एतत् तर्कय चक्रवाकहृदयाश्वासाय तारागण- ग्रासाय
स्फुरदिन्दुमण्डलपरीहासाय भासां निधिः ।
MSS@7798@2दिक्कान्ताकुचकुम्भकुङ्कुमरजोन्यासाय पङ्केरुहो- ल्लासाय
स्फुटवैरिकैरववनत्रासाय विद्योतते ॥ ७७९८॥
MSS@7799@1एतत् तस्य मुखात् कियत् कमलिनीपत्रे कणं वारिणो यन् मुक्तामणिरित्यमंस्त
स जडः शृण्वन् यदस्मादपि ।
MSS@7799@2अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैस् कुत्रोड्डीय गतो
ममेत्यनुदिनं निद्राति नान्तःशुचा ॥ ७७९९॥
MSS@7800@1एतत् तु मां दहति यद् गृहमस्मदीयं क्षीणार्थमित्यतिथयः
परिवर्जयन्ति ।
MSS@7800@2संशुष्कसान्द्रमदलेखमिव भ्रमन्तः कालात्यये मधुकराः करिणः
कपोलम् ॥ ७८००॥
MSS@7801@1एतत् ते भ्रूलतोद्भासि पाटलाधरपल्लवम् ।
MSS@7801@2मुखं नन्दनमुद्यानम् अतोऽन्यत् केवलं वनम् ॥ ७८०१॥
MSS@7802@1एतत् ते मुखमक्षतेन्दुलडहच्छायं भवल्लोचनं
नीलेन्दीवरनिर्विशेषमधरस्ते बन्धुजीवारुणः ।
MSS@7802@2भ्रूवल्लिस्तव कामकार्मुकलता लीलासहाध्यायिनी न ध्यायन्तु कथं नु
देव कथय त्वामेकमेणीदृशः ॥ ७८०२॥
MSS@7803@1एतत् पयोधरयुगं पतितं निरीक्ष्य खेदं वृथा वहसि किं
कमलायताक्षि ।
MSS@7803@2स्तब्धो विवेकरहितो जनतापकारी ह्यत्युन्नतः प्रपततीति किमत्र चित्रम्
॥ ७८०३॥
MSS@7804@1एतत् पुरः स्फुरति पद्मदृशां सहस्रम् अक्षिद्वयं कथय कुत्र
निवेशयामि ।
MSS@7804@2इत्याकलय्य नयनाम्बुरुहे निमील्य रोमाञ्चितेन वपुषा स्थितमच्युतेन
॥ ७८०४॥
MSS@7805@1एतत् पूतनचक्रमक्रमकृतग्रासार्धमुक्तैर्वृकान् उत्पुष्णत्परितो
नृमांसविघसैरादर्दरं क्रन्दतः ।
MSS@7805@2खर्जूरद्रुमदघ्नजङ्घमसितत्वङ्नद्धविष्वक्तत-
स्नायुग्रन्थिघनास्थिपञ्जरजरत्कङ्कालमालोक्यते ॥ ७८०५॥
MSS@7806@1एतत् प्रचण्डि समुदेत्यकलङ्कमूर्ति कल्माषिताम्बरतलं ग्रहचक्रवालम् ।
MSS@7806@2सूर्येन्दुसम्पुटसमुद्गकवाटकोष- विश्लेषकीर्णनवरत्नकलापकान्ति
॥ ७८०६॥
MSS@7807@1एतत् सर्वं परिज्ञाय वृक्षारोपं समारभेत् ।
MSS@7807@2धर्मार्थकाममोक्षाणां द्रुमेभ्यः साधनं यतः ॥ ७८०७॥
MSS@7808@1एतत् सर्वं शृणुत वचनं संग्रहादत्र सख्यः प्राणानां नः
फलमविकलं नूनमेषा सखी वः ।
MSS@7808@2विश्लेषेऽस्मिन् प्रचलति भृशं दीपिकेव प्रवाते सत्यामस्यां
वयमतमसः सर्वथा रक्षतैनाम् ॥ ७८०८॥
MSS@7809@1एतत् सर्वममात्यादि राजा नयपुरःसरः ।
MSS@7809@2नयत्युन्नतिमुद्युक्तो व्यसनी क्षयमेव च ॥ ७८०९॥
MSS@7810@1एतदत्र पथिकैकजीवितं पश्य शुष्यतितरां महत्सरः ।
MSS@7810@2रे मुधाम्बुधर रुद्धसद्गतिर् वर्धिता किमिति घट्टवाहिनी ॥ ७८१०॥
MSS@7811@1एतदनूपे वाच्यं जाङ्गलभूमौ च पञ्चभिः पुरुषैः ।
MSS@7811@2एतैरेव निमित्तैर् मरुभूमावष्टभिः कथयेत् ॥ ७८११॥
MSS@7812@1एतदर्थं श्रुते बुद्धिं करोति द्वेषदूषितः ।
MSS@7812@2यद् विवादैः करिष्यामि मानम्लानिं मनीषिणाम् ॥ ७८१२॥
MSS@7813@1एतदर्थं हि कुर्वन्ति राजानो धनसंचयम् ।
MSS@7813@2रक्षयित्वा तु चात्मानं यद्धनं तद् द्विजातये ॥ ७८१३॥
MSS@7814@1एतदर्थं हि राज्यानि प्रशासति नरेश्वराः ।
MSS@7814@2यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ॥ ७८१४॥
MSS@7815@1एतदर्थे कुलीनानां नृपाः कुर्वन्ति संग्रहम् ।
MSS@7815@2आदिमध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥ ७८१५॥
MSS@7816@1एतदुच्छ्वसितपीतमैन्दवं सोढुमक्षममिव प्रभारसम् ।
MSS@7816@2मुक्तषट्पदविरावमञ्जसा भिद्यते कुमुदमा निबन्धनात् ॥ ७८१६॥
MSS@7817@1एतदेव कुलीनत्वम् एतदेव गुणार्जनम् ।
MSS@7817@2यत् सदैव सतां सत्सु विनयावनतं शिरः ॥ ७८१७॥
MSS@7818@1एतदेव तु विज्ञेयं स्वार्थधर्मविघातजे ।
MSS@7818@2विषयध्वंसजे शत्रोर्विषयप्रतिपीडनम् ॥ ७८१८॥
MSS@7819@1एतदेव परं शौर्यं यत् परप्राणरक्षणम् ।
MSS@7819@2नहि प्राणहरः शूरः शूरः प्राणप्रदोऽर्थिनाम् ॥ ७८१९॥
MSS@7819A@1एतदेव मम पुण्यमगण्यं यत् कृशोदरि दृशोरतिथिस्त्वम् ।
MSS@7819A@2दूरमस्तु मदघूर्णिततारं शारदेन्दुमुखि वीक्षणमक्ष्णोः ॥
MSS@7820@1एतदेव महच्चित्रं प्राक्तनस्येह कर्मणः ।
MSS@7820@2यदनात्मवतामायुर्यच्चानतिमतां श्रियः ॥ ७८२०॥
MSS@7821@1एतदेव हि पाण्डित्यम् इयमेव बहुज्ञता ।
MSS@7821@2अयमेव परो लाभो यत् स्वल्पाद् भूरिरक्षणम् ॥ ७८२१॥
MSS@7822@1एतदेव हि पाण्डित्यं एषा चैव कुलीनता ।
MSS@7822@2एष एव परो धर्म आयादूनतरो व्ययः ॥ ७८२२॥
MSS@7824@1एतदेवायुषः सारं निसर्गक्षणभङ्गिनः ।
MSS@7824@2स्निग्धर्मुग्धैर्विदग्धैश्च यदयन्त्रितमास्यते ॥ ७८२४॥
MSS@7824A@1एतदेवार्थसामर्थ्यं प्रत्यक्षेणोपलक्ष्यते ।
MSS@7824A@2पुत्रदारादिसंबन्धः पुंसां धननिबन्धनः ॥
MSS@7825@1एतदेवार्थसामर्थ्यं प्रत्यक्षेणोपलक्ष्यते ।
MSS@7825@2यत् स्कन्धबन्धे जीवद्भिः शवः शिबिकयोह्यते ॥ ७८२५॥
MSS@7826@1एतद्गन्धगजस्तृषाम्भसि भृशं कण्ठान्तमज्जत्तनुः फेनैः
पाण्डुरितः स्वदिक्करिजयक्रीडायशःस्पर्धिभिः ।
MSS@7826@2दन्तद्वन्द्वजलानुबिम्बनचतुर्दन्तः कराम्भोवमि- व्याजादभ्रमुवल्लभेन
विरहं निर्वापयत्यम्बुधेः ॥ ७८२६॥
MSS@7827@1एतद्दत्तासिघातस्रवदसृगसुहृद्वंशसार्द्रेन्धनैत् अद्-
दोरुद्दामप्रतापज्वलदनलमिलद्भूमधूमभ्रमाय ।
MSS@7827@2एतद्दिग्जैत्रयात्रासमसमरभरं पश्यतः कस्य नासीद्
एतन्नासीरवाजिव्रजखुरजरजोराजिराजिस्थलीषु ॥ ७८२७॥
MSS@7828@1एतद् दधाति नवयौवननर्तकस्य कश्मीरजच्छुरिततालकयुग्मलक्ष्मीम् ।
MSS@7828@2मध्ये समुच्छ्वसितवृत्ति मनागुपान्ते लब्धात्मसीम कुचकुड्मलयुग्ममस्याः
॥ ७८२८॥
MSS@7829@1एतद्दन्तिबलैर्विलोक्य निखिलामालिङ्गिताङ्गीं भुवं संग्रामाङ्गणसीम्नि
जङ्गमगिरिस्तोमभ्रमाधायिभिः ।
MSS@7829@2पृथ्वीन्द्रः पृथुरेतदुग्रसमरप्रेक्षोपनम्रामर- श्रेणीमध्यचरः
पुनः क्षितिधरक्षेपाय धत्ते धियम् ॥ ७८२९॥
MSS@7830@1एतद् देव यशस्करं नरपतेर्यत् तस्करे निग्रहो दीर्घं जीव
यथापराधमधुरं दण्डं जगत्यावहन् ।
MSS@7830@2येनायं परिपन्थिपार्थिववधूसिन्दूरचौरस्त्वया बद्धश्च
प्रतिदण्डभैरवकरी क्षिप्तश्च कारागृहे ॥ ७८३०॥
MSS@7831@1एतद् धनञ्जयो वाच्यो नित्योद्युक्तो वृकोदरः ।
MSS@7831@2यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ॥ ७८३१॥
MSS@7832@1एतद्धि परमं नार्याः कार्यं लोके सनातनम् ।
MSS@7832@2प्राणानपि परित्यज्य यद् भर्तृहितमाचरेत् ॥ ७८३२॥
MSS@7833@1एतद् बभ्रुकचानुकारिकिरणं राजद्रुहोऽह्नः शिरश्- छेदाभं वियतः
प्रतीचि निपतत्यब्धौ रवेर्मण्डलम् ।
MSS@7833@2एषापि द्युरमा प्रियानुगमनं प्रोद्दामकाष्ठोत्थिते संध्याग्नौ विनिधाय
तारकमिषाज्जातास्थिशेषस्थितिः ॥ ७८३३॥
MSS@7834@1एतद् बुद्धिमशेषाणां सत्त्वमातन्य योगवित् ।
MSS@7834@2परित्यजति सम्प्राप्य बुद्धिसौक्ष्म्यमनुत्तमम् ॥ ७८३४॥
MSS@7835@1एतद्भीतारिनारी गिरिबिलविगलद्वासरा निःसरन्ती
स्वक्रीडाहंसमोहग्रहिलशिशुभृशप्रार्थि तोन्निद्रचन्द्रा ।
MSS@7835@2आक्रन्दद् भूरि यत्तन्नयनजलमिलच्चन्द्रहंसानुबिम्ब-
प्रत्यासत्तिप्रहृष्यत्तनयविहसितैराश्वसीन् न्यश्वसीच्च ॥ ७८३५॥
MSS@7836@1एतद् भीमपराक्रमेण रचितं संसारसारं सरः
पाथोनाथकथापहस्तनकलावैचक्षणे दीक्षितम् ।
MSS@7836@2यन्माहात्म्यविलोकनाद्भुतरसाद्धूताम्बरश्री शिरः- स्रस्तं
कुण्डलमम्बुबिम्बितरविव्याजेन विद्योतते ॥ ७८३६॥
MSS@7837@1एतद्भूषणकौशलं तव तनौ पश्येत् तदा माधवो राधे तत्सविधे हि
चेतसिचले चेद् धैर्यमाधास्यति ।
MSS@7837@2इत्थं जल्पति शिल्पकारिणि जने तस्याः स्मरन्त्या हरिं सद्यः स्वेदसरिद्
व्यलम्पदमलं पत्रावलीमण्डलम् ॥ ७८३७॥
MSS@7838@1एतद्यशःक्षीरधिपूरगाहि पतत्यगाधे वचनं कवीनाम् ।
MSS@7838@2एतद्गुणानां गणनाङ्कपातः प्रत्यर्थिकीर्तीः खटिकाः क्षिणोति ॥ ७८३८॥
MSS@7839@1एतद् रहस्यं परमम् एतच्च परमं पदम् ।
MSS@7839@2एषा गतिर्विरक्तानाम् एषोऽसौ परमः शिवः ॥ ७८३९॥
MSS@7840@1एतद् विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः ।
MSS@7840@2न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकाङ्क्षिणः ॥ ७८४०॥
MSS@7841@1एतद् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम् ।
MSS@7841@2न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ७८४१॥
MSS@7842@1एतद् विधानमातिष्ठेद् अरोगः पृथिवीपतिः ।
MSS@7842@2अस्वस्थः सर्वमेतत् तु भृत्येषु विनियोजयेत् ॥ ७८४२॥
MSS@7843@1एतद् विभाति चरमाचलचूडचुम्बि- हिण्डीरपिण्डरुचिशीतमरीचिबिम्बम् ।
MSS@7843@2उज्ज्वालितस्य रजनीं मदनानलस्य धूमं दधत् प्रकटलाञ्छनकैतवेन
॥ ७८४३॥
MSS@7844@1एतद् व्योमवनीवराहवलयं विश्वैकवीरस्मर-
स्कन्धावारमदान्धसिन्धुरकुलं श्यामावधूकैशिकम् ।
MSS@7844@2चक्षुष्याञ्जनवस्तु घूकसदसां विश्लिष्टचक्राह्वय-
स्तोमान्तर्गतधूमकेतनमहाधूम्या तमस्तार्यते ॥ ७८४४॥
MSS@7845@1एतन्नरेन्द्रवृषभ क्षपया व्रजन्त्या संरोपणार्थमिव गोपितमम्बुजेषु ।
MSS@7845@2उद्घाटयत्ययमशीतकरः करौघैः पद्माकरात् तिमिरबीजमिवालिवृन्दम्
॥ ७८४५॥
MSS@7846@1एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डर- प्रान्तं हन्त
पुलिन्दसुन्दरकरस्पर्शक्षमं लभ्यते ।
MSS@7846@2तत् पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना- दीनं त्वामनुनाथते
कुचयुगं पत्रावृतं मा कृथाः ॥ ७८४६॥
MSS@7847@1एतन्मयमिव जातं निपतितमस्यां मनो नूनम् ।
MSS@7847@2नायात्यपि यदुपायात् कथमपि कायात् कुरङ्गनयनायाः ॥ ७८४७॥
MSS@7848@1एतन्मानिनि मानसं सुरसरो निर्लूनहेमाम्बुजं पार्वत्या प्रियपूजनार्थममुतो
गङ्गासरिन्निर्गता ।
MSS@7848@2अस्माच्चित्रशिखण्डिभिश्च परमे पर्वण्युपादीयते
स्नानोत्तीर्णवृषाङ्कभस्मरजसां सङ्गात् पवित्रं पयः ॥ ७८४८॥
MSS@7849@1एतन्मालवमण्डलं विजयते सौजन्यरत्नाङ्कुरैः सम्पद्विभ्रमधामभिः
किमपरं शृङ्गारसारैर्जनैः ।
MSS@7849@2यत्रारुह्य विचित्रचित्रवलभीर्लीलाशिलासद्मनां नीयन्ते जलदोदयेषु
दिवसाः कान्तासखैः कामिभिः ॥ ७८४९॥
MSS@7850@1एतन्मुखं प्रियायाः शशिनं जित्वा कपोलयोः कान्त्या ।
MSS@7850@2तापानुरक्तमधुना कमलं ध्रुवमीहते जेतुम् ॥ ७८५०॥
MSS@7851@1एतल्लोचनमुत्पलभ्रमवशात् पद्मभ्रमादाननं भ्रान्त्या बिम्बफलस्य
चाजनि दधद्वामाधरो वेधसा ।
MSS@7851@2तस्याः सत्यमनङ्गविभ्रमभुवः प्रत्यङ्गमासङ्गिनी
भ्रान्तिर्विश्वसृजोऽपि यत्र कियती तत्रास्मदादेर्मतिः ॥ ७८५१॥
MSS@7852@1एतस्माज्जलधेर्जलस्य कणिकाः काश्चिद् गृहीत्वा ततः पाथोदाः परिपूरयन्ति
जगतीं रुद्धाम्बरा वारिभिः ।
MSS@7852@2अस्मान् मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां प्राप्यैकां जलमानुषीं
त्रिभुवने श्रीमानभूदच्युतः ॥ ७८५२॥
MSS@7853@1एतस्मात् कथमिन्द्रजालमपरं स्त्रीगर्भवासोऽस्थिरं रेतः श्च्योतति
मस्तमस्तकपदाविर्भूतनानाङ्कुरम् ।
MSS@7853@2पर्यायेण शिशुत्वयौवनजरावेषैरशेषैर्वृतं पश्यत्यत्ति शृणोति
जिघ्रति मुहुर्निद्राति जागर्ति च ॥ ७८५३॥
MSS@7854@1एतस्मात् परमानन्दाच् शुद्धचिन्मात्ररूपिणः ।
MSS@7854@2जीवः संजायते पूर्वं तस्माच्चित्तं ततो जगत् ॥ ७८५४॥
MSS@7855@1एतस्मात् सरसश्चिराय चलितं चक्रेण चेतस्वता नीरक्षीरपरीक्षकेण
सुधिया हंसेन हा निर्गतम् ।
MSS@7855@2निर्यातं निभृतं कलध्वनिकृता कारण्डवेन क्वचित् सार्धं केन
करोतु सारसयुवा संभाषणं सव्यथः ॥ ७८५५॥
MSS@7856@1एतस्मादमृतं सुरैः शतमखेनोच्चैःश्रवाः सद्गुणः
कृष्णेनाद्भुतविक्रमैकवसतिर्लक्ष्मीः समासादिता ।
MSS@7856@2इत्यादि प्रचुराः पुरातनकथाः सर्वेभ्य एव श्रुता अस्माभिस्तु न
दृष्टमत्र जलधौ मिष्टं पयोऽपि क्वचित् ॥ ७८५६॥
MSS@7857@1एतस्माद् विरमेन्द्रियार्थगहनादायासकादाश्रयाच्
श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात् ।
MSS@7857@2शान्तं भावमुपैहि संत्यज निजां कल्लोललोलां गतिं मा भूयो भज
भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥ ७८५७॥
MSS@7858@1एतस्मान् मां कुशलिनमभिज्ञानदानाद् विदित्वा मा कौलीनादसितनयने
मय्यविश्वासिनी भूः ।
MSS@7858@2स्नेहानाहुः किमपि विरहे ह्रासिनस्ते ह्यभोगाद् इष्टे वस्तुन्युपचितरसाः
प्रेमराशीभवन्ति ॥ ७८५८॥
MSS@7859@1एतस्मिन् कुसुमे स्वभावमहति प्रायो महीयः फलं रम्यं स्वादु सुगन्धि
शीतलमलं प्राप्तव्यमित्याशया ।
MSS@7859@2शाल्मल्याः परिपाककालकलनाबोधेन कीरः स्थितो यावत्
तत्पुटसंधिनिर्गतपतत्तूलं फलात् पश्यति ॥ ७८५९॥
MSS@7860@1एतस्मिन् घनचन्दनार्द्रवपुषो निद्राकषायेक्षणा
लीलालोलमृदूल्लसद्भुजलताव्याजृम्भमाण् आ मुहुः ।
MSS@7860@2निर्गच्छन्ति शनैरहःपरिणतौ मन्दा लतामन्दिरात्
स्वेदाम्भःकणदन्तुरस्तनतटाभोगाः कुरङ्गीदृशः ॥ ७८६०॥
MSS@7861@1एतस्मिन् घनबद्धसम्पदि वनोत्सङ्गे नवाप्तोष्मभिः स्वच्छन्दं
गमितः सुखेन कतिभिः कालो न दन्तावलैः ।
MSS@7861@2धिग् जातोऽसि तदात्र दग्धसमये दन्तिन्यदा नोदकं नो वृक्षा न
तृणानि केवलमयं दावानलः क्रीडति ॥ ७८६१॥
MSS@7862@1एतस्मिन् दाक्षिणाशानिलचलितलतालीनमत्तालिमाल् आ-
पक्षक्षोभावधूतच्युतबहलरजोह्लादिहृद्ये वसन्ते ।
MSS@7862@2प्रेमस्वेदार्द्रबाहुश्लथवलयरणत्प्रौढसीमन्तिनीनां मन्दः कण्ठग्रहोऽपि
ग्लपयति हृदयं किं पुनर्विप्रयोगः ॥ ७८६२॥
MSS@7863@1एतस्मिन् दिवसस्य मध्यसमये वातोऽपि चण्डातप- त्रासेनेव न
संचरत्यहिमगोर्बिम्बे ललाटंतपे ।
MSS@7863@2किं चान्यत्परितप्तधूलिलुठनप्लोषासहत्वादिव च्छाया दूरगतापि
भूरुहतले व्यावर्त्य संलीयते ॥ ७८६३॥
MSS@7864@1एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः ।
MSS@7864@2वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः
॥ ७८६४॥
MSS@7865@1एतस्मिन्नवदातकान्तिनि कुचद्वन्द्वे कुरङ्गीदृशः
संक्रान्तप्रतिबिम्बमैन्दवमिदं द्वेधा विभक्तं वपुः ।
MSS@7865@2आनन्दोत्तरलस्य पुष्पधनुषस्तत्कालनृत्योत्सव-
प्राप्तिप्रोद्यतकांस्यतालयुगलप्रायं समालोक्यते ॥ ७८६५॥
MSS@7866@1एतस्मिन् मदकलमल्लिकाक्षपक्ष- व्याधूतस्फुरदुरुदण्डपुण्डरीकाः ।
MSS@7866@2बाष्पाम्भःपरिपतनोद्गमान्तराले दृश्यन्तामविरहितश्रियो विभागाः
॥ ७८६६॥
MSS@7867@1एतस्मिन् मदजर्जरैरुपचिते कम्बूरवाडम्बरैः स्तैमित्यं मनसो
दिशत्यनिभृतं धारारवे मूर्च्छति ।
MSS@7867@2उत्सङ्गे ककुभो निधाय रसितैरम्भोमुचां घोरयन् मन्ये
मुद्रितचन्द्रसूर्यनयनं व्योमापि निद्रायते ॥ ७८६७॥
MSS@7868@1एतस्मिन् मरुमण्डले परिचलत्कल्लोलकोलाहल-
क्रीडत्कङ्कमपङ्कमङ्कविलसन्निःशङ्कमत्स्यव्रजम् ।
MSS@7868@2केनेदं विकसत्कुशेशयकुटीकोणक्वणत्षट्पदं
श्रेणिप्रीणितपान्थमुज्ज्वलजलं चक्रे विशालं सरः ॥ ७८६८॥
MSS@7869@1एतस्मिन् मृगयां गतेऽपि धनुषा बाणे समारोपितेऽप्य् आकर्णान्तगतेऽपि
मुष्टिविगतेऽप्येनाङ्गलग्नेऽपि च ।
MSS@7869@2न त्रस्तं न पलायितं न चलितं नोत्कण्ठितं नोत्प्लुतं मृग्या
यद् वशिनं करोति दयितं कामोऽयमित्याशया ॥ ७८६९॥
MSS@7870@1एतस्मिन् वनमार्गभूपरिसरे सौन्दर्यमुद्राङ्कितः प्रोद्यद्भिः
फलपत्रपुष्पनिवहैश्चूतः स एकः परम् ।
MSS@7870@2यं वीक्ष्य स्मितवक्त्रमुद्गतमहासंतोषमुल्लासित-
स्फारोत्कण्ठमकुण्ठितक्रमममी धावन्ति पान्थव्रजाः ॥ ७८७०॥
MSS@7871@1एतस्मिन् विजने वनेऽतनुतरुच्छन्नावकाशे सुखं तिष्ठामीति तव
द्विषामधिपतिर्यावद् विधत्ते मतिम् ।
MSS@7871@2तावत् तत्र निपातितं भुवि भवन्नामाङ्कसेल्लाहतं दृष्ट्वा केसरिणः
करङ्कमसमत्रासो मुहुर्मुर्च्छति ॥ ७८७१॥
MSS@7872@1एतस्मिन् विपिने मया बलवता नाज्ञापिताः के मृगाः कस्मै वा न फलं
विकीर्णमुचितं रोषस्य तोषस्य च ।
MSS@7872@2सोऽहं मूषकमद्य बन्धनगुणच्छेदार्थमभ्यर्थये नास्थां सोऽपि
करोति दग्धहृदयं द्वेधा न किं भिद्यते ॥ ७८७२॥
MSS@7873@1एतस्मिन् विपुले प्लवंगमकुले जातो गुणैरग्रणीर् एकः क्वापि कपिः स कोऽपि
मरुतां वन्द्यो मरुन्नन्दनः ।
MSS@7873@2केलिप्राङ्गणवापिकावदभवद् यस्याम्भसां भर्तरि
द्राक्कल्लोलविकारकल्पितजगत्कम्पेऽपि झम्पारसः ॥ ७८७३॥
MSS@7874@1एतस्मिन् सरसि प्रसन्नपयसि प्राणत्रुटत्तालुना किंकोलाहलडम्बरेण खलु
रे मण्डूक मूकीभव ।
MSS@7874@2उन्मीलन्नयनावलीदलचलल्लक्ष्मीरणन्नूपुर- व्याहारप्रतिवादिनः प्रतिदिनं
प्रेषन्ति हंसस्वनाः ॥ ७८७४॥
MSS@7875@1एतस्मिन् सहसा वसन्तसमये प्राणेश देशान्तरं गन्तुं त्वं यतसे
तथापि न भयं तापात् प्रपद्येऽधुना ।
MSS@7875@2यस्मात् कैरवसारसौरभमुषा साकं सरोवायुना चान्द्री दिक्षु विजृम्भते
रजनिषु स्वच्छा मयूखच्छटा ॥ ७८७५॥
MSS@7876@1एतस्मिन् सुतनु लतागृहेऽतिरम्यं मालत्याः कुसुममनाचितं परेण ।
MSS@7876@2इत्युक्त्वा मृदुकरपल्लवं गृहीत्वा मुग्धाक्षीं रहसि निनाय कोऽपि
धूर्तः ॥ ७८७६॥
MSS@7877@1एतस्य कलामेकाम् अमृतमयूखस्य पार्वतीरमणः ।
MSS@7877@2वर्णावलिमिव वहति प्रतिमासं घट्यमानस्य ॥ ७८७७॥
MSS@7878@1एतस्य जाङ्गुलिक नार्पय मन्त्रदर्पाद् आस्ये निजाङ्गुलिमयं खलु कोऽपि
सर्पः ।
MSS@7878@2अत्रैव यस्य विषमेण विषेण दग्धास् ते त्वादृशा निरसवः पतिताः
सहस्रम् ॥ ७८७८॥
MSS@7879@1एतस्य रहसि वक्षसि सरसिजपत्त्रेण ताडितस्यापि ।
MSS@7879@2दयितस्य वीक्ष्य हसितं प्रियसखि हसितं ममाप्यासीत् ॥ ७८७९॥
MSS@7880@1एतस्य वेश्मनि कलावति हालिकस्य दुर्द्दैववैभववशात् पतितासि तन्वि ।
MSS@7880@2तद्वारिकुम्भवहनाय करीषकृत्यै चातुर्यमर्जय वशीकरणाय भर्तुः
॥ ७८८०॥
MSS@7881@1एतस्य सावनिभुजः कुलराजधानी काशी भवोत्तरणधर्मतरिः स्मरारेः ।
MSS@7881@2यामागता दुरितपूरितचेतसोऽपि पापं निरस्य चिरजं विरजीभवन्ति
॥ ७८८१॥
MSS@7882@1एतस्यां रतिवल्लभक्षितिपतेः क्रीडासरस्यां शनैः संशोषं नयतीह
शैशववधूस्तारुण्यतिग्मद्युतिः ।
MSS@7882@2अन्तःस्थापि यथा यथा कुचतटी धत्तेऽन्तरायद्वयं लौल्यं हन्ति
तथा तथाविधजले दृक्पीनमीनावलिः ॥ ७८८२॥
MSS@7883@1एतस्याः करिकुम्भसंनिभकुचप्राग्भारपृष्ठे लुठद्-
गुञ्जागर्भगजेन्द्रमौक्तिकसरश्रेणीमनोहारिणि ।
MSS@7883@2दूरादेत्य तरङ्ग एष पतितो वेगाद् विलीनः कथं को वान्योऽपि विलीयते
न सरसः सीमन्तिनीसंगमे ॥ ७८८३॥
MSS@7884@1एतस्याः स्तनपद्मकोरकयुगं यस्याननेन्दोः सित- ज्योत्स्नाभिर्न भजत्यदो
मृगदृशः शङ्के विकासं पुनः ।
MSS@7884@2तस्मिंल्लोचनपङ्कजं विकसितं भ्रूभृङ्गसंसेवितं स्वान्ते
संशयमातनोति सुतरामेतन् ममैवासकृत् ॥ ७८८४॥
MSS@7885@1एतस्याः स्तनभारभङ्गुरमुरः कीर्णा नितम्बस्थली मध्यं मज्जति
नाभिगर्तपतितं नाभ्यञ्चलं चुम्बति ।
MSS@7885@2धैर्यं धेहि मनःकुरङ्ग पुरतो रोमावली वागुरा एतद्
भ्रान्तिगतागतव्यसनिनः किं वा विधेयं विधे ॥ ७८८५॥
MSS@7886@1एतस्या विरहज्वरः करतलस्पर्शैः परीक्ष्यो न यः स्निग्धेनापि जनेन
दाहभयतः प्रस्थंपचः पाथसाम् ।
MSS@7886@2निःशक्तीकृतचन्दनौषधिविधावस्मिंश्चमत्कारिणो लाजस्फोटममी
स्फुटन्ति मणयो विश्वेऽपि हारस्रजाम् ॥ ७८८६॥
MSS@7887@1एतस्योन्नतसर्वकर्मकृतिनस्त्रैलोक्यचूडामणेः
शंभुब्रह्मपुरंदरप्रभृतयः स्तुत्यै न शक्ता यदि ।
MSS@7887@2देवः पन्नगनायको भगवती वाणी स्वयं चेज्जडा सैन्दर्यस्य निरूपणे
वद कथं शक्तो भवेन् मानवः ॥ ७८८७॥
MSS@7888@1एतां नवाम्बुधरकान्तिमुदीक्ष्य वेणीम् एणीदृशो यदि वदन्ति वदन्तु नाम ।
MSS@7888@2ब्रूमो वयं मुखसुधांशुसुधाभिलाषाद् अभ्यागतां भुजगिनीं मणिमुद्वहन्तीम्
॥ ७८८८॥
MSS@7889@1एतां पश्य पुरःस्थलीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना
सरभसं चूडान्तरे ताडितः ।
MSS@7889@2इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापतेर् मन्दं मन्दमकारि
येन निजयोर्दोर्दण्डयोर्मण्डनम् ॥ ७८८९॥
MSS@7890@1एतां विलोकय तनूदरि ताम्रपर्णीम् अम्भोनिधौ विवृतशुक्तिपुटोद्धृतानि ।
MSS@7890@2यस्याः पयांसि परिणाहिषु हारमूर्त्या वामभ्रुवां परिणमन्ति पयोधरेषु
॥ ७८९०॥
MSS@7891@1एतांश्छिनद्मि यदि तन्मम जीवितेन शण्ढस्य किं नु यदि सन्त्वथ
गोपतेः किम् ।
MSS@7891@2आसे प्रसार्य यदि तज्जनता हसन्ति भारैर्गुणैश्च वृषणैश्च हला
श्रमो मे ॥ ७८९१॥
MSS@7892@1एतांस्ते भ्रमरौघनीलकुटिलान् बध्नामि किं कुन्तलान् किं न्यस्यामि
मधूकपाण्डुमधुरे गण्डेऽत्र पत्रावलीम् ।
MSS@7892@2किं चास्मिन् व्यपनीय बन्धनमिदं पङ्केरुहाणां दलत्- कोषश्रीमुषि
सर्वचित्तहरिणस्यारोपयामि स्तने ॥ ७८९२॥
MSS@7893@1एताः करोत्पीडितवारिधारा दर्पात् सखीभिर्वदनेषु सिक्ताः ।
MSS@7893@2वक्रेतराग्रैरलकैस्तरुण्यश् चूर्णारुणान् वारिलवान् वमन्ति ॥ ७८९३॥
MSS@7894@1उद्बन्धकेशश्च्युतपत्त्रलेखो विश्लेषिमुक्ताफलपत्त्रवेष्टः ।
MSS@7894@2मनोज्ञ एव प्रमदामुखानाम् अम्भोविहाराकुलितोऽपि वेषः ॥ ७८९४॥
MSS@7895@1एताः कानपि मण्डयन्ति पुरुषान् नानाविधैर्भूषणैर् एताः कानपि वञ्चयन्ति
च जनान् मिथ्यावचोभिः पुनः ।
MSS@7895@2एता वै रमयन्ति कानपि वरान् भावैर्मनोजोत्कटैः स्वान्त भ्रान्त करोषि
किं बत मुधा नारीषु हार्दं हि तत् ॥ ७८९५॥
MSS@7896@1एताः पङ्किलकूलरूढनलदस्तम्बक्वणत्कम्बवः
क्रीडत्कर्कटचक्रवालविदलज्जम्बालतोयाविलाः ।
MSS@7896@2हृल्लेखं जनयन्त्यनूपसरितामुत्तुण्डगण्डूपदो- त्कीर्णक्लिन्नमृदो
नदस्थपुटितप्रान्तास्तटीभूमयः ॥ ७८९६॥
MSS@7897@1एताः प्रफुल्लकमलोत्पलवक्त्रनेत्रा गोपाङ्गनाः कनकचम्पकपुष्पगौराः ।
MSS@7897@2नानाविरागवसना मधुरप्रलापाः क्रीडन्ति वन्यकुसुमाकुलकेशहस्ताः ॥ ७८९७॥
MSS@7898@1एताः शार्दूलहेलादलितमृगकुलव्यक्तरक्ताभिषिक्त-
क्ष्मापीठास्वादलुब्धस्फुटतरकलहस्फारफ् एरण्डचण्डाः ।
MSS@7898@2वेल्लन्निर्मोकवल्लीवलयनिगडितानोकहक्रोडनीड-
क्रीडन्निःशूकघूकव्यतिकरमुखरा भूमयो भीषयन्ति ॥ ७८९८॥
MSS@7899@1एताः सम्प्रति गर्भगौरवभराद् राज्ञोऽवरोधाङ्गनाः कान्तारेषु पलायितुं
बत कथं पद्भ्यां भवेयुः क्षमाः ।
MSS@7899@2इत्थं चेतसि संविभाव्य सदयं वैकुण्ठकण्ठीरव त्वन्नादावलिभिः
सखीभिरिव किं तद्गर्भपातः कृतः ॥ ७८९९॥
MSS@7900@1एताः सत्यविहीना धनलवलीनाः सुखक्षणाधीनाः ।
MSS@7900@2वेश्या विशन्ति हृदयं मुखमधुरा निर्विचाराणाम् ॥ ७९००॥
MSS@7901@1एताः सुतनु मुखं ते सख्यः पश्यन्ति हेमकूटगताः ।
MSS@7901@2प्रत्यागतप्रसादं चन्द्रमिवोपप्लवान् मुक्तम् ॥ ७९०१॥
MSS@7902@1एताःस्थानपरिग्रहेण शिवयोरत्यन्तकान्तश्रियः प्रालेयाचलमेखलावनभुवः
पुष्णन्ति नेत्रोत्सवम् ।
MSS@7902@2व्यावल्गद्बलवैरिवारणवरप्रत्यग्रदन्ताहति-
श्वभ्रप्रस्रवदभ्रसिन्धुसवनप्रस्निग्धदेवद्रुमाः ॥ ७९०२॥
MSS@7903@1एताः स्वार्थपरा नार्यः केवलं स्वसुखे रताः ।
MSS@7903@2न तासां वल्लभो यस्मात् स्वसुतोऽपि सुखं विना ॥ ७९०३॥
MSS@7904@1एता गुरुश्रोणिपयोधरत्वाद् आत्मानमुद्वोढुमशक्नुवत्यः ।
MSS@7904@2गाढाङ्गदैर्बाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात् प्लवन्ते ॥ ७९०४॥
MSS@7905@1एतादृशे कलियुगेऽपि शतेषु कश्चिज् जातादरो जगति यः श्रुतिमार्ग एव ।
MSS@7905@2यत् किंचिदाचरतु पात्रमसौ स्तुतीनां श्लाघ्यं मितापमपि किं न
मरौ सरश्चेत् ॥ ७९०५॥
MSS@7906@1एतानि क्रतुपृष्ठवेदिविलुठद्विप्राणि वातप्रमी- च्छन्नोपान्ततरूणि
पश्य दधते पुण्याश्रमाणि श्रियम् ।
MSS@7906@2यान्युत्क्षिप्य मनः पराञ्चति परं नारायणाराधन-
श्रद्धामोदितमेकदैव धनिकद्वारे च दारेषु च ॥ ७९०६॥
MSS@7907@1एतानि तानि नवयौवनगर्हितानि मिष्टान्नपानशयनासनलालितानि ।
MSS@7907@2हारार्धहारमणिमण्डितभूषणानि भूमौ पतन्ति विलुठन्ति कलेवराणि
॥ ७९०७॥
MSS@7908@1एतानि तानि हरनेत्रशिखिप्रबन्ध- दग्धस्मरव्रणविनाशरसायनानि ।
MSS@7908@2केषां न विस्मयकराणि नितम्बिनीनां विश्वप्रियाणि नयनार्धविलोकितानि
॥ ७९०८॥
MSS@7909@1एतानि तान्यापतितानि काले भाग्यक्षयान् निष्फलमुद्यमानि ।
MSS@7909@2तुरङ्गमस्येव रणे निवृत्ते नीराजनाकौतुकमङ्गलानि ॥ ७९०९॥
MSS@7910@1एतानि निःसहतनोरसमञ्जसानि शून्यं मनः पिशुनयन्ति गतागतानि ।
MSS@7910@2एते च तीरतरवः प्रथयन्ति तापम् आलम्बितोज्झितपरिग्लपितैः प्रवालैः
॥ ७९१०॥
MSS@7911@1एतानि बालधवल प्रविहाय कामं गोष्ठाङ्गणे तरलतर्णकचेष्टितानि ।
MSS@7911@2स्कन्धं निधेहि धुरि पूर्वधुरीणमुक्तो नेतव्यतामुपगतोऽस्ति तवैष
भारः ॥ ७९११॥
MSS@7912@1एतानि मम पद्यानि पठित्वा यः सभां गतः ।
MSS@7912@2स सदा पूज्यते राज्ञा सद्धर्मो नृगणैरिव ॥ ७९१२॥
MSS@7913@1एतानि विंशतिपदान्याचरिष्यति यो नरः ।
MSS@7913@2स जेष्यति रिपून् सर्वान् कल्याणश्च भविष्यति ॥ ७९१३॥
MSS@7914@1एता निषिक्तरजतद्रवसंनिकाशा धारा जवेन पतिता जलदोदरेभ्यः ।
MSS@7914@2विद्युत् प्रदीपशिखया क्षणनष्टदृष्टाश् छिन्ना इवाम्बरपटस्य दशाः
पतन्ति ॥ ७९१४॥
MSS@7915@1एतानि सर्वदा तस्य न जायन्ते ततः परम् ।
MSS@7915@2स्त्रीसङ्गं वर्जयेद् यत्नाद् बिन्दुं रक्षेत् प्रयत्नतः ।
MSS@7915@3आयुःक्षयो बिन्दुनाशाद् असामर्थ्यं च जायते ॥ ७९१५॥
MSS@7916@1एतान् गुणांस्तात महानुभावान् एको गुणः संश्रयते प्रसह्य ।
MSS@7916@2राजा यदा सत्कुरुते मनुष्यं सर्वान् गुणानेष गुणोऽतिभाति ॥ ७९१६॥
MSS@7917@1एतान्यनिगृहीतानि व्यापादयितुमप्यलम् ।
MSS@7917@2अविधेया इवादान्ता हयाः पथि कुसारथिम् ॥ ७९१७॥
MSS@7918@1एतान्यवन्तीश्वरपारिजात- जातानि तारापतिपाण्डुराणि ।
MSS@7918@2सम्प्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ॥ ७९१८॥
MSS@7919@1एतान्यहानि किल चातकशावकेन नीतानि कण्ठकुहरस्थितजीवितेन ।
MSS@7919@2तस्यार्थिनो जलद पूरय वाञ्छितानि मा भूत् त्वदेकशरणस्य बत
प्रमादः ॥ ७९१९॥
MSS@7920@1एतान्येव तु बन्धाय सप्त सूक्ष्माणि सर्वदा ।
MSS@7920@2भूरादीनां विरागोऽत्र संभवेद् यस्तु मुक्तये ॥ ७९२०॥
MSS@7921@1एता याः प्रेक्षसे लक्ष्मीश्छत्त्रचामरचञ्चलाः ।
MSS@7921@2स्वप्न एष महाबुद्धे दिनानि त्रीणि पञ्च च ॥ ७९२१॥
MSS@7922@1एता रावणजीमूताद् बाणधारा विनिःसृताः ।
MSS@7922@2विभान्ति राममासाद्य वारिधारा वषं यथा ॥ ७९२२॥
MSS@7923@1एतावच्छक्यमस्माभिर्वक्तुं त्वं गुणवानिति ।
MSS@7923@2रत्नाकरस्य रत्नौघपरिच्छेदे तु के वयम् ॥ ७९२३॥
MSS@7924@1एतावज्जन्मसाफल्यं देहिनामिह देहिषु ।
MSS@7924@2प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत् सदा ॥ ७९२४॥
MSS@7925@1एतावज्जन्मसाफल्यं यदनायत्तवृत्तिता ।
MSS@7925@2ये पराधीनतां यातास्ते वै जीवन्ति के मृताः ॥ ७९२५॥
MSS@7926@1एतावता नन्वनुमेयशोभि काञ्चीगुणस्थानमनिन्दितायाः ।
MSS@7926@2आरोपितं यद् गिरिशेन पश्चाद् अनन्यनारीकमनीयमङ्कम् ॥ ७९२६॥
MSS@7927@1एतावतैव कार्येण मन्यध्वं नो कृतार्थताम् ।
MSS@7927@2कर्तव्यानां परा काष्ठा नेदानीं विद्यते खलु ॥ ७९२७॥
MSS@7928@1एतावत् सरसि सरोरुहस्य कृत्यं भित्त्वाम्भः सपदि बहिर्विनिर्गतं यत् ।
MSS@7928@2सौरभ्यं विकसनमिन्दिरानिवासस् तत् सर्वं दिनकरकृत्यमामनन्ति
॥ ७९२८॥
MSS@7929@1एतावदेव पर्याप्तं भिक्षोरेकान्तशायिनः ।
MSS@7929@2न तस्य म्रियते कश्चिन् म्रियते सोऽस्य कस्यचित् ॥ ७९२९॥
MSS@7930@1एतावदेव हि फलं पर्याप्तं ज्ञानसत्त्वयुक्तस्य ।
MSS@7930@2यद्यापत्सु न मुह्यति नाभ्युदये विस्मितो भवति ॥ ७९३०॥
MSS@7931@1एतावन्तं समयमनयः केसरोत्सङ्गरङ्गी हृद्भृङ्गीनां
सततमहरस्त्वं सरःसंचरेषु ।
MSS@7931@2दैवादस्मिन् मधुप निपतन् कानने केतकीनाम् एतां दीनामनुभव दशां
कीलितः कण्टकेषु ॥ ७९३१॥
MSS@7932@1एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः ।
MSS@7932@2यो भूतशोकहर्षाभ्याम् आत्मा शोचति हृष्यति ॥ ७९३२॥
MSS@7933@1एतावानेव पुरुषः कृतं यस्मिन् न नश्यति ।
MSS@7933@2यावच्च कुर्यादन्योऽस्य कुर्याद् बहुगुणं ततः ॥ ७९३३॥
MSS@7934@1एतावानेव पुरुषो यज्जायात्मा प्रजेति ह ।
MSS@7934@2विप्राः प्राहुस्तथा चैतद् यो भर्ता सा स्मृताङ्गना ॥ ७९३४॥
MSS@7935@1एतावानेव पुरुषो यदमर्षी यदक्षमी ।
MSS@7935@2क्षमवान् निरमर्षश्च नैव स्त्री न पुनः पुनः ॥ ७९३५॥
MSS@7936@1एताश्चतुष्टयकला द्वात्रिंशत् क्रमधृताः समस्ता वा ।
MSS@7936@2संसारवञ्चकानां विद्या विद्यावतामेव ॥ ७९३६॥
MSS@7937@1एताश्चन्द्रोदयेऽस्मिन्नविरलमुशलोत्क्षेपदोलायमान-
स्निग्धश्यामाग्रपीनस्तनकलसनमत्कण्ठनालाग्ररम्याः ।
MSS@7937@2उद्वेल्लद्बाहुवल्लीप्रचलितवलयश्रेणयः पामराणां गेहिन्यो
दीर्घगीतिध्वनिजनितसुखास्तण्डुलान् कण्डयन्ति ॥ ७९३७॥
MSS@7938@1एताश्चलद्वलयसंहतिमेखलोत्थ- झंकारनूपुररवाहृतराजहंस्यः ।
MSS@7938@2कुर्वन्ति कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणीसदृशाक्षिपातैः ॥ ७९३८॥
MSS@7939@1एतासु केतकिलतासु विकासिनीषु सौभाग्यमद्भुततरं भवती बिभर्ति ।
MSS@7939@2यत्कण्टकैर्व्यथितमात्मवपुर्न जानंस् त्वामेव सेवितुमुपक्रमते द्विरेफः
॥ ७९३९॥
MSS@7940@1एतास्ता दिवसान्तभास्करदृशो धावन्ति पौराङ्गनाः
स्कन्धप्रस्खलदंशुकाञ्चलधृतिव्यासङ्गबद्धादराः ।
MSS@7940@2प्रातर्यातकृषीवलागमभिया प्रोत्प्लुत्य वर्त्मच्छिदो
हट्टक्रीतपदार्थमूल्यकलनव्यग्राङ्गुलिग्रन्थयः ॥ ७९४०॥
MSS@7941@1एतास्ता मलयोपकण्ठसरितामेणाक्षि रोधोभुवश् चापाभ्यासनिकेतनं
भगवतः प्रेयो मनोजन्मनः ।
MSS@7941@2यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते
विवृतोर्ध्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः ॥ ७९४१॥
MSS@7942@1एतास्तु निर्घृणत्वेन निर्दयत्वेन नित्यशः ।
MSS@7942@2विशेषाज्जाड्यकृत्येन दूषयन्ति कुलत्रयम् ॥ ७९४२॥
MSS@7943@1एता हसन्ति च रुदन्ति च कार्यहेतोर् विश्वासयन्ति च परं न च
विश्वसन्ति ।
MSS@7943@2तस्मान् नरेण कुलशीलसमन्वितेन नार्यः श्मशानघटिका इव वर्जनीयाः
॥ ७९४३॥
MSS@7944@1एते कर्बुरितातपास्तत इतः संजायमानाम्बुद- च्छेदैः सम्प्रति
केतकीदलमिलद्दर्भातिथेयोदयाः ।
MSS@7944@2ग्रामान्तोद्गतशालिबीजयवसाश्लेषप्रहृष्यन्मनो-
गोवाहायतगीतिगर्भितदिशो रम्याः सखे वासराः ॥ ७९४४॥
MSS@7945@1एते किं ननु सत्यमेव तरवश्चञ्चत्प्रसूनोत्कराः किं वा
काननवाटिकेयमनघायस्याममी कोकिलाः ।
MSS@7945@2चित्रं कुत्र तिरोहिता मरुधरा सा यत्र मे पत्तनं नानानिर्झरवैभवं
कुत इदं सद्यः समुन्मीलितम् ॥ ७९४५॥
MSS@7946@1एते कूर्चकचाः सकङ्कणरणत्कर्णाटसीमन्तिनी- हस्ताकर्षणलालिताः
प्रतिदिनं प्राप्ताः परामुन्नतिम् ।
MSS@7946@2तेऽमी सम्प्रति पापिनापितकरभ्राम्यत्क्षुरप्रानन- क्षुण्णाः क्षोणितले
पतन्ति परितः कॢप्तापराधा इव ॥ ७९४६॥
MSS@7947@1एते केतकधूलिधूसररुचः शीतद्युतेरंशवः प्राप्ताः सम्प्रति पश्चिमस्य
जलधेस्तीरं जराजर्जराः ।
MSS@7947@2अप्येते विकसत्सरोरुहवनीदृक्पातसंभाविताः प्राचीरागमुदीरयन्ति
तरणेस्तारुण्यभाजः कराः ॥ ७९४७॥
MSS@7948@1एते केतकसूचिसौरभजुषः पौरप्रगल्भाङ्गना-
व्यालोलालकवल्लरीविलुलनव्याजोपभुक्ताननाः ।
MSS@7948@2किंचोन्निद्रकदम्बकुड्मलकुटीधूलीलुठत्षट्पद- व्यूहव्याहृतिहारिणो
विरहिणः कर्षन्ति वर्षानिलाः ॥ ७९४८॥
MSS@7949@1एतेऽक्ष्णोर्जनयन्ति कामविरुजं सीतावियोगे घना वाताः शीकरिणोऽपि
लक्ष्मण दृढं संतापयन्त्येव माम् ।
MSS@7949@2इत्थं वृद्धपरंपरापरिणतैर्यस्मिन् वचोभिर्मुनीन् अद्याप्युन्मनयन्ति
काननशुकाः सोऽयं गिरिर्माल्यवान् ॥ ७९४९॥
MSS@7950@1एते चन्द्रशिलासमुच्चयमयाश्चन्द्रातपप्रस्फुरत्-
सर्वाङ्गीणपयःप्रवृत्तसरितो झात्कुर्वते पर्वताः ।
MSS@7950@2येषामुन्मदजागरूकशिखिनि प्रस्थे नमेरुस्थिताः श्यामा
मेघगभीरगद्गदगिरः क्रन्दन्ति कोयष्टयः ॥ ७९५०॥
MSS@7951@1एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् ।
MSS@7951@2इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ ७९५१॥
MSS@7952@1एते चान्ये च बहवः प्रयोगाः पारदारिकाः ।
MSS@7952@2देशे देशे प्रवर्तन्ते राजभिः सम्प्रवर्तिताः ॥ ७९५२॥
MSS@7952@1न त्वेवैतान् प्रयुञ्जीत राजा लोकहिते रतः ।
MSS@7952@2निगृहीतारिषड्वर्गस्तथा विजयते महीम् ॥ ७९५२॥
MSS@7954@1एते चान्ये च बहवो दोषाः प्रादुर्भवन्त्युत ।
MSS@7954@2नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर ॥ ७९५४॥
MSS@7955@1एते चापीन्द्रतुल्याः क्षितिपतितनया भीमसेनार्जुनाद्याः शूराः सत्यप्रतिज्ञा
दिनकररुचयः केशवेनोपगूढाः ।
MSS@7955@2ते दृष्टा पात्रहस्ता जगति कृपणवद् भैक्षचर्यानुयाताः कः शक्तो
भालपट्टे विधिकरलिखितां कर्मरेखां प्रमार्ष्टुम् ॥ ७९५५॥
MSS@7956@1एते चूतमहीरुहोऽप्यविरलैर्धूमायिताः षट्पदैर् एते प्रज्वलिताः
स्फुटत्किसलयोद्भेदैरशोकद्रुमाः ।
MSS@7956@2एते किंशुकशाखिनोऽपि मलिनैरङ्गारिताः कुड्मलैः कष्टं विश्रमयामि
कुत्र नयने सर्वत्र वामो विधिः ॥ ७९५६॥
MSS@7957@1एते जीर्णकुलायजालजटिलाः पांसूत्कराकर्षिणः
शाखाकम्पविहस्तदुःस्थविहगानाकम्पयन्तस्तरून् ।
MSS@7957@2हेलान्दोलितनर्तितोज्झितहतव्याघट्टितोन्मूलित- प्रोत्क्षिप्तभ्रमितैः
प्रपापटलकैः क्रीडन्ति झञ्झानिलाः ॥ ७९५७॥
MSS@7958@1एते ते गिरिकूटसंघटशिलासंघट्टशीर्णाम्भसः
प्रेङ्खच्चामरचारुसीकरकणस्मेरा दरीनिर्झराः ।
MSS@7958@2यत्पातेषु निकुञ्जकुञ्जरमुखभ्रश्यन्मृणालाङ्कुर- ग्रासोद्ग्रन्थितटं
रटन्ति परितः कण्ठीरवा भैरवम् ॥ ७९५८॥
MSS@7959@1एते ते दिवसा वियोगिगुरवः पूरोल्लसत्सिन्धवो विन्ध्यश्यामपयोदनीलनभसो
नीपार्जुनामोदिनः ।
MSS@7959@2आसन्नप्रसवालसां सहचरीमालोक्य नीडार्थिनीं
चञ्चुप्रान्तकिलिञ्जसंचयपरः काकोऽपि येष्वाकुलः ॥ ७९५९॥
MSS@7960@1एते ते दिवसास्त एव तरवस्ताश्च प्रगल्भस्त्रियस् तच्चैवाम्रवनं
सकोकिलरुतं सेयं सचन्द्रा निशा ।
MSS@7960@2वातः सोऽपि च दक्षिणो धृतिहरः सोऽयं वसन्तानिलो हा तारुण्य विना
त्वयाद्य सकलं पालालभारायते ॥ ७९६०॥
MSS@7961@1एते ते दुरतिक्रमक्रममिलद्धर्मोर्मिमर्मच्छिदः कादम्बेन रजोभरेण
ककुभो रुन्धन्ति जञ्झानिलाः ।
MSS@7961@2गाढारम्भनिरुद्धनीरदघटासंघट्ट् अनीलीभवद्-
व्योमक्रोडकटाहपातुकपयोवेणीकणग्राहिणः ॥ ७९६१॥
MSS@7962@1एते ते पुरतो मरुस्थलभुवः प्रोच्चण्डदावानल-
ज्वालालीढकठोरसूरकिरणप्लुष्टच्छदाः शाखिनः ।
MSS@7962@2तानेतानवधीर्य खिन्नवपुषो दुःशीलझञ्झानिल- क्रीडाभिर्न पयोद
गन्तुमुचितं वेलाभिषिक्तद्रुमान् ॥ ७९६२॥
MSS@7963@1एते ते मलयाद्रिकन्दरजुषस्तच्छाखिशाखावली-
लीलाताण्डवसम्प्रदानगुरवश्चेतोभुवो बान्धवाः ।
MSS@7963@2चूतोन्मत्तमधुव्रतप्रणयिनीहुङ्कारझङ्कारिणो हा कष्टं प्रसरन्ति
पान्थयुवतीजीवद्रुहो वायवः ॥ ७९६३॥
MSS@7964@1एते त्वद्वदनानुकारिरुचयो राकासुधांश्वादयो नीत्वा ते स्मरणं दहन्ति
बत मामन्तःस्फुरन्त्यास्तव ।
MSS@7964@2त्वं स्वामिन्यसि तज्जहीहि जहि वा नेदं पुनः सांप्रतं यत्स्वस्पर्धिभिरेव
मर्दयसि मामेतैर्जघन्यैः प्रिये ॥ ७९६४॥
MSS@7965@1एते दरिद्रशिशवस्तनुजीर्णकन्थां स्कन्धे निधाय मलिनां पुलकाकुलाङ्गाः ।
MSS@7965@2सूर्यस्फुरत्करकरम्बितभित्तिदेश- लाभाय शीतसमये कलिमाचरन्ति
॥ ७९६५॥
MSS@7966@1एतेन बद्धबलिना संकोचमवाप्य वृद्धदेहेन ।
MSS@7966@2यातं हरिणेव मया द्वित्राणि पदानि कृच्छ्रेण ॥ ७९६६॥
MSS@7967@1एते नर्तितमौलयो गुणगणप्रस्तावनाभिर्मणेर् जायन्तां वणिजो वयं तु
कनक त्वत्कीर्तिवैतालिकाः ।
MSS@7967@2ते चाम्लानमुखेन हन्त भवता दाहच्छिदा वेदनाम् अङ्गीकृत्य
नरेन्द्रशेखरसुखासीनाः क्रियन्ते यतः ॥ ७९६७॥
MSS@7968@1एते नीवारवप्राः पृथुकुसुमसमित्पार्वतः कन्दरोऽयं देवीयं जह्नुपुत्री
सिकतिलशयितः शान्तनिःशङ्करङ्कः ।
MSS@7968@2कान्तारे दर्भदूर्वाचयशुचिनि वचः स्मार्तमावर्तयन्ति ब्रह्माणो
दुर्विपाकग्रहगहनतया यामिनीजागरूकाः ॥ ७९६८॥
MSS@7969@1एते नूतनचूतकोरकघनग्रासातिरेकीभवत्- कण्ठध्वानजुषो हरन्ति
हृदयं मध्येवनं कोकिलाः ।
MSS@7969@2येषामक्षिनिभेन भान्ति भगवद्भूतेशनेत्रानल-
ज्वालाजालकरालितासमशराङ्गारस्फुलिङ् गा इमे ॥ ७९६९॥
MSS@7970@1एतेनोत्कृत्तकण्ठप्रतिसुभटनटारब्धनाट्याद्भुतानां कष्टं द्रष्टैव
नाभूद् भुवि समरसमालोकिलोकास्पदेऽपि ।
MSS@7970@2अश्वैरस्वैरवेगैः कृतखुरखुरलीमङ्क्षुविक्षुद्यमान-
क्ष्मापृष्ठोत्तिष्ठदन्धंकरणरण धुरारेणुधारान्धकारात् ॥ ७९७०॥
MSS@7971@1एते पञ्चदशानर्था ह्यर्थमूला मता नृणाम् ।
MSS@7971@2तस्मादनर्थमर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत् ॥ ७९७१॥
MSS@7972@1भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस्तथा ।
MSS@7972@2एकास्निग्धाः काकिणिना सद्यः सर्वेऽरयः कृताः ॥ ७९७२॥
MSS@7973@1अर्थेनाल्पीयसा ह्येते संरब्धा दीप्तमन्यवः ।
MSS@7973@2त्यजन्त्याशुस्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम् ॥ ७९७३॥
MSS@7974@1एते पल्लिपुरन्ध्रिनिर्भरजलक्रीडाहृताम्भःकण-
क्षोदक्षालितलग्नपान्थवनितानिःश्वासतीव्रातपाः ।
MSS@7974@2वान्ति स्वैरविहारकुञ्जरकरच्छिद्रोदराघूर्णन-
प्रारब्धोच्चमृदङ्गनादमुखरास्तापीनिकुञ्जानिलाः ॥ ७९७४॥
MSS@7975@1एते पल्लीपरिवृढवधूप्रौढकन्दर्पकेलि-
क्लिश्यत्पीनस्तनपरिसरस्वेदसम्पद्विपक्षाः ।
MSS@7975@2वान्ति स्वैरं सरसि सरसि क्रोडदंष्ट्राविमर्द-
त्रुट्यद्गुन्द्रापरिमलगुणग्राहिणो गन्धवाहाः ॥ ७९७५॥
MSS@7976@1एते पाटीरवाटीनवविटपनटीलास्यशिक् षातिदक्षा
दोलाखेलत्पुरंध्रीश्रमजलकणिकाजालपातिप्रत् आनाः ।
MSS@7976@2सौरभ्यादापतद्भिर्मधुकरपटलैः पृष्ठतोऽनुप्रयाताः कामाग्नेः
स्फारधाय्याः पथिककुलवधूबद्धवैराः समीराः ॥ ७९७६॥
MSS@7977@1एते पुरः सुरभिकोमलहोमधूम- लेखानिपीतनवपल्लवशोणिमानः ।
MSS@7977@2पुण्याश्रमाः श्रुतिसमोहितसामगीति- साकूतनिश्चलकुरङ्गकुलाः स्फुरन्ति
॥ ७९७७॥
MSS@7978@1एते प्रशस्ततरवो दन्तधावनकर्मणि ।
MSS@7978@2कण्टकिक्षीरवृक्षोत्थद्वादशाङ्गुलम् अव्रणम् ॥ ७९७८॥
MSS@7979@1एते बहुविधाः शोका विलापरुदिते तथा ।
MSS@7979@2वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ ७९७९॥
MSS@7980@1एते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः संत्रासं जनयन्ति
विन्ध्यभिदुरा वारां प्रवाहाः पुरः ।
MSS@7980@2लीलोन्मूलितनर्तितप्रतिहतव्यावर्तितप्रेरित-
त्यक्तस्वीकृतनिह्नुतप्रचलितप्रोद्धूततीरद्रुमाः ॥ ७९८०॥
MSS@7981@1एते लक्ष्मण जानकीविरहिणं मां खेदयन्त्यम्बुदा मर्माणीव च
घट्टयन्त्यलममी क्रूराः कदम्बानिलाः ।
MSS@7981@2इत्थं व्याहृतपूर्वजन्मविरहो यो राधया वीक्षितः सेर्ष्यं शङ्कितया
स वः सुखयतु स्वप्नायमानो हरिः ॥ ७९८१॥
MSS@7982@1एते वयं तनुधनाः कृपणेयमुर्वी दीनाः शतं मृदु च विस्तरयन्ति
वाचः ।
MSS@7982@2तद् भ्रातरः शकुनिफेरवसारमेया ढौकध्वमेतदहह स्फुटतु क्षणेन
॥ ७९८२॥
MSS@7983@1एते वयममी दाराः कन्येयं कुलजीवितम् ।
MSS@7983@2ब्रूत येनात्र वः कार्यम् अनास्था बाह्यवस्तुषु ॥ ७९८३॥
MSS@7984@1एते वश्यकरोपाया दुर्जने निष्फलाः स्मृताः ।
MSS@7984@2तत्संनिधिं त्यजेत् प्राज्ञः शक्तस्तं दण्डतो जयेत् ।
MSS@7984@3छलभूतैस्तु तद्रूपैरुपायैरेभिरेव वा ॥ ७९८४॥
MSS@7985@1एते वामविलोचनाकुचसखैः सोढव्यशीतार्तयः प्राप्ताः पश्चिमसैन्धवस्य
मरुतः प्रेमच्छिदो वासराः ।
MSS@7985@2यत्रापास्य पुराणपङ्कजमयं देवः सशृङ्गारभूर् आदत्ते
नवकुन्दकुड्मलशिखानिर्माणमन्यद् धनुः ॥ ७९८५॥
MSS@7986@1एते वारिकणान् किरन्ति पुरुषान् वर्षन्ति नाम्भोधराः शैलाः
शाद्वलमुद्वमन्ति न वमन्त्येते पुनर्नायकान् ।
MSS@7986@2त्रैलोक्ये तरवः फलानि सुवते नैवारभन्ते जनान् धातः कातरमालपामि
कुलटाहेतोस्त्वया किं कृतम् ॥ ७९८६॥
MSS@7987@1एते वैयाकरणपशवः स्वीयमायुर्वृथैव प्राज्ञंमन्याः श्रवणकटुभिः
शब्दजालैः क्षिपन्ति ।
MSS@7987@2शश्वत्कान्ताधरमधुरतावर्णनं कुर्वतां नस् त्वाशीर्वादैरिह सहृदयाः
प्रत्यहं वर्धयन्ते ॥ ७९८७॥
MSS@7988@1एते व्योमनि शोषयन्ति हरिणत्रासाच्चिरं चीवरे संध्याकर्मविधौ
कमण्डलुमिमे पश्यन्ति रिक्तं भृतम् ।
MSS@7988@2भिक्षन्ते च फलान्यमी करपुटीपात्रेण चानोकहान् एषामर्घविधौ च
संनिधिगताः पुष्प्यन्त्यकाण्डे लताः ॥ ७९८८॥
MSS@7989@1एते शारदकौमुदीकुलभुवः क्षीरोदधेः सोदराः शेषाहेः सुहृदो
विनिद्रकुमुदश्रेणीमहःस्राविणः ।
MSS@7989@2शीतांशोः सहपांशुखेलनसखाः स्वःसिन्धुसंबन्धिनः
प्रालेयाचलबन्धवस्तव गुणाः कैर्नेह कर्णार्पिताः ॥ ७९८९॥
MSS@7990@1एतेषां नवचक्राणाम् एकैकं ध्यायतो मुनेः ।
MSS@7990@2सिद्धयो मुक्तिसहिताः करस्थाः स्युर्दिने दिने ॥ ७९९०॥
MSS@7991@1एतेषामनुकूलो दक्षिणधृष्टौ शठश्चेति ।
MSS@7991@2भेदचतुष्टयमेषां वदाम्युदाहरणमेकैकम् ॥ ७९९१॥
MSS@7992@1एतेषु हा तरुणमारुतधूयमान- दावानलैः कवलितेषु महीरुहेषु ।
MSS@7992@2अम्भो न चेज्जलद मुञ्चसि मा विमुञ्च वज्रं पुनः क्षिपसि निर्दय
कस्य हेतोः ॥ ७९९२॥
MSS@7993@1एते संततभृज्यमानचणकामोदप्रधाना मनः
कर्ष्यन्त्यूषरसंनिवेशजरठच्छायाः स्थलीग्रामकाः ।
MSS@7993@2तारुण्यातिशयाग्रपामरवधूसोल्लासहस्तग्रह-
भ्राम्यत्पीवरयन्त्रकघ्वनिरसद्गम्भीरगेहोदराः ॥ ७९९३॥
MSS@7994@1एते सम्प्रति वैमनस्यमनिशं निःशङ्कमातन्वते
कान्तारस्थलपद्मिनीपरिमलैरानन्दितेन्दिन्दिराः ।
MSS@7994@2उन्मीलत्सहकारकाननतटीवाचालपुंस्कोकिल-
ध्वानाकर्णनकांदिशीकपथिकावस्कन्दिनो वासराः ॥ ७९९४॥
MSS@7995@1एते समुल्लसद्भासो राजन्ते कुन्दकोरकाः ।
MSS@7995@2शीतभीता लताकुन्दम् आश्रिता इव तारकाः ॥ ७९९५॥
MSS@7996@1एते स्निग्धतमा इति मा मा क्षुद्रेषु कुरुत विश्वासम् ।
MSS@7996@2सिद्धार्थानामेषां स्नेहोऽप्यश्रूणि पातयति ॥ ७९९६॥
MSS@7997@1एते हि कामकलिताः परिमललीनालिवलयहुंकारैः ।
MSS@7997@2सूचितदानाः करिणो बध्यन्ते क्षिप्रमबलाभिः ॥ ७९९७॥
MSS@7998@1एते हि गुणाः पङ्कज सन्तोऽपि न ते प्रकाशमायान्ति ।
MSS@7998@2यल्लक्ष्मीवसतेस्तव मधुपैरुपभुज्यते कोशः ॥ ७९९८॥
MSS@7999@1एते हि जीवाश्चिद्भावा भवे भावनया हिताः ।
MSS@7999@2ब्रह्मणः कलिताकाराः सहस्रायुतकोटिशः ॥ ७९९९॥
MSS@8000@1एते हि देहदाहाद् विरहा इव दुःसहा भिषजः ।
MSS@8000@2ग्रीष्मदिवसा इवोग्रा बहुतृष्णाः शोषयन्त्येव ॥ ८०००॥
MSS@8001@1एते हि विद्युद्गुणबद्धकक्षा गजा इवान्योन्यमभिद्रवन्तः ।
MSS@8001@2शक्राज्ञया वारिधराः सधारा गां रूप्यरज्ज्वेव समुद्धरन्ति ॥ ८००१॥
MSS@8002@1एते हि समुपासीना विहगा जलचारिणः ।
MSS@8002@2नावगाहन्ति सलिलम् अप्रगल्भा इवाहवभ् ॥ ८००२॥
MSS@8003@1एतैः पिष्टतमालवर्णकनिभैरालिप्तमम्भोधरैः संसक्तैरुपवीजितं
सुरभिभिः शीतैः प्रदोषानिलैः ।
MSS@8003@2एषाम्भोदसमागमप्रणयिनी स्वच्छन्दमभ्यागता रक्ता कान्तमिवाम्बरं
प्रियतमा विद्युत् समालिङ्गति ॥ ८००३॥
MSS@8004@1एतैरार्द्रतमालपत्रमलिनैरापीतसूर्यं नभो वल्मीकाः शरताडिता इव
गजाः सीदन्ति धाराहताः ।
MSS@8004@2विद्युत् काञ्चनदीपिकेव रचिता प्रासादसंचारिणी ज्योत्स्ना दुर्बलभर्तृकेव
वनिता प्रोत्सार्य मेघैर्हृता ॥ ८००४॥
MSS@8005@1एतैरेव यदा गजेन्द्रमलिनैराध्मातलम्बोदरैर् गर्जद्भिः
सतडिद्बलाकशबलैर्मेघैः सशल्यं मनः ।
MSS@8005@2तत् किं प्रोषितभर्तृवध्यपटहो हा हा हृताशो बकः प्रावृट्
प्रावृडिति ब्रवीति शठधीः क्षारं क्षते प्रक्षिपन् ॥ ८००५॥
MSS@8006@1एतैर्जह्नुसुताजलैरयमुनाभिन्नैरलग्नाञ्जनैर् नारीणां
नयनैरकर्दमलवालिप्तैर्मृणालाङ्कुरैः ।
MSS@8006@2हारैरस्फुरदिन्द्रनीलतरलैः कुन्दैरलीनालिभिर् वेल्लद्भिर्भुवनं
विभूषितमिदं शीतद्युतेरंशुभिः ॥ ८००६॥
MSS@8007@1एतैर्जातैः किमिह बहुभिर्भोगिभिः किं तु मन्ये मान्यः कोऽपि प्रभवति
जगत्येकशेषः स शेषः ।
MSS@8007@2यस्मिन् गौरीपृथुकुचतटीकुङ्कुमस्थासकाङ्के येन स्थाणोरुरसि रहितो
हारवल्लीविलासः ॥ ८००७॥
MSS@8008@1एतैर्दक्षिणगन्धवाहवलनैः श्रीखण्ड किं सौरभं ब्रूमस्ते परितो
मधुव्रतयुवा येनायमानीयते ।
MSS@8008@2माकन्दादपहृत्य पङ्कजवनादुद्धूय कुन्दोदराद्
उद्भ्राम्यद्द्विपगण्डमण्डलतलादाकृष्य हृष्यन्मनाः ॥ ८००८॥
MSS@8009@1एतैर्यदि सुस्निग्धैर् वल्मीकैः परिवृतास्ततस्तोयम् ।
MSS@8009@2हस्तैस्त्रिभिरुत्तरतश् चतुर्भिरर्धेन च नरस्य ॥ ८००९॥
MSS@8010@1एतैर्यद्यद् समादिष्टं शुभं वा यदि वाशुभम् ।
MSS@8010@2कर्तव्यं नियतं भीतैरप्रमत्तैर्बुभूषुभिः ॥ ८०१०॥
MSS@8011@1एतौ द्वौ दशकण्ठकण्ठकदलीकान्तारकान्तिच्छिद उ
वैदेहीकुचकुम्भकुङ्कुमरजःसान्द्रारुणाङ्काङ्कितौ ।
MSS@8011@2लोकत्राणविधानसाधुसवनप्रारम्भयूपौ भुजौ देयास्तामुरुविक्रमौ
रघुपतेः श्रेयांसि भूयांसि वः ॥ ८०११॥
MSS@8012@1एनं विहाय तुलसीविपिनोपकण्ठं गोप्यः परत्र नयनाम्बुजमीलनानि ।
MSS@8012@2कुर्वन्तु किंतु तुलसीदलनीलभासं का वा मुकुन्दमनुविन्दतु लीनमस्मिन्
॥ ८०१२॥
MSS@8013@1एनसानेन तिर्यक् स्याद् इत्यादिः का विभीषिका ।
MSS@8013@2राजिलोऽपि हि राजेव स्वैः सुखी सुखहेतुभिः ॥ ८०१३॥
MSS@8014@1एनाममन्दमकरन्दविनिद्रबिन्दु- संदोहदोहदपदं नलिनीं विमुच्य ।
MSS@8014@2हे मुग्ध षट्पद निरर्थकरागभाजि जातं मनस्तव जपाकुसुमे किमत्र
॥ ८०१४॥
MSS@8015@1एभिर्जितैर्जितं सर्वं सरुतेन महात्मना ।
MSS@8015@2स्मृत्वा विवर्जयेदेतान् षड्दोषांश्च महीपतिः ॥ ८०१५॥
MSS@8016@1एभिर्दिनैस्तु शिष्याय गुरुः शस्त्राणि दापयेत् ।
MSS@8016@2संतर्प्य दानहोमाभ्यां सुरान् वेदविधानतः ॥ ८०१६॥
MSS@8017@1एभिर्नाशितयोगास्तु सकला देवयोनयः ।
MSS@8017@2उपसर्गैर्महाघोरैरावर्तन्ते पुनः पुनः ॥ ८०१७॥
MSS@8018@1एरण्डपत्त्रशयना जनयन्ती स्वेदमलघुजघनतटा ।
MSS@8018@2धूलिपुटीव मिलन्ती स्मरज्वरं हरति हलिकवधूः ॥ ८०१८॥
MSS@8019@1एरण्डबीजप्रतिमम् अङ्गं यस्मिन् प्रतीयते ।
MSS@8019@2महिषाख्यः स वै खड्गो नीलमेघसमच्छविः ॥ ८०१९॥
MSS@8020@1एरण्डभिण्डार्कनलैः प्रभूतैरपि संभृतैः ।
MSS@8020@2दारुकृत्यं यथा नास्ति तथा नाज्ञैः प्रयोजनम् ॥ ८०२०॥
MSS@8021@1एलाकरणढेकीभिर्वर्तन्या डूमडेन च ।
MSS@8021@2लम्भरासैकतालीभिः शुद्धसूडोऽष्टभिः स्मृतः ॥ ८०२१॥
MSS@8022@1एवं कदाचिन् नरकं स्वर्गं योन्यन्तराण्यपि ।
MSS@8022@2प्रयान्ति जीवा मोहेन मोहिता भवसंकटे ॥ ८०२२॥
MSS@8023@1एवं करणसामर्थ्यात् संयम्यात्मानमात्मना ।
MSS@8023@2नयापनयविद् राजा कुर्वीत हितमात्मनः ॥ ८०२३॥
MSS@8024@1एवं कर्तुं व वक्तुं च यो जानाति छलप्रियः ।
MSS@8024@2स करोतु स यात्वेवं कर्तुं भोक्तुं निजं हितम् ॥ ८०२४॥
MSS@8025@1एवं कुकर्म सर्वस्य फलत्यात्मनि सर्वदा ।
MSS@8025@2यो यद् वपति बीजं हि लभते सोऽपि तत्फलम् ॥ ८०२५॥
MSS@8026@1तस्मात् परविरुद्धेषु नोत्सहन्ते महाशयाः ।
MSS@8026@2एतदुत्तमसत्त्वानां विधिसिद्धं हि सद्व्रतम् ॥ ८०२६॥
MSS@8027@1एवं कुर्यात् समुदयं वृद्धिं चायस्य दर्शयेत् ।
MSS@8027@2ह्रासं व्ययस्य च प्राज्ञः साधयेच्च विपर्ययम् ॥ ८०२७॥
MSS@8028@1एवंगतस्य मम सांप्रतमेतदर्हम् अत्रेदमौपयिकमित्थमिदं च साध्यम् ।
MSS@8028@2अस्मिन् प्रमाणमिदमित्यपि बोद्धुमम्ब शक्तिर्न मे भुवनसाक्षिणि किं
करोमि ॥ ८०२८॥
MSS@8029@1एवं च भाषते लोकश्चन्दनं किल शीतलम् ।
MSS@8029@2पुत्रगात्रस्य संस्पर्शश्चन्दनादतिरिच्यते ॥ ८०२९॥
MSS@8030@1एवं चेत् सरसि स्वभावमहिमा जाड्यं किमेतादृशं यस्मादेव निसर्गतः
सरलता किं ग्रन्थिमत्तेदृशी ।
MSS@8030@2मूलं चेच् शुचि पङ्कजश्रुतिरियं कस्माद् गुणा यद्यमी किं छिद्राणि
सखे मृणाल भवतस्तत्त्वं न मन्यामहे ॥ ८०३०॥
MSS@8031@1एवं चेद् विधिना कृतोऽस्युपकृतौ कस्यांचिदप्यक्षमः कामं
मोपकृथास्ततस्तव मरो वाच्यं न धीरो भव ।
MSS@8031@2किं त्वारान् मृगतृष्णयोपजनयन्नम्भोमुचां वञ्चनां प्रेम्णा
कर्षसि तर्षमूर्छितधियोऽप्यन्यानतः शोच्यसे ॥ ८०३१॥
MSS@8032@1एवं चोरानचोराख्यान् वणिक्कारुकुशीलवान् ।
MSS@8032@2भिक्षुकान् कुहकांश्चान्यान् वारयेद् देशपीडनात् ॥ ८०३२॥
MSS@8033@1एवं जडेषु लोकेषु स्त्रीषु मुग्धासु का कथा ।
MSS@8033@2बुद्धिहीनप्रसादेन जीवामः केवलं वयम् ॥ ८०३३॥
MSS@8033A@1एवं जरा हन्ति च निर्विशेषं स्मृतिं च रूपं च पराक्रमं च ।
MSS@8033A@2न चैव संवेगमुपैति लोकः प्रत्यक्षतोऽपीदृशमीक्षमाणः ॥
MSS@8034@1एवंज्ञात्वा नरेन्द्रेण भृत्याः कार्या विचक्षणाः ।
MSS@8034@2कुलीनाः शौर्यसम्पन्नाः शक्ता भक्ताः क्रमागताः ॥ ८०३४॥
MSS@8035@1एवंज्ञात्वा महाभागाः पुरुषेण विजानता ।
MSS@8035@2दिवा तत् कर्म कर्तव्यं येन रात्रौ सुखं स्वपेत् ॥ ८०३५॥
MSS@8036@1एवं दुरवधार्यैव गतिश्चित्तस्य योषिताम् ।
MSS@8036@2सवैरस्याविचारस्य नीचैकाभिमुखस्य च ॥ ८०३६॥
MSS@8037@1एवं चात्यक्तशीलानां ससत्त्वानां जितक्रुधाम् ।
MSS@8037@2तुष्ट्यैवाचिन्तिता एव स्वयमायान्ति सम्पदः ॥ ८०३७॥
MSS@8038@1एवं देवोपहास्यत्वं लोके गच्छन्त्यबुद्धयः ।
MSS@8038@2लभन्ते नार्थसंसिद्धिं पूज्यन्ते तु सुबुद्धयः ॥ ८०३८॥
MSS@8039@1एवं द्रव्यं द्विपवनं सेतुबन्धमथाकरान् ।
MSS@8039@2रक्षेत् पूर्वकृतान् राजा नवांश्चाभिप्रवर्तयेत् ॥ ८०३९॥
MSS@8040@1एवं नरेश वनिताहृदये कदाचित् कूटाद् ऋते वसति सत्यकथालवोऽपि ।
MSS@8040@2तत् सार्थसाध्यगमनासु सदैव तासु शून्याटवीष्विव रमेत न भूतिकामः
॥ ८०४०॥
MSS@8041@1एवं न शक्नुवन्तीह यत् तत् कर्तुमशेषतः ।
MSS@8041@2यथाशक्ति न तस्यांशम् अपि कुर्वन्त्यबुद्धयः ॥ ८०४१॥
MSS@8042@1एवं निश्चितमभ्येति शुभमेव शुभात्मनाम् ।
MSS@8042@2एवं चातिक्रमो नाम क्लेशाय महतामपि ॥ ८०४२॥
MSS@8043@1अविश्वासास्पदं चैव स्त्रीणां स्पृशति नाशयम् ।
MSS@8043@2प्राणदानोपकारोऽपि किं तासामन्यदुच्यते ॥ ८०४३॥
MSS@8044@1एवं निसर्गचपला ललना विवेक- वैराग्यदायिबहुदुश्चरितप्रबन्धाः ।
MSS@8044@2साध्वी तु काचिदपि तासु कुलं विशालं यालंकरोत्यभिनवा खमिवेन्दुलेखा
॥ ८०४४॥
MSS@8045@1एवं निहत्य संग्रामे दुष्टशत्रुं मदोद्धतम् ।
MSS@8045@2जयतूर्यनिनादेन हर्षयन् सुभटान् स्वकान् ॥ ८०४५॥
MSS@8046@1॥। ॥। ॥। ॥। ॥। ॥। ।
MSS@8046@2एवं नोज्झति मूढोऽर्थान् यावदर्थैः स नोज्झितः ॥ ८०४६॥
MSS@8047@1॥। ॥। ॥। ॥। ॥। ॥। ।
MSS@8047@2एवं पशुश्च मूर्कश्च निर्विवेकमती समौ ॥ ८०४७॥
MSS@8048@1एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा ।
MSS@8048@2तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ ८०४८॥
MSS@8049@1एवं प्रज्ञैव परमं बलं न तु पराक्रमः ।
MSS@8049@2यत्प्रभावेण निहतः शशकेनापि केसरी ॥ ८०४९॥
MSS@8050@1एवं प्रयत्नं कुर्वीत यानशय्यासनाशने ।
MSS@8050@2स्थाने प्रसाधने चैव सर्वालङ्कारकेषु च ॥ ८०५०॥
MSS@8051@1एवं फलति सर्वस्य विधिः सत्त्वानुसारतः ।
MSS@8051@2तत् सुसत्त्वो भवेत् सत्त्वहीनं न वृण्वते श्रियः ॥ ८०५१॥
MSS@8052@1॥। ॥। ॥। ॥। ॥। ॥। ।
MSS@8052@2एवं बहु क्षपयति स्वल्पस्यार्थे धनान्धधीः ॥ ८०५२॥
MSS@8053@1एवं बहूनपि रिपून् समरप्रवृत्तान् द्वेषाकुलानगणितस्वपरस्वरूपान् ।
MSS@8053@2एकोऽप्यनन्यसमपौरुषभग्नसार- दर्पज्वराञ् जयति संयुगमूर्ध्नि
धीरः ॥ ८०५३॥
MSS@8054@1एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
MSS@8054@2जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ८०५४॥
MSS@8055@1एवं ब्रुवन्ति लोकेऽत्र धनिनां पुरतःस्थिताः ।
MSS@8055@2कुलीना अपि पापानां दृश्यन्ते धनलिप्सया ।
MSS@8055@3दरिद्रस्य मनुष्यस्य क्षितौ राज्यं प्रकुर्वतः ॥ ८०५५॥
MSS@8056@1एवं भवति लोकेऽस्मिन् देव सर्वस्य सर्वदा ।
MSS@8056@2प्राक्कर्मोपार्जितं जन्तोः सर्वमेव शुभाशुभम् ॥ ८०५६॥
MSS@8057@1एवं भवन्ति वेश्याः स्वार्थैकरता व्यपेतसद्भावाः ।
MSS@8057@2अभिलषितविषयसिद्धेः का हानिस्तदपि युष्माकम् ॥ ८०५७॥
MSS@8058@1एवं मनः कर्मवशं प्रयुङ्क्ते अविद्ययात्मन्युपधीयमाने ।
MSS@8058@2प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् ॥ ८०५८॥
MSS@8059@1॥। ॥। ॥। ॥। ॥। ॥। ।
MSS@8059@2एवं मूढप्रभुर्वेत्ति निग्रहं नाप्यनुग्रहम् ॥ ८०५९॥
MSS@8060@1एवं मूढस्य मूढत्वं स्वार्थान्धस्यातिचित्रता ।
MSS@8060@2॥। ॥। ॥। ॥। ॥। ॥। ॥ ८०६०॥
MSS@8061@1एवं मोहप्रभवो रागो न स्त्रीषु कस्य दुःखाय ।
MSS@8061@2तास्वेव विवेकभृतां भवति विरागस्तु मोक्षाय ॥ ८०६१॥
MSS@8062@1एवं यथाह भवती मम सर्वदोषाः कः स्वामिना कुवलयाक्षि सहानुबन्धः ।
MSS@8062@2एषोऽञ्जलिर्विरचितः कुरु निग्रहं मे दासेऽपराधवति कोऽवसरः
क्षमायाः ॥ ८०६२॥
MSS@8063@1एवं लेपत्रयं कुर्यात् सप्तमे सप्तमेऽहनि ।
MSS@8063@2ततो जन्मावधि कचाः कृष्णाः स्युर्भ्रमरप्रभाः ॥ ८०६३॥
MSS@8064@1एवं लोकं परं विद्यान् नश्वरं कर्मनिर्मितम् ।
MSS@8064@2सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥ ८०६४॥
MSS@8065@1एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत् ।
MSS@8065@2त्यजेद् भ्रकुटिसंकोचं पूर्वाभाषी जगत्सुहृत् ॥ ८०६५॥
MSS@8066@1एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
MSS@8066@2लीलाकमलपत्राणि गणयामास पार्वती ॥ ८०६६॥
MSS@8067@1एवं विचारश्चिन्ता च सारं राज्येऽधिकं नु किम् ।
MSS@8067@2॥। ॥। ॥। ॥। ॥। ॥। ॥ ८०६७॥
MSS@8068@1एवंविधान् गजाञ् जात्यान् वनादानीय पार्थिवः ।
MSS@8068@2विनये शिष्यवत् कुर्यात् पुत्रवत् परिपालयेत् ॥ ८०६८॥
MSS@8069@1एवंविधे भावि न वेति चित्ते निवेश्य कार्यं भषणं विमुञ्चेत् ।
MSS@8069@2संभक्ष्य पिण्डं स्थिरतां गतस्य चेष्टादिकं तस्य निरूपणीयम्
॥ ८०६९॥
MSS@8070@1एवं विलोक्यास्य गुणाननेकान् समस्तपापारिनिरासदक्षान् ।
MSS@8070@2विशुद्धबोधा न कदाचनापि ज्ञानस्य पूजां महतीं त्यजन्ति ॥ ८०७०॥
MSS@8071@1एवं विषप्रयोगेण शत्रूणां क्षुद्रधातकम् ।
MSS@8071@2क्षीणेन क्रियते यत् तु विषदण्डः स उच्यते ॥ ८०७१॥
MSS@8072@1एवं विषह्य विधुरस्य विधेर्नियोगम् आपत्सु रक्षितचरित्रधना हि
साध्व्यः ।
MSS@8072@2गुप्ताः स्वसत्त्वविभवेन महत्तमेन कल्याणमादधति पत्युरथात्मनश्च
॥ ८०७२॥
MSS@8073@1एवंवृत्तस्य राज्ञस्तु शिलोञ्छेनापि जीवतः ।
MSS@8073@2विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ ८०७३॥
MSS@8074@1एवं वेधत्रयं कुर्याच् शङ्खदुन्दुभिनिःस्वनैः ।
MSS@8074@2ततः प्रणम्य गुरवे धनुर्बाणान् निवेदयेत् ॥ ८०७४॥
MSS@8075@1एवं श्रमविधिं कुर्याद् यावत् सिद्धिः प्रजायते ।
MSS@8075@2श्रमे सिद्धे च वर्षासु नैव ग्राह्यं धनुः करे ॥ ८०७५॥
MSS@8076@1एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् ।
MSS@8076@2मनोवाक्कर्मभिर्नित्यं शुभं कर्म समाचरेत् ॥ ८०७६॥
MSS@8077@1एवं सन्त्येव देवेह भर्तृभक्ताः कुलाङ्गनाः ।
MSS@8077@2न पुनः सर्वथा सर्वा दुर्वृत्ता एव योषितः ॥ ८०७७॥
MSS@8078@1एवं सर्वं विधायेदम् इतिकर्तव्यमात्मनः ।
MSS@8078@2युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ॥ ८०७८॥
MSS@8079@1एवं सर्वजगद् विलोक्य कलितं दुर्वारवीर्यात्मना निस्त्रिंशेन
समस्तसत्त्वसमितिप्रध्वंसिना मृत्युना ।
MSS@8079@2सद्रत्नत्रयशातमार्गणगणं गृह्णन्ति तच्छित्तये सन्तः शान्तधियो
जिनेश्वरतपः साम्राज्यलक्ष्मीश्रिताः ॥ ८०७९॥
MSS@8080@1एवं सर्वजनानां दुःखकरं जठरशिखिनमतिविषमम् ।
MSS@8080@2संतोषजलैरमलैः शमयन्ति यतीश्वरा ये ते ॥ ८०८०॥
MSS@8081@1एवं सर्वमिदं कृत्वा यन् मयासादितं शुभम् ।
MSS@8081@2तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत् ॥ ८०८१॥
MSS@8082@1एवं सर्वमिदं राजा संमन्त्र्य सह मन्त्रिभिः ।
MSS@8082@2व्यायम्याप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं व्रजेत् ॥ ८०८२॥
MSS@8083@1एवं सर्वात्मना कार्या रक्षा योगविदानिशम् ।
MSS@8083@2धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ॥ ८०८३॥
MSS@8084@1एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी ।
MSS@8084@2कर्तव्या पण्डितैर्ज्ञात्वा सर्वभूतमयं हरिम् ॥ ८०८४॥
MSS@8085@1एवं साधारणं देहम् अव्यक्तप्रभवाप्ययम् ।
MSS@8085@2को विद्वानात्मसात्कृत्वा हन्ति जन्तूनृतेऽसतः ॥ ८०८५॥
MSS@8086@1एवं सिद्धो भवेद् योगी वञ्चयित्वा विधानतः ।
MSS@8086@2कालं कलितसंसारं पौरुषेणाद्भुतेन हि ॥ ८०८६॥
MSS@8087@1एवं स्थापय सुभ्रु बाहुलतिकामेवं कुरु स्थानकं नात्युच्चैर्नम
कुञ्चयाग्रचरणौ मां पश्य तावत् क्षणम् ।
MSS@8087@2एवं नर्तयतः स्ववक्त्रमुरजेनाम्भोधरध्वानिना शंभोर्वः परिपान्तु
नर्तितलयच्छेदाहतास्तालिकाः ॥ ८०८७॥
MSS@8088@1॥। ॥। ॥। ॥। ॥। ॥। ।
MSS@8088@2एवं स्वदोषः प्रकटोऽप्यज्ञैर्देव न बुध्यते ॥ ८०८८॥
MSS@8089@1एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् ।
MSS@8089@2परमं यत्नमातिष्ठेत् पुरुषो रक्षणं प्रति ॥ ८०८९॥
MSS@8090@1॥। ॥। ॥। ॥। ॥। ॥। ।
MSS@8090@2एवं हि कुरुते देव योषिदीर्ष्यानियन्त्रिता ॥ ८०९०॥
MSS@8091@1शिक्षयत्यन्यपुरुषाऽसंगमीर्ष्यैव हि स्त्रियः ।
MSS@8091@2तदीर्ष्यामप्रकाश्यैव रक्ष्या नारी सुबुद्धिना ॥ ८०९१॥
MSS@8092@1रहस्यं च न वक्तव्यं वनितासु यथा तथा ।
MSS@8092@2पुरुषेणेच्छता क्षेमम् ॥। ॥। ॥। ॥ ८०९२॥
MSS@8093@1एवमज्ञातहृदया मूर्खाः कृत्वा विपर्ययम् ।
MSS@8093@2घ्नन्ति स्वार्थं परार्थं च तादृग् ददति चोऽत्तरम् ॥ ८०९३॥
MSS@8094@1एवमनेकविधं विदधाति यो जननार्णवपातनिमित्तम् ।
MSS@8094@2चेष्टितमङ्गजबाणविभिन्नो नेह सुखी न परत्र सुखी सः ॥ ८०९४॥
MSS@8095@1एवमन्याय्यया बुद्ध्या कृतं कर्माशुभावहम् ।
MSS@8095@2तस्मात् तन् न्याय्यया कुर्याद् बकेनाहेः कृतं यथा ॥ ८०९५॥
MSS@8096@1एवमन्योन्यसंचारं षड्गुण्यं योऽनुपश्यति ।
MSS@8096@2स बुद्धिनिगलैर्बद्धैरिष्टं क्रीडति पार्थिवैः ॥ ८०९६॥
MSS@8097@1एवमपास्तमतिः क्रमतोऽत्र पुष्पधनुर्धरवेगविधूतः ।
MSS@8097@2किं न जनो लभते जननिन्द्यो दुःखमसह्यमनन्तमवाच्यम् ॥ ८०९७॥
MSS@8098@1एवमभ्याहते लोके कालेनाभिनिपीडिते ।
MSS@8098@2सुमहद् धैर्यमालम्ब्य मनो मोक्षे निवेशयेत् ॥ ८०९८॥
MSS@8099@1एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत ।
MSS@8099@2धर्मार्थकामसंयुक्तं नालं मन्त्रं परीक्षितुम् ॥ ८०९९॥
MSS@8100@1एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् ।
MSS@8100@2सर्वस्य तपसो मूलम् आचारं जगृहुः परम् ॥ ८१००॥
MSS@8101@1एवमाप्तवचनात् स पौरुषं काकपक्षकधरेऽपि राघवे ।
MSS@8101@2श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि ॥ ८१०१॥
MSS@8102@1एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति ।
MSS@8102@2सा सखीभिरुपदिष्टमाकुला नास्मरत् प्रमुखवर्तिनि प्रिये ॥ ८१०२॥
MSS@8103@1एवमाश्रमविरुद्धवृत्तिना संयमः किमिति जन्मतस्त्वया ।
MSS@8103@2सत्त्वसंश्रयसुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः ॥ ८१०३॥
MSS@8104@1एवमुत्तमजन्मानस्तिर्यञ्चोऽप्यापदि प्रिये ।
MSS@8104@2प्रभुं नोज्झन्ति मित्रं वा तारयन्ति ततः पुनः ॥ ८१०४॥
MSS@8105@1हीनजात्युद्भवा ये तु तेषां स्पृशति नाशयम् ।
MSS@8105@2कदाचिदपि सत्त्वं वा स्नेहो वा चञ्चलात्मनाम् ॥ ८१०५॥
MSS@8106@1एवमुपचीयमानं स्तोकं स्तोकं विचिन्वतः पुण्यम् ।
MSS@8106@2सम्पद्यते विशालं श्रुतिमप्येवं तपोऽप्येवम् ॥ ८१०६॥
MSS@8107@1एवमेव क्रियायुक्ता सर्वसौभाग्यदायिनी ।
MSS@8107@2यस्यैषा च भवेद् भार्या देवेन्द्रोऽसौ न मानुषः ॥ ८१०७॥
MSS@8108@1एवमेव नहि जीव्यते खलात् तत्र का नृपतिवल्लभे कथा ।
MSS@8108@2पूर्वमेव हि सुदुःसहोऽनलः किं पुनः प्रबलवायुनेरितः ॥ ८१०८॥
MSS@8109@1एवमेव मनुष्येषु तेषु पूर्वापकारिषु ।
MSS@8109@2विश्वासो नोपगन्तव्यो नदी गतजला यथा ॥ ८१०९॥
MSS@8110@1एवमेव हि योऽश्वत्थं रोपयेद् विधिना नरः ।
MSS@8110@2यत्र कुत्रापि वा स्थाने गच्छेत् स भवनं हरेः ॥ ८११०॥
MSS@8111@1एष एव मनस्तापः पङ्के मग्नस्य दन्तिनः ।
MSS@8111@2पतते यत् समुद्धर्तुं ज्ञातयो निभृतस्मिताः ॥ ८१११॥
MSS@8112@1एष क्रीडान्तताम्यत्कुसुमपुरवधूवक्त्रसौरभ्यबन्धुर् मुग्धं निद्राजडानां
रसितमनुसरोद्राघयन् सारसानाम् ।
MSS@8112@2आवात्यङ्गानुकूलश्चलितविचकिलश्रेणिगन्धानुधावद्-
रोलम्बोद्घुष्यमाणस्मरजयबिरुदाडम्बरो मातरिश्वा ॥ ८११२॥
MSS@8113@1एष क्षुभ्नाति पङ्कं दलति कमलिनीमत्ति गुन्द्राप्ररोहान् आरान् मुस्तास्थलानि
स्थपुटयति जलान्युत्कसेतूनि याति ।
MSS@8113@2प्राप्तः प्राप्तः प्रविष्टो वनगहनमयं याति यातीति सैन्यैः
पश्चादन्विष्यमाणः प्रविशति विषमान् काननान्तान् वराहः ॥ ८११३॥
MSS@8114@1एष गजोऽद्रिमस्तकतले कलभपरिवृतः क्रीडति वृक्षगुल्मगहने
कुसुमभरनते ।
MSS@8114@2मेघरवं निशम्य मुदितः पवनजवसमः सुन्दरि वंशपत्रपतितं
पुनरपि कुरुते ॥ ८११४॥
MSS@8115@1एष चारुमुखि योगतारया युज्यते तरलबिम्बया शशी ।
MSS@8115@2साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः ॥ ८११५॥
MSS@8116@1एष तूड्डमरवीचिडम्बरः क्षोभमात्रमगमत् पयोनिधिः ।
MSS@8116@2विभ्रमैस्तदुदयक्रमोचितैर् उल्ललास ललनासु मन्मथः ॥ ८११६॥
MSS@8116A@1एष दुर्नियतिदण्डचण्डिम- प्रेरितो बत रविर्गतच्छविः ।
MSS@8116A@2स्थास्यति स्वयमधःपतन् कियत्- कालमम्बरविलम्बिभिः करैः ॥
MSS@8117@1एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता ।
MSS@8117@2अतश्चाज्ञां व्यतिक्रम्य नाहं जीवितुमुत्सहे ॥ ८११७॥
MSS@8118@1एष धर्मो मयाख्यातो नारीणां परमा गतिः ।
MSS@8118@2या नारी कुरुते चान्यत् सा याति नरकं ध्रुवम् ॥ ८११८॥
MSS@8119@1एष बकः सहसैव विपन्नः शाठ्यमहो क्व नु तद् गतमस्य ।
MSS@8119@2साधु कृतान्तक कश्चिदपि त्वां वञ्चयितुं न कुतोऽपि समर्थः
॥ ८११९॥
MSS@8120@1एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शंकरोऽयं
दोर्भिर्दैत्यान्तकोऽसौ सधनुरसिगदाचक्रचिह्नैश्चतुर्भिः ।
MSS@8120@2एषोऽप्यैरावतस्थस्त्रिदशपतिरमी देवि देवास्तथान्ये नृत्यन्ति व्योम्नि
चैताश्चलचरणरणन्नूपुरा दिव्यनार्यः ॥ ८१२०॥
MSS@8121@1एष भो निर्मलज्योत्स्नो राहुणा ग्रस्यते शशी ।
MSS@8121@2जलं कूलावपातेन प्रसन्नं कलुषायते ॥ ८१२१॥
MSS@8122@1एष रविस्तेजस्वी खद्योतोऽप्येष हन्त तेजस्वी ।
MSS@8122@2एष रसालः शाखी शाखी शाखोटकोऽप्येषः ॥ ८१२२॥
MSS@8123@1एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रहः ।
MSS@8123@2॥। ॥। ॥। ॥। ॥। ॥। ॥ ८१२३॥
MSS@8124@1एष वन्ध्यासुतो याति खपुष्पकृतशेखरः ।
MSS@8124@2मृगतृष्णाम्भसि स्नातः शशशृङ्गधनुर्धरः ॥ ८१२४॥
MSS@8125@1एष विशेषः स्पष्टो वह्नेश्च त्वत्प्रतापवह्नेश्च ।
MSS@8125@2अङ्कुरति तेन दग्धं दग्धस्यानेन नोद्भवो भूयः ॥ ८१२५॥
MSS@8126@1एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः ।
MSS@8126@2हीयमानमहरत्ययातपं पीवरोरु पिबतीव बर्हिणः ॥ ८१२६॥
MSS@8127@1एष षट्पदयुवा मदायतः कुन्द यापयति यामिनीस्त्वयि ।
MSS@8127@2दुर्वहा तदपि नापचीयते पद्मिनीविरहवेदना हृदि ॥ ८१२७॥
MSS@8128@1एष सान्द्रतिमिरे गगनान्ते वारिणीव मलिने यमुनायाः ।
MSS@8128@2भाति पक्षपुटगोपितचञ्चू राजहंस इव शीतमयूखः ॥ ८१२८॥
MSS@8129@1एष सूर्यांशुसंतप्तो मृगः कुतरुमाश्रितः ।
MSS@8129@2साधुर्भाग्यपरिक्षीणो नीचं प्राप्येव सीदति ॥ ८१२९॥
MSS@8130@1एष स्वभावो नारीणाम् अनुभूय पुरा सुखम् ।
MSS@8130@2अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥ ८१३०॥
MSS@8131@1एष स्वर्गतरङ्गिणीजलमिलद्दिग्दन्तिदन्तद्युतिर्
भ्रश्यद्राजतकुम्भविभ्रमधरः शीतांशुरभ्युद्यतः ।
MSS@8131@2हंसीयत्यमलाम्बुजीयति लसड्डिण्डीरपिण्डीयति स्फारस्फाटिककुण्डलीयति
दिशामानन्दकन्दीयति ॥ ८१३१॥
MSS@8132@1एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम् ।
MSS@8132@2येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥ ८१३२॥
MSS@8133@1एषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां भद्रं भद्र
कलिन्दशैलतनयातीरे लताशाखिनाम् ।
MSS@8133@2विच्छिन्ने स्मरतल्पकल्पनविधिच्छेदाय योगेऽधुना ते जाने
जरठीभवन्ति विलसन्नीलत्विषः पल्लवैः ॥ ८१३३॥
MSS@8134@1एषां पल्लवमंशुकानि कुसुमं मुक्ताः फलं विद्रुमं वैडूर्यं
दलमङ्कुरो मरतकं हैमं च शाखाशतम् ।
MSS@8134@2एते के जगतीरुहो वनजुषाप्यज्ञातपूर्वा मया प्रायः सारममी दिवो विटपिनः
किं तैर्ममान्यो भरः ॥ ८१३४॥
MSS@8135@1एषा का जघनस्थली सुललिता प्रोन्मत्तकामाधिका भ्रूभङ्गं कुटिलं
त्वनङ्गधनुषः प्रख्यं प्रभाचन्द्रवत् ।
MSS@8135@2राकाचन्द्रकपोलपङ्कजमुखी क्षामोदरी सुन्दरी वेणीदण्डमिदं विभाति
तुलितं वेल्लद्भुजं गच्छति ॥ ८१३५॥
MSS@8136@1एषा का नवयौवना शशिमुखी कान्ता पथो गच्छति निद्राव्याकुलिता
विघूर्णनयना सम्पक्वबिम्बाधरा ।
MSS@8136@2केशैर्व्याकुलिता नखैर्विदलिता दन्तैश्च खण्डीकृता केनेदं
रतिराक्षसेन रमिता शार्दूलविक्रीडिता ॥ ८१३६॥
MSS@8137@1एषा कान्ता व्रजति ललितं वेपमाना गुल्मच्छन्नं वनमुरुनगैः
सम्प्रविद्धम् ।
MSS@8137@2हा हा कष्टं किमिदमिति नो वेद्मि मूढो व्यक्तं क्रोधच्छरभललितं
कर्तुकामा ॥ ८१३७॥
MSS@8138@1एषा का परिपूर्णचन्द्रवदना गौरीमृगा क्षोभिनी
लीलामत्तगजेन्द्रहंसगमना - - । - - । - ।
MSS@8138@2निःश्वासाधरगन्धशीतलमुखी वाचा मृदूल्लासिनी स श्लाघ्यः पुरुषस्स
जीवति वरो यस्य प्रिया हीदृशी ॥ ८१३८॥
MSS@8139@1एषा का प्रस्तुताङ्गी प्रचलितनयना हंसलीला व्रजन्ती द्वौ हस्तौ
कुङ्कुमार्द्रौ कनकविरचिता - । - - । - - ।
MSS@8139@2- ऊंगांगेगता सा बहुकुसुमयुता बद्धवीणा हसन्ती ताम्बूलं वामहस्ते
मदनवशगता गूह्य शालां प्रविष्टा ॥ ८१३९॥
MSS@8140@1एषा का भुक्तमुक्ता प्रचलितनयना स्वेदलग्नाङ्गवस्त्रा प्रत्यूषे याति
बाला मृग इव चकिता सर्वतः शङ्कयन्ती ।
MSS@8140@2केनेदं वक्त्रपद्मं स्फुरदधररसं षट्पदेनैव पीतं स्वर्गः
केनाद्य भुक्तो हरनयनहतो मन्मथः कस्य तुष्टः ॥ ८१४०॥
MSS@8141@1एषा का रतिहावभावविलसच्चन्द्राननं बिभ्रती गात्रं
चम्पकदामगौरसदृशं पीनस्तनालम्बिता ।
MSS@8141@2पद्भ्यां संचरति प्रगल्भहरिणी संलीलया स्वेच्छया किं चैषा
गगनाङ्गना भुवितले सम्पादिता ब्रह्मणा ॥ ८१४१॥
MSS@8142@1एषा का स्तनपीनभारकठिना मध्ये दरिद्रावती विभ्रान्ता हरिणी विलोलनयना
संत्रस्तयूथोद्गता ।
MSS@8142@2अंतःस्वेदगजेन्द्रगण्डगलिता संलीलया गच्छति दृष्ट्वा रूपमिदं
प्रियाङ्गगहनं वृद्धोऽपि कामायते ॥ ८१४२॥
MSS@8143@1एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता ।
MSS@8143@2प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥ ८१४३॥
MSS@8144@1एषागतैव निबिरीसनितम्बबिम्ब- भारेण पक्ष्मलदृशः क्रियते तु
विघ्नः ।
MSS@8144@2यान्त्या इतीव दयितान्तिकमेणदृष्टेर् अग्रे जगाम गदितुं लघुचित्तवृत्तिः
॥ ८१४४॥
MSS@8145@1एषा जिगीषति पृथुस्तबका लता त्वां पर्याप्तपीननिबिडस्तनभारखिन्नाम् ।
MSS@8145@2अस्याः प्रिये विचिनुमः स्तबकांस्तथान्याः कर्तुं यथा न हि कदापि लताः
स्मरेयुः ॥ ८१४५॥
MSS@8146@1एषा ते हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा हंसः किं भजते
जटां नहि शशी चन्द्रो जलं सेवते ।
MSS@8146@2मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरङ्गायते इत्थं यो विनिगूहते
त्रिपथगां पायात् स वः शंकरः ॥ ८१४६॥
MSS@8147@1एषा दोषा यथार्था प्रियतम भवतो हन्त जाता वियोगे स्त्रीहत्यापातकीति
प्रथितिमुपगते लाञ्छनीति त्रिलोक्याम् ।
MSS@8147@2नैवं भूयोऽपराधं बत दयित कदाप्याचरिष्यामि सत्यं त्वत्त्यक्तां
मां सुतिग्मैर्मनसिजशमनः सायकैर्हन्तुमुत्कः ॥ ८१४७॥
MSS@8148@1एषा धर्मपताकिनी तटसुधासेवावसन्नाकिनी शुष्यत्पातकिनी
भगीरथतपःसाफल्यहेवाकिनी ।
MSS@8148@2प्रेमारूढपिनाकिनी गिरिसुतास्याकेकरालोकिनी पापाडम्बरडाकिनी त्रिभुवनानन्दाय
मन्दाकिनी ॥ ८१४८॥
MSS@8149@1एषा पुष्करिणी मराल मलिनैश्छन्ना कुवीथीजलैर् यस्यामज्ञतया
विधेरकृपया चेद् वस्तुमाकाङ्क्षसे ।
MSS@8149@2विश्रम्भो बकमण्डलेषु विनयो भेकेषु संबन्धिता रात्र्यन्धेषु
विधीयतां कृपणता कोयष्टिकश्रेणिषु ॥ ८१४९॥
MSS@8150@1एषा प्रवासं कथमप्यतीत्य याता पुनः संशयमन्यथैव ।
MSS@8150@2को नाम पाकाभिमुखस्य जन्तोर् द्वाराणि दैवस्य पिधातुमीष्टे ॥ ८१५०॥
MSS@8151@1एषा फुल्लकदम्बनीपसुरभौ काले घनोद्भासिते कान्तस्यालयमागता समदना
हृष्टा जलार्द्रालका ।
MSS@8151@2विद्युद्वारिदगर्जितैः सचकिता त्वद्दर्शनाकाङ्क्षिणी पादौ
नूपुरलग्नकर्दमधरौ प्रक्षालयन्ती स्थिता ॥ ८१५१॥
MSS@8152@1एषा भविष्यति विनिद्रसरोरुहाक्षी कामस्य कापि दयिता तनुजानुजा वा ।
MSS@8152@2यः पश्यति क्षणमिमां कथमन्यथासौ कामस्तमस्तकरुणस्तरुणं
हिनस्ति ॥ ८१५२॥
MSS@8153@1एषा मनो मे प्रसभं शरीरात् पितुः पदं मध्यममुत्पतन्ती ।
MSS@8153@2सुराङ्गना कर्षति खण्डिताग्रात् सूत्रं मृणालादिव राजहंसी ॥ ८१५३॥
MSS@8154@1एषा रङ्गप्रवेशेन कलानां चैव शिक्षया ।
MSS@8154@2स्वरान्तरेण दक्षा हि व्याहर्तुं तन्न मुच्यताम् ॥ ८१५४॥
MSS@8155@1एषा लता यदि विलासवती कथं स्याद् विद्युल्लता यदि कथं भविता
धरण्याम् ।
MSS@8155@2वस्तुं मनोजनृपतेर्नगरी गरीयो- वक्षोजदुर्गविषमा किमकारि धात्रा
॥ ८१५५॥
MSS@8156@1एषा व्रजन्ती ललितं स्मयन्ती सखीजनैः सार्धमतिप्रगल्भा ।
MSS@8156@2सुरीव नित्यं सुरतासुखाप्ता विभाति भूमीधरपाठकस्त्री ॥ ८१५६॥
MSS@8157@1एषा सा विन्ध्यमध्यस्थलविपुलशिलोत्सङ्गरङ्गत्तरङ्गा
संभोगश्रान्ततीराश्रयशबरवधूशर्म दा नर्मदा च ।
MSS@8157@2यस्याः सान्द्रद्रुमालीललिततलमिलत्सुन्दरीसंनिरुद्धैः सिद्धैः सेव्यन्त
एते मृगमृदितदलत्कन्दलाः कूलकच्छाः ॥ ८१५७॥
MSS@8158@1एषासि वयसो दर्पात् कुलपुत्रानुसारिणी ।
MSS@8158@2केशेषु कुसुमाढ्येषु सेवितव्येषु कर्षिता ॥ ८१५८॥
MSS@8159@1एषा हि प्रकृतिः स्त्रीणाम् आसृष्टे रघुनन्दन ।
MSS@8159@2समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च ॥ ८१५९॥
MSS@8160@1एषा हि मे रणगतस्य दृढा प्रतिज्ञा द्रक्ष्यन्ति यन्न रिपवो जघनं
हयानाम् ।
MSS@8160@2युद्धेषु भाग्यचपलेषु न मे प्रतिज्ञा दैवं यदिच्छति जयं च
पराजयं च ॥ ८१६०॥
MSS@8161@1एषु स्पर्शो वरस्त्रीणां स्वान्तहारी मुनेरपि ।
MSS@8161@2अतोऽप्रमत्तः सेवेत विषयांस्तु यथोचितान् ॥ ८१६१॥
MSS@8162@1एषैव काचन विनिद्रसरोरुहाक्षी कामस्य कापि दयिता तनुजानुजा वा ।
MSS@8162@2यः पश्यति क्षणमिमां कथमन्यथासौ कामस्तमस्तकरुणं तरुणं
निहन्ति ॥ ८१६२॥
MSS@8163@1एषैव महती लज्जा सदाचारस्य भूपतेः ।
MSS@8163@2यदकालभवो मृत्युस्तस्य संस्पृशति प्रजाः ॥ ८१६३॥
MSS@8164@1एषैव योषितां धन्या शीलं च लभते सुखम् ।
MSS@8164@2दिवा पतिव्रता भूयो नक्तं च कुलटा यतः ॥ ८१६४॥
MSS@8165@1एषोऽग्निहोत्रीति बिभर्ति गास्ता विक्रीय दुग्धं सलिलं जुहोति ।
MSS@8165@2ख्यातोऽस्ति लोकेष्वृतुकालगामी रजस्वलां याति दिवापि वेश्याम् ॥ ८१६५॥
MSS@8166@1एषोज्जटस्य भवतो गृहिणी त्वपर्णा स्थाणुः स्वयं तव च सूनुरसौ
विशाखः ।
MSS@8166@2त्वत्तः फलं क इह वाञ्छति वामदेव जन्मक्षयः परमसौ तव
दर्शनेन ॥ ८१६६॥
MSS@8167@1एषोत्तुङ्गतरङ्गलङ्घिततटोत्सङ्गा पतङ्गात्मजा पूर्णेयं तरिरम्बुभिर्न
हि हरेः शङ्का कलङ्कादपि ।
MSS@8167@2काठिन्यं भज नाद्य सुन्दरि वयं राधे प्रसादेन ते जीवामः
स्फुटमातरीकुरु गिरिद्रोणीविनोदोत्सवम् ॥ ८१६७॥
MSS@8168@1एषोऽम्बुदनिःस्वनतुल्यरवः क्षीबः स्खलमानविलम्बगतिः ।
MSS@8168@2श्रुत्वा घनगर्जितमद्रितटे वृक्षान् प्रति मोटयति द्विरदः ॥ ८१६८॥
MSS@8169@1एषोऽहमद्रितनयामुखपद्मजन्मा प्राप्तः सुरासुरमनोरथदूरवर्ती ।
MSS@8169@2स्वप्नेऽनिरुद्धघटनाधिगताभिरूप- लक्ष्मीफलामसुरराजसुतां विधाय
॥ ८१६९॥
MSS@8170@1एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः ।
MSS@8170@2तेषां वै समवेतानाम् अपि कश्चिद् गयां व्रजेत् ॥ ८१७०॥
MSS@8171@1एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
MSS@8171@2यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ८१७१॥
MSS@8172@1एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
MSS@8172@2यत्रासौ प्रथितो लोकेष्वक्षय्यकरणो वटः ॥ ८१७२॥
MSS@8173@1एष्यति मा पुनरयमिति गमने यदमङ्गलं मयाकारि ।
MSS@8173@2अधुना तदेव कारणम् अवस्थितौ दग्धगेहपतेः ॥ ८१७३॥
MSS@8174@1एष्यन्ति यावद् गणनाद् दिगन्तान् नृपाः स्मरार्ताः शरणे प्रवेष्टुम् ।
MSS@8174@2इमे पदाब्जे विधिनापि सृष्टास् तावत्य एकाङ्गुलयोऽत्र लेखाः ॥ ८१७४॥
MSS@8175@1एष्यन्त्यवश्यमधुना हृदयाधिनाथा मुग्धा मुधा कुरुत मा विविधं
विलापम् ।
MSS@8175@2इत्थं शशंसुरिव गर्जितकैतवेन पाथोधराः पथिकपङ्कजलोचनाभ्यः
॥ ८१७५॥
MSS@8176@1एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
MSS@8176@2इति वित्रस्तसारङ्गनेत्रया को न वञ्चितः ॥ ८१७६॥
MSS@8177@1एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
MSS@8177@2एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥ ८१७७॥
MSS@8178@1एहि तत्र चिनुवः सुकौसुमं कौ सुमञ्जुसुमनस्तरुश्रियाम् ।
MSS@8178@2एकिकामिति ततान मानिनीम् आनिनीय कपटाद् रहः क्षणम् ॥ ८१७८॥
MSS@8179@1एहि विश्वात्मने वत्से भिक्षा त्वं परिकल्पिता ।
MSS@8179@2अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ॥ ८१७९॥
MSS@8180@1एहि हे रमणि पश्य कौतुकं धूलिधूसरतनुं दिगम्बरम् ।
MSS@8180@2सापि तद्वदनपङ्कजं पपौ भ्रातरुक्तमपि किं न बुघ्यते ॥ ८१८०॥
MSS@8181@1एह्यागच्छ समाविशासनमिदं कस्माच्चिराद् दृश्यसे का वार्त्तेति
सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् ।
MSS@8181@2एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्यादरात् तेषां युक्तमशङ्कितेन
मनसा हर्म्याणि गन्तुं सदा ॥ ८१८१॥
MSS@8182@1एह्यालिङ्ग त्वरयति मनो दुर्बला वासरश्रीर् आश्लिष्टासि क्षपय रजनीमेकिका
चक्रवाकि ।
MSS@8182@2नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवाधीनः सपदि
भवतीमस्वतन्त्रस्त्यजामि ॥ ८१८२॥
MSS@8183@1एह्येहि क्व गतासि मैथिलि मृगः प्राप्तो मया काञ्चनीम् एतस्य
त्वचमुच्चरामि कुचयोर्विन्यस्य वर्णांशुकम् ।
MSS@8183@2मत्सौभाग्यबुभुत्सयापि विपिनेष्वेकाकिनी मा स्म भूर् विद्विष्टा मयि
संचरन्ति सरले मायाविनो राक्षसाः ॥ ८१८३॥
MSS@8184@1एह्येहि वत्स रघुनन्दन रामभद्र चुम्बामि मूर्धनि चिराय परिष्वजे
त्वाम् ।
MSS@8184@2आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं
ते ॥ ८१८४॥
MSS@8185@1एह्येहीति शिखण्डिनां पटुतरं केकाभिराक्रन्दितः प्रोड्डीयेव बलाकया
सरभसं सोत्कण्ठमालिङ्गितः ।
MSS@8185@2हंसैरुज्झितपङ्कजैरतितरां सोद्वेगमुद्वीक्षितः कुर्वन्नञ्जनमेचका
इव दिशो मेघः समुत्तिष्ठति ॥ ८१८५॥
MSS@8186@1ऐकगुण्यमनीहायाम् अभावः कर्मणां फलम् ।
MSS@8186@2अथ द्वैगुण्यमीहायां फलं भवति वा न वा ॥ ८१८६॥
MSS@8187@1ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा ।
MSS@8187@2मन्त्रिणो यत्र निरतास्तमाहुर्मन्त्रमुत्तमम् ॥ ८१८७॥
MSS@8188@1बह्व्योऽपि मतयो गत्वा मन्त्रिणामर्थनिर्णये ।
MSS@8188@2पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः ॥ ८१८८॥
MSS@8189@1अन्योऽन्यं मतिमास्थाय यत्र सम्प्रतिभाष्यते ।
MSS@8189@2न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते ॥ ८१८९॥
MSS@8190@1ऐणं चर्म पलाशवेश्म पुरतो दृष्ट्वैव कृष्णाजिनं भिक्षार्थी
क्षुधितस्तपोवनधिया किं धार्मिक भ्राम्यसि ।
MSS@8190@2एनां भिल्लपुरीमवैहि सुरभीशृङ्गेण यत्र स्थितैः पीयन्ते
वनवह्निदग्धमहिषीमांसोपदंशं सुराः ॥ ८१९०॥
MSS@8191@1ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम् ।
MSS@8191@2अबलाविरहक्लेशविह्वलो गणयत्ययम् ॥ ८१९१॥
MSS@8192@1ऐन्दवी वहति नाडिका यदा स्वेच्छया प्रविशति प्रभञ्जनः ।
MSS@8192@2पोतकी व्रजति दक्षिणा यदा स्यात् तदा सकलमीप्सितं फलम् ॥ ८१९२॥
MSS@8193@1ऐन्द्रं धनुः पाण्डुपयोधरेण शरद् दधानार्द्रनखक्षताभम् ।
MSS@8193@2प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरप्यधिकं चकार ॥ ८१९३॥
MSS@8194@1ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः ।
MSS@8194@2प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन् ॥ ८१९४॥
MSS@8195@1ऐन्द्र्यां दिगवलोकित- सूर्याभिमुखो गृहे गृहिणः ।
MSS@8195@2राजभयं चौरभयं वधकलहः पशुभयं च स्यात् ॥ ८१९५॥
MSS@8196@1ऐरावणन्ति करिणः फणिनोऽप्यशेषाः शेषन्ति हन्त विहगा अपि
हंसितारः ।
MSS@8196@2नीलोत्पलानि कुमुदन्ति च सर्वशैलाः कैलासितुं व्यवसिता भवतो
यशोभिः ॥ ८१९६॥
MSS@8197@1ऐरावणाननमदाम्बुकणावपात- संसक्ततामरसरेणुपिशङ्गिताङ्गः ।
MSS@8197@2चण्डानिलाहततुषारविशीर्णपक्षः क्षीणः क्षितौ मधुकरो विवशोऽत्र
शेते ॥ ८१९७॥
MSS@8198@1ऐरावणे सुरवधूपरिगीयमान- युष्मद्यशःश्रवणनिश्चलकर्णताले ।
MSS@8198@2निर्विघ्नमापिबति भृङ्गकुलं मदाम्भः कल्याणमावहति कस्य न
चेष्टितं ते ॥ ८१९८॥
MSS@8199@1ऐशान्यां पतनं दुष्टं विदिशोऽन्याश्च शोभनाः ।
MSS@8199@2हर्षपुष्टिकराश्चैव सिद्धिदाः शस्त्रकर्मणि ॥ ८१९९॥
MSS@8200@1ऐशान्यां सम्प्राप्तिर् घृतपूर्णानां भवेदनडुहश्च ।
MSS@8200@2एवं फलं गृहपतेर् गृहपृष्ठसमाश्रिते भवति ॥ ८२००॥
MSS@8201@1ऐश्वर्यं नहुषस्य शंभुविषयश्रद्धा दशास्यस्य सा शौर्यं
श्रीरघुनायकस्य सहजं गाम्भीर्यमम्भोनिधेः ।
MSS@8201@2दातृत्वं बलिकर्णयोरिह जगत्येकत्र चेत् स्यात् तदा
श्रीवीरक्षितिपालमौलिनृपतेः साम्यं कथंचिद् भवेत् ॥ ८२०१॥
MSS@8202@1ऐश्वर्यतिमिरं चक्षुः पश्यच्चापि न पश्यति ।
MSS@8202@2पश्चाद् विमलतां याति दारिद्र्यगुलिकाञ्जनैः ॥ ८२०२॥
MSS@8203@1ऐश्वर्यधनरत्नानां प्रत्यमित्रेऽपि तिष्ठताम् ।
MSS@8203@2दृष्टा हि पुनरावृत्तिर्जीवतामिति नः श्रुतम् ॥ ८२०३॥
MSS@8204@1ऐश्वर्यमत्तः पापिष्ठो मधुपानमदादपि ।
MSS@8204@2ऐश्वर्यमदमत्तानां गतिरूर्ध्वा न विद्यते ॥ ८२०४॥
MSS@8205@1ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः ।
MSS@8205@2एश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ॥ ८२०५॥
MSS@8206@1ऐश्वर्यमदमत्तांश्च मत्तान् मद्यमदेन च ।
MSS@8206@2अप्रमत्ताः शठाः शूरा विक्रान्ताः पर्युपासते ॥ ८२०६॥
MSS@8207@1ऐश्वर्यमदमत्तानां क्षुधितानां च कामिनाम् ।
MSS@8207@2अहंकारविमूढानां विवेको नैव जायते ॥ ८२०७॥
MSS@8208@1ऐश्वर्यमध्रुवं प्राप्य ध्रुवधर्मे मतिं कुरु ।
MSS@8208@2क्षणादेव विनाशिन्यः सम्पदोऽप्यात्मना सह ॥ ८२०८॥
MSS@8209@1ऐश्वर्यमल्पमेत्य प्रायेण हि दुर्जनो भवति मानी ।
MSS@8209@2सुमहत्प्राप्यैश्वर्यं प्रशमं प्रतिपद्यते सुजनः ॥ ८२०९॥
MSS@8209A@1ऐश्वर्यमव्याहतमावहन्तु हेरम्बपादाम्बुजपांसवो नः ।
MSS@8209A@2ये निर्वहन्ति श्रुतिसुन्दरीणां सीमन्तसिन्दूरपरागलक्ष्मीम् ॥
MSS@8210@1ऐश्वर्यमीर्ष्या नैर्घृण्यं क्षीबत्वं निर्विवेकता ।
MSS@8210@2एकैकं किं न यत् कुर्यात् पञ्चाङ्गित्वे तु का कथा ॥ ८२१०॥
MSS@8211@1ऐश्वर्यवन्तोऽपि हि निर्धनास्ते व्यर्थश्रमा जीवितमात्रसाराः ।
MSS@8211@2कृता न लोभोपहृतात्मभिर्यैः सुहृत्स्वयंग्राहविभूषणा श्रीः
॥ ८२११॥
MSS@8212@1ऐश्वर्यस्य परा काष्ठा यत्र नित्यं विभाव्यते ।
MSS@8212@2धनदः स न केषां स्यात् स्पृहणीयगुणोदयः ॥ ८२१२॥
MSS@8213@1ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः
शमस्य विनयो वित्तस्य पात्रे व्ययः ।
MSS@8213@2अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता सर्वेषामपि
सर्वकारणमिदं शीलं परं भूषणम् ॥ ८२१३॥
MSS@8214@1ऐश्वर्यात् सह संबन्धं न कुर्याच्च कदाचन ।
MSS@8214@2गते च गौरवं नास्ति आगते च धनक्षयः ॥ ८२१४॥
MSS@8215@1ऐश्वर्यादनपेतमीश्वरमयं लोकोऽर्थतः सेवते तं गच्छन्त्यनु
ये विपत्तिषु पुनस्ते तत्प्रतिष्ठाशया ।
MSS@8215@2भर्तुर्ये प्रलयेऽपि पूर्वसुकृतासङ्गेन निःसङ्गया भक्त्या कार्यधुरं
वहन्ति कृतिनस्ते दुर्लभास्त्वादृशाः ॥ ८२१५॥
MSS@8216@1ऐश्वर्येऽपि क्षमा यस्य दारिद्र्येऽपि हितैषिता ।
MSS@8216@2आपत्तावपि धीरत्वं दधतो मर्त्यता कथम् ॥ ८२१६॥
MSS@8217@1ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।
MSS@8217@2रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ॥ ८२१७॥
MSS@8218@1ऐहलौकिकपारत्र्यं कर्म पुंभिर्निषेव्यते ।
MSS@8218@2कर्माण्यपि तु कल्याणि लभते काममास्थितः ॥ ८२१८॥
MSS@8219@1ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् ।
MSS@8219@2पारलौकिककार्येषु प्रसुप्ताभृशनास्तिकाः ॥ ८२१९॥
MSS@8220@1ऐहिकामुष्मिकान् कामांल्लोभमोहात्मकांश्च यान् ।
MSS@8220@2निरुध्यास्ते सदा योगी प्राप्तिः स्यात् सार्वकामिकी ॥ ८२२०॥
MSS@8221@1ओंकारः पुरुषः पूर्वः व्याहृतिः प्रकृतिः स्त्रियः ।
MSS@8221@2उभयोः करसंयोगे वस्त्रेणाच्छादयेन् नरः ॥ ८२२१॥
MSS@8222@1ओंकारशब्दो विप्राणां यस्य राष्ट्रे प्रवर्तते ।
MSS@8222@2स राजा हि भवेद् योगी व्याधिभिश्च न पीड्यते ॥ ८२२२॥
MSS@8223@1ओंकाराः कुसुमायुधोपनिषदां मन्त्रानुवादः स्मर- स्वाध्यायस्य रतेः
पुनर्भवविधौ गन्धाभिरामश्रुतिः ।
MSS@8223@2चित्ताकर्षणसाध्यसिद्धिरसतीनेत्रस्य कर्णज्वरः पान्थानां
सहकारकाननसुधासेकः पिकानां ध्वनिः ॥ ८२२३॥
MSS@8224@1ओंकारे सत्प्रदीपे मृगय गृहपतिं सूक्ष्ममेकान्तरस्थं संयम्य
द्वारवाहं पवनमविरतं नायकं चेन्द्रियाणाम् ।
MSS@8224@2वाग्जालं कस्य हेतोर्वितरसि हि गिरां दृश्यते नैव किंचिद् देहस्थं
पश्य नाथं भ्रमसि किमपरे शास्त्रमोहान्धकारे ॥ ८२२४॥
MSS@8225@1ओंकारो मदनद्विजस्य गगनक्रोडैकदंष्ट्राङ्कुरस्
तारामौक्तिकशुक्तिरन्धतमसस्तम्बेरमस्याङ्कुशः ।
MSS@8225@2शृङ्गारार्गलकुञ्चिका विरहिणीमानच्छिदा कर्तरी
संध्यावारवधूनखक्षतिरियं चान्द्री कला राजते ॥ ८२२५॥
MSS@8226@1ओंकारो यस्य कन्दः सलिलमुपनिषन् न्यायजालं मृणालं ब्रह्माण्डं
यस्य काण्डं प्रसरति परितो यस्य यागः परागः ।
MSS@8226@2भृङ्गध्वानः पुराणं विजनसुरधुनीतीरवासोऽधिवासो यस्यानन्दो
मरन्दः पुरहरचरणाम्भोरुहं तद् भजामः ॥ ८२२६॥
MSS@8227@1ओं नमः परमार्थैकरूपाय परमात्मने ।
MSS@8227@2स्वेच्छावभासितासत्यभेदभिन्नाय शंभवे ॥ ८२२७॥
MSS@8228@1ओं ह्रौं शिखास्थाने शंकराय नमः ।
MSS@8228@2ओं ह्रौं बाह्वोः केशवाय नमः ।
MSS@8228@2ओं ह्रौं नाभिमध्ये ब्रह्मणे नमः ।
MSS@8228-3ओं ह्रौं जङ्घयोर्गणपतये नमः ।
MSS@8229@1ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ।
MSS@8229@2क्षेत्रिकस्यैव तद् बीजं न बीजी लभते फलम् ॥ ८२२९॥
MSS@8230@1ओजसापि खलु नूनमनूनं नासहायमुपयाति जयश्रीः ।
MSS@8230@2यद् विभुः शशिमयूखसखः सन्न् आददे विजयि चापमनङ्गः ॥ ८२३०॥
MSS@8231@1ओजोभाजां यद् रणे संस्थितानाम् आदत् तीव्रं सार्धमङ्गेन नूनम् ।
MSS@8231@2ज्वालाव्याजादुद्वमन्ती तदन्तस्- तेजस्तारं दीप्तजिह्वा ववाशे ॥ ८२३१॥
MSS@8232@1ओमित्येतत्परं ब्रह्म श्रुतीनां मुखमक्षरम् ।
MSS@8232@2प्रसीदतु सतां स्वान्तेष्वेकं त्रिपुरुषीमयम् ॥ ८२३२॥
MSS@8233@1ओषामासे मत्सरोत्पातवाता- श्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः ।
MSS@8233@2यौगान्तैर्वा वह्निभिर्वारणानाम् उच्चैर्मूर्धव्योम्नि नक्षत्रमाला ॥ ८२३३॥
MSS@8234@1ओष्ठपल्लवविदंशरुचीनां हृद्यतामुपययौ रमणानाम् ।
MSS@8234@2फुल्ललोचनविनीलसरोजैर् अङ्गनास्यचषकैर्मधुवारः ॥ ८२३४॥
MSS@8235@1ओष्ठाग्रं स्फुरतीक्षणे विचलतः कूपोदरे मत्स्यवद् धम्मिल्लः
कुसुमाञ्चितो विगलितः प्राप्नोति बन्धं पुनः ।
MSS@8235@2प्रच्छन्नौ व्रजतः स्तनौ प्रकटतां श्रोणीतटं दृश्यते नीवी च
स्खलति स्थितापि सुदृढं कामेङ्गितं योषिताम् ॥ ८२३५॥
MSS@8236@1सौभाग्यरूपपरिहासगुणानुराग- संकीर्तनेन दयितस्य च लब्धसौख्यम् ।
MSS@8236@2संबन्धिमित्रमुखदर्शनदत्तदूर- तोषं परोक्षमपि कामगुणेङ्गितं
स्यात् ॥ ८२३६॥
MSS@8237@1ओष्ठे बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया कर्णालंकृतिभाजि
दाडिमफलभ्रान्त्या च शोणे मणौ ।
MSS@8237@2निष्पत्त्या सकृदुत्पलच्छददृशामात्तक्लमानां मरौ राजन्
गूर्जरराजपञ्जरशुकैः सद्यस्तृषा मूर्च्छितम् ॥ ८२३७॥
MSS@8238@1औचित्यं स्तुत्यानां गुणरागश्चन्दनादिलेपानाम् ।
MSS@8238@2कन्या शोककराणां बुद्धिविहीनोऽनुकम्प्यानाम् ॥ ८२३८॥
MSS@8239@1औचित्यप्रच्युताचारो युक्त्या स्वार्थं न साधयेत् ।
MSS@8239@2व्याजबालिवधेनैव रामकीर्तिः कलङ्किता ॥ ८२३९॥
MSS@8240@1औचित्यमेकमेकत्र गुणानां राशिरेकतः ।
MSS@8240@2विषायते गुणग्राम औचित्यपरिवर्जितः ॥ ८२४०॥
MSS@8241@1औज्झि प्रियाङ्गैर्घृणयैव रूक्षा न वारिदुर्गात् तु वराटकस्य ।
MSS@8241@2न कण्टकैरावरणाच्च कान्तिर् धूलीभृता काञ्चनकेतकस्य ॥ ८२४१॥
MSS@8242@1औत्सुक्यगर्भा भ्रमतीव दृष्टिः पर्याकुलं क्वापि मनः प्रयाति ।
MSS@8242@2वियुज्यमानस्य गुणान्वितेन निरन्तरप्रेमवता जनेन ॥ ८२४२॥
MSS@8243@1औत्सुक्यमात्रमवसादयति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेव ।
MSS@8243@2नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम्
॥ ८२४३॥
MSS@8244@1औत्सुक्यहेतुं विवृणोषि न त्वं तत्त्वावबोधैकरसो न तर्कः ।
MSS@8244@2तथापि रम्भोरु करोमि लक्ष्यम् आत्मानमेषां परिदेवितानाम् ॥ ८२४४॥
MSS@8245@1औत्सुक्यात् परिमिलतां त्रपया संकोचमञ्चतां च मुहुः ।
MSS@8245@2नवसंगमयोर्यूनोर् नयनानामुत्सवो जयति ॥ ८२४५॥
MSS@8246@1औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य
वचनैर्नीताभिमुख्यं पुनः ।
MSS@8246@2दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सङ्गमे संरोहत्पुलका
हरेण हसता श्लिष्टा शिवायास्तु वः ॥ ८२४६॥
MSS@8247@1औदार्यं दाक्षिण्यं पापजुगुप्सा च निर्मलो बोधः ।
MSS@8247@2लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ॥ ८२४७॥
MSS@8248@1औदार्यं भुवनत्रयेऽपि विदितं संभूतिरम्भोनिधेर् वासो नन्दनकानने
परिमलो गीर्वाणचेतोहरः ।
MSS@8248@2एवं दातृगुरोर्गुणाः सुरतरोः सर्वेऽपि लोकोत्तराः
स्यादर्थिप्रवरार्थितार्पणविधावेको विवेको यदि ॥ ८२४८॥
MSS@8249@1औदार्यं सधने नयो गुणिजने लज्जा कुलस्त्रीजने सत्काव्यं वदने मदो
द्विरदने पुंस्कोकिलः कानने ।
MSS@8249@2रोलम्बः कमले नखाङ्करचना कान्ताकपोलस्थले तन्वी तल्पतले भवानपि
विभो भूमण्डले मण्डनम् ॥ ८२४९॥
MSS@8250@1औदासीन्यं दयालूनाम् अर्थिनां भाग्यहीनता ।
MSS@8250@2नहि स्वमुखवैरूप्यं दर्पणस्यापराधतः ॥ ८२५०॥
MSS@8251@1औदुम्बराणि पुष्पाणि श्वेतवर्णं च वायसम् ।
MSS@8251@2मत्स्यपादं जले पश्येन् न नारीहृदयस्थितम् ॥ ८२५१॥
MSS@8252@1औन्नत्यं भवतः सुमेरुशिखरोच्छ्रायोपमां गाहते व्याप्तिस्ते
गिरिराजमूलमहिमन्यायेन निर्णीयते ।
MSS@8252@2एकस्यापि न किंतु चातकशिशोः पूर्त्त्यै पयो वर्तते
वन्ध्यापीनपयोधरोपमतया बुद्धोऽसि पाथोधर ॥ ८२५२॥
MSS@8253@1औरसं मैत्रसंबद्धं तथा वंशक्रमागतम् ।
MSS@8253@2रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥ ८२५३॥
MSS@8254@1औरसानपि पुत्रान् हि त्यजन्त्यहितकारिणः ।
MSS@8254@2समर्थान् सम्प्रगृह्णन्ति जनानपि नराधिपाः ॥ ८२५४॥
MSS@8255@1औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः ।
MSS@8255@2प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः ॥ ८२५५॥
MSS@8256@1और्वा इवातिलुब्धा भवन्ति धनलवणवारिबहुतृष्णाः ।
MSS@8256@2तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य ॥ ८२५६॥
MSS@8257@1औषधं मूढवैद्यानां त्यजन्तु ज्वरपीडिताः ।
MSS@8257@2परसंसर्गसंसक्तं कलत्रमिव साधवः ॥ ८२५७॥
MSS@8258@1औषधानां च मन्त्राणां बुद्धेश्चैव महात्मनाम् ।
MSS@8258@2असाध्यं नास्ति लोकेऽत्र किंचिद् ब्रह्माण्डमध्यगम् ॥ ८२५८॥
MSS@8259@1औषधानि च मन्त्राणि नक्षत्रं शकुनं ग्रहाः ।
MSS@8259@2भाग्यकाले प्रसन्नाः स्युरभाग्ये निष्फलाश्च ते ॥ ८२५९॥
MSS@8260@1औषधान्यगदो विद्या दैवी च विविधा स्थितिः ।
MSS@8260@2तपसैव प्रसिध्यन्ति तपस्तेषां हि साधनम् ॥ ८२६०॥
MSS@8261@1औषधायापि यो मर्त्यो मध्वस्यति विचेतनः ।
MSS@8261@2कुयोनौ जायते सोऽपि किं पुनस्तत्र लोलुपः ॥ ८२६१॥
MSS@8262@1औषसातपभयादपलीनं वासरच्छविविरामपटीयः ।
MSS@8262@2संनिपत्य शनकैरथ निम्नाद् अन्धकारमुदवाप समानि ॥ ८२६२॥
MSS@8263@1औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् ।
MSS@8263@2धारयन्ति महात्मानो राजानः प्रायशो भुवि ॥ ८२६३॥
MSS@8263@3तस्मात् सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः ॥ ८२६३॥
MSS@8264@1औष्मायमाणनवयौवनमुग्धभावाः शृङ्गारसागरमनोज्ञतरङ्गलेखाः ।
MSS@8264@2कन्दर्पकेलिरसलब्धयशःपताकाः पण्याङ्गनाः पुरमिमामधिवासयन्ति
॥ ८२६४॥
MSS@8265@1कंचन वञ्चनचतुरे प्रपञ्चय त्वं मुरान्तके मानम् ।
MSS@8265@2बहुवल्लभे हि पुरुषे दाक्षिण्यं दुःखमुद्वहति ॥ ८२६५॥
MSS@8266@1कंचित् कालं नय गिरिगुहागह्वरे रे मुधैव क्रीडन् हालाहलरसलसद्दर्प
मा सर्प ! सर्प ।
MSS@8266@2माद्यन्नुद्यत्सजलजलदव्याकुले मेघकाले येन प्राप्तो वनविहरणोत्कण्ठया
नीलकण्ठः ॥ ८२६६॥
MSS@8267@1कंचित् क्षणं ननु सहस्व विमुञ्च वासो जागर्त्ययं परिजनो
धिगपत्रपोऽसि ।
MSS@8267@2एषोऽञ्जलिः शमय दीपमिति प्रियाया वाचो रतादपि परां मुदमावहन्ति
॥ ८२६७॥
MSS@8268@1कंचिदेव समयं समागतं त्वां न विस्मरति शश्वदम्बुजम् ।
MSS@8268@2मानसे विहर हंस मानसे मा विमुञ्च पुनरस्य सौहृदम् ॥ ८२६८॥
MSS@8269@1कंजानना कम्जपरागपुञ्ज- गुञ्जन्मिलिन्दावलिकुन्तलश्रीः ।
MSS@8269@2विद्वद्द्विजाक्रान्तमुखान्तराला ज्योतिर्विदार्या तटिनीव भाति ॥ ८२६९॥
MSS@8270@1कं न स्पृशन्ति पुरुषं व्यसनानि काले को वा निरन्तरसुखी य इहास्ति
लोके ।
MSS@8270@2दुःखं सुखं च परिणामवशादुपैति नक्षत्रचक्रमिव खे
परिवर्तमानम् ॥ ८२७०॥
MSS@8271@1कं पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि ।
MSS@8271@2किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ॥ ८२७१॥
MSS@8272@1कं प्रति कथयितुमीशे सम्प्रति को वा प्रतीतिमायातु ।
MSS@8272@2गोपतितनयाकुञ्जे गोपवधूटीविटं ब्रह्म ॥ ८२७२॥
MSS@8273@1कं योजयन् मनुजोऽर्थं लभेत निपातयन् नष्टदृशं हि गर्ते ।
MSS@8273@2एवं नराणां विषयस्पृहा च निपातयन् निरये त्वन्धकूपे ॥ ८२७३॥
MSS@8274@1कं विशेषमवलम्ब्य योषितः प्रेयसे भजसि वर्चसे भुवम् ।
MSS@8274@2त्यागहेतुरपि तुल्य एव ते सापि सापि मलमोचनस्थली ॥ ८२७४॥
MSS@8275@1कं संजघान कृष्णः का शीतलवाहिनी गङ्गा ।
MSS@8275@2के दारपोषणरताः कं बलवन्तं न बाधते शीतम् ॥ ८२७५॥
MSS@8276@1कंसं ध्वंसयते मुरं तिरयते हंसं तथा हिंसते बाणं
क्षीणयते बकं लघयते पौण्ड्रं तथा लुम्पते ।
MSS@8276@2भौमं क्षामयते बलाद् बलभिदो दर्पं पराकुर्वते क्लिष्टं शिष्टगणं
प्रणम्रमवते कृष्णाय तुभ्यं नमः ॥ ८२७६॥
MSS@8277@1कंसारातेर्वद गमनं केन स्यात् कस्मिन् दृष्टिं संलभते
स्वल्पेच्छुः ।
MSS@8277@2कं सर्वेषां शुभकरमूचुर्धीराः किं कुर्यास्त्वं सुजन सशोकं
लोकम् ॥ ८२७७॥
MSS@8278@1कंसारिचरणोद्भूतसिन्धुकल्लोललालितम् ।
MSS@8278@2मन्ये हंस मनो नीरे कुल्यानां रमते कथम् ॥ ८२७८॥
MSS@8279@1कंसो रावणो रामश्च राजा दुर्योधनस्तथा ।
MSS@8279@2चत्वारोऽपि महामूर्खाः पञ्चमः शालिवाहनः ॥ ८२७९॥
MSS@8280@1कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति ।
MSS@8280@2एवं लोकस्तुल्यधर्मो वनानां काले काले छिद्यते रुह्यते च ॥ ८२८०॥
MSS@8281@1कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेत् सूकरः कः कः कं
कमलाकरं विकमलं कर्तुं करी नोद्यतः ।
MSS@8281@2के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविलासबद्धवसतिः
पञ्चाननो वर्तते ॥ ८२८१॥
MSS@8282@1कः कण्टकानां प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां च ।
MSS@8282@2माधुर्यमिक्षौ कटुतां च निम्बे स्वभावतः सर्वमिदं हि सिद्धम् ॥ ८२८२॥
MSS@8283@1कः कर्णारिपिता गिरीन्द्रतनया कस्य प्रिया कस्य तुक् को जानाति परेङ्गितं
विषमगुः कुत्रोदभूत् कामिनाम् ।
MSS@8283@2भार्या कस्य विदेहजा तुदति का भौमेऽह्नि निन्द्यश्च कस्
तत्प्रत्युत्तरमध्यमाक्षरपदं सर्वार्थसम्पत्करम् ॥ ८२८३॥
MSS@8284@1कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् ।
MSS@8284@2यदेको जायते जन्तुरेक एव विनश्यति ॥ ८२८४॥
MSS@8285@1तस्मान् माता पिता चेति राम सज्जेत यो नरः ।
MSS@8285@2उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥ ८२८५॥
MSS@8286@1कः कान्तारमगात् पितुर्वचनतः संश्लिष्य कण्ठस्थलीं कामी किं
कुरुते च गृध्रहठतश्छिन्नं प्ररूढं च किम् ।
MSS@8286@2का रक्षः कुलकालरात्रिरभवच्चन्द्रातपं द्वेष्टि को रामश्चुम्बति
रावणस्य वदनं सीतावियोगातुरः ॥ ८२८६॥
MSS@8287@1कः कालः कानि मित्राणि को देशः कौ व्ययागमौ ।
MSS@8287@2कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ ८२८७॥
MSS@8288@1कः कुर्याद् भुवनं सर्वं कः समुन्मूलयेद् द्रुमान् ।
MSS@8288@2किं प्रतीके भवेन् मुख्यं कः परत्रैति पुण्यताम् ॥ ८२८८॥
MSS@8289@1कः कोपः कः प्रणयो नटविटहतमस्तकासु वेश्यासु ।
MSS@8289@2रजकशिलातलसदृशं यासां जघनं च वदनं च ॥ ८२८९॥
MSS@8290@1कः कौ के कं कौ कान् हसति च हसतो हसन्ति हरिणाक्ष्या ।
MSS@8290@2अधरः पल्लवमङ्घ्री हंसौ कुन्दस्य कोरकान् दन्ताः ॥ ८२९०॥
MSS@8291@1कः खे गच्छति का रम्या का जप्या किं विभूषणम् ।
MSS@8291@2को वन्द्यः कीदृशी लङ्का वीरमर्कटकम्पिता ॥ ८२९१॥
MSS@8292@1कः खे चरति कः शब्दं चोरं दृष्ट्वा करोति च ।
MSS@8292@2कैरवाणामरिः को वा कोपानामालयश्च कः ॥ ८२९२॥
MSS@8293@1कः खे भाति, हतो निशाचरपतिः केनाम्बुधौ मज्जति कः, कीदृक्
तरुणीविलासगमनं, को नाम राज्ञां प्रियः ।
MSS@8293@2पत्रं किं नृपतेः, किमप्सु ललितं, को रामरामाहरो
मत्प्रश्नोत्तरमध्यमाक्षरपदं यत् तत् तवाशीर्वचः ॥ ८२९३॥
MSS@8294@1कः परेतनगरीपुरंदरः को भवेदथ तदीयकिंकरः ।
MSS@8294@2कृष्णनाम जगदेकमङ्गलं कण्ठपीठमुररीकरोति चेत् ॥ ८२९४॥
MSS@8295@1कः पश्यति खुरमहसः संमुखमपि तेजसां सहस्रस्य ।
MSS@8295@2कलितं शशभृद्धाम्नो यो मण्डलखण्डनं सहते ॥ ८२९५॥
MSS@8296@1कः पुष्पजातिं सुरभिं विधत्ते कश्चन्दनं वै शिशिरीकरोति ।
MSS@8296@2कः प्रार्थयेद् भानुमिह प्रकाशे साधुस्तथा स्वेन परोपकारी ॥ ८२९६॥
MSS@8297@1कः पूज्यः सद्वृत्तः कमधममाचक्षते चलितवृत्तम् ।
MSS@8297@2केन जितं जगदेतत् सत्यतितिक्षावता पुंसा ॥ ८२९७॥
MSS@8298@1कः पूज्यः, सुजनत्वमेति कतमः, क्व स्थीयते पण्डितैः श्रीमत्या शिवया
च केन भुवने युद्धं कृतं दारुणम् ।
MSS@8298@2किं वाञ्छन्ति सदा जना, युवजना ध्यायन्ति किं मानसे
मत्प्रश्नोत्तरमध्यमाक्षरपदं भूयात् तवाशीर्वचः ॥ ८२९८॥
MSS@8298A@1कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् ।
MSS@8298A@2अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥
MSS@8299@1कः प्रसूते पूरोवातं कः प्रेरयति वारिदम् ।
MSS@8299@2प्राप्ते तु श्रावणे मासि भवत्येकार्णवं जगत् ॥ ८२९९॥
MSS@8300@1कः प्राज्ञो वाञ्छति स्नेहं वेश्यासु सिकतासु च ।
MSS@8300@2विमुच्यते वा भवता वस्तुधर्मोऽयमीदृशः ॥ ८३००॥
MSS@8301@1कः प्रार्थितोऽपि दास्यति तृणतुषपरिमाणमात्रमप्यधिकम् ।
MSS@8301@2अन्तर्ललाटसम्पुट- विकटाक्षरमालिकां मुक्त्वा ॥ ८३०१॥
MSS@8302@1कः प्रार्थ्यते मदनविह्वलया युवत्या भाति क्व पुण्ड्रकमुपैति कथं
बतायुः ।
MSS@8302@2क्वानादरो भवति, केन च राजतेऽब्जं बाह्यास्थि किं फलमुदाहर
नालिकेरम् ॥ ८३०२॥
MSS@8303@1कः शक्रः कतमः स्रष्टा वराकः कतमो यमः ।
MSS@8303@2सत्यव्रतानां भूपानां कर्तुं शासनलङ्घनम् ॥ ८३०३॥
MSS@8304@1कः शमः क्रियतां प्राज्ञाः प्रियाप्रीतौ परिश्रमः ।
MSS@8304@2भस्मीभूतस्य भूतस्य पुनरागमनं कुतः ॥ ८३०४॥
MSS@8305@1कः श्रद्धास्यति भूतार्थं सर्वो मां तुलयिष्यति ।
MSS@8305@2शङ्कनीया हि लोकेऽस्मिन् निष्प्रतापा दरिद्रता ॥ ८३०५॥
MSS@8306@1कः श्लाघनीयजन्मा माघनिशीथेऽपि यस्य सौभाग्यम् ।
MSS@8306@2प्रालेयानिलदीर्घः कथयति काञ्चीनिनादोऽयम् ॥ ८३०६॥
MSS@8307@1कः स्यादम्बुदयाचको, युवतयः कं कामयन्ते पतिं लज्जा केन निवार्यते,
निकटके दासे कथं यावनी ।
MSS@8307@2भाषा दर्शयतेति वस्तुषु महाराष्ट्रे कदा वा भवेद् आद्यान्ताक्षरयोर्हि
लोपरचनाचातुर्यतः पूर्यताम् ॥ ८३०७॥
MSS@8308@1कः स्वभावगभीराणां लक्षयेद् बहिरापदम् ।
MSS@8308@2बालापत्येन भृत्येन यदि सा न प्रकाश्यते ॥ ८३०८॥
MSS@8309@1क आत्मा कः परो वात्र स्वीयः पारक्य एव वा ।
MSS@8309@2स्वपराभिनिवेशेन विना ज्ञानेन देहिनाम् ॥ ८३०९॥
MSS@8310@1क आलिप्तः प्रियः कोऽस्याः कं ध्यायति कमीक्षते ।
MSS@8310@2इति चिन्ता न यस्यासीत् स पूज्यः पण्ययोषिताम् ॥ ८३१०॥
MSS@8311@1॥। ॥।
MSS@8311@2क ईप्सितार्थस्थिरनिश्चयं मनः
MSS@8311@3पयश्च निम्नाभिमुखं प्रतीपयेत् ॥ ८३११॥
MSS@8312@1क एकस्त्वं पुष्पायुध मम समाधिव्ययविधौ सुपर्वाणः सर्वे यदि
कुसुमशस्त्रास्तदपि किम् ।
MSS@8312@2इतीवैनान् नूनं य इह सुमनोस्त्रत्वमनयत् स वः शास्ता शस्त्रं दिशतु
दशदिङ्मारविजयी ॥ ८३१२॥
MSS@8313@1ककुभकरीरावेक- त्र संयुतौ ककुभबिल्वौ वा ।
MSS@8313@2हस्तत्रयेऽम्बु पश्चान् नरैर्भवत्येकविंशत्या ॥ ८३१३॥
MSS@8314@1ककुभस्य फलं पुष्पं लाक्षा श्रीवासगुग्गुलू ।
MSS@8314@2श्वेतापराजितामूलं विडङ्गान्वितसर्षपाः ॥ ८३१४॥
MSS@8315@1ककुभां मुखानि सहसोज्ज्वलयन् दधदाकुलत्वमधिकं रतये ।
MSS@8315@2अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ॥ ८३१५॥
MSS@8316@1ककुभि ककुभि ध्वान्तक्षुब्धं वितत्य विधाय च श्रुतिपुटभिदो गर्जाः
श्रेयः कृतं परमम्बुदैः ।
MSS@8316@2कथमितरथा जातोद्वेगः समुज्झितपल्वलः कनककमलोत्तंसे हंसः
स नन्दति मानसे ॥ ८३१६॥
MSS@8317@1ककुभि ककुभि भ्रान्त्वा भ्रान्त्वा विलोक्य विलोकितं मलयजसमो
दृष्टोऽस्माभिर्न कोऽपि महीरुहः ।
MSS@8317@2उपचितरसो दाहे च्छेदे शिलातलघर्षणे- ऽप्यधिकमधिकं यत्
सौरभ्यं तनोति मनोहरम् ॥ ८३१७॥
MSS@8318@1कक्षे किं मितपुस्तकं किमुदकं (किं) काव्यसारोदकं दीर्घं किं
यदि ताडपत्रलिखितं किं चात्र गौडाक्षरम् ।
MSS@8318@2गन्धः किं यदि रामरावणकथासंग्रामगन्धो महत् किं वारं बहु
जल्पसे शृणु सखे नाम्ना पुराणो झषः ॥ ८३१८॥
MSS@8319@1कङ्कगृध्रसृगालेषु दंशेषु मशकेषु च ।
MSS@8319@2पन्नगेषु च जायन्ते नराः क्रोधपरायणाः ॥ ८३१९॥
MSS@8320@1कङ्कहंसशशादानां मत्स्यादक्रौञ्चकेकिनाम् ।
MSS@8320@2गृध्राणां कुक्कुटानां च पक्षा एतेषु शोभनाः ॥ ८३२०॥
MSS@8321@1कङ्केलिरेष किमचेतन एव सत्यं नम्नः स्वयं न कुसुमानि ददाति यस्ते ।
MSS@8321@2धूर्तोऽथवा नमति नायमुदस्तबाहु- व्यक्तोन्नतस्तनतटान्तदिदृक्षयेव
॥ ८३२१॥
MSS@8322@1कचकुचचुबुकाग्रे पाणिषु व्यापृतेषु
प्रथमजलधिपुत्रीसंगमेऽनङ्गधाम्नि ।
MSS@8322@2ग्रथितनिबिडनीवीबन्धनिर्मोचनार्थं चतुरधिककराशः पातु
वश्चक्रपाणिः ॥ ८३२२॥
MSS@8323@1कचग्रहमनुग्रहं दशनखण्डनं मण्डनं दृगञ्जनमवञ्चनं
मुखरसार्पणं तर्पणम् ।
MSS@8323@2नखार्दनमतर्दनं निबिडपीडनं क्रीडनं करोति रतिसङ्गमे
मकरकेतनः कामिनाम् ॥ ८३२३॥
MSS@8324@1कचग्रहसमुल्लसत्कमलकोषपीडाजड-
द्विरेफकलकूजितानुकृतसीत्कृतालंकृताः ।
MSS@8324@2जयन्ति सुरतोत्सवव्यतिकरे कुरङ्गीदृशां
प्रमोदमदनिर्भरप्रणयचुम्बिनो विभ्रमाः ॥ ८३२४॥
MSS@8325@1कचग्रहोत्तानितमर्धकुड्मलं त्रपाचलत्तारकमन्दलोचनम् ।
MSS@8325@2बलाद्गृहीताधरवेदनाकुलं कदा पिबेयं ननु तत् प्रियामुखम् ॥ ८३२५॥
MSS@8326@1कचभारात् कुचभारः कुचभाराद् भीतिमेति कचभारः ।
MSS@8326@2कचकुचभाराज्जघनं कोऽयं चन्द्रानने चमत्कारः ॥ ८३२६॥
MSS@8327@1कचमूलबद्धपन्नग- निश्वासविषाग्निधूमहतमध्यम् ।
MSS@8327@2ऐशानमिव कपालं स्फुटलक्ष्मा स्फुरति शशिबिम्बम् ॥ ८३२७॥
MSS@8328@1कचा यूकावासा मुखमजिनबद्धास्थिनिचयम् कुचौ मांसग्रन्थी जठरमपि
विष्ठादिधटिका ।
MSS@8328@2मलोत्सर्गे यन्त्रं जघनमबलायाः क्रमयुगं तदाधारस्थूणे तदिह
किमु रागाय महताम् ॥ ८३२८॥
MSS@8328A@1कचैरर्धच्छिन्नैः करनिहितरक्तैः कुचतटैर्
नखोत्कृत्तैर्गण्डैरुपलहतिशीर्णैश्च निटिलैः ।
MSS@8328A@2विदीर्णैराक्रन्दाद् विकलगदितैः कण्ठविवरैर्
मनस्तक्ष्णोत्यन्तःपुरपरिजनानां स्थितिरियम् ॥
MSS@8328B@1कच्चित् कान्तारभाजां भवति परिभवः कोऽपि शौवापदो वा प्रत्यूहेन
क्रतूनां न खलु मखभुजो भुञ्जते वा हवींषि ।
MSS@8328B@2कर्तुं वा कच्चिदन्तर्वसति वसुमतीदक्षिणः सप्ततन्तुर् यत्सम्प्राप्तोऽसि
किं वा रघुकुलतपसामीदृशोऽयं विवर्तः ॥
MSS@8329@1कच्चित् पशव्यं निरुजं भूर्यम्बुतृणवीरुधम् ।
MSS@8329@2वृहद्वनं तदधुना यत्रास्से त्वं सुहृद्वृतः ॥ ८३२९॥
MSS@8330@1कच्चित् सहस्रान् मूर्खाणाम् एकमिच्छसि पण्डितम् ।
MSS@8330@2पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान् निःश्रेयसं महत् ॥ ८३३०॥
MSS@8331@1कच्चित् सौम्य प्रियसहचरी विद्युदालिङ्गति त्वाम्
आविर्भूतप्रणयसुमुखाश्चातका वा भजन्ते ।
MSS@8331@2पौरस्त्यो वा सुखयति मरुत्साधुसंवाहनाभिर्
विष्वग्बिभ्रत्सुरपतिधनुर्लक्ष्म लक्ष्मीं तनोति ॥ ८३३१॥
MSS@8332@1कच्चित् सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न
खलु भवतो धीरतां तर्कयामि ।
MSS@8332@2निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः प्रत्युक्तं हि
प्रणयिषु सतामीप्सितार्थक्रियैव ॥ ८३३२॥
MSS@8333@1कच्चिदर्थेन वा धर्मम् अर्थं धर्मेण वा पुनः ।
MSS@8333@2उभौ वा प्रीतिलोभेन कामेन न विबाधसे ॥ ८३३३॥
MSS@8334@1कच्चिदर्थं च धर्मं च कामं च जायतां वर ।
MSS@8334@2विभज्य काले कालज्ञ सर्वान् भरत सेवसे ॥ ८३३४॥
MSS@8335@1कच्छान्ववायजलधेरमृतांशुरन्यः प्रत्यर्थिवंशदहनः सुमना
गुणज्ञः ।
MSS@8335@2विद्याप्रियो नयपरो मतिमान् वदान्यः मीवारभूपतिरुदेतु यशो वितन्वन्
॥ ८३३५॥
MSS@8336@1कज्जलतिलककलङ्कित- मुखचन्द्रे गलितसलिलकणकेशि ।
MSS@8336@2नवविरहदहनतूलो जीवयितव्यस्त्वया कतमः ॥ ८३३६॥
MSS@8337@1कज भज विकासमभितस् त्यज संकोचं भ्रमत्ययं भ्रमरः ।
MSS@8337@2यद्यपि न भवति कार्यं तथापि तुष्टस्तनोत्ययं कीर्तिम् ॥ ८३३७॥
MSS@8338@1कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः ।
MSS@8338@2जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु ॥ ८३३८॥
MSS@8339@1कटकत्वं पृथग्घेम्नस्तरंगत्वं पृथग् जलात् ।
MSS@8339@2यथा न संभवत्येवं न जगत् पृथगीश्वरात् ॥ ८३३९॥
MSS@8340@1कटकानि भजन्ति चारुभिर् नवमुक्ताफलभूषणैर्भुजैः ।
MSS@8340@2नियतं दधते च चित्रकैर् अवियोगं पृथुगण्डशैलतः ॥ ८३४०॥
MSS@8341@1कटकिनः कटुकरसान् करीरखदिरादिविटपतरुगुल्मान् ।
MSS@8341@2उपभुञ्जाना करभी दैवादाप्नोति मधुरमधुजालम् ॥ ८३४१॥
MSS@8342@1कटाक्षेणापीषत् क्षणमयि निरीक्षेत यदि सा तदानन्दः सान्द्रः स्फुरति
पिहिताशेषविषयः ।
MSS@8342@2सरोमाञ्चोदञ्चत्कुचकलशनिर्भिन्नवसनः परीरम्भारम्भः क इव
भविताम्भोरुहदृशः ॥ ८३४२॥
MSS@8343@1कटाक्षैराक्षिप्तः प्रियसखि रहः केलिभवने वने पुष्पव्याजात्
कुचयुगमिदं चापि वलितम् ।
MSS@8343@2रतासक्तं दृष्ट्वा हरिनमिथुनं चाल्पहसितं तथापि प्रेयान् मे न
किमपि जानाति किमिति ॥ ८३४३॥
MSS@8344@1कटिर्मुष्टिग्राह्या द्विपुरुषभुजग्राह्यमुदरं स्तनौ घण्टालोलौ जघनमिव
गन्तुं व्यवसितौ ।
MSS@8344@2स्मितं भेरीनादो मुखमपि च पत्युर्भयकरं तथाप्येषा रण्डा परिभवति
संतापयति च ॥ ८३४४॥
MSS@8345@1कटिर्विटशतैर्घूष्टा पान्थपीतोज्झितं मुखम् ।
MSS@8345@2स्तनौ सहस्रमृदितौ यस्याः कस्यास्तु सा निजा ॥ ८३४५॥
MSS@8345A@1कटिस्थकरवैशाखस्थानकस्थनराकृतिम् ।
MSS@8345A@2द्रव्यैः पूर्णं स्मरेल्लोकं स्थित्युत्पत्तिव्ययात्मकैः ॥
MSS@8346@1कटीतटनिकुञ्जेषु संचरन् वातकुञ्जरः ।
MSS@8346@2एरण्डतैलसिंहस्य गन्धमाघ्राय धावति ॥ ८३४६॥
MSS@8347@1कटु क्वणन्तो मलदायकाः खला- स्तुदन्त्यलं बन्धनशृङ्खला इव ।
MSS@8347@2मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥ ८३४७॥
MSS@8348@1कटुतिक्तकषायरसैः पवनः पित्तं कटूष्णलवणाम्लैः ।
MSS@8348@2स्निग्धमधुराम्ललवणैः श्लेष्मा कोपं प्रयाति तरोः ॥ ८३४८॥
MSS@8349@1कटुतीक्ष्णोष्णलवणक्षाराम्लादिब् हिरुल्बणैः ।
MSS@8349@2मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः ॥ ८३४९॥
MSS@8350@1कटुभिरपि कठोरचक्रवाकोत्- करविरहज्वरशान्तिशीतवीयैः ।
MSS@8350@2तिमिरहतमयं महोभिरञ्जञ् जयति जगन्नयनौघमुष्णभानुः ॥ ८३५०॥
MSS@8351@1कटुमधुराण्यामोदैः पर्णैरुत्कीर्णपत्रभङ्गानि ।
MSS@8351@2दमनकवनानि सम्प्रति काण्डैरेकान्तपाण्डूनि ॥ ८३५१॥
MSS@8352@1कटु रटसि किमेवं कर्णयोः कुञ्जरारेर् अविदितनिजबुद्धे किं न
विज्ञातमस्ति ।
MSS@8352@2शिलतरकरदंष्ट्राटङ्कनिर्भिन्नकुम्भं मशक गलकरन्ध्रे
हस्तियूथं ममज्ज ॥ ८३५२॥
MSS@8353@1कटुविशिखशिखिप्रपञ्च पञ्चा- नन धनदप्रियमित्र मित्रनेत्र ।
MSS@8353@2धृतसकलविकल्प कल्पशेष- प्रकटमहानट नाटय प्रसादम् ॥ ८३५३॥
MSS@8354@1कटूनामिह सार्थत्वात् कामं भवति संग्रहः ।
MSS@8354@2तथापि वृत्तिर्न तथा रसज्ञानुमतिक्षमा ॥ ८३५४॥
MSS@8355@1कटौ न कलमेखला न कुचमण्डले मालिका दृशोरपि न चाञ्जनं न
पुनरस्ति रागोऽधरे ।
MSS@8355@2प्रियेण सहचारिणा मदनतस्करस्योच्चकैस् ततस्त्वमसि लुण्ठिता निधुवने
वने शोभने ॥ ८३५५॥
MSS@8355A@1कटुस्वरस्त्वं पिकभूत् तथापि श्लाघ्योऽसि सम्यक् पिकपुत्रपालात् ।
MSS@8355A@2आह्लादनाच्चन्द्र इवात्तलक्ष्मा कस्तूरिका गन्धभृतेव कृष्णा ॥
MSS@8356@1कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविद् आहिनः ।
MSS@8356@2आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ ८३५६॥
MSS@8357@1कट्वेर्वारौ यथा पक्वे मधुरः सन् रसोऽपि न ।
MSS@8357@2प्राप्यते ह्यात्मनि तथा नापक्वकरणे ज्ञता ॥ ८३५७॥
MSS@8358@1कठिनं वा मधुरं वा प्रस्तुतवचनं मनोहारि ।
MSS@8358@2वामे गर्दभनादश् चित्तप्रीत्यै प्रयाणेषु ॥ ८३५८॥
MSS@8359@1कठिनः कृशमूलश्च दुर्लभो दक्षिणेतरः ।
MSS@8359@2कश्चित् कल्याणगोत्रोऽपि मनुष्यैर्नोपजीव्यते ॥ ८३५९॥
MSS@8360@1कठिनकुचौ तव बाले तरलसरोजाक्षि तावकं चक्षुः ।
MSS@8360@2कुटिलसुकेशि कचास्ते मिथ्या भणितं कृशाङ्गि तव मध्यम् ॥ ८३६०॥
MSS@8361@1कठिनतरदामवेष्टन- लेखासंदेहदायिनो यस्य ।
MSS@8361@2राजन्ति वलिविभङ्गाः स पातु दामोदरो भवतः ॥ ८३६१॥
MSS@8362@1कठिनस्यापि हृदयं गुणवानार्द्रयेद् दृशा ।
MSS@8362@2चन्द्रकान्तोपलं चन्द्रः स्वांशुभिर्द्रावयत्यसौ ॥ ८३६२॥
MSS@8363@1कठिनहृदये मुञ्च क्रोधं सुखप्रतिघातकं लिखति दिवसं यातं
यातं यमः किल मानिनि ।
MSS@8363@2वयसि तरुणे नैतद् युक्तं चले च समागमे भवति कलहो यावत् तावद्
वरं सुभगे रतम् ॥ ८३६३॥
MSS@8364@1कठिनहृदये मुञ्च भ्रान्तिं व्यलीककथाश्रयां पिशुनवचनैर्दुःखं
नेतुं न युक्तमिमं जनम् ।
MSS@8364@2किमिदमथ वा सत्यं मुग्धे त्वयाद्य विनिश्चितं यदभिरुचितं तन्
मे कृत्वा प्रिये सुखमास्यताम् ॥ ८३६४॥
MSS@8365@1कठिनास्तीक्ष्णवक्त्राश्च तीक्ष्णोदर्कास्तथैव च ।
MSS@8365@2गणकैः किं नु लेखन्यस्ता वा किं ते विनिर्मिताः ॥ ८३६५॥
MSS@8366@1कठिने दुर्गमे वासो गुप्तशक्तिप्रकाशनम् ।
MSS@8366@2रणे पुत्रः यथा शोच्यः कलहं वेश्यया सह ॥ ८३६६॥
MSS@8367@1कठोरनखराहतद्विरदकुम्भपीठस्थली-
लुठद्रुधिररञ्जितोल्ललितकेसरः केसरी ।
MSS@8367@2गभीररवकातरातुरतरातुरव्याहृतैः पतन् हरिणकैः समं
समरभूमिकां लज्जते ॥ ८३६७॥
MSS@8368@1कठोरपारावतकण्ठमेचकं वपुर्वूषस्कन्धसुबन्धुरांसकम् ।
MSS@8368@2प्रसन्नर्सिहस्तिमितं च वीक्षितं ध्वनिश्च मङ्गल्यमृदङ्गमांसलः
॥ ८३६८॥
MSS@8369@1कठोरास्थिग्रन्थिव्यतिकररणत्कारमुखरः
खरस्नायुच्छेदक्षणविहितवेगव्युपशमः ।
MSS@8369@2निरातङ्कः पङ्केष्विव पिशितपिण्डेषु विलस- न्नसिर्गात्रं गात्रं
सपदि लवशस्ते विकिरतु ॥ ८३६९॥
MSS@8370@1कण इव पुरां वह्नेर्भस्मावधूलनसङ्गतो जयति
बहलालोकस्फारावधूतनिशोदयः ।
MSS@8370@2स्मरहरजटाबन्धग्रन्थिर्भुजङ्गफणामणि- स्त्रिदशतटिनीपूरानीतः
स्फुरन्निव तारकः ॥ ८३७०॥
MSS@8371@1कणाचामतुषाङ्गारान् यत्नेन परिरक्षसि ।
MSS@8371@2मूषकापहृतं कोषे रत्नराशिं न पश्यसि ॥ ८३७१॥
MSS@8372@1कण्टकस्य तु भग्नस्य दन्तस्य चलितस्य च ।
MSS@8372@2अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम् ॥ ८३७२॥
MSS@8373@1कण्टकान् कूपमग्निं च वर्जयन्ति यथा नराः ।
MSS@8373@2तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् ॥ ८३७३॥
MSS@8374@1कण्टकावरणं यादृक् फलितस्य फलाप्तये ।
MSS@8374@2तादृग् दुर्जनसङ्गोऽपि साधुसङ्गाय बाधनम् ॥ ८३७४॥
MSS@8375@1कण्टकिततनुशरीरा लज्जामुकुलायमाननयनेयम् ।
MSS@8375@2तव कुमुदिनीव वाञ्छति नृचन्द्र बाला करस्पर्शम् ॥ ८३७५॥
MSS@8376@1कण्टकेनापि ये स्पृष्टा यान्ति कामपि विक्रियाम् ।
MSS@8376@2तेऽपि शस्त्रनिकृन्तस्य पशोर्मांसानि भुञ्जते ॥ ८३७६॥
MSS@8377@1कण्टकेनापि विद्धस्य महती वेदना भवेत् ।
MSS@8377@2चक्रभीषणखड्गाद्यैर्मार्यमाणस्य किं पुनः ॥ ८३७७॥
MSS@8378@1कण्टकैरिव विदारितपादः पद्मिनीपरिचितैरपराद्रेः ।
MSS@8378@2आरुरोह सरसीरुहबन्धुः स्कन्धमम्बुधितटीगमनाय ॥ ८३७८॥
MSS@8378A@1कण्टको दारुखण्डं च वितनोति गलव्यथाम् ।
MSS@8378A@2व्यञ्जनान्तर्निपतितस्तालु विध्यति वृश्चिकः ॥
MSS@8379@1कण्टक्यकण्टकानां व्यत्यासेऽम्भस्त्रिभिः करैः पश्चात् ।
MSS@8379@2खात्वा पुरुषत्रितयं त्रिभागयुक्तं धनं वा स्यात् ॥ ८३७९॥
MSS@8380@1कण्टारिकाया अन्योक्तिः सणान्योक्तिरुदाहृता ।
MSS@8380@2धत्तूरपादपान्योक्तिरवधेया तृणोक्तयः ॥ ८३८०॥
MSS@8381@1कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् ।
MSS@8381@2अप्युपात्तममृतं भवद्वपुर्- भेदवृत्ति यदि मे न रोचते ॥ ८३८१॥
MSS@8382@1कण्ठगतैरप्यसुभिः कस्यात्मा नोपसर्पते जातु ।
MSS@8382@2मूर्खस्य विषादस्य च गर्वस्य तथा कृतघ्नस्य ॥ ८३८२॥
MSS@8383@1कण्ठग्रहं न वात्येव भर्तुः क्रुद्धापि यत्नतः ।
MSS@8383@2कङ्कणश्रेणिकेवासौ दोषमेवावलम्बते ॥ ८३८३॥
MSS@8384@1उन्मत्तेव प्रमत्तेव प्रहृष्टेवातुरेव च ।
MSS@8384@2न शक्योपासितुं रामा प्रौढं यौवनमाश्रिता ॥ ८३८४॥
MSS@8385@1सुखदुःखप्रदायिन्यस्तृतीये यौवने स्थिताः ।
MSS@8385@2जायन्ते गहना रामाः संसारस्येव रीतयः ॥ ८३८५॥
MSS@8386@1कण्ठग्रहे शिथिलतां गमिते कथंचिद् यो मन्यते मरणमेव
सुखाभ्युपायम् ।
MSS@8386@2गच्छन् स एष न बलाद् विधृतो युवाभ्याम् इत्युज्झिते भुजलते
वलयैरिवास्याः ॥ ८३८६॥
MSS@8387@1कण्ठच्छायमिषेण कल्परजनीमुत्तंसमन्दाकिनी- रूपेण
प्रलयाब्धिमूर्ध्वनयनव्याजेन कल्पानलम् ।
MSS@8387@2भूषापन्नगकेलिपानकपटादेकोनपञ्चाश तं वातानप्युपसंहरन्नवतु
वः कल्पान्तशान्तौ शिवः ॥ ८३८७॥
MSS@8388@1कण्ठच्छेदविशीर्यमाणरुधिरप्राग्भारभग्न् अद्युतेर् येन स्मेरमुखेन
होमशिखिनः संधुक्षणाकाङ्क्षिणा ।
MSS@8388@2भ्रूभङ्गः शितिकण्ठकण्ठफणिने फूत्कारहेतोः कृतः
शौटीर्यव्रततुष्टधूर्जटिरसौ किं वर्ण्यते रावणः ॥ ८३८८॥
MSS@8389@1कण्ठच्छेदे सुवर्णं चेत् क्षुरं यद्वद्धितं न हि ।
MSS@8389@2बन्धुरप्यपकारी चेत् सर्वैस्त्याज्यस्तथैव सः ॥ ८३८९॥
MSS@8390@1कण्ठमाकुञ्च्य हृदये स्थापयेद् दृढमिच्छया ।
MSS@8390@2जालंधरो बन्ध एष सुधाव्ययनिवारणः ॥ ८३९०॥
MSS@8391@1कण्ठश्रियं कुवलयस्तबकाभिराम- दामानुकारिविकटच्छविकालकूटाम् ।
MSS@8391@2बिभ्रत् सुखानि दिशतादुपहारपीत- धूपोत्थधूममलिनामिव धूर्जटिर्वः
॥ ८३९१॥
MSS@8392@1कण्ठश्लेषं समासाद्य तस्याः प्रभ्रष्टयानया ।
MSS@8392@2तुल्यावस्था सखीवेयं तनुराश्वास्यते मम ॥ ८३९२॥
MSS@8393@1कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलमग्रपादयोः ।
MSS@8393@2प्रार्थयन्त शयनोत्थितं प्रियास् तं निशात्ययविसर्गचुम्बनम् ॥ ८३९३॥
MSS@8394@1कण्ठस्तस्याः कुवलय्दृशः काञ्चनः कोऽपि कम्बुर्
लावण्याम्बुस्मरनरपतेरर्घ्यमाविः करोति ।
MSS@8394@2तिस्रो रेखास्त्रिभुवनजयव्यञ्जिकास्तत्र तत् किं न स्यान्मध्ये त्रिवलिरचना
पौनरुक्त्याय धातुः ॥ ८३९४॥
MSS@8395@1कण्ठस्था या भवेद् विद्या सा प्रकाश्या सदा बुधैः ।
MSS@8395@2या गुरौ पुस्तके विद्या तया मूढः प्रतार्यते ॥ ८३९५॥
MSS@8396@1कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य ।
MSS@8396@2अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूष्यभावः ॥ ८३९६॥
MSS@8397@1कण्ठस्य विदधे कान्तिं मुक्ताभरणता यथा ।
MSS@8397@2तस्याः स्वभावरम्यस्य मुक्ताभरणता तथा ॥ ८३९७॥
MSS@8398@1कण्ठादूर्ध्वं विनिर्याति प्राणा याञ्चाक्षरैः सह ।
MSS@8398@2ददामीत्यक्षरैर्दातुः पुनः श्रोत्राद् विशन्ति ते ॥ ८३९८॥
MSS@8399@1कण्ठाद्रक्तं पिबति गुणिनां मद्यमांसं न भुङ्क्ते विष्णुद्रव्यं हरति
कुरुते द्वादशीषूपवासम् ।
MSS@8399@2सांख्यं श्रुत्वापहरति गवां ब्राह्मणानां च वृत्तिं पापो दम्भः
कलियुगसखः कस्य मित्रं नियोगी ॥ ८३९९॥
MSS@8400@1कण्ठान्तः क्वणितं दिवाकरकरक्लान्त्या रजोविप्लवैस्
तन्नेत्राञ्चलकुञ्चनं शितकुशप्रान्तक्षतैः सीत्कृतिः ।
MSS@8400@2श्वासोर्मिप्रभवो वनेचरभिया त्वद्वैरिवामभ्रुवाम् एवं देव मरोस्तटेऽपि
सुरतक्रीडानुरूपः क्रमः ॥ ८४००॥
MSS@8401@1कण्ठालंकारघण्टाघणघणरणिताध्मातरोदःकटाहः
कण्ठेकालाधिरोहोचितघनसुभगं भावुकस्निन्धपृष्ठः ।
MSS@8401@2साक्षाद् धर्मो वपुष्मान् धवलककुदनिर्धूतकैलासकूटः कूटस्थो वः
ककुद्मान् निबिडतरतमःस्तोमतृण्यां वितृण्यात् ॥ ८४०१॥
MSS@8402@1कण्ठालिङ्गनमङ्गलं घनकुचाभोगोपभोगोत्सवं श्रोणीसंगमसौभगं
च सततं मत्प्रेयसीनां पुरः ।
MSS@8402@2प्राप्तुं कोऽयमितीर्ष्ययेव यमुनाकूले बलाद्यः स्वयं गोपीनामहरद्
दुकूलनिचयं कृष्णः स पुष्णातु नः ॥ ८४०२॥
MSS@8403@1कण्ठावसक्तमृदुबाहुलतास्तुरङ्गाद् राजावरोधनवधूरवतारयन्तः ।
MSS@8403@2आलिङ्गनान्यधिकृताः स्फुटमापुरेव गण्डस्थलीः शुचितया न चुचुम्बुरासाम्
॥ ८४०३॥
MSS@8404@1कण्ठाश्लेषिणमुन्नतस्तनभरश्रोणीतटग्राहिणं संसक्तोरुयुगं
गृहीतजघनप्राकारमप्यन्ततः ।
MSS@8404@2द्रागेव श्लथबन्धमिन्दुवदना गाढावमर्दासहं विज्ञायात्यजदाशु
काञ्चनपटं व्रीडाकुलापि क्षणम् ॥ ८४०४॥
MSS@8405@1कण्ठे क एष तव वल्लभ नूपुरोऽयं तत् पादभूषणमयं
वलयस्तदानीम् ।
MSS@8405@2इत्यादिवाच्यमविभाव्य वचो मृगाक्ष्या ज्ञानेऽपि तद्विहृतमुत्सुकतां
तनोति ॥ ८४०५॥
MSS@8405A@1कण्ठे कृत्तावशेषं कनकमयमधः शृङ्खलादाम कर्षन् क्रान्त्वा
द्वाराणि हेलाचलचरणरणत्किङ्कणीचक्रवालः ।
MSS@8405A@2दत्तातङ्कोऽङ्गनानामनुसृतसरणिः संभ्रमादश्वपालैः प्रभ्रष्टोऽयं
प्लवङ्गः प्रविशति नृपतेर्मन्दिरं मन्दुरायाः ॥
MSS@8406@1कण्ठे गद्गदता स्वेदो मुखे वैवर्ण्यवेपथू ।
MSS@8406@2म्रियमाणस्य चिह्नानि यानि तान्येव याचतः ॥ ८४०६॥
MSS@8407@1कण्ठे चिन्तामणिर्ज्ञेयश्चिन्तितार्थप्रदः सदा ।
MSS@8407@2आवर्तः पृष्ठवंशे यः स सूर्याख्यः शुभः स्मृतः ॥ ८४०७॥
MSS@8408@1कण्ठे जीवितमानने तव गुणाः पाणौ कपोलस्तनौ संतापस्त्वयि मानसं
नयनयोरच्छिन्नधारं पयः ।
MSS@8408@2सर्वं निष्करुण त्वदीयविरहे सालम्बनं किं पुनस् तस्याः सम्प्रति जीविते
बत सखीवर्गो निरालम्बनः ॥ ८४०८॥
MSS@8409@1कण्ठे मदः कोद्रवजो हृदि ताम्बूलजो मदः ।
MSS@8409@2लक्ष्मीमदस्तु सर्वाङ्गे पुत्रदारमुखेष्वपि ॥ ८४०९॥
MSS@8410@1कण्ठे मौक्तिकमालिकाः स्तनतटे कार्पूरमच्छं रजः सान्द्रं
चन्दनमङ्गके वलयिताः पाणौ मृणालीलताः ।
MSS@8410@2तन्वी नक्तमियं चकास्ति शुचिनी चीनांशुके बिभ्रती
शीतांशोरधिदेवतेव गलिता व्योमाग्रमारोहतः ॥ ८४१०॥
MSS@8411@1कण्ठे रज्जुं बद्ध्वा मृतस्य पुंसस्तु रज्जुमादाय ।
MSS@8411@2तस्याः खण्डं कण्ठे बद्धं गण्डस्रजं हरति ॥ ८४११॥
MSS@8412@1कण्ठे वसन्ती चतुरा यदस्याः सरस्वती वादयते विपञ्चीम् ।
MSS@8412@2तदेव वाग्भूय मुखे मृगाक्ष्याः श्रोतुः श्रुतौ याति सुधारसत्वम् ॥ ८४१२॥
MSS@8413@1कण्ठोचितोऽपि हुंकृति- मात्रनिरस्तः पदान्तिके पतितः ।
MSS@8413@2यस्याश्चन्द्रशिखः स्मर- भल्लनिभो जयति सा चण्डी ॥ ८४१३॥
MSS@8414@1कण्डूयते दक्षिणपाणिना चेत् स सारमेयो वदनं तदानीम् ।
MSS@8414@2भक्तैः प्रभूतैः सह भूमिपालैर् भोज्यानि भक्ष्याणि चिरं भवन्ति
॥ ८४१४॥
MSS@8415@1कण्डूलद्विपगण्डपिण्डकषणाकम्प् एन सम्पातिभिर् धर्मस्रंसितबन्धनैः
स्वकुसुमैरर्चन्ति गोदावरीम् ।
MSS@8415@2छायापस्किरमाणविष्किरमुखव्याकृष्टकीटत्वचः
कूजत्क्लान्तकपीतकुक्कुटकुलाः कूले कुलायद्रुमाः ॥ ८४१५॥
MSS@8416@1कण्डूयमानः खलु दक्षिणेन हस्तेन भालं भषणो ददाति ।
MSS@8416@2प्रभाविनम्रीकृतराजचक्रं राज्याभिषेके वरपट्टबन्धम् ॥ ८४१६॥
MSS@8417@1कतरत् पुरहर परुषं हालाहलकवलयाचनावचसोः ।
MSS@8417@2एकैव तव रसज्ञा तदुभयरसतारतम्यज्ञा ॥ ८४१७॥
MSS@8418@1कति कति न पुनश्चरन्ति हन्ति प्रतिशिखरं प्रतिकाननं कुरङ्गाः ।
MSS@8418@2तदपि जनमनोविनोदहेतुर् विलसति केष्वपि कोऽपि नाभिगन्धः ॥ ८४१८॥
MSS@8419@1कति कति न मदोद्धताश्चरन्ति प्रतिशिखरि प्रतिकाननं कुरङ्गाः ।
MSS@8419@2क्वचिदपि पुनरुत्तमा मृगास्ते मदयति यन् मद एव मेदिनीशान् ॥ ८४१९॥
MSS@8420@1कति कति न लताः कलिताः संचरता चञ्चरीकरसिकेन ।
MSS@8420@2नलिनि भवन्मधु मधुरं यत् पीतं तत् तदेव परिपीतम् ॥ ८४२०॥
MSS@8421@1कति कति न वसन्ते वल्लयः शाखिनो वा सुरभितसुमनोभिर्भूषिताङ्गा
बभूवुः ।
MSS@8421@2तदपि युवजनानां प्रीतये केवलोऽभूद् अभिनवकलिकालीभारशाली रसालः
॥ ८४२१॥
MSS@8422@1कतिचिदुद्धतनिर्भरमत्सराः कतिचिदात्मवचःस्तुतिशालिनः ।
MSS@8422@2अहह केऽपि निरक्षरकुक्षयस् तदिह सम्प्रति कं प्रति मे श्रमः ॥ ८४२२॥
MSS@8422A@1कतिचिद् दिवसानि काण्डशेषाः पतिताशेषपुराणजीर्णपर्णाः ।
MSS@8422A@2तरवस्त्वचि गर्हितप्रवालाः समवाप्यन्त न नामतो विवेक्तुम् ॥
MSS@8423@1कतिचिद् दिवसानि तया गमिता- नि गृहे तव सङ्गमरोचनया ।
MSS@8423@2कतिचिद् विपिने नलिनीशयने वचनेन पिकीमदमोचनया ॥ ८४२३॥
MSS@8424@1न वनेऽपि रतिर्भवनेऽपि न यं प्रतिरूपविनिर्ज्जितरोचनया ।
MSS@8424@2करुणावरुणालय किं क्रियताम् अरुणायतपङ्कजलोचनया ॥ ८४२४॥
MSS@8425@1कति ते कबरीभारः सुमनःसङ्गात् प्रियेऽतिनीलत्वात् ।
MSS@8425@2भवति च कलापवत्त्वान् निजैरसेव्यः कथं न स्यात् ॥ ८४२५॥
MSS@8426@1कति न सन्ति जना जगतीतले तदपि तद्विरहाकुलितं मनः ।
MSS@8426@2कति न सन्ति निशाकरतारकाः कमलिनी मलिनी रविणा विना ॥ ८४२६॥
MSS@8427@1कति न सन्ति महीषु महीरुहः सुरभिपुष्परसालफलालयः ।
MSS@8427@2सुरभयन्ति न केऽपि च भूरुहान् इति यशोऽस्ति परं तव चन्दन
॥ ८४२७॥
MSS@8428@1कति नो विषया निभालिताः कति वा भूमिभुजो न शीलिताः ।
MSS@8428@2धरणीधर तावकान् गुणान् अवधार्याजगणं गुरुं लघुम् ॥ ८४२८॥
MSS@8429@1कतिपयदिवसस्थायिनि मदकारिणि यौवने दुरात्मानः ।
MSS@8429@2विदधति तथापराधं जन्मैव यथा वृथा भवति ॥ ८४२९॥
MSS@8430@1कत्तिपयदिवसस्थायी पूरो दूरोन्नतोऽपि भविता ते ।
MSS@8430@2तटिनि तटद्रुमपातन- पातकमेकं चिरस्थायि ॥ ८४३०॥
MSS@8431@1कतिपयदिवसैः क्षयं प्रयायात् कनकगिरिः कृतवासरावसानः ।
MSS@8431@2इति मुदमुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे ॥ ८४३१॥
MSS@8432@1कतिपयनिमेषवर्तिनि जन्मजरामरणविह्वले जगति ।
MSS@8432@2कल्पान्तकोटिबन्धुः स्फुरति कवीनां यशःप्रसरः ॥ ८४३२॥
MSS@8433@1कतिपयपुरस्वामी कायव्ययैरपि दुर्ग्रहो मितवितरिता मोहेनाहो मयानुसृतः
पुरा ।
MSS@8433@2त्रिभुवनपतिर्बुद्ध्याराध्योऽधुना स्वपदप्रदः पुनरधिगतस्तत् प्राचीनो
दुनोति दिनव्ययः ॥ ८४३३॥
MSS@8434@1कतिपयसहकारपुष्परम्यस् तनुतुहिनोऽल्पविनिद्रसिन्दुवारः ।
MSS@8434@2सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ॥ ८४३४॥
MSS@8435@1कति पल्लविता न पुष्पिता वा तरवः सन्ति समन्ततो वसन्ते ।
MSS@8435@2जगतो विजये तु पुष्पकेतोः सहकारी सहकार एक एव ॥ ८४३५॥
MSS@8436@1कतिषु न कृता सेवा के वा न वाग्विभवैः स्तुतास् तृणमपि गुणप्रीतः
प्रादान्न कोऽपि विपश्चिताम् ।
MSS@8436@2अयमिह परं दुःखज्वालाकलापमखण्डयत् कनकपयसां
धारादण्डैरकाण्डघनाघनः ॥ ८४३६॥
MSS@8437@1कति सन्ति नोन्नतिभृतस्तरवस् तदपि त्वमेव गुरुकीर्तिवरः ।
MSS@8437@2निबिडादरं नवमरन्दहरः सहकार कारणमिह भ्रमरः ॥ ८४३७॥
MSS@8438@1कति सन्ति लता विपिने कुसुम- स्तवकानमिताः खलु पल्लविताः ।
MSS@8438@2प्रतिचम्पकचन्दननीपवनी- नवपङ्कजिनीमधुसंवलिताः ॥ ८४३८॥
MSS@8439@1सुचिरं कुसुमेषु परिभ्रमता न च मालति कापि तथा मिलिता ।
MSS@8439@2मधुपेन पुनर्मधुपानविधौ हृदये न यथा भवती कलिता ॥ ८४३९॥
MSS@8440@1कति सन्ति लवङ्गलता ललिता नवकोरकिता धरणीसुतले ।
MSS@8440@2कति बन्धुरगन्धभृतस्तरवो गुरवो निवसन्ति गिरौ मलये ॥ ८४४०॥
MSS@8441@1कत्यक्षीणि करोटयः कति कति द्वीपिद्विपानां त्वचः काकोलाः कति पन्नगाः
कति सुधाधाम्नश्च खण्डाः कति ।
MSS@8441@2किं च त्वं च कति त्रिलोकजननि त्वद्वारिपूरोदरे मज्जज्जन्तुकदम्बकं
समुदयत्येकैकमादाय यत् ॥ ८४४१॥
MSS@8442@1कत्यश्वाः कति धेनवः कति गजाः कत्यद्भुताः पादपाः सुन्दर्यः कति
सुस्रुवः कति महारत्नान्यनर्ध्याण्यपि ।
MSS@8442@2जातैका किल कन्यका जलनिधेर्दातुं प्रसक्ता यदा सर्वं तद् व्ययितं
तदा परिणतौ नामैकमुच्छेषितम् ॥ ८४४२॥
MSS@8443@1कथंचित् कालिदासस्य कालेन बहुना मया ।
MSS@8443@2अवगाढेव गम्भीरमसृणौधा सरस्वती ॥ ८४४३॥
MSS@8444@1कथंचिदह्नि हृदये कुशलैर्विनिवेशिता ।
MSS@8444@2शिक्षा गौरखरेणेव राज्ञा विस्मार्यते निशि ॥ ८४४४॥
MSS@8445@1कथंचिन् नैदाघे दिवस इव कोपे विगलिते प्रसत्तौ प्राप्तायां तदनु
च निशायामिव शनैः ।
MSS@8445@2स्मितज्योत्स्नारम्भक्षपितविरहध्वान्तनिवहो मुखेन्दुर्मानिन्याः स्फुरति
कृतपुण्यस्य सुरते ॥ ८४४५॥
MSS@8446@1कथं ते त्यक्तसद्वृत्ताः सुखं रात्रिषु शेरते ।
MSS@8446@2मरणान्तरिता येषां नरकेषूपपत्तयः ॥ ८४४६॥
MSS@8447@1कथं त्वदुपलम्भाशाविहताविह तादृशी ।
MSS@8447@2अवस्था नालमारोढुम् अङ्गनामङ्गनाशिनी ॥ ८४४७॥
MSS@8447A@1कथं न रमते चित्तं धर्मेऽनेकसुखप्रदे ।
MSS@8447A@2जीवानां दुःखभीरूणां प्रायो मिथ्यादृशो यतः ॥
MSS@8448@1कथं न लज्जितस्तादृक् सविता तेजसां निधिः ।
MSS@8448@2ब्रह्माण्डखण्डिकां प्राप्य कुर्वन् पादप्रसारिकाम् ॥ ८४४८॥
MSS@8449@1कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः ।
MSS@8449@2अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान् ॥ ८४४९॥
MSS@8450@1कथं नु तं बन्धुरकोमलाङ्गुलिं करं विहायासि निमग्नमम्भसि ।
MSS@8450@2अचेतनं नाम गुणं न लक्षयेन् मयैव कस्मादवधीरिता प्रिया ॥ ८४५०॥
MSS@8451@1कथं नु पुत्राः पितरं हन्युः कस्यांचिदापदि ।
MSS@8451@2भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मानः ॥ ८४५१॥
MSS@8452@1कथं न्याय्यमनुष्ठानं मादृशः प्रतिषेधतु ।
MSS@8452@2कथं वाभ्यनुजानातु साहसैकरसां क्रियाम् ॥ ८४५२॥
MSS@8453@1कथं न्विदं कमलविशाललोचने गृहं घनैः पिहितकरे निशाकरे ।
MSS@8453@2अचिन्तयन्त्यभिनववर्षविद्युतस् त्वमागता सुतनु यथा प्रभावती ॥ ८४५३॥
MSS@8454@1कथं चैषा तन्वी प्रकृतिसुकुमाराङ्गलतिका प्रगल्भव्यापारं
रतिकलहखेदं विषहते ।
MSS@8454@2नलिन्यास्तिग्मोऽपि प्रभवति सुखायैव सविता प्रकृष्टे प्रेम्ण्येवं
किमिव न सहन्ते युवतयः ॥ ८४५४॥
MSS@8455@1कथं प्रियाया अनुकम्पितायाः सङ्गं रहस्यं रुचिरांश्च मन्त्रान् ।
MSS@8455@2सुहृत्सु च स्नेहसितः शिशूनां कलाक्षराणामनुरक्तचित्तः ॥ ८४५५॥
MSS@8456@1पुत्रान् स्मरंस्ता दुहित् र्हृदस्या भ्रात् न् स्वस्र्वा पितरौ च दीनौ ।
MSS@8456@2गृहान् मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान्
॥ ८४५६॥
MSS@8457@1कथं भार्यामृते धर्मम् अर्थं वा पुरुषः प्रभो ।
MSS@8457@2प्राप्नोति काममथ वा तस्यां त्रितयमाहितम् ॥ ८४५७॥
MSS@8458@1तथैव भर्तारमृते भार्या धर्मादिसाधने ।
MSS@8458@2न समर्था त्रिवर्गोऽयं दाम्पत्यं समुपाश्रितः ॥ ८४५८॥
MSS@8459@1कथं ममोरसि कृतपक्षनिःस्वनः शिलीमुखोऽपहितदिति (?) जल्पति
प्रिये ।
MSS@8459@2निवृत्य किं किमिति ब्रुवाणयानया ससाध्वसं कुपितममोचि कान्तया
॥ ८४५९॥
MSS@8460@1कथं मुग्धे कथं वक्रे कान्तायास्ते विलोचने ।
MSS@8460@2कथं जनानुरागाय कथं जनविपत्तये ॥ ८४६०॥
MSS@8461@1कथं यतेत मनुजौ भिन्नैव प्रकृतिर्यतः ।
MSS@8461@2एकस्थानसमुत्पन्न सुधाक्ष्वेडभिदा स्मृता ॥ ८४६१॥
MSS@8462@1कथं राजा स्थितो धर्मे परदारान् परामृशेत् ।
MSS@8462@2रक्षणीया विशेषेण राजदारा महाबल ॥ ८४६२॥
MSS@8463@1कथं विलोकेयममुं युवानं कुमुद्वतीबन्धुमिवोज्जिहानम् ।
MSS@8463@2भर्तुः स्वसा भाद्रचतुर्थिकेव कलङ्कयत्यर्धविलोकनेऽपि ॥ ८४६३॥
MSS@8464@1कथं वीथीमस्मानुपदिशसि धर्मप्रणयिनीं प्रसीद स्वां
शिष्यामतिखलमुखीं शाधि मुरलीम् ।
MSS@8464@2हरन्ती मर्यादां शिव शिव परे पुंसि हृदयं नयन्ती धृष्टेयं
यदुवर यथा नाह्वयति नः ॥ ८४६४॥
MSS@8465@1कथं संबोध्यते राजा सुग्रीवस्य च का प्रिया ।
MSS@8465@2निर्धनाः किं च वाञ्छन्ति किं कुर्वन्ति मनीषिणः ॥ ८४६५॥
MSS@8466@1कथं स दन्तरहितः सूर्यः सूरिभिरुच्यते ।
MSS@8466@2यो मीनराशिं मुक्तैव मेषं भोक्तुं समुद्यतः ॥ ८४६६॥
MSS@8467@1कथनेन विनाप्याशां पूरयन्ति हि साधवः ।
MSS@8467@2प्रतिगेहं भासते हि विवस्वान् कथनं विना ॥ ८४६७॥
MSS@8468@1कथमगणितपूर्वं द्रक्ष्यते तं नरेन्द्रः कथमपुरुषवाक्यं
श्रोष्यते सिद्धवाक्यः ।
MSS@8468@2कथमविषयवन्घ्यं धारयिष्यत्यमर्षं प्रणिपतति निरुद्धः
सत्कृतो धर्षितो वा ॥ ८४६८॥
MSS@8469@1कथमद्य कथं च श्व इति जीवनचिन्तया ।
MSS@8469@2या कृथा हा वृथा दैन्यम् आयुरन्तं प्रयच्छति ॥ ८४६९॥
MSS@8470@1कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा
व्याजं प्रकल्पितमश्रुतम् ।
MSS@8470@2असहनसखीश्रोत्रप्राप्तिं विशङ्क्य ससंभ्रमं विवलितदृशा शून्ये
गेहे समुच्छ्वसितं पुनः ॥ ८४७०॥
MSS@8471@1कथमपि तव वृन्दारण्यमाहात्म्यवृन्दं न हि
कथयितुमुच्चैरीश्वरोऽप्यीश्वरः स्यात् ।
MSS@8471@2अपि च तृणफलानां यस्य लुब्धो रसाय प्रभुरमृतभुजामप्याश्रयद्
वत्सभावम् ॥ ८४७१॥
MSS@8472@1कथमपि न निषिद्धो दुःखिना भीरुणा वा द्रुपदतनयपाणिस्तेन पित्रा
ममाद्य ।
MSS@8472@2तव भुजबलदर्पाध्यायमानस्य वामः शिरसि चरण एष न्यस्यते
वारयैनम् ॥ ८४७२॥
MSS@8473@1कथमपि परिचितमुद्रा भुजभुद्रासङ्गतं स्वप्ने ।
MSS@8473@2उषसि निमीलतनयना शयनान्तः कान्तमामृषति ॥ ८४७३॥
MSS@8474@1कथमपि सखि क्रीडाकोपाद् व्रजेति मयोदिते कठिनहृदयस्त्यक्त्वा शय्यां
बलाद् गत एव सः ।
MSS@8474@2इति सरभसध्वस्तप्रेम्णि व्यपेतघृणे स्पृहां पुनरपि हतव्रीडं
चेतः करोति करोमि किम् ॥ ८४७४॥
MSS@8475@1कथमपि हि भवन्ति क्षेत्रसद्बीजयोगाज्जगदुपकृतिहेतोर्नात्मवृत्त्यै
फलन्ति ।
MSS@8475@2दधति फलसमृद्ध्या दूरमानम्रभावं ननु जगति सुशूकाः साधवः
शालयश्च ॥ ८४७५॥
MSS@8476@1कथमप्यधिगतरन्ध्रैर् अध्युषिता यदि गुहाखुभिः क्षुद्रैः ।
MSS@8476@2इयतैव किं मृगाधिप निजविक्रमनिर्विदं वहसि ॥ ८४७६॥
MSS@8477@1कथमर्थं निषेधन्तु श्रुतयः स्मृतयोऽपि वा ।
MSS@8477@2यासामेकं पदमपि न चलत्यर्थतो विना ॥ ८४७७॥
MSS@8478@1कथमवनिप दर्पो यन्निशातासिधारा- दलनगलितमूर्ध्ना विद्विषां
स्वीकृता श्रीः ।
MSS@8478@2ननु तव निहतारेरप्यसौ किं न नीता त्रिदिवमपगताङ्गैर्वल्लभा
कीर्तिरेभिः ॥ ८४७८॥
MSS@8479@1कथमसौ न भजत्यशरीरतां हतविवेकपदो हतमन्मथः ।
MSS@8479@2प्रहरतः कदलीदलकोमले भवति यस्य दया न वधूजने ॥ ८४७९॥
MSS@8480@1कथमसौ मदनो न नमस्यतां स्थितविवेकपदो मकरध्वजः ।
MSS@8480@2मृगदृशं कदलीललितं वपुर् यदभि हन्ति शरैः कुसुमोद्भवैः
॥ ८४८०॥
MSS@8481@1कथमियति वनान्ते कश्चिदेको न तादृग् वरवनतरुरुच्चैः
पुष्पवल्लीफलाढ्यः ।
MSS@8481@2जगदसुखविधातुर्दग्धधातुर्नियोगा- द्धवखदिरपलाशाः केवलं
वृद्धिभाजः ॥ ८४८१॥
MSS@8482@1कथमिव तव संमतिर्भवित्री सममृतुभिर्मुनिनावधीरितस्य ।
MSS@8482@2इति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ॥ ८४८२॥
MSS@8483@1कथमिह मनुष्यजन्मा सम्प्रविशति सदसि विबुधगमितायाम् ।
MSS@8483@2येन न सुभाषितामृतम् आह्लादि निपीतमा तृप्तेः ॥ ८४८३॥
MSS@8484@1कथमुत्पद्यते धर्मः कथं धर्मः प्रवर्धते ।
MSS@8484@2कथं च स्थाप्यते धर्मः कथं धर्मो विनश्यति ॥ ८४८४॥
MSS@8485@1सत्येनोत्पद्यते धर्मो दयादानैर्विवर्धते ।
MSS@8485@2क्षमया स्थाप्यते धर्मः क्रोधलोभैर्विनश्यति ॥ ८४८५॥
MSS@8486@1कथमुपरि कलापिनः कलापो विलसति तस्य तलेऽष्टमीन्दुखण्डम् ।
MSS@8486@2कुवलययुगलं ततो विलोलं तिलकुसुमं तदधः प्रवालमस्मात् ॥ ८४८६॥
MSS@8487@1कथमेतत् कुचद्वन्द्वं पतितं तव सुन्दरि ।
MSS@8487@2पश्याधः खनने मूढ पतन्ति गिरयोऽपि च ॥ ८४८७॥
MSS@8488@1कथय कथमिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः
कृतान्ताः ।
MSS@8488@2अयमपि खलु गुञ्जन् मञ्जु माकन्दमौलौ चुलुकयति मदीयां चेतनां
चञ्चरीकः ॥ ८४८८॥
MSS@8488A@1कथय कथमुरोजदामहेतोर् यदुपतिरेष चिनोति चम्पकानि ।
MSS@8488A@2भवति करतले यदस्य कम्पः प्रियसखि मत्स्मृतिरेव मत्सपत्नी ॥
MSS@8489@1कथय किमपि दृष्टं स्थानमस्ति श्रुतं वा व्रजति दिनकरोऽयं
यत्र नास्तं कदाचित् ।
MSS@8489@2इति विहगसमूहान् नित्यमेवास्ति पृच्छन् रजनिविरहभीतश्चक्रवाकी
वराकः ॥ ८४८९॥
MSS@8490@1कथय किमिदं जात्या ख्यातं किमस्य वराटकैः कतिभिरथवा लभ्यं
चैतत् प्रयोजनमस्य किम् ।
MSS@8490@2प्रतिपदमिति ग्रामीणानां गणेन लघूकृतं बत करतले रत्नं कृत्वा
विषीदति वाणिजः ॥ ८४९०॥
MSS@8491@1कथयत इव नेत्रे कर्णमूलं प्रयाते सुमुखि तव कुचाभ्यां वर्त्य
पश्यावनीं वा ।
MSS@8491@2स्खलति यदि कथंचित् ते पदाम्भोजयुग्मं तव तनुतरमध्यं भज्यते
नौ न दोषः ॥ ८४९१॥
MSS@8492@1कथयत कथमेषा मेनया विप्रदत्ता शिव शिव गिरिपुत्रो वृद्धकापालिकाय
।
MSS@8492@2इति वदति पुरंध्रीमण्डले सिद्धिलेश- व्ययकृतवरवेषः पातु वः
श्रीमहेशः ॥ ८४९२॥
MSS@8493@1कथय निपुणे कस्मिन् दृष्टः कथं नु कियच्चिरं किमभिलिखितं
किं तेनोक्तं कदा स इहैष्यति ।
MSS@8493@2इति बहुविधप्रेमोल्लासप्रकल्पितविस्तराः प्रियतमकथाः स्वल्पेऽप्यर्थे
प्रयान्ति न नष्टताम् ॥ ८४९३॥
MSS@8494@1कथयानिमिषोऽस्म्यहं कथं ते वपुरालोकनमात्र एव जातः ।
MSS@8494@2अधरामृतपायिनां भवत्या सुरतावाप्तिररालकेशि युक्ता ॥ ८४९४॥
MSS@8494A@1कथाभिर्देशानां कथमपि च कालेन बहुना समायाते कान्ते सखि
रजनिरर्धं गतवती ।
MSS@8494A@2ततो यावल्लीलाप्रणयकुपितास्मि प्रकुपिता सपत्नीव प्राची दिगियमभवत्
तावदरुणा ॥
MSS@8495@1कथासु ये लब्धरसाः कवीनां ये नानुरज्यन्ति कथान्तरेषु ।
MSS@8495@2न ग्रन्थिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगास्तृणेषु ॥ ८४९५॥
MSS@8495A@1कथितावधिजीवितावधिर् गणयन्ती दिवसाननुक्षणम् ।
MSS@8495A@2दयिताश्रुभरेण जीव्यते बत रेखा कतिचिद्विलुम्पता ॥
MSS@8496@1कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात् ।
MSS@8496@2निर्विद्येत गृहान्मर्त्यो यत् क्लेशनिवहा गृहाः ॥ ८४९६॥
MSS@8497@1कदम्बवृक्षसारस्तु विद्युत्पातनिवारणः ।
MSS@8497@2विद्युत्पातस्य नो भीतिर्देवराजेऽति कीर्तनात् ॥ ८४९७॥
MSS@8498@1कदर्थितस्यापि हि धैर्यवृत्तेर् न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।
MSS@8498@2अधोमुखस्यापि कृतस्य वह्नेर् नाधः शिखा यान्ति कदाचिदेव ॥ ८४९८॥
MSS@8499@1कदर्यमाक्रोशकमश्रुतं च वराकसम्भूतममान्यमानिनम् ।
MSS@8499@2निष्ठूरिणं कृतवैरं कृतघ्नम् एतान् भृशार्तोऽपि न जातु याचेत्
॥ ८४९९॥
MSS@8500@1कदर्योपार्जितं वित्तं भोग्यं भाग्यवतां भवेत् ।
MSS@8500@2दन्ता अदन्ति कष्टेन जिह्वा ग्रसति लीलया ॥ ८५००॥
MSS@8501@1कदली कदली करभः करभः करिराजकरः करिराजकरः ।
MSS@8501@2भुवनत्रितयेऽपि बिभर्ति तुलाम् इदमूरुयुगं न चमूरुदृशः ॥ ८५०१॥
MSS@8502@1कदलीकन्दवद्धर्मो न रोहति बहिर्गतः ।
MSS@8502@2छादितस्तु फलं चारु सूते पनसमूलवत् ॥ ८५०२॥
MSS@8503@1कदलीकरभसमानां कलयति यो रूपकॢप्तिम् अतिरुचिराम् ।
MSS@8503@2सोपायाद् दृढयोगं गमितोरसिकोपकरणविषयतया ॥ ८५०३॥
MSS@8504@1कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति ।
MSS@8504@2रशनाकलापकगुणेन वधूर् मकरध्वजद्विरदमाकलयत् ॥ ८५०४॥
MSS@8504A@1कदली बत जङ्घायाः सादृश्यं लभते कथम् ।
MSS@8504A@2शैत्यं हि सहजं तत्र तत्र कालानुरूपता ॥
MSS@8505@1कदलीवनमध्यस्थो वह्निर्मन्दपराक्रमः ।
MSS@8505@2अविवेकिजनस्थाने गुणवान् किं करिष्यति ॥ ८५०५॥
MSS@8506@1कदलीसारनिःसारे मृगतृष्णेव चञ्चले ।
MSS@8506@2स्थावरे जंगमे सर्वे भूतग्रामे चतुर्विधे ॥ ८५०६॥
MSS@8507@1कदा कान्तागारे परिमलमिलत्पुष्पशयने शयानः कान्तायाः कुचयुगमहं
वक्षसि वहन् ।
MSS@8507@2अये कान्ते मुग्धे कुटिलनयने चन्द्रवदने प्रसीदेत्याति क्रोशन् निमिषमिव
नेष्यामि दिवसान् ॥ ८५०७॥
MSS@8508@1कदा कार्योद्योगं सकलमपि संन्यस्य सहसा स्मरन् नित्यं शान्तं
हृदयवचनागोचरमहः ।
MSS@8508@2विभो मायातीत प्रथम परमानन्दनिबिड प्रसीदेत्याक्रोशन् निमिषमिव
नेष्यामि दिवसान् ॥ ८५०८॥
MSS@8509@1कदा गण्डादञ्चन्मदलुलितसिन्दूरसुभगं नमस्कुर्वन्
पद्मामलमधुरमूर्तिं गणपतिम् ।
MSS@8509@2गजास्य श्रीशम्भोःसुत सुमुख लम्बोदर विभो प्रसीदेत्याक्रोशन् निमिषमिव
नेष्यामि दिवसान् ॥ ८५०९॥
MSS@8510@1कदाचन महाकार्ये लघुरेवोपयुज्यते ।
MSS@8510@2किं दूरीकृत्य दीर्घादि दूर्वां क्षेमाय नादृतः ॥ ८५१०॥
MSS@8511@1कदाचित् कवचं भेद्यं नाराचेन शरेण वा ।
MSS@8511@2अपि वर्षशताघाते ब्राह्मणाशीर्न भिद्यते ॥ ८५११॥
MSS@8512@1कदाचित् कष्टेन द्रविणमधमाराधनवशान् मया लब्धं स्तोकं
निहितमवनौ तस्करभयात् ।
MSS@8512@2ततो नित्ये कश्चित् क्वचिदपि तदाखुर्बिलगृहे- ऽनयल्लब्धोऽप्यर्थोन
भवति यदा कर्म विषमम् ॥ ८५१२॥
MSS@8513@1कदाचित् कालिन्दीतटविपिनसङ्गीतकरवो मुदाभीरीनारीवदनकमलास्वादमधुपः
।
MSS@8513@2रमाशम्भुब्रह्मामरपतिगणेशर्चितपदो जगन्नाथः स्वामी नयनपथगामी
भवतु मे ॥ ८५१३॥
MSS@8514@1कदाचित् पाञ्चाली विपिनभुवि भीमेन बहुशः कृशाङ्गि श्रान्तासि
क्षणमिह निषीदेति गदिता ।
MSS@8514@2शनैः शीतच्छायं तटविटपिनं प्राप्य मुदिता पुरः पत्युः
कामाच्छ्वशुरमियमालिङ्गति सती ॥ ८५१४॥
MSS@8515@1कदाचित् साधुतामेति पुरः शिशुरसन्मतिः ।
MSS@8515@2प्राक् पाण्डुपत्राः कुत्रापि चोयन्ते चारुभूरुहाः ॥ ८५१५॥
MSS@8516@1कदाचिदपि संजातम् अकार्यादिष्टसाधनम् ।
MSS@8516@2यदनिष्टं तु सत्कार्यान् नाकार्यप्रेरकं हि तत् ॥ ८५१६॥
MSS@8517@1कदाचिदारोहति सौधमुन्नतं कदाचिदायाति धरातलं पुनः ।
MSS@8517@2कदाचिदास्यं विनिवेश्य जालके प्रियं नवोढा तु सलज्जमीक्षते ॥ ८५१७॥
MSS@8518@1कदा ते सानन्दं विततनवदूर्वाञ्चिततटी- कुटीरे तीरे वा सवनमनु
मन्वादिकथितैः ।
MSS@8518@2कथाबन्धैरन्धङ्करणकरणग्रामनियमाद् यमादुज्झन् भीतिं भगवति
भवेयं प्रमुदितः ॥ ८५१८॥
MSS@8519@1कदा द्रक्ष्यामि नन्दस्य बालकं नीपमालकम् ।
MSS@8519@2पालकं सर्वसत्त्वानां लसत्तिलकभालकम् ॥ ८५१९॥
MSS@8520@1कदाधरदले बाले दन्तकेसरशोभिते ।
MSS@8520@2भवामि त्वन्मुखाम्भोजे रसिको मधुपो यथा ॥ ८५२०॥
MSS@8521@1कदा नु कन्यागमनप्रवादं प्रक्षालयेयं जगति प्ररूढम् ।
MSS@8521@2इतीव भास्वान् परिवृद्धतापस् तुलां विशुद्ध्यर्थमिवारुरोह ॥ ८५२१॥
MSS@8522@1कदा नु चारुबिम्बोष्ठं तस्याः पद्ममिवाननम् ।
MSS@8522@2ईषदुन्नम्य पास्यामि रसायनमिवातुरः ॥ ८५२२॥
MSS@8523@1कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम् ।
MSS@8523@2अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥ ८५२३॥
MSS@8524@1कदापि नाश्रयेत् प्राज्ञोऽकरुणं मिष्टभाषिणम् ।
MSS@8524@2प्रच्छन्नमसहिष्णुं वा गुडमिश्रं विषं यथा ॥ ८५२४॥
MSS@8525@1कदापि नोग्रदण्डः स्यात् कटुभाषणतत्परः ।
MSS@8525@2भार्या पुत्रोऽप्युद्विजते कटुवाक्यात् प्रदण्डतः ॥ ८५२५॥
MSS@8525@3पशवोऽपि वशं यान्ति दानैश्च मृदुभाषणैः ॥ ८५२५॥
MSS@8525A@1कदापि वेश्या न गुणार्थिनी स्याद् रूपार्थिनी नैव हितार्थिनी च ।
MSS@8525A@2विद्यार्थिनी नापि न मन्यसे चेद् वार्तां शृणु त्वं कयवन्नकस्य ॥
MSS@8526@1कदा पुण्यक्षेत्रे करकलितरुद्राक्षवलयो दधत् स्वान्ते
शान्तेऽखिलशिवपदं श्रीशिवपदम् ।
MSS@8526@2महेश श्रीकण्ठ स्मरहर हर त्र्यम्बक शिव प्रसीदेत्याक्रोशान्
निमिषमिव नेष्यामि दिवसान् ॥ ८५२६॥
MSS@8527@1कदा ब्रह्मेशानत्रिदशपतिमुख्यैः सुरगणैः स्तुतं विष्वक्सेनं
जितदनुजसेनं हृदि भजन् ।
MSS@8527@2अये विष्णो जिष्णो गरुडरथ विश्वम्भर हरे प्रसीदेत्याक्रोशन् निमिषमिव
नेष्यामि दिवसान् ॥ ८५२७॥
MSS@8528@1कदा भागीरथ्या भवजलधिसंतारतरणेः
स्खलद्वीचीमालाचपलतलविस्तारितमुदः ।
MSS@8528@2तमःस्थाने कुञ्जे क्वचिदपि निविश्याहृतमना भविष्याम्येकाकी नरकमथने
ध्यानरसिकः ॥ ८५२८॥
MSS@8529@1कदा भिक्षाभक्तैः करकलितगङ्गाम्बुतरलैः शरीरं मे
स्थास्यत्युपरतसमस्तेन्द्रियसुखम् ।
MSS@8529@2कदा ब्रह्माभ्यासस्थिरतनुतयारण्यविहगाः पतिष्यन्ति स्थाणुभ्रमहतधियः
स्कन्धशिरसि ॥ ८५२९॥
MSS@8530@1कदा मुखं वरतनु कारणादृते तवागतं क्षणमयि कोपपात्रताम् ।
MSS@8530@2अपर्वणि ग्रहकलुषेन्दुमण्डला विभावरी कथय कथं भविष्यति ॥ ८५३०॥
MSS@8531@1कदा वाराणस्याममरतटिनीरोधसि वसन् वसानः कौपीनं शिरसि
निदधानोऽञ्जलिपुटम् ।
MSS@8531@2अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन प्रसीदेति क्रोशन् निमिषमिव
नेष्यामि दिवसान् ॥ ८५३१॥
MSS@8532@1कदा वा साकेते विमलसरयूतीरपुलिने चरन्तं श्रीरामं
जनकतनयालक्ष्मणयुतम् ।
MSS@8532@2अये राम स्वामिन् जनकतनयावल्लभ विभो प्रसीदेत्याक्रोशन् निमिषमिव
नेष्यामि दिवसान् ॥ ८५३२॥
MSS@8533@1कदा वृन्दारण्ये नवघननिभं नन्दतनयं परीतं गोपीभिः
क्षणरुचिमनोज्ञाभिरभितः ।
MSS@8533@2गमिष्यामस्तोषं नयनविषयीकृत्य कृतिनो वयं प्रेमोद्रेकस्खलितगतयो
वेपथुभृतः ॥ ८५३३॥
MSS@8534@1कदा वृन्दारण्ये मिहिरदुहितुः सङ्गमहिते मुहुर्भ्रामं भ्रामं
चरितलहरीं गोकुलपतेः ।
MSS@8534@2लपन्नुच्चैरुच्चैर्नयनपयसां वेणिभिरहं करिष्ये सोत्कण्ठो
निविडमवसेकं विटपिनाम् ॥ ८५३४॥
MSS@8535@1कदा वृन्दारण्ये विमलयमुनातीरपुलिने चरन्तं गोविन्दं
हलधरसुदामादिसहितम् ।
MSS@8535@2अये कृष्ण स्वामिन् मधुरमुरलीवादन विभो प्रसीदेत्याक्रोशन् निमिषमिव
नेष्यामि दिवसान् ॥ ८५३५॥
MSS@8536@1कदा शयानो मणिकर्णिकायां कर्णे जपाम्यक्षरमिन्दुमौलेः ।
MSS@8536@2अवाप्य मुद्रां गतमोहमुद्रां नालोकयिष्यामि पुनः प्रपञ्चम् ॥ ८५३६॥
MSS@8537@1कदा श्रीमत्पङ्केरुहवनविकाशिप्रसृमर- प्रथापुञ्जं तेजः किमपि
कलयन्नौपनिषदम् ।
MSS@8537@2ग्रहेश श्रीभानो मिहिर तरणे सूर्य सवितः प्रसीदेत्याक्रोशन् निमिषमिव
नेष्यामि दिवसान् ॥ ८५३७॥
MSS@8538@1कदा संसारजालान्तर्बद्धं त्रिगुणरज्जुभिः ।
MSS@8538@2आत्मानं मोचयिष्यामि शिवभक्तिशलाकया ॥ ८५३८॥
MSS@8539@1कदा सम्यग् ध्यायन्ननुपमचरित्रं मणिगण- स्फुरद्भूषाचित्रं
पुररिपुकलत्रं किमपि तत् ।
MSS@8539@2शिवे दुर्गे कात्यायनि जननि भक्तप्रणयिनि प्रसीदेत्याक्रोशन् निमिषमिव
नेष्यामि दिवसान् ॥ ८५३९॥
MSS@8540@1कदा हि मूर्खो वचनेषु भीतः खलो न कुत्रापि छलेष्वदक्षः ।
MSS@8540@2अन्धेन काचिद् युवती हि दृष्टा कस्यात्र कामेषु भवेच्च लज्जा ॥ ८५४०॥
MSS@8541@1कदा ह्यहं समेष्यामि भरतेन महात्मना ।
MSS@8541@2शत्रुघ्नेन च वीरेण त्वया च रघुनन्दन ॥ ८५४१॥
MSS@8542@1कनकं सुगन्धि तव तन्वि वपुर् मधुरो मणिश्च सखि तेऽप्यधरम् ।
MSS@8542@2निगडं सुखस्य करणं भवतीं सृजतो विधेर्निरवधिर्महिमा ॥ ८५४२॥
MSS@8543@1कनककमलकान्तैः सद्य एवाम्बुधौतैः श्रवणतटनिषक्तैः
पाटलोपान्तनेत्रैः ।
MSS@8543@2उषसि वदनबिम्बैरंससंसक्तकेशैः श्रिय इव गृहमध्ये संस्थिता
योषितोऽद्य ॥ ८५४३॥
MSS@8544@1कनककमलकान्तैराननैः पाण्डुगण्डैर् उपरिनिहितहारैश्चन्दनार्द्रैः
स्तनान्तैः ।
MSS@8544@2मदजनितविलासैर्दूष्टिपातैर्मुनीन्द्रान् स्तनभरनतनार्यः कामयन्ति
प्रशान्तान् ॥ ८५४४॥
MSS@8545@1कनककलशश्रेणी यत्र प्रभाकरचुम्बनैर् अतिखरकराघातैर्मध्यन्दिने
शिथिलीकृता ।
MSS@8545@2द्रवति भजते दार्ढ्यं सिक्ता समीरणकम्पित-
ध्वजपटसमानीतस्वर्गापगाजलबिन्दुभिः ॥ ८५४५॥
MSS@8546@1कनककुण्डलमण्डितभाषिणे शकरिपुर्विषयान् दश विद्विषः ।
MSS@8546@2मगधकेकयकेरलकोशलान् करिशतं च मदालसलोचनम् ॥ ८५४६॥
MSS@8547@1कनकक्रमुकायितं पुरस्ताद् अथ पङ्गेरुहकोरकायमाणम् ।
MSS@8547@2क्रमशः कलशायमानमास्ते सुदृशो वक्षसि कस्य भागधेयम् ॥ ८५४७॥
MSS@8548@1कनकच्छत्रमम्बायाः कुरुते कुतुकं महत् ।
MSS@8548@2विशदेव दृशोरन्तर्यन्निर्गच्छति मूधैनि ॥ ८५४८॥
MSS@8549@1कनकद्रवकान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया ।
MSS@8549@2चपलायुतवारिदभ्रमान् ननृते चातकपोतकैर्वने ॥ ८५४९॥
MSS@8549A@1कनकद्रवगौरमम्बरं दधतोरुद्वितयेन सुन्दरम् ।
MSS@8549A@2उदयन्मणिनूपुरप्रभा- सरणिश्रेणिजटालजानुकम् ॥
MSS@8550@1कनकनिकषभासा सीतयालिङ्गिताङ्गो नवकुवलयदामश्यामवर्णाभिरामः ।
MSS@8550@2अभिनव इव विद्युन्मण्डितो मेधखण्डः शमयतु मम तापं सर्वतो
रामचन्द्रः ॥ ८५५०॥
MSS@8551@1कनकनिकषस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं
प्रतिबिम्बिताम् ।
MSS@8551@2असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपञ् जयति
जनितव्रीडानम्रप्रियाहसितो हरिः ॥ ८५५१॥
MSS@8552@1कनकभङ्गपिशङ्गदलैर्दधे सरजसारुणकेशरचारुभिः ।
MSS@8552@2प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता ॥ ८५५२॥
MSS@8553@1कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते ।
MSS@8553@2न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयता ॥ ८५५३॥
MSS@8554@1कनकमृगमुदस्य स्वां कुटीं सम्प्रविष्टः क्वचिदपि न वधूटीं
नोददर्शाङ्गनादौ ।
MSS@8554@2तदपि स रघुवीरः पर्णशालागृहान्तर् न विशति
हृदयाशातन्तुनाशातिभीरुः ॥ ८५५४॥
MSS@8555@1कनकरसमसृणवर्तित- हयगन्धामूलमिश्रपर्युषितम् ।
MSS@8555@2माहिषमिह नवनीतं गतबीजे कनकफलमध्ये
MSS@8556@1गोमयगाढोद्वर्तित- पूर्वं पश्चादनेन संलिप्तम् ।
MSS@8556@2भवति हयलिङ्गसदृशं लिङ्गं कठिनाङ्गनादयितम् ॥ ८५५६॥
MSS@8557@1कनकस्य तु पञ्चाङ्गं कर्पूरं केतकीरजः ।
MSS@8557@2आत्मशुक्रेण संयुक्तं वश्यकृद् भक्षितं स्त्रियाः ॥ ८५५७॥
MSS@8558@1कनकहरिणं हत्वा रामो ययौ निजमाश्रमं जनकतनयां प्राणेभ्योऽपि
प्रियामविलोकयन् ।
MSS@8558@2दृढमुपगतैर्बाष्पापूरैर्निमीलितलोचनो न विशति
कुटीमाशातन्तुप्रणाशभयादसौ ॥ ८५५८॥
MSS@8559@1कनकाचलकान्तिचौर्यभाजोः कुचयोः कुङ्कुमपङ्कपूजनानि ।
MSS@8559@2अनिबन्धनमेव बन्धनं ते कृशताभागिनि किं नु मध्यभागे ॥ ८५५९॥
MSS@8560@1कनकाचलजित्वरस्तनीनां रमणीनां खलु यत्र सन्निवेशः ।
MSS@8560@2मनसः परमाणुतां वदन्तः कथमद्यापि न तार्किकास्त्रपन्ते ॥ ८५६०॥
MSS@8561@1कनिष्ठाङ्गुलिवत् स्थूलं पूर्वार्धकृतकुञ्चितम् ।
MSS@8561@2अभावे दन्तकाष्ठस्य प्रतिषिद्धदिनेऽपि च ।
MSS@8561@3अपां द्वादशगण्डूषैर्मुखशुद्धिर्भविष्यति ॥ ८५६१॥
MSS@8562@1कनिष्ठेषु च सर्वेषु समत्वेनानुवर्तते ।
MSS@8562@2समोपभोगजीवेषु यथैव तनयेषु च ॥ ८५६२॥
MSS@8562A@1कनीनिकाकान्तिभिरञ्जनं दृशोः स्मितत्विषा चन्दनचर्च्चनं
हृदः ।
MSS@8562A@2कटाक्षभाभिर्नवमुत्पलं श्रुतेस् तदा वधूनामिति भूषणान्यभान् ॥
MSS@8562B@1कनीनिकेव नेत्रस्य कुसुमस्येव सौरभम् ।
MSS@8562B@2सम्यक्त्वमुच्यते सारं सर्वेषां धर्मकर्मणाम् ॥
MSS@8563@1कन्थां वहसि दुर्बुद्धे गर्दभैरपि दुर्वहाम् ।
MSS@8563@2शिखायज्ञोपवीताभ्यां भारः कस्ते भविष्यति ॥ ८५६३॥
MSS@8563A@1कन्दमूलानि ये मूढाः सूर्यदेवे जर्नादने ।
MSS@8563A@2भक्षयन्ति नराः पार्थ ते वै नरक गामिनः ॥
MSS@8564@1कन्दर्पकण्डूलकटाक्षबन्दीर् इन्दीवराक्षोरभिलष्यमाणान् ।
MSS@8564@2मन्दस्मिताधारमुखारविन्दान् वन्दामहे वल्लवधूर्तपादान् ॥ ८५६४॥
MSS@8565@1कन्दर्पकन्दलि सलीलदृशा लुनीहि कोपाङ्कुरं चरणयोः शरणातिथिः
स्याम् ।
MSS@8565@2पश्य प्रसीद चरमाचलचूलचुम्बि बिम्बं विधोर्लवलपाण्डुरमस्तमेति
॥ ८५६५॥
MSS@8566@1कन्दर्पज्वरसंज्वराकुलतनोराश्चर्यमस्याश्चिरं
चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति ।
MSS@8566@2किं तु क्लान्तिवशेन शीतलतरं त्वामेकमेव क्षणं ध्यायन्ती रहसि
स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ ८५६६॥
MSS@8567@1कन्दर्पदर्पकलिताङ्गमनोहराणां प्रेम्णा स्वयं सुरतमन्दिरमागतानाम् ।
MSS@8567@2अङ्गानि कोमलतराणि मनोरमाणां धन्या नराः सरभसं हि परिष्वजन्ते
॥ ८५६७॥
MSS@8568@1कन्दर्पदेवस्य विमानसृष्टिः प्रासादमाला रसपार्थिवस्य ।
MSS@8568@2चैत्रस्य सर्वर्तुविशेषचिह्नं दोलाविलासः सुदृशां रराज ॥ ८५६८॥
MSS@8569@1कन्दर्पप्रतिभूनिवेशितवलीरेखावलीशोभिते
लीलोदञ्चितबाहुपाशयुगलापातैश्च भोः कामुकाः ।
MSS@8569@2वेश्यानां विपुले नितम्बफलके शारैः कटाक्षैरितो यद्वः क्रीडितमत्र
दास्यति पुरो दारिद्र्यमेवोत्तरम् ॥ ८५६९॥
MSS@8570@1कन्दर्पप्रतिमल्लकान्तिविभवं कादम्बिनीबान्धवं
वृन्दारण्यविलासिनीव्यसनिनं वेषेण भूषामयम् ।
MSS@8570@2मन्दस्मेरमुखाम्बुजं मधुरिमव्यामृष्टबिम्बाधरं वन्दे
कन्दलितार्द्रयौवनवनं कैशोरकं शार्ङ्गिणः ॥ ८५७०॥
MSS@8571@1कन्दर्पश्च रतिश्च कुङ्कुममृदालेपेन मूषाद्वयं कुर्वाते रससाधनाय
विधिवत् कस्तूरिकामुद्वया ।
MSS@8571@2अन्तर्दर्पकबाणतापितयुवप्रेमोष्मभूयस्तया निर्याता रसबिन्दवो बहिरितो
हारस्य मुक्ताच्छलात् ॥ ८५७१॥
MSS@8572@1कन्दर्पस्य जगत्त्रयीविजयिनः साम्राज्यदीक्षागुरुः
कान्तामानशिलोञ्छवृत्तिरखिलध्वान्ताभिचा रे कृती ।
MSS@8572@2देवस्त्र्यम्बकमौलिमण्डनसरित्तीरस्थलीतापसः शृङ्गाराध्वरदीक्षितो
विजयते राजा द्विजानामयम् ॥ ८५७२॥
MSS@8573@1कन्दर्पादपि सुन्दराकृतिरिति प्रौढोत्सलद्रागया वृद्धत्वं
वरयोषितोऽनयदिति त्रासाकुलस्वान्तया ।
MSS@8573@2मारस्यापि शरैरभेद्यहृदिति श्रद्धाभरप्रह्वया पायाद् वः
स्फुटबाष्पकम्पपुलकं रत्या जिनो वन्दितः ॥ ८५७३॥
MSS@8574@1कन्दर्पादपि सुन्दरो रविमहाः प्रत्यर्थिसीमन्तिनी-
वक्त्राम्भोजसुधाकरोऽतिविभवो युद्धेषु पार्थोपमः ।
MSS@8574@2रक्षाकृज्जगतः स्वकीर्तिविदितो रामोऽस्तु युक्तो मुदा दानीं शङ्करसेवको
वरगुणो नीत्युत्तमः सर्वदा ॥ ८५७४॥
MSS@8575@1कन्दर्पे नलकूवरे कुमुदिनीकान्तेऽप्यवज्ञावतां त्वत्सौन्दर्यकथासु
तासु मरुतां वृत्तासु कौतूहलात् ।
MSS@8575@2प्राप्ता तानवमुर्वशी रतिरतिक्लान्ता हता रोहिणी जाता किंच
खरस्मरज्वरभरा रम्भापि रम्भातनुः ॥ ८५७५॥
MSS@8576@1कन्दर्पैककृपाणवल्लरि वने कस्माद् अकस्यादियं हे कालागुरुबालमञ्जरि
हहा मोहादिह प्रारुहः ।
MSS@8576@2सह्यन्तामुपजातसौरभपरिष्वङ्गैस्तदङ्गैरिमाः कान्तैः
कान्तपुरंध्रिकुन्तलभरच्छायैः कुठारच्छिदः ॥ ८५७६॥
MSS@8577@1कन्दलयत्यानन्दं निन्दति मन्दानिलेन्दुचन्दनकम् ।
MSS@8577@2मन्दयति मन्दभावं संधत्ते सम्पदोऽपि सत्सङ्गः ॥ ८५७७॥
MSS@8577A@1कन्दलीषु कुटजेषु मालती- जालकेषु नवकेतकीषु च ।
MSS@8577A@2कन्थरासु मधुना सुकेकिनां संविभक्त इव वारिदोदयः ॥
MSS@8578@1कन्दाग्रात् प्रोत्थितः प्राणः सदा वहति देहिनाम् ।
MSS@8578@2हृद्गतं जीवमाश्वास्य बहिर्गत्वा निवर्तते ॥ ८५७८॥
MSS@8579@1कन्दुको भित्तिनिःक्षिप्त इव प्रतिफलन् मुहुः ।
MSS@8579@2आपतत्यात्मनः प्रायो दोषोऽन्यस्य चिकीर्षितः ॥ ८५७९॥
MSS@8580@1कन्दे सुन्दरता दले सरलता वर्णस्य सम्पूर्णता स्कन्धे बन्धुरता फले
सरसता कस्यापरस्येदृशी ।
MSS@8580@2धन्यस्त्वं सहकार खिन्नपथिकाधार स्थितः सत्पथे दीर्घायुर्भव
साधु साधु विधिना मेधाविना निर्मितः ॥ ८५८०॥
MSS@8581@1कन्दैः कन्दलितं वनैः किशलितं वल्लीभिरुज्जृम्भितं वृक्षैः
पल्लवितं जनैः प्रमुदितं धाराधरे वर्षति ।
MSS@8581@2भ्रातश्चातक पातकं किमपि ते सम्यग् न जानीमहे येनास्मिन् न पतन्ति
चञ्चुपुटके द्वित्राः पयोबिन्दवः ॥ ८५८१॥
MSS@8582@1कन्धरां समपहाय कं धरां प्राप्य संयति जहास कस्यचित् ।
MSS@8582@2मां किलानमयतः स्वपूर्तये दुर्भरात् किमुदराद्वियोगतः ॥ ८५८२॥
MSS@8583@1कन्धरावनतस्योर्वी गतस्याधोमुखस्य ते ।
MSS@8583@2लज्जा न नाम निर्लज्जा गर्वो न गलितः कथम् ॥ ८५८३॥
MSS@8584@1कन्यां कामप्युदूह्य प्रविजहदुदयद्यौवनामज्ञ एनां द्रव्याशापाशकृष्टो
भ्रमति चिरतरं हन्त देशान्तरेषु ।
MSS@8584@2अन्योन्याश्लेषवाञ्छाविगलितवयसोरात्तमालिन्यम् अत्योर् दंपत्योर्व्याकृतैवं
हतविधिरुभयोर्लोकयोः शोकयोगम् ॥ ८५८४॥
MSS@8584A@1कन्यां छत्रं फलं पक्वं दीपमन्नं महाध्वजम् ।
MSS@8584A@2मन्त्रं वा लभते यो हि तस्य चिन्तितसिद्धयः ॥
MSS@8585@1कन्यां भुङ्क्ते रजःकालेऽग्निः शशी लोमदर्शने ।
MSS@8585@2स्तनोद्भवेषु गन्धर्वास्तत् प्रागेव प्रदीयते ॥ ८५८५॥
MSS@8586@1कन्यां रूपवतीं दृष्ट्वा मोहं गच्छेन् महानपि ।
MSS@8586@2चण्डाल्यामप्यरुन्धत्यां वसिष्ठो मोहितोऽभवत् ॥ ८५८६॥
MSS@8587@1कन्याकर्तितसूत्रेण बद्धापामार्गमूलिका ।
MSS@8587@2ऐहाहिकज्वरं हन्ति शिखायामतिवेगतः ॥ ८५८७॥
MSS@8588@1कन्या काचिदिहापि कर्मणि पणः स्यादित्यसूयाचलत्-
सीतापाङ्गमयूखमांसलमुखज्योत्स्नाविलुप्तीं दिवम् ।
MSS@8588@2कुर्वाणेन रघूद्वहेन चकृषे नारायणीयं धनुः संधायाथ शरश्च
भार्गवगतिच्छेदादमोघीकृतः ॥ ८५८८॥
MSS@8589@1कन्या कौतुकमात्रकेण विधवा संमर्दमात्रार्थिनी वेश्या वित्तलवेच्छया
स्वगृहिणी गत्यन्तरासंभवात् ।
MSS@8589@2वाञ्छन्तीत्थमनेककारणवशात् पुंभिः स्त्रियः संगमं
शुद्धस्नेहनिबन्धना परवधूः पुण्यैः परैः प्राप्यते ॥ ८५८९॥
MSS@8590@1कन्यागते सवितरि तिष्ठन्ति पितरो गृहे ।
MSS@8590@2शून्यं प्रेतपुरं तत्र यावद् वृश्चिकदर्शनम् ॥ ८५९०॥
MSS@8590A@1कन्या-गो-भूम्यलीकानि न्यासापहरणं तथा ।
MSS@8590A@2कूटसाक्ष्यं च पञ्चेति स्थूलासत्यानि संत्यजेत् ॥
MSS@8590B@1कन्यागोशङ्खभेरीदधिफलकुसुमं पावको दीप्यमानो नागेन्द्रोऽश्वो
रथो वा नृपतिरभिमुखः पूर्णकुम्भो ध्वजो वा ।
MSS@8590B@2उत्क्षिप्ता नैव भूमिर्खलचरयुगलं सिद्धमन्नं शतायुर् वेश्यास्त्री
मद्यमांसो हितमपि गदितं मङ्गलं प्रस्थितानाम् ॥
MSS@8591@1कन्यादात्रे तु ह्यधनं दस्यवे सधनं नरम् ।
MSS@8591@2गुप्तं जिघांसवे नैव विज्ञातमपि दर्शयेत् ॥ ८५९१॥
MSS@8592@1कन्या निष्कासिता श्रेष्ठा वधूः श्रेष्ठा प्रवेशिता ।
MSS@8592@2अन्नं संकलितं श्रेष्ठं धर्मः श्रेष्ठो दिने दिने ॥ ८५९२॥
MSS@8593@1कन्याप्रसूतस्य धनुःप्रसङ्गाद् अङ्गाधिकासादितविक्रमस्य ।
MSS@8593@2धनंजयाधीनपराक्रमस्य हिमस्य कर्णस्य च को विशेषः ॥ ८५९३॥
MSS@8594@1कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जनं सम्बन्धे विपरीतमेव
तदभूदाराधनं ते मयि ।
MSS@8594@2त्वं कामेन तथाविधोऽस्यपहृतः सम्बन्धबीजं च तद् घोरेऽस्मिन्
मम जीवलोकनरके पापस्य धिग जीवितम् ॥ ८५९४॥
MSS@8595@1कन्या वरयते रूपं माता वित्तं पिता श्रुतम् ।
MSS@8595@2बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥ ८५९५॥
MSS@8595A@1कन्याविक्रयिणश्चैव रसविक्रयिणस्तथा ।
MSS@8595A@2विषविक्रयिणश्चैव नरा निरयगामिनः ॥
MSS@8596@1कन्ये समालोकय कान्यकुब्जम् अकुब्जकीर्तिं नरनाथमेनम् ।
MSS@8596@2ककुब्जये यस्य धरापरागैर् भवन्ति वारांनिधयः स्थलानि ॥ ८५९६॥
MSS@8597@1कपटं च बहुतरं न जानाति हि कश्चन ।
MSS@8597@2कौलिको विष्णुरूपेण भुञ्जति राजकन्यकाम् ॥ ८५९७॥
MSS@8598@1कपटकलितनिद्रं मन्दमालोकयन्ती प्रियमधरमधूनि स्वेच्छया
पातुमैच्छत् ।
MSS@8598@2मदनमदमनोज्ञा लज्जयाकृष्टचित्ता मुकुलितमुखपद्मा चित्रसंस्थेव
तस्थौ ॥ ८५९८॥
MSS@8599@1कपटनटनकोटेर्धूर्जटेः सन्नटस्योद्- भटविकटजटाभिस्ताडिताः
शैलकूटात् ।
MSS@8599@2खरतरकरघातैरुत्थिता दिक्स्थितास्ते नभसि निरवलम्बं दन्तिनः
संचरन्ति ॥ ८५९९॥
MSS@8600@1कपटपटुता द्रोहे चित्तं सतां च विमानने मतिरपनये शाठ्यं मित्रे
सुतेष्वपि वञ्चना ।
MSS@8600@2कृतकमधुरा वाक् प्रत्यक्षं परोक्षविघातिनी कलियुगमहाराजस्यैताः
स्वराज्यविभूतयः ॥ ८६००॥
MSS@8601@1कपटवचनभाजा केनचिद् वारयोषा सकलरसिकगोष्ठीवञ्चिका
वञ्चितासौ ।
MSS@8601@2इति विहसति रिङ्गद् भृङ्गविक्षिप्तचक्षुर् विकचकुसुमकान्तिच्छद्मना
केलिकुञ्जः ॥ ८६०१॥
MSS@8602@1कपटशतनदीष्णैर्वैरिभिर्वञ्चितोऽपि निकृतिकरणदक्षोऽप्यत्र
संसारभीरुः ।
MSS@8602@2तनुवचनमनोभिर्वक्रतां यो न याति गतमलमृजुमानं तस्य
साधोर्वदन्ति ॥ ८६०२॥
MSS@8603@1कपटादपि रिपुहननं कुर्यादिति नीतिरौशनसी ।
MSS@8603@2हननमृते च गुरुमते बन्धादि विधीयते रिपोः कपटैः ॥ ८६०३॥
MSS@8604@1कपटेन पुनर्नैव व्यापारो यदि या कृतः ।
MSS@8604@2पुनर्न परिपाकार्हा हण्डिका काष्ठनिर्मिता ॥ ८६०४॥
MSS@8605@1कपर्दी भूतिसम्पन्नो जगतीपतिरद्वयः ।
MSS@8605@2धिग्दैवमव्ययः सोऽपि भृङ्गी शुष्यत्यतो भृशम् ॥ ८६०५॥
MSS@8606@1कपाटमुद्धाटय चारुनेत्रे कामोऽस्ति शत्रुर्मम पृष्ठलग्नः ।
MSS@8606@2आपूरितं तस्य शरैः शरीरं चन्द्रानने त्वां शरणं प्रपन्नः
॥ ८६०६॥
MSS@8607@1कपाटमुद्धाटय लोललोचने कन्दर्पशत्रुर्मम पृष्ठलग्नः ।
MSS@8607@2आकृष्य बाणं शिथिलीकरोति चन्द्रानने त्वां शरणागतोऽस्मि ॥ ८६०७॥
MSS@8608@1कपाटविस्तीर्णमनोरमोरः- स्थलस्थितिश्रीललनस्य तस्य ।
MSS@8608@2आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥ ८६०८॥
MSS@8609@1कपालं वृक्षमूलानि कुचेलससहायता ।
MSS@8609@2समता चैव सर्वस्मिन्न् एतन् मुक्तस्य लक्षणम् ॥ ८६०९॥
MSS@8610@1कपाल उपहारश्च संतानः संगतस्तथा ।
MSS@8610@2उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ॥ ८६१०॥
MSS@8611@1अदृष्टनर आदिष्ट आत्मामिष उपग्रहः ।
MSS@8611@2परिक्रयस्तथोच्छिन्नस्तथा च परदूषणः ॥ ८६११॥
MSS@8612@1स्कन्धोपनेयः संधिश्च षोडशः परकीर्तितः ।
MSS@8612@2इति षोडशकं प्राहुः संधिं सन्धिविचक्षणाः ॥ ८६१२॥
MSS@8613@1कपालसंधिर्विज्ञेपः केवलं समसंधिकः ।
MSS@8613@2सम्प्रदानाद् भवति य उपहारः स उच्यते ॥ ८६१३॥
MSS@8614@1कपाले गम्भीरः कुहरिणि जटासंधिषु कृशः
समुत्तालश्चूडाभुजगफणरत्नव्यतिकरे ।
MSS@8614@2मृदुर्लेखाकोणे रयवशविलोलस्य शशिनः पुनीयाद् दीर्घं वो हरशिरसि
गङ्गाकलकलः ॥ ८६१४॥
MSS@8615@1कपाले मार्जारः पय इति करान् लेढि शशिनः तरुच्छिद्रप्रोतान् बिसमिति
करी संकलयति ।
MSS@8615@2रतान्ते तल्पस्थान् हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो
जगदिदमहो विप्लवयति ॥ ८६१५॥
MSS@8616@1कपाले यद्वदापः स्युः श्वदृतौ वा यथा पयः ।
MSS@8616@2आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम् ॥ ८६१६॥
MSS@8617@1कपालैर्यो बद्धः कथमखिलविश्वप्रभुरसाव् अनार्यैरस्माभिः
परमियमपूर्वैव रचना ।
MSS@8617@2यदिन्दोः पीयूषद्रवमयमयूखोत्करकिरः कलङ्कोरत्नं तु
प्रतिफणमनर्घं विषभृताम् ॥ ८६१७॥
MSS@8618@1कपिकच्छूमूलेन च निजचरणविलेपनाद् भवति ।
MSS@8618@2बीजस्तम्भः पुंसो बहुशो दृष्टः प्रयोगोऽयम् ॥ ८६१८॥
MSS@8619@1कपिकच्छूमूलेन च मदविह्रलछागमूत्रपिष्टेन ।
MSS@8619@2मिलनं स्तब्धीकरणं मूलेन दुरालभायाश्च ॥ ८६१९॥
MSS@8620@1कपिकुलनखमुखखण्डित- तरुतलफलभोजनो वरं पुरुषः ।
MSS@8620@2न पुनर्धनमदगर्वित- मुखभङ्गकदर्थिता वृत्तिः ॥ ८६२०॥
MSS@8621@1कपिरपि च कापिशायन- मदमत्तो वृश्चिकेन संदष्टः ।
MSS@8621@2अपि च पिशाचग्रस्तः किं ब्रूमो वैकृतं तस्य ॥ ८६२१॥
MSS@8622@1कपिलाक्षीरपानेन ब्राह्मणीगमनेन च ।
MSS@8622@2वेदाक्षरविचारेण स शूद्रो नरकं व्रजेत् ॥ ८६२२॥
MSS@8622A@1कपिलानां सहस्राणि यो विप्रेभ्यः प्रयच्छति ।
MSS@8622A@2एकस्य जीवितं दद्यान् न च तुल्यं युधिष्ठिर ॥
MSS@8623@1कपीनां वसयाश्वानां वह्निदाहसमुद्भवा ।
MSS@8623@2व्यथा विनाशमभ्येति तमः सूर्योदये यथा ॥ ८६२३॥
MSS@8624@1कपेर्मध्यं शिशुर्बद्ध्वा यथोन्नतपदं व्रजेत् ।
MSS@8624@2तद्वद्रक्षकमाश्रित्य पदमुन्नतमाश्रयेत् ॥ ८६२४॥
MSS@8625@1कपोलं पक्ष्मभ्यः कलयति कपोलात् कुचतटं कुचान्मध्यं
मध्यान्नवमुदितनाभीसरसिजम् ।
MSS@8625@2न जानीमः किं नु क्व नु कियदनेन व्यवसितं यदस्याः प्रत्यङ्गं
नयनजलबिन्दुर्विहरति ॥ ८६२५॥
MSS@8626@1कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् ।
MSS@8626@2यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ॥ ८६२६॥
MSS@8627@1कपोलपत्रान् मकरात् सकेतुर् भ्रूभ्यां जिगीषुर्धनुषां जगन्ति ।
MSS@8627@2इहावलभ्ब्यास्ति रतिं मनोभू रज्यद्वयस्यो मधुनाधरेण ॥ ८६२७॥
MSS@8628@1कपोलपालीं तव तन्वि मन्ये लावण्यधन्ये दिशमुत्तराख्याम् ।
MSS@8628@2विभाति यस्यां ललितालकायां मनोहरा वै श्रवणस्य लक्ष्मीः ॥ ८६२८॥
MSS@8629@1कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
MSS@8629@2अपश्यन्ताविवान्योन्यमीदृक्षां क्षमतां गतौ ॥ ८६२९॥
MSS@8630@1कपोलयोरिन्दुञ्जितोरमुष्याः प्रसर्पतोरेव मिथो जयाय ।
MSS@8630@2स्वयं स्वयंभूः कृतरोधमन्तर् व्यधत्त नासामिह साम्यदण्डम् ॥ ८६३०॥
MSS@8631@1कपोलव्यालोलश्रवणनवमाकन्दकलिका- मरन्दव्यामिश्रास्तव वरतनु
स्वेदपृषतः ।
MSS@8631@2रतिव्यत्यासस्य श्रममपलपेयुर्यदि भवेद् अभेदोपक्रान्तक्वणितरशनादाम
जघनम् ॥ ८६३१॥
MSS@8632@1कपोलादुड्डीनैर्भयवशविलोलैर्मधुकरैर् मदाम्भःसंलोभादुपरि पतितुं
बद्धपटलैः ।
MSS@8632@2चलद्बर्हच्छत्रश्रियमिव दधानोऽतिरुचिराम् अविघ्नं हेरम्बो
भवदघविघातं घटयतु ॥ ८६३२॥
MSS@8632A@1कपोलावुन्मीलत्पुलकनिकुरम्बौ मयि मनाङ्
मृशत्यन्तःस्मेरस्तबकितमुखाम्भोरुहरुचः ।
MSS@8632A@2कथंकारं शक्याः परिगदितुमिन्दीवरदृशो
दलद्द्राक्षानिर्यद्रसभरसपक्षा भणितयः ॥
MSS@8633@1कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं
वक्त्रकमलम् ।
MSS@8633@2मुहुः पश्यञ् शृण्वन् रजनिचरसेनाकलकलं जटाजूटग्रन्थिं
द्रढयति रघूणां परिवृढः ॥ ८६३३॥
MSS@8634@1कपोले पत्रालीं पुलकिनि विधातुं व्यवसितः स्वयं श्रीराधायाः
करकलितवर्तिर्मधुरिपुः ।
MSS@8634@2अभूद् वक्त्रेन्दौ यन् निहितनयनः कम्पितभुजस् तदेतत् सामर्थ्यं
तदभिनवरूपस्य जयति ॥ ८६३४॥
MSS@8635@1कपोले पत्राली करतलनिरोधेन मृदिता निपीतो
निःश्वासैरयममृतहृद्योऽधररसः ।
MSS@8635@2मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं प्रियो मन्युर्जातस्तव
निरनुरोधे न तु वयम् ॥ ८६३५॥
MSS@8636@1कपोले पाण्डुत्वं किमपि जलधारां नयनयोस् तनौ कार्श्यं दैन्यं
वचसि हृदि दावानलशिखाम् ।
MSS@8636@2अवज्ञां प्राणेषु प्रकृतिषु विपर्यासमधुना किमन्यद् वैराग्यं
सकलविषयेष्वाकलयते ॥ ८६३६॥
MSS@8637@1कपोलेऽम्भोजाक्ष्याः प्रियदशनचिह्नं प्रियदृशोः सरोजाक्षी
वक्त्रच्युतभुजगवल्लीरसलवम् ।
MSS@8637@2सपत्नी दृष्ट्वारादुरुतरविनिश्वासतरलो- न्नतोरोजद्वन्द्वं रहसि
शनकै रोदिति मुहुः ॥ ८६३७॥
MSS@8638@1कपोलौ लोलाक्ष्या मधुमुकुललीलाविजयिना- वुरोजौ रेजाते
कनककलशाभोगसुभगौ ।
MSS@8638@2दृशौ वातोत्खेलत्तरलतरनीलोत्पलरुचौ वचो नो जानीमः किममृतमयं
किं विषमयम् ॥ ८६३८॥
MSS@8638A@1कफमूत्रमलप्रायं निर्जन्तुर्जगतीतले ।
MSS@8638A@2यत्नाद्यदुत्सृजेत्साधुः सोत्सर्गसमितिर्भवेत् ॥
MSS@8639@1कबन्धः परिघाभासो दृश्यते भास्करान्तिके ।
MSS@8639@2जग्रास सूर्यं स्वर्भानुरपर्वणि महाग्रहः ॥ ८६३९॥
MSS@8640@1कमठपृष्ठकठोरमिदं धनुर् मधुरमूर्तिरसौ रघुनन्दनः ।
MSS@8640@2कथमधिज्यमनेन विधीयताम् अहह तात पणस्तव दारुणः ॥ ८६४०॥
MSS@8641@1कमण्डलूपमोऽमात्यस्तनुत्यागी बहुग्रहः ।
MSS@8641@2नृपते किङ्क्षणो मूर्खो दरिद्रः किंवराटकः ॥ ८६४१॥
MSS@8642@1कमनीयतानिवासः कर्णस्तस्या विचित्रमणिभूषः ।
MSS@8642@2सविधप्रसूतरत्नं शङ्खनिधिं दूरतरमकरोत् ॥ ८६४२॥
MSS@8642A@1कमनीयतारहारा चन्दनपरिहसितचारुनीहारा ।
MSS@8642A@2परिचितपाण्ड्यविहारा कमलमुखीयं कराञ्चदुपहारा ॥
MSS@8643@1कमनेकतमादानं सुरतनरजतुच्छलं तदासीनम् ।
MSS@8643@2अप्यतिमानं खमते सोऽगनिकानं नरं जेतुम् ॥ ८६४३॥
MSS@8644@1कमलं कवलीकृतं न वा सलिलं वा न सलीलमाहुतम् ।
MSS@8644@2करिणा परिणामदारुणो ददृशे विन्ध्यवने मृगाधिपः ॥ ८६४४॥
MSS@8645@1कमलं तव पदकमले विमले मम देहि चञ्चरीकत्वम् ।
MSS@8645@2नान्यत् किमपि च काङ्क्षे पश्चाद् गानं किमस्ति भिक्षायाः ॥ ८६४५॥
MSS@8646@1कमलं भवनं रजोऽङ्गरागो मधु पानं मधुराः प्रियाप्रलापाः ।
MSS@8646@2शयनं मृदु केसरोपधानं भ्रमरस्याम्भसि का न राजलीला ॥ ८६४६॥
MSS@8646A@1कमलदृशोऽधिकपोलं दशनक्षतपङ्क्तिराभाति ।
MSS@8646A@2यूनो वशयितुमिच्छोर् जपमालेवातनोः प्रवालमयी ॥
MSS@8647@1कमलनयन युष्मद्विप्रयोगातुरा सा सरसि सरसिजान्तः स्नातुकामा ममज्ज ।
MSS@8647@2द्रुततरमनुयायाद् यावदूर्ध्वं कृशाङ्गी हरि हरि हरिणाक्षी पङ्कमग्ना
बभूव ॥ ८६४७॥
MSS@8648@1कमलनयनाकर्णाभूषे स्फुरन्मणिमञ्जुले त्रिभुवनतले दृष्ट्वामोदं
प्रयाति न को युवा ।
MSS@8648@2शमभटशिरश्छेत्तुं सज्जीकृते बत वेधसा न किमु कुमते
रज्जूत्क्षिप्ते विबोधसि चक्रके ॥ ८६४८॥
MSS@8649@1कमलपल्लववारिकणोपमं किमिव पासि सदा निधनं धनम् ।
MSS@8649@2कलभकर्णचलाञ्चलचञ्चलं स्थिरतराणि यशांसि न जीवितम्
॥ ८६४९॥
MSS@8650@1कमलभूतनया वदनाम्बुजे वसतु ते कमला करपल्लवे ।
MSS@8650@2वपुषि ते रमतां कमलाङ्गजः प्रतिदिनं हृदये कमलापतिः ॥ ८६५०॥
MSS@8651@1कमलमधुनस्त्यक्त्वा पानं विहाय नवोत्पलं प्रकृतिसुभगां
गन्धोद्दामामपास्य च मालतीम् ।
MSS@8651@2शठमधुकराः क्लिश्यन्तीमे कटाम्बुषु दन्तिनां सुलभमपहायैऽवं
लोकः कटेषु हि रज्यते ॥ ८६५१॥
MSS@8652@1कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् ।
MSS@8652@2सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥ ८६५२॥
MSS@8653@1कमलमिव चारु वदनं मृणालमिव कोमलं भुजायुगलम् ।
MSS@8653@2अलिमालेव च नीला तवैव मदिरेक्षणे कबरी ॥ ८६५३॥
MSS@8654@1कमलमुकुलमृद्वी फुल्लराजीवगन्धः सुरतपयसि यस्याः सौरभं
दिव्यमङ्गे ।
MSS@8654@2चकितमृगदृशाभे प्रान्तरक्ते च नेत्रे स्तनयुगलमनर्घ्यं
श्रीफलश्रीविडम्बि ॥ ८६५४॥
MSS@8655@1तिलकुसुमसमानां बिभ्रती नासिकां च द्विजगुरुसुरपूजां श्रद्दधाना
सदैव ।
MSS@8655@2कुवलयदलकान्तिः कापि चाम्पेयगौरी विकचकमलकोशाकारकामातपत्रा
॥ ८६५५॥
MSS@8656@1व्रजति मृदु सलीलं राजहंसीव तन्वी त्रिवलिवलितमघ्या हंसवाणी
सुवेषा ।
MSS@8656@2मृदु शुचि लघु भुङ्क्ते मानिनी गाढलज्जा धवलकुसुमवासोवल्लभा
पद्मिनी स्यात् ॥ ८६५६॥
MSS@8657@1कमलमुखि सर्वतोमुख- निवारणं विदधदेव भूषयति ।
MSS@8657@2रोधोरुद्धस्वरसास् तरङ्गिणीस्तरलनयनाश्च ॥ ८६५७॥
MSS@8658@1कमलवदना पीनोत्तुङ्गं घटाकृति विभ्रती स्तनयुगमियं तन्वी श्यामा
विशालदृगञ्चला ।
MSS@8658@2विशददशना मध्यक्षामा वृथेति जनाः श्रमं विदधति मुधा
रागादुच्चैरनीदृशवर्णने ॥ ८६५८॥
MSS@8659@1कमलवनचिताम्बुः पाटलामोदरम्यः सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः
।
MSS@8659@2व्रजतु तव निदाघः कामिनीभिः समेतो निशि सुललितगीते हर्म्यपृष्ठे
सुखेन ॥ ८६५९॥
MSS@8660@1कमलशरधिरम्भासैकतानुक्रमाढ्यं कनककलशभाराक्रान्तसौदामिनीकम् ।
MSS@8660@2किसलयितमृणालं हारगर्भप्रवालं कुवलयितशशाङ्कं कौशलं
सा विधातुः ॥ ८६६०॥
MSS@8661@1कमलाः पाकविनम्रा मूलतलाघ्रातसुरभिकह्लाराः ।
MSS@8661@2पवनाकम्पितशिरसः प्रायः कुर्वन्ति परिमलश्लाघाम् ॥ ८६६१॥
MSS@8661A@1कमलाकुचकनकाचल- जलधरमाभीरसुन्दरीमदनम् ।
MSS@8661A@2अधिततशेषफणावलि- कमलवनीभृङ्गमच्युतं वन्दे ॥
MSS@8662@1कमलाक्षि विलम्ब्यतां क्षणं कमनीये कचभारबन्धने ।
MSS@8662@2दृढलग्नमिदं दृशोर्युगं शनकैरद्य समुद्धराम्यहम् ॥ ८६६२॥
MSS@8663@1कमलाचिबुकोन्नायी कृष्णस्य करः करोतु कल्याणम् ।
MSS@8663@2मुकुर इव नीलवृन्तो भाति नितान्तं तदाननं येन ॥ ८६६३॥
MSS@8664@1कमलानि पानमधुभाजनानि नः पिदधाति यः स विधुरेष गोचरः ।
MSS@8664@2इति रोषणैरिव मधुव्रतैर्धुतं दधती मुखं सुरभिचारुमारुतम्
॥ ८६६४॥
MSS@8665@1कमलाभ्यां सुधासिन्धुवदनेक्षणयोस्तुलाम् ।
MSS@8665@2कलयन्तु परे किं तु क्वेमे पङ्केरुहे क्व ते ॥ ८६६५॥
MSS@8666@1कमलासनकमलेक्षण- कमलारिकिरीटकमलभृद्वाहैः ।
MSS@8666@2नुतपदकमला कमला करधृतकमला करोतु मे कुशलम् ॥ ८६६६॥
MSS@8667@1कमलिनि मलिनीकरोषि चेतः किमिति बकैरवहेलितानभिज्ञैः ।
MSS@8667@2परिणतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलिन्दाः ॥ ८६६७॥
MSS@8668@1कमलिनि विमले जले जनिस्ते तदुचितमाचरणं न संतनोषि ।
MSS@8668@2मलिनमलिकुलं यतस्त्वमन्तः शशिकिरणान् विमलान् बहिष्करोषि ॥ ८६६८॥
MSS@8669@1कमलिनीमलिनी दयितं विना न सहते सह तेन निषेविताम् ।
MSS@8669@2तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम् ॥ ८६६९॥
MSS@8670@1कमलिनीवनकेलिकलारसी गुणवशीकृतकैरविणीगुणः ।
MSS@8670@2अलिरसौ तव सौरभलोभतः पतति केतकिकण्टकसंकटे ॥ ८६७०॥
MSS@8671@1कमलेः समकेशं ते कमलेर्ष्याकरं मुखम् ।
MSS@8671@2कमलेख्यं करोषि त्वं कमलेवोन्मदिष्णुषु ॥ ८६७१॥
MSS@8672@1कमले कमला शेते हरः शेते हिमालये ।
MSS@8672@2क्षीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया ॥ ८६७२॥
MSS@8673@1कमले कमले नित्यं मधूनि पिबतस्तव ।
MSS@8673@2भविष्यन्ति न सन्देहः कष्टं दोषाकरोदये ॥ ८६७३॥
MSS@8674@1कमले कमलोत्पत्तिः श्रूयते न च दृश्यते ।
MSS@8674@2बाले तव मुखाम्भोजे दृष्टमिन्दीवरद्वयम् ॥ ८६७४॥
MSS@8675@1कमले निधाय कमलं कलयन्ती कमलवासिनं कमले ।
MSS@8675@2कमलयुगादुद्भूतं कमलं कमलेन वारयति ॥ ८६७५॥
MSS@8676@1कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः ।
MSS@8676@2धरणीव धृतिर्धूतिरिव धरणी सततं विभाति बत यस्य ॥ ८६७६॥
MSS@8676A@1कमलोदरकोमलपादतलं गणनापरिवर्जितबाहुबलम् ।
MSS@8676A@2प्रणमामि जगत्त्रयबोधिकरं गिरनारविभूषणनेमिजिनम् ॥
MSS@8677@1कमितुरभिसृत्वरीणां गौराङ्गीणामिहेन्दुधवलासु ।
MSS@8677@2उड्डयमानानामिव रजनिषु परमीक्ष्यते छाया ॥ ८६७७॥
MSS@8677A@1कम्पः स्वेदः श्रमो मूर्च्छा भ्रमिर्ग्लानिर्बलक्षयः ।
MSS@8677A@2राजयक्ष्मादिरोगाश्च भवेयुर्मैथुनोत्थिताः ॥
MSS@8677B@1कम्पक्षितीशमनिशं कथयन्ति सन्तः सङ्गीतदुग्धजलधेरुदितं
सुधांशुम् ।
MSS@8677B@2साहित्यमानससरोवरराजहंसं सङ्ग्रामरङ्गनटनस्थितिसूत्रधारम् ॥
MSS@8678@1कम्पते गुणमुष्टिस्तु मार्गणस्य हि पृष्ठतः ।
MSS@8678@2संमुखी स्याद् धनुर्मुष्टिस्तदा वामे गतिर्भवेत् ॥ ८६७८॥
MSS@8679@1कम्पन्ते कपयो भृशं जडकृशं गोऽजाविकं ग्लायति श्वा
चुल्लीकुहरोदरं क्षणमपि क्षिप्तोऽपि नैवोज्ज्ञति ।
MSS@8679@2शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मवत् स्वान्यङ्गानि शरीर
एव हि निजे निह्नोतुमाकाङ्क्षति ॥ ८६७९॥
MSS@8680@1कम्पन्ते गिरयः पुरंदरभिया मैनाकमुख्याः पुनः क्रन्दन्त्यम्बुधराः
स्फुरन्ति बडवावक्त्रोद्गता वह्नयः ।
MSS@8680@2भोः कुम्भोद्भव मुच्यतां जलनिधिः स्वस्त्यस्तु ते सांप्रतं निद्रालुः
श्लथबाहुवल्लिकमलाश्लेषो हरिः सीदति ॥ ८६८०॥
MSS@8681@1कम्पप्रदोऽसौ शिशिरर्तुचौरो मुष्णाति वृक्षान् हरते किमस्मान् ।
MSS@8681@2इतीव भीत्वा परिपाण्डुराणि जातानि शुष्काणि तृणानि भूमौ ॥ ८६८१॥
MSS@8682@1कम्पितं भीतमुद्घृष्टम् अव्यक्तमनुनासिकम् ।
MSS@8682@2काकस्वरं शिरःस्थं च तथा स्थानविवर्जितम् ॥ ८६८२॥
MSS@8683@1कम्पितः पतसि पादकयुग्मे नेत्रकोणनिहतोऽपि भयार्तः ।
MSS@8683@2युध्यसे किमिषुभिः प्रिय भीरुं भाषुकामिति हसंश्चलितोऽन्यः ॥ ८६८३॥
MSS@8684@1कम्पी कोऽभिविधौ किमव्ययमिह क्वास्ते द्रवत्वं पुनः स्याद् रूपं
प्रथमाद्वितीयवचने किं वेः खमद्याह्वय ।
MSS@8684@2को धातुर्गतिगन्धयोर्द्रविणिनां किं याचते भिक्षुकः प्रश्नानां
द्रुतमुत्तराणि वद रे भय्या जलेबी खवा ॥ ८६८४॥
MSS@8685@1कम्पोपरुद्धसर्वाङ्गैर्गलत्स्वेदोदबिन्दुभिः ।
MSS@8685@2त्वदारब्धैर्महीनाथ वैरिभिर्वनितायितम् ॥ ८६८५॥
MSS@8686@1कम्बाघातैर्वपुषि निहतैरुच्छलच्छोणितौघैः
कारागारैर्निबिडनिगडैर्लङ्घनं चुम्बनं च ।
MSS@8686@2एवं ज्ञात्वा विरम सुमते मा कुरु त्वं नियोगं कर्णोपान्ते मलिनवदना
लेखिनी फूत्करोति ॥ ८६८६॥
MSS@8687@1कम्बुकण्ठि चरणः शनैश्चरो राहुरेष तव केशकलापः ।
MSS@8687@2न च्युतं तदपि यौवनमेतत् सा पयोधरगुरोरनुकम्पा ॥ ८६८७॥
MSS@8688@1कयापि क्रीडतु ब्रह्मा दिव्याः स्त्रीर्दीव्यत स्वयम् ।
MSS@8688@2कलिस्तु चरतु ब्रह्म प्रैत वातिप्रियाय वः ॥ ८६८८॥
MSS@8689@1कयासि कामिन् सुरतापराधात् पादानतः कोपनयावधूतः ।
MSS@8689@2तस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम् ॥ ८६८९॥
MSS@8690@1करं गृहीत्वा परिमृद्य मन्दं कटिं निपीड्यानुविमृज्य चोरुम् ।
MSS@8690@2नीवीमपाकृत्य विलक्षणायाः शठो मनोजोपनिषत् पपाठ ॥ ८६९०॥
MSS@8691@1करं प्रसार्य सूर्येण दक्षिणाशावलम्बिना ।
MSS@8691@2न केवलमनेनात्मा दिवसोऽपि लघूकृतः ॥ ८६९१॥
MSS@8692@1करकङ्कटकुट्यङ्कखड्गसंघट्टटाङ्कृतैः ।
MSS@8692@2कालरात्र्या प्रनृत्यन्त्या रणवीणेव वाद्यते ॥ ८६९२॥
MSS@8693@1करकजलपूतभूतल- निहितपदो विहितविकृतहुंकारः ।
MSS@8693@2अपि वितथमन्त्रगणना- व्यग्रसमग्राङ्गुलीपर्वा ॥ ८६९३॥
MSS@8694@1करकम्पितखड्गयष्टिभीमे रणसंनाहितरामनाथवीरे ।
MSS@8694@2अरिभूभृदमर्त्यसुन्दरीणाम् अचलन् दक्षिणवामलोचनानि ॥ ८६९४॥
MSS@8695@1करकलितदारनरके शेरत इह ये सजन्ति भवसिन्धौ ।
MSS@8695@2रसिकास्त एव मान्या मन्यन्तां धन्यमात्मानम् ॥ ८६९५॥
MSS@8696@1करकलितपिनाक नाकनाथ द्बिषदुरुमानसशूल शूलपाणे ।
MSS@8696@2भव वृषभविमान मानशौण्ड त्रिजगदकारणतारक प्रसीद ॥ ८६९६॥
MSS@8697@1करकाकृतभीकभेकलोक- प्रतिपाल्याः किमु सागरेण कुल्याः ।
MSS@8697@2वलभित्कुलिशप्रहारभीरु- क्षितिभृद्रक्षणदक्षिणेन तुल्याः ॥ ८६९७॥
MSS@8697A@1करकिशलयचाल्यमानसूर्प- क्रमनमदुन्नमदक्षिपक्ष्मपालि ।
MSS@8697A@2करनिहितकनीनिकं स्मिताक्ष्याः क्षणमपि नोत्पवनं जहाति चेतः ॥
MSS@8698@1करकिसलयं धूत्वा धूत्वा विलम्बितमेखला क्षिपति सुमनोमालाशेषं
प्रदीपशिखां प्रति ।
MSS@8698@2स्थगयति मुहुः पत्युर्नेत्रे विहस्य समाकुला सुरतविरतौ रम्यं तन्वी
पुनः पुनरीक्ष्यते ॥ ८६९८॥
MSS@8698A@1करकिसलयमूलं धुन्वतीनां स धन्यः श्रवणपथमनल्पं यस्य
पुंसः प्रविष्टाः ।
MSS@8698A@2नवरतपरिरम्भे बालसीमन्तिनीनां अहह न न न मा मा मुञ्च मुञ्चेति
वाचः ॥
MSS@8699@1करचरणकाञ्चिहार- प्रहारमवचिन्त्य बलगृहीतकचः ।
MSS@8699@2प्रणयी चुम्बति दयिता- वदनं स्फुरदधरमरुणाक्षम् ॥ ८६९९॥
MSS@8700@1करचरणकृतं वा कायजं कर्मजं वा श्रवणनयनजं वा मानसं
वापराधम् ।
MSS@8700@2विहितमविहितं वा सर्वमेतत् क्षमस्व जय जय करुणाब्धे श्रीमहादेव
शंभो ॥ ८७००॥
MSS@8701@1करचरणनासमादौ कर्णौ गृह्णाति रक्ततां गमयन् ।
MSS@8701@2शीतं गुरुकृतपीडं पश्चादङ्गानि कूर्म इव ॥ ८७०१॥
MSS@8702@1करचरणेन प्रहरति यथा यथाङ्गेषु कोपतरलाक्षी ।
MSS@8702@2रोषयति परुषवचनैस् तथा तथा प्रेयसीं रसिकः ॥ ८७०२॥
MSS@8703@1करचुलुकजलो महोदधिश् चरणनिबद्धमहो निजाङ्गणम् ।
MSS@8703@2निजसदनसमं रसातलं भवति नृणां व्यवसायशालिनाम् ॥ ८७०३॥
MSS@8704@1करजदशनचिह्नं नैशमङ्गेऽन्यनारी- जनितमिति सरोषामीर्ष्यया
शङ्कमानाम् ।
MSS@8704@2स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव स्त्रियमनुनयतीत्थं व्रीडमानां
विलासी ॥ ८७०४॥
MSS@8705@1करजपदविभूषिता यथा त्वं सुदति दशनविक्षताधरा च ।
MSS@8705@2गतिरपि चरणावलग्नमन्दा त्वमसि मृगसमाक्षि कामदत्ता ॥ ८७०५॥
MSS@8706@1करजालमपूर्वचेष्टितं वस् तदभीष्टप्रदमस्तु तिग्मभासः ।
MSS@8706@2क्रियते भवबन्धनाद् विमुक्तिः प्रणतानामुपसेवितेन येन ॥ ८७०६॥
MSS@8707@1करञ्जारग्वधारिष्टसप्तपर्णत्वचाकृतः ।
MSS@8707@2उपचारः क्रिमिहरो मूत्रमुस्तविडङ्गवान् ॥ ८७०७॥
MSS@8708@1करटिकरटे भ्रस्यद्दानप्रवाहपिपासया परिसरसरद्भृङ्गश्रेणी करोति
यदा रवम् ।
MSS@8708@2वदति शिरसः कम्पैर्नास्मान्निवारय वारण वितर वितरामानं दानं
चलाः किल सम्पदः ॥ ८७०८॥
MSS@8709@1करणभगणदोषं वारसंक्रान्तिदोषं कुतिथिकुलिकदोषं
यामयामार्धदोषम् ।
MSS@8709@2कुजशनिरविदोषं राहुकेत्वादिदोषं हरति सकलदोषं चन्द्रमाः
संमुखस्थः ॥ ८७०९॥
MSS@8710@1करतरलितबन्धं कञ्चुकं कुर्वतीनां प्रतिफलितमिदानीं
दैपमाताम्रमर्चिः ।
MSS@8710@2स्तनतटपरिणाहे भामिनीनां भविष्यन् नखपदलिपिलीलासूत्रपातं करोति
॥ ८७१०॥
MSS@8711@1करतलयुगपरिणद्धे कुचकलशे कुङ्कुमारुणे तस्याः ।
MSS@8711@2सिन्दूरिते करिपतेः कुम्भे नक्षत्रमालेव ॥ ८७११॥
MSS@8712@1करदीकरणं राज्ञां रिपूणां परिमर्दनम् ।
MSS@8712@2भूमेरुपार्जनं भूयो राजवृत्तं तु चाष्टधा ॥ ८७१२॥
MSS@8713@1करनखरविदीर्णध्वान्तकुम्भीन्द्रकुम्भात् तुहिनकणमिषेण
क्षिप्तमुक्ताप्ररोहः ।
MSS@8713@2अयमुदयधरित्रीधारिमूर्धाविरुढो नयनपथमुपेतो भानुमत्केसरीन्द्रः
॥ ८७१३॥
MSS@8714@1करपदाननलोचननामभिः शतदलैः सुतनोर्विरहज्वरे ।
MSS@8714@2रविमहो बहुपीतचरं चिराद् अनिशतापमिषादुदसृज्यत ॥ ८७१४॥
MSS@8715@1करपातैर्दुरालोकैस्तीक्ष्णः संतापयन् प्रजाः ।
MSS@8715@2भानुर्न भवता तुल्यः क्षणसंरक्तमण्डलः ॥ ८७१५॥
MSS@8716@1करप्रचेयामुत्तुङ्गप्रभुशक्तिं प्रथीयसीम् ।
MSS@8716@2प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः ॥ ८७१६॥
MSS@8717@1करबदरसदृशमखिलं भुवनतलं यत्प्रसादतः कवयः ।
MSS@8717@2पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ॥ ८७१७॥
MSS@8718@1करभ किमिदं दीर्घोच्छ्वासैः क्षिणोषि शरीरकं विरम शठ हे
कस्यात्यन्तं सखे सुखमागतम् ।
MSS@8718@2चर किसलयं स्वस्थः पीलोर्विमुञ्च मधुस्पृहां पुनरपि भवान्
कल्याणानां भविष्यति भाजनम् ॥ ८७१८॥
MSS@8719@1करभदयिते यत्तत् पीतं सुदुर्लभमेकदा मधु वनगतं तस्यालाभे
विरौषि किमुत्सुका ।
MSS@8719@2कुरु परिचितैः पीलोः पत्रैर्धूतिं मरुगोचरैर् जगति सकले कस्यावाप्तिः
सुखस्य निरन्तरा ॥ ८७१९॥
MSS@8720@1करभदयिते योऽसौ पीलुस्त्वया मधुलुब्धया व्यपगतघनच्छायस्त्यक्तो
न सादरमीक्षितः ।
MSS@8720@2चलकिसलयः सोऽपीदानीं प्ररूढनवाङ्कुरः करभदयितावृन्दैरन्यैः
सुखं परिभुज्यते ॥ ८७२०॥
MSS@8721@1करभ यदि कदाचित् प्रभ्रमन् दैवयोगान् मधुकरकुलतस्त्वं प्रापयेथा
मधूनि ।
MSS@8721@2विरम विरम तेभ्यः सन्ति शष्पाण्यरण्ये प्रथममुखरसास्ते शोषयन्त्येव
पश्चात् ॥ ८७२१॥
MSS@8722@1करभ रभसात् क्रोष्टुं वाञ्छस्यहो श्रवणज्वरं शरणमथवानृज्वी
दीर्घा तवैव शिरोधरा ।
MSS@8722@2बहुगलबिलावृत्तिश्रान्तोच्चलिष्यति वाङ् मुखात् कियति समये को जानीते
भविष्यति कस्य किम् ॥ ८७२२॥
MSS@8723@1करमुदयमहीधरस्तनाग्रे गलिततमःपटलांशुके निवेश्य ।
MSS@8723@2विकसितकुमुदेक्षणं विचुम्ब- त्ययममरेशदिशो मुखं सुधांशुः
॥ ८७२३॥
MSS@8724@1करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्म लाजकुसुमैरवाकिरन् ।
MSS@8724@2अवदीर्णशुक्तिपुटमुक्तमौक्तक- प्रकरैरिव प्रियरथाङ्गमङ्गनाः
॥ ८७२४॥
MSS@8725@1करयोः कलहायमानयोर् उभयोरेव पयोधरोपरि ।
MSS@8725@2वलयावलयो बलाबलं बहुवेलं पतयालवो जगुः ॥ ८७२५॥
MSS@8726@1कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया ।
MSS@8726@2क्षणदृष्टहाटकशिलासदृश- स्फुरदूरुभित्ति वसनं ववसे ॥ ८७२६॥
MSS@8727@1कररुहशिखानिखात भ्रान्त्वा विश्रान्त रजनिदुरवाप ।
MSS@8727@2रविरिव यन्त्रोल्लिखितः कृशोऽपि लोकस्य हरसि दृशम् ॥ ८७२७॥
MSS@8728@1करलालितोऽपि दहति ज्वलति व्यजनेन वीज्यमानोऽपि ।
MSS@8728@2दहन इवानिर्वाणं न विमुञ्चत्युष्णतां पिशुनः ॥ ८७२८॥
MSS@8729@1करवारिरुहेण संधुनाने तरवार्रि नृपतौ मुकुन्ददेवे ।
MSS@8729@2रचयन्त्यमरावतीतरुण्यः प्रथमं काञ्चनपारिजातमालाः ॥ ८७२९॥
MSS@8730@1करवालकरालवारिधारा यमुना दिव्यतरङ्गिणी च कीर्तिः ।
MSS@8730@2तव कामद तीर्थराज दूराद् अनुबध्नाति सरस्वती कवीनाम् ॥ ८७३०॥
MSS@8731@1करशीकरशीतलं वितन्वन् वनभूभागमुदग्रदावदग्धम् ।
MSS@8731@2पुरतोऽञ्चति चेन् न यूथनाथः कलभानां सुलभस्तदा न पन्थाः
॥ ८७३१॥
MSS@8732@1करसादोऽम्बरत्यागस्तेजोहानिः सरागता ।
MSS@8732@2वारुणीसङ्गजावस्था भानुनाप्यनुभूयते ॥ ८७३२॥
MSS@8732A@1करस्थमप्येवममी कृषीवलाः क्षिपन्ति बौजं पृथुपङ्कसङ्कटे ।
MSS@8732A@2वयस्य केनापि कथं विलोकितः समस्ति नास्तीत्यथवा फलोदयः ॥
MSS@8733@1करस्थमुदकं त्यक्त्वा घनस्थमभिवाञ्छति ।
MSS@8733@2सिद्धमन्नं परित्यज्य भिक्षामटति दुर्मतिः ॥ ८७३३॥
MSS@8734@1करस्पर्शारम्भात् पुलकितपृथूरोजकलशो श्रमाम्भो वामार्धे वमति
मदनाकूतिसुलभम् ।
MSS@8734@2विभोर्वारं वारं कृतसमधिकोद्धूलनविधेस् तनौ भस्मस्नानं
कथमपि समाप्तं विजयते ॥ ८७३४॥
MSS@8735@1कराग्रजाग्रच्छतकोटिरर्थी ययोरिमौ तौ तुलयेत् कुचौ चेत् ।
MSS@8735@2सर्वं तदा श्रीफलमुन्मदिष्णु जातं वटीमप्यधुना न लब्धुम् ॥ ८७३५॥
MSS@8736@1कराद्गलितखाद्यस्य का हानिः करिणो भवेत् ।
MSS@8736@2पिपीलिका तु तेनैव बिभर्ति स्वकुटुम्बकम् ॥ ८७३६॥
MSS@8737@1करानीतं पटानीतं स्त्रियानीतं तथैव च ।
MSS@8737@2एरण्डपत्रैरानीतं देवतानां च नार्हति ॥ ८७३७॥
MSS@8737A@1करान् तिरोधाय तरून्निपीड्य शिला अवस्कन्द्य महीयसोऽपि ।
MSS@8737A@2उज्जृम्भितः कालवशात् तदन्यस् तेषामधस्तात्पुनरेव जातः ॥
MSS@8738@1कराम्बुजसजत्समाक्षवलया तनुस्तव शुभे जितेन्दुसुषमा ।
MSS@8738@2छिनत्तु दुरितच्छटां मम नदी तटीमिव चलज्जलोद्धतगतिः ॥ ८७३८॥
MSS@8739@1कराम्भोजे कञ्जी मदनमदभञ्जी पदजुषां मनःपुञ्जारञ्जी
मधुरमणिमञ्जीरचरणः ।
MSS@8739@2कलाकूतव्यञ्जी व्रजयुवतिसञ्जी जलमुचां गभीराभागञ्जी मम स
परमञ्जीवनधनम् ॥ ८७३९॥
MSS@8740@1करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
MSS@8740@2वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं सततं स्मरामि ॥ ८७४०॥
MSS@8741@1करालकालरुपेण जनतादुरितापहा ।
MSS@8741@2तारणी तरिणी भूयाद् अमुना यमुनाम्बुना ॥ ८७४१॥
MSS@8742@1करालवाचालमुखाश्चमूखनैर् ध्वस्ताम्बरा वीक्ष्य दिशो रजस्वलाः ।
MSS@8742@2तिरोबभूवे गहनैर्दिनेश्वरो रजोन्धकारैः वरितः कुतोऽप्यसौ ॥ ८७४२॥
MSS@8743@1करालैर्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः ।
MSS@8743@2पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं लभेन् नरः ॥ ८७४३॥
MSS@8744@1कराविव शरीरस्य नेत्रयोरिव पक्ष्मणी ।
MSS@8744@2अविचार्य प्रियं कुर्यात् तन् मित्रं मित्रमुच्यते ॥ ८७४४॥
MSS@8745@1करा हिमांशोरपि तापयन्तीत्येतत् प्रिये चेतसि नैव शङ्क्यम् ।
MSS@8745@2वियोगतप्तं हृदयं मदीयं तत्र स्थितां त्वां समुपैति तापः ॥ ८७४५॥
MSS@8746@1करिकपोलमदोद्धतबुद्धितो मलिनपङ्कजवृन्दमिहाश्रयन् ।
MSS@8746@2कनकगौरममं नवचम्पकं मधुप चञ्चल मुञ्चसि किं मुधा
॥ ८७४६॥
MSS@8747@1करिकलभ विमुञ्च लोलतां चर विनयव्रतमानताननः ।
MSS@8747@2मृगपतिनखकोटिभङ्गुरो गुरुरुपरि क्षमते न तेऽङ्कुशः ॥ ८७४७॥
MSS@8748@1करिकवलितमृष्टैः शाखिशाखाग्रपत्रैर् अरुणसरणयोऽमी सर्वतो
भीषयन्ते ।
MSS@8748@2चलितशबरसेनादत्तगोशृङ्गचण्ड- ध्वनिचकितवराहव्याकुला
विन्ध्यपादाः ॥ ८७४८॥
MSS@8748A@1करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्खलैः ।
MSS@8748A@2कथमालि शृणोषि सादरं विपरीतार्थविदो हि योषितः ॥
MSS@8749@1करिकृष्णाश्वगन्धा च नवनीतं च माहिषम् ।
MSS@8749@2एतेषां मर्दनाल्लिङ्गवृद्धिः संजायते परा ॥ ८७४९॥
MSS@8750@1करिणश्च हस्तिकर्णैर् निर्देश्या वाजिनोऽश्वकर्णेन ।
MSS@8750@2गावश्च पाटलाभिः कदलीभिरजाविकं भवति ॥ ८७५०॥
MSS@8751@1करिन् मा गर्जोच्चैर्मूगपतिरिहास्तेऽतिनिकटे न दृष्टस्त्वं दैवादपसर
सुदूरं द्रुतमितः ।
MSS@8751@2न किं पश्यस्यग्रे खरनखरनिर्दारितकरि-
प्रकीर्णास्थिश्रेणीधवलितमिमं शैलकटकम् ॥ ८७५१॥
MSS@8752@1करिमदपरिमलवाही वहति बहिर्गिरिसरित्समीर इति ।
MSS@8752@2मृदुगर्भान्तर्मावं न जहाति गुहागृहस्य हरिगृहिणी ॥ ८७५२॥
MSS@8753@1करिवरमृदितवलीमुख- नलकैर्मूलेषु कीलितस्य तरोः ।
MSS@8753@2संवत्सरं च यावत् फलिनस्य फलानि जायन्ते ॥ ८७५३॥
MSS@8754@1करिष्यति कलानाथः कुतुकी करमम्बरे ।
MSS@8754@2इति निर्वापयामास रविदीपं निशाङ्गना ॥ ८७५४॥
MSS@8755@1करिष्यन् न प्रभाषेत कृतान्येव च दशैयेत् ।
MSS@8755@2धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते ॥ ८७५५॥
MSS@8756@1करिष्यते यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस्तपांसि ।
MSS@8756@2शिलोच्चयं चारुशिलोच्चयं तम् एष क्षणान्नेष्यति गुह्यकस्त्वाम्
॥ ८७५६॥
MSS@8757@1करिष्यामि करिष्यामि करिष्यामीति चिन्तया ।
MSS@8757@2मरिष्यामि मरिष्यामि मरिष्यामीति विस्मृतम् ॥ ८७५७॥
MSS@8758@1करिष्येऽवश्यमित्युक्तिः करिष्यन्नपि दुष्यसि ।
MSS@8758@2दृष्टादृष्टा हि नायत्ताः कार्यीया हेतवस्तव ॥ ८७५८॥
MSS@8758@1करी बरीभरीति चेद् दिशं सरीसरीति कां स्थिरीचरीकरीति चेत् न
चञ्चरीकरीतिकाम् ।
MSS@8758@2दरीधरीति केतकं वरीवरीति सारसं जरीजरीति मञ्जरी
निरीतिरीतिरीदृशी ॥ ८७५८॥
MSS@8759@1करीषमध्ये निहितं तत् सर्वं पञ्चमासकम् ।
MSS@8759@2द्रवीभूतं ततः सर्वम् उद्धरेत् तेन लेपयेत् ॥ ८७५९॥
MSS@8760@1करुणमभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तमश्रु ताभिः ।
MSS@8760@2प्रकुपितमभिसारणेऽनुनेतुं प्रियमियती ह्यबलाजनस्य भूमिः ।
MSS@8761@1करुणाद्रवमेव दुर्जनः सुतरां सत्पुरुषं प्रबाधते ।
MSS@8761@2मृदुकं हि भिनत्ति कण्टकः कठिने कुण्ठक एव जायते ॥ ८७६१॥
MSS@8761A@1करे कृत्वा तूलं कुचकलशमूलं विदधती स्फुटं वारं वारं
तरलयति हारं सुवदना ।
MSS@8761A@2समीचीना मीनायतनयननीलोत्पलदला वितन्वाना तन्तून् विकलयति
जन्तूनविकलम् ॥
MSS@8762@1करे च दक्षिणे व्याधिं हृदि राज्यादिलाभदा ।
MSS@8762@2पृष्ठे चोपद्रवं हन्त्युदरे मिष्टान्नभोजनम् ॥ ८७६२॥
MSS@8763@1करेण कण्डूयति दक्षिणेन यक्षो यदा वामकरं तदानीम् ।
MSS@8763@2प्रभूतमातङ्गघटासमृद्धं ब्रूते समन्तात् पृथिवीपतित्वम् ॥ ८७६३॥
MSS@8764@1करेण करिणा वीरः सुगृहीतोऽपि कोपिना ।
MSS@8764@2असिनासून् जहाराशु तस्यैव स्वय्मक्षतः ॥ ८७६४॥
MSS@8765@1करेण ते रणेष्वन्तकरेण द्विषतां हताः ।
MSS@8765@2करेणवः क्षरद्रक्ता भान्ति संध्याघना इव ॥ ८७६५॥
MSS@8766@1करेण दानं मुनिराददानो भक्तस्य संकेतमिति ब्रवीति ।
MSS@8766@2लोकद्वयेच्छाफलसम्प्रदाने दत्तो मया दक्षिणहस्त एषः ॥ ८७६६॥
MSS@8767@1करेण वाञ्छेव विधुं विधर्तुं यमित्थमात्थादरिणी तमर्थम् ।
MSS@8767@2पातुं श्रुतिभ्यामपि नाधिकुर्वे वर्णं श्रुतेर्वर्ण इवान्तिमः किम् ॥ ८७६७॥
MSS@8768@1करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि कुतूहलिन्या ।
MSS@8768@2आमुञ्चतीवाभरणं द्वितीयम् उद्भिन्नविद्युद्वलयो घनस्ते ॥ ८७६८॥
MSS@8768A@1करेण सलिलार्द्रेण न गण्डौ नापरं करम् ।
MSS@8768A@2नेक्षणे च स्पृशेत् किं तु स्प्रष्टव्ये जानुनी श्रिये ॥
MSS@8769@1करेणुर्नाहूता निजकवलभागप्रणयिनी न चामृष्टः स्नेहात् करकिसलयेनापि
कलभः ।
MSS@8769@2स येनासौ दर्पात् प्रतिगजजिगीषारभसतः क्रुधा धावन् मग्नो ह्रदपयसि
कष्टं करिपतिः ॥ ८७६९॥
MSS@8769A@1करे दानं हृदि ध्यानं मुखे मौनं गृहे धनम् ।
MSS@8769A@2तीर्थे यानं गिरि ज्ञानं मण्डनं महतामिदम् ॥
MSS@8769B@1करे वामे वासस्तदपरकरे हारलतिकां वहन्त्या बिम्बोष्ठे
पतिदशनदत्तव्रणपदम् ।
MSS@8769B@2परिम्लानां मालां शिरसि शशिखण्डं स्तनतटे रतान्तोत्तिष्ठन्त्या
जगदपि न मूल्यं मृगदशः ॥
MSS@8770@1करे विधृत्येश्वरया गिरां सा पान्था पथीन्द्रस्य कृता विहस्य ।
MSS@8770@2वामेति नामैव बभाज सार्धं पुरन्ध्रिसाधारणसंविभागम् ॥ ८७७०॥
MSS@8771@1करे विभाति तन्वङ्ग्या रणद्वलयसंहतिः ।
MSS@8771@2मनःकुरङ्गबन्धाय पाशालीव मनोभुवः ॥ ८७७१॥
MSS@8772@1करे वेणीमेणीसदृशनयना स्नानविरतौ दधाना हर्म्याग्रे
हरनयनतेजोहुतमपि ।
MSS@8772@2इयं मुग्धा दुग्धाम्बुधिबहलकल्लोलसदृशा दृशा वारं वारं
मनसिजतरुं पल्लवयति ॥ ८७७२॥
MSS@8773@1करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणमता मुखे सत्या वाणी विजयि
भुजयोर्वीर्यमतुलम् ।
MSS@8773@2हृदि स्वच्छा वृत्तिः श्रुतमधिगतं च श्रवणयोर् विनाप्यैश्वर्येण
प्रकृतिमहतां मण्डनमिदम् ॥ ८७७३॥
MSS@8773A@1करैरुपात्तान् कमलोत्करेभ्यो निजैर्विवस्वान् विकचोदरेभ्यः ।
MSS@8773A@2तस्या निचिक्षेप मुखारविन्दे स्वेदापदेशान्मकरन्दबिन्दून् ॥
MSS@8774@1करैर्वा प्रमितैर्ग्रामैर्वत्सरे प्रबलं रिपुम् ।
MSS@8774@2तोषयेत् तद्धि दानं स्याद् यथायोगेषु शत्रुषु ॥ ८७७४॥
MSS@8775@1करोति कालः सकलं संहरेत् काल एव हि ।
MSS@8775@2कालः स्थापयते विश्वं कालाधीनमिदं जगत् ॥ ८७७५॥
MSS@8776@1करोऽतिताम्रो रामाणां तन्त्रीताडनविभ्रमम् ।
MSS@8776@2करोति सेर्ष्यं कान्ते च श्रवणोत्पलताडनम् ॥ ८७७६॥
MSS@8777@1करोति दोषं न तमत्र केसरी न दन्दशूको न करी न भूमिपः ।
MSS@8777@2अतीव रुष्टो न च शत्रुरुद्धतो यमुग्रमिथ्यात्वरिपुः शरीरिणाम् ॥ ८७७७॥
MSS@8778@1करोति निर्मलाधारस्तुच्छस्यापि महार्घताम् ।
MSS@8778@2अम्बुनो बिन्दुरल्पोऽपि शुक्तौ मुक्ताफलं भवेत् ॥ ८७७८॥
MSS@8779@1करोति नीडं भुवि चेद् वराही समान्यपत्यानि विजायते वा ।
MSS@8779@2समुद्भवद्भानुमयूखवह्नौ जाज्वल्यते तज्जगती समस्ता ॥ ८७७९॥
MSS@8780@1करोति पापं योऽज्ञानान् नात्मनो वेत्ति च क्षमम् ।
MSS@8780@2प्रद्वेष्टि साधुवृत्तांश्च स लोकस्यैति वाच्यताम् ॥ ८७८०॥
MSS@8780A@1करोति पुष्पैर्जिननायकस्य पूजं त्रिकालं तनुमान् सदा यः ।
MSS@8780A@2तस्यामरेशावनिनाथचक्र- वर्त्त्यादिलक्ष्मीर्वशगा भवेद् द्राक् ॥
MSS@8781@1करोति पूज्यमानोऽपि लोकव्यसनदीक्षितः ।
MSS@8781@2दर्शने दर्शने त्रासं गृहाहिरिव दुर्जनः ॥ ८७८१॥
MSS@8782@1करोति मांसं बलमिन्द्रियाणां ततोऽभिवृद्धिं मदनस्य तस्मात् ।
MSS@8782@2करोत्ययुक्तिं प्रविचिन्त्य बुद्ध्या त्यजन्ति मांसं त्रिविधेन सन्तः
॥ ८७८२॥
MSS@8783@1करोति यः परद्रोहं जनस्यानपराधिनः ।
MSS@8783@2तस्य राज्ञः स्थिरापि श्रीः समूलं नाशमृच्छति ॥ ८७८३॥
MSS@8784@1करोति योऽशेषजनातिरिक्तां संभावनामर्थवतीं क्रियाभिः ।
MSS@8784@2संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या ॥ ८७८४॥
MSS@8785@1करोति लाभहीनेन गौरवेण किमाश्रितः ।
MSS@8785@2क्षामस्येन्दोर्गुणं धत्ते कमीश्वरशिरोधृतिः ॥ ८७८५॥
MSS@8785A@1करोति विरतिं धन्यो यः सदा निशिभोजनात् ।
MSS@8785A@2सोऽर्धं पुरुषायुषस्य स्यादवश्यमुपोषितः ॥
MSS@8786@1करोति वैरं स्फुटमुच्यमानः प्रतुष्यति श्रोत्रसुखैरपथ्यैः ।
MSS@8786@2विवेकशून्यः प्रभुरात्ममानी महाननर्थः सुहृदां बतायम् ॥ ८७८६॥
MSS@8787@1करोति शोभामलके स्त्रियाः को दृश्या न कान्ता विधिना च कोक्ता ।
MSS@8787@2अङ्गे तु कस्मिन् दहनः पुरारेः सिन्दूरबिन्दुर्विधवाललाटे ॥ ८७८७॥
MSS@8788@1करोति संसारशरीरभोग- विरागभावं विदधाति रागम् ।
MSS@8788@2शीलव्रतध्यानतपःकृपासु ज्ञानी विमोक्षाय कृतप्रयासः ॥ ८७८८॥
MSS@8789@1॥। ॥। ॥। ॥। ॥। ॥। ।
MSS@8789@2करोति सफलं जन्तोः कर्म यच्च करोति सः ॥ ८७८९॥
MSS@8790@1करोति सहकारस्य कलिकोत्कलिकोत्तरम् ।
MSS@8790@2मन्मनो मन्मनोऽप्येष मत्तकोकिलनिस्वनः ॥ ८७९०॥
MSS@8791@1करोति सुहृदां दैन्यम् अहितानां तथा मुदम् ।
MSS@8791@2अकाले च जरां पित्रोः कुसुतः कुरुते ध्रुवम् ॥ ८७९१॥
MSS@8792@1करोति स्वमुखेनैव बहुधान्यस्य खण्डनम् ।
MSS@8792@2नमः पतनशीलाय मुसलाय खलाय च ॥ ८७९२॥
MSS@8793@1करोति हुंहुं शृगिति ध्वनिं यो नेष्टो न दुष्टः स यतो रतार्थी ।
MSS@8793@2चलश्चलः स्यात् कलहाय शब्दः किकीति दीप्तो गुरुरुग्लुशान्तः ॥ ८७९३॥
MSS@8793A@1करोति हे दैत्यसुत यावन्मात्रं परिग्रहम् ।
MSS@8793A@2तावन्मात्रं स एवास्य दुःखं चेतसि यच्छति ॥
MSS@8793B@1करोतु करटः शब्दं सर्वदा प्राङ्गणे वसन् ।
MSS@8793B@2न शृणोति बुधः प्रीत्या शृणोति पिकभाषितम् ॥
MSS@8794@1करोतु तादृशीं प्रीतिं यादृशी नीरपङ्कयोः ।
MSS@8794@2रविणा शोषिते नीरे पङ्गदेहो विशीर्यते ॥ ८७९४॥
MSS@8795@1करोतु नाम नीतिज्ञो व्यवसायमितस्ततः ।
MSS@8795@2फलं पुनस्तदेव स्याद् यद् विधेर्मनसि स्थितम् ॥ ८७९५॥
MSS@8796@1करोमीशोऽपि नाक्रान्तिं परितापेन खेदवान् ।
MSS@8796@2दरिद्रोऽपि न वाञ्छामि तेन जीवाम्यनामयः ॥ ८७९६॥
MSS@8797@1करोम्यहमिदं तदा कृतमिदं करिष्याम्यदः पुमानिति सदा
क्रियाकरणकारणव्यापृतः ।
MSS@8797@2विवेकरहिताशयो विगतसर्वधर्मक्षमो न वेत्ति गतमप्यहो जगति
कालमत्याकुलः ॥ ८७९७॥
MSS@8798@1करोषि तास्त्वमुत्खातमोहस्थाने स्थिरा मतीः ।
MSS@8798@2पदं यतिः सुतपसा लभतेऽतः सशुक्लिम ॥ ८७९८॥
MSS@8798A@1करोषि यत् प्रेत्यहिताय किंचित् कदाचिदल्पं सुकृतं कथंचित् ।
MSS@8798A@2मा जीहरस्तन्मदमत्सराद्यैर् विना च तन्मा नरकातिथिर्भूः ॥
MSS@8799@1करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसंभ्रमा ।
MSS@8799@2सखीषु निर्वाच्यमधार्ष्ट्यदूषितं प्रियाङ्गसंश्लेषमवाप मानिनी
॥ ८७९९॥
MSS@8800@1करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम् ।
MSS@8800@2उपेयुषी कल्पलताभिशङ्कया कथं न्वितस्त्रस्यति षट्पदावलिः ॥ ८८००॥
MSS@8801@1करौ शरदिजाम्बुजक्रमविलासशिक्षागुरू पदौ
विबुधपादपप्रथमपल्लवोल्लङ्घिनौ ।
MSS@8801@2दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौ विलोकय विलोचनामृतमहो
महः शैशवम् ॥ ८८०१॥
MSS@8802@1कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्क्षया गृध्रोलूककदम्बकस्य
पुरतः काकोऽपि हंसायते ।
MSS@8802@2कीर्त्या ते धवलीऋक्ते त्रिभुवने क्ष्मापाल लक्ष्मीः पुनः कृष्णं
वीक्ष्य बलोऽयमित्युपहितव्रीडं शनैर्जल्पति ॥ ८८०२॥
MSS@8803@1कर्कशं दुःसहवाक्यं जल्पन्ति वञ्चिताः परैः ।
MSS@8803@2कुर्वन्ति द्यूतकारस्य कर्णनासादिछेदनम् ॥ ८८०३॥
MSS@8804@1कर्कशतर्कविचार- व्यग्रः किं वेत्ति काव्यहृदयानि ।
MSS@8804@2ग्राम्य इव कृषिविलग्नश् चञ्चलनयनावचोरहस्यानि ॥ ८८०४॥
MSS@8805@1कर्कशेन तु चापेन यः कृष्टौ हीनमुष्टिना ।
MSS@8805@2मत्स्यपुच्छा गतिस्तस्य सायकस्य प्रकीर्तिता ॥ ८८०५॥
MSS@8806@1कर्कोटिकार्कयोर्मूलं चूर्णयित्वा च सर्षपान् ।
MSS@8806@2सर्पिषा पाययेन् मन्त्री स्थावरक्ष्वेडशान्तये ॥ ८८०६॥
MSS@8807@1कर्णं चक्षुरजीगणत्तव पितुस्तातः पिता ते पुनः
शक्त्याधारकुमारमप्यजगणत्तं कातरत्वेन सः ।
MSS@8807@2देवोगान्महिषीति पश्यति जगत्त्वेवं विवेक्तुं पुनः प्रागल्भ्यं प्रथयन्ति
वस्तदपि च प्रज्ञाधनाः साधवः ॥ ८८०७॥
MSS@8808@1कर्णः सर्वशिरोगतस्त्रिभुवने कर्णेन किं न श्रूतं विश्राम्यन्ति
मृगीदृशामपि दृशः कर्णे न चित्रं क्वचित् ।
MSS@8808@2आश्चर्यं पुनरेतदेव यदयं निश्छिद्रसन्मण्डलः सप्ताम्भोनिधिमेखलां
वसुमतीं धत्ते जगन्मण्डलः ॥ ८८०८॥
MSS@8809@1कर्णकल्पितरसालमञ्जरी- पिञ्जरीकृतकपोलमण्डलः ।
MSS@8809@2निष्पतन्नयनवारिधारया राधया मधुरिपुर्निरीक्ष्यते ॥ ८८०९॥
MSS@8810@1कर्णगतेयममोघा दृष्टिस्तव शक्तिरिन्द्रदत्ता च ।
MSS@8810@2सा नासादितविजया क्वचिदपि नापार्थपतितेयम् ॥ ८८१०॥
MSS@8810A@1कर्णद्वयावनतकाञ्चनतालपत्रा वेण्यन्तलम्बिमणिमौक्तिकहेमगुच्छा ।
MSS@8810A@2कूर्पासकोत्कवचितस्तनबाहुमूला लाटी नितम्बपरिवृत्तदशान्तनीवी ॥
MSS@8811@1कर्णलङ्घिगुणोत्कर्षा वदान्या धन्विनो यथा ।
MSS@8811@2निष्फलान् न विमुञ्चन्ति मार्गणान् समितौ स्थिता ॥ ८८११॥
MSS@8812@1कर्णविषेण च भग्नः किं किं न करोति बालिशो लोकः ।
MSS@8812@2क्षपणकतामपि धत्ते पिबति सुरां नरकपालेन ॥ ८८१२॥
MSS@8813@1कर्णस्त्वचं शिबिर्मांसं जीवं जीमूतवाहनः ।
MSS@8813@2ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥ ८८१३॥
MSS@8813A@1कर्णस्फुरत्कनककुण्डलकान्तिरम्यम् आदृष्टिगोचरकुचद्वयलोभनीयम् ।
MSS@8813A@2कालेयबिन्दुकलिकायितकुङ्कुमाङ्कं कर्णाटयौवतमिदं कमनीयरूपम् ॥
MSS@8814@1कर्णस्य भूषणमिदं ममायतिविरोधिनः ।
MSS@8814@2इति कर्णोत्पलं प्रायस्तव दृष्ट्या विलङ्घ्यते ॥ ८८१४॥
MSS@8815@1कर्णाक्षिदन्तच्छदबाहुपाणि- पादादिनः स्वाखिलतुल्यजेतुः ।
MSS@8815@2उद्वेगभागद्वयताभिमानाद् इहैव वेधा व्यधित द्वितीयम् ॥ ८८१५॥
MSS@8816@1कर्णाग्रन्थितकिंतनुर्नतशिरा बिभ्रज्जराजर्जर-
स्फिक्संधिप्रविवेशितप्रविचलल्लाङ्गूलनालः क्षणम् ।
MSS@8816@2आराद् वीक्ष्य विपक्षमाक्रमकृतक्रोधस्फुरत्कन्धरं श्वा
मल्लीकलिकाविकाशिदशनः किंचित् क्वणन् गच्छति ॥ ८८१६॥
MSS@8817@1कर्णाग्रे पीडिते येषां सिन्दूराभस्य दर्शनम् ।
MSS@8817@2शोणितस्य भवेत् क्षिप्रं ते वाह्याश्चिरजीविनः ॥ ८८१७॥
MSS@8818@1कर्णाटं देहि कर्णाधिकविधिविहितत्याग लाटं ललाट- प्रोत्तुङ्ग
द्राविडं वा प्रचलभुजबलप्रौढिमागाढराढम् ।
MSS@8818@2प्रस्फूर्जद्गुर्जरं वा दलितरिपुवधूगर्भ वैदर्भकं वा गाजी
राजीवदृष्टे कुशशतमथवा शाहजल्लालुदीन ॥ ८८१८॥
MSS@8819@1कर्णाटीदशनाङ्कितः शितमहाराष्ट्रीकटाक्षाहततः प्रौढान्ध्रीस्तनपीडितः
प्रणयिनीभ्रूभङ्गवित्रासितः ।
MSS@8819@2लाटीबाहुविवेष्टितश्च मलयस्त्रीतर्जनीतर्जितः सोऽयं सम्प्रति
राजशेखरकविर्वाराणसीं वाञ्छति ॥ ८८१९॥
MSS@8820@1कर्णाभ्यर्णविदीर्णसृक्कविकटव्यादानदीप्ताग्निभिर्
दंष्ट्राकोटिविशङ्कटैरित इतो धावद्भिराकीर्यते ।
MSS@8820@2विद्युत्पुञ्जनिकाशकेशनयनभ्रूश्मश्रुजालैर्न भो
लक्ष्यालक्ष्यविशुष्कदीर्घवपुषामुल्कामु खानां मुखैः ॥ ८८२०॥
MSS@8821@1कर्णाभ्यर्णारिशृङ्गक्षतिरुधिररसास्वादनाबद्धगर्ध-
ध्वाङ्क्षच्छायात्तभीतिप्रतिहतधवलीवर्गसं वर्धनेच्छः ।
MSS@8821@2शीलव्याक्रुद्धगोपीलगुडहतिनमत्पृष्ठवंशः कथंचित् प्रातः
केदारनीरं कलमदलभिया कूणिताक्षो महोक्षः ॥ ८८२१॥
MSS@8822@1कर्णामृतं सूक्रिसं विमुच्य दोषे प्रयत्नः सुमहान् खलानाम् ।
MSS@8822@2निरीक्षते केलिवनं प्रविश्य क्रमेलकः कण्टकजालमेव ॥ ८८२२॥
MSS@8823@1कर्णारुन्तुदमन्तरेण रणितं गाहस्व काक स्वयम् माकन्दं
मकरन्दसुन्दरमिदं त्वां कोकिलं मन्महे ।
MSS@8823@2भव्यानि स्थलसौष्ठवेन कतिचिद् वस्तूनि कस्तूरिकां
नेपालक्षितिपालभालतिलके पङ्कं न शङ्केत कः ॥ ८८२३॥
MSS@8824@1कर्णारुन्तुदमेव कोकिलरुतं तस्याः श्रुते भाषिते चन्द्रे
लोकरुचिस्तदाननरुचेः प्रागेव संदर्शनात् ।
MSS@8824@2चक्षुर्मीलनमेव तन्नयनयोरग्रे मृगीणां वरं हैमो वल्ल्यपि तावदेव
ललिता यावन्न सा लक्ष्यते ॥ ८८२४॥
MSS@8825@1कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाक्षेपनितान्तगौरे ।
MSS@8825@2तस्याः कपोले परभागलाभाद् बबन्ध चक्षूंषि यवप्ररोहः ॥ ८८२५॥
MSS@8825A@1कर्णालङ्करणं कदा कृतमिति स्पर्शः कपोले कृतः कीदृक् कान्तमहो
नु कञ्चुकमिति न्यस्तः करो वक्षसि ।
MSS@8825A@2रागः साहजिकः किमेष वदनेऽप्यस्पर्शि बिम्बाधरो मोग्ध्येनैव
मृगीदृशि व्यवसितं निर्विघ्नमासीन्मम ॥
MSS@8826@1कर्णाहतिव्यतिकरं करिणामुपेक्ष्य दानं व्यवस्यति मध्रुव्रत एष
तिक्तम् ।
MSS@8826@2स्मर्तव्यतामुपगतेषु सरोरुहेषु धिग् जीवितव्यसनमस्य मलीमसस्य
॥ ८८२६॥
MSS@8827@1कर्णिकादिष्विव स्वर्णम् अर्णवादिष्विवोदकम् ।
MSS@8827@2भेदिष्वभेदि यत् तस्मै परस्मै महसे नमः ॥ ८८२७॥
MSS@8828@1कर्णिकारलताः फुल्लकुसुमाकुलषट्पदाः ।
MSS@8828@2सकज्जलशिखा रेजुर्दीपमाला इवोज्ज्वलाः ॥ ८८२८॥
MSS@8829@1कर्णिकारससौवीरगुप्तां त्रिकटुमाधवीम् ।
MSS@8829@2यष्टीधान्यगुडक्षीरं दष्टो मत्तशुना पिबेत् ॥ ८८२९॥
MSS@8830@1कर्णिनालीकनाराचा निर्हरन्ति शरीरतः ।
MSS@8830@2वाक्षल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥ ८८३०॥
MSS@8831@1कर्णे कान्तागमनवचनश्राविणि स्वर्णभूषां तस्यादर्शिन्यकृत नयने
श्यामिकामञ्जनेन ।
MSS@8831@2स्थाप्यः कुत्र प्रिय इति परामृश्य हारावृताङ्के हृत्पर्यङ्के
पुलकपटलीतूलिकामास्तृणोति ॥ ८८३१॥
MSS@8832@1कर्णें चामरचारुकम्बुकलिका कण्ठे मणीनां गणः सिन्दूरप्रकरः
शिरःपरिसरे पार्श्वान्तिके किङ्किणी ।
MSS@8832@2लब्धश्चेन् नृपवाहनेन करिणा बद्धेन भूषाविधिस् तत् किं
भूधरधूलिधूसरतनुर्मान्यो न वन्यः करी ॥ ८८३२॥
MSS@8833@1कर्णेजपः कुटिलमूर्तिरसव्यपाणिर् अग्रेसरस्तदितरस्तव बद्धमुष्टिः ।
MSS@8833@2तन्मार्गणास्तदपि लक्षममी लभन्ते धानुष्क तत् किमपि कौशलमद्भुतं
ते ॥ ८८३३॥
MSS@8834@1कर्णेजपा अपि सदा कुटिलस्वभावा दुष्टाशया निरभिसंधितवैरिभूताः ।
MSS@8834@2सोहार्दहृष्टहृदया मयि सन्तु येषां जिह्वापटुर्विनिमयेषु गुणा
गुणानाम् ॥ ८८३४॥
MSS@8835@1कर्णेजपानां वचनप्रपञ्चान्- महात्मनः क्वापि न दूषयन्ति ।
MSS@8835@2भुजङ्गमानां गरलप्रसङ्गान्- नापेयतां यान्ति महासरांसि ॥ ८८३५॥
MSS@8836@1कर्णे तत् कथयन्ति दुन्दुभिरवै राष्ट्रे यदुद्घोषितं तन्नम्राङ्गतया
वदन्ति करुणं यस्मात् त्रपावान् भवेत् ।
MSS@8836@2श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न मर्मान्तकृद् ये केचिन् ननु
शाठ्यमौग्ध्यनिधयस्ते भूभृतां रञ्जकाः ॥ ८८३६॥
MSS@8837@1कर्णे ताटङ्कलक्ष्मीमुरसि मकरिकापत्रमूरौ दुकूलं सव्येऽर्धे दक्षिणे
च द्विरसनभसितव्यालकृत्तीर्दधानः ।
MSS@8837@2कण्ठे निःसीमशीर्षस्रजमथ विदधद्वीक्षितः शैलपुत्र्या
सभ्रूविक्षेपमन्तःस्मितललितमुखो भूतभर्तावताद् वः ॥ ८८३७॥
MSS@8838@1कर्णे तालदलं तनौ मलयजं कर्पूरवासोंऽशुके चूले
गुम्फितकेतकीदलभरः कण्ठे नवैकावली ।
MSS@8838@2वासः श्रीवनवाससीमनि वचश्रीः सत्कवेरुक्तयो वक्त्रे नागरखण्डमस्तु
पुरतः प्रेमाकुलाः कुन्तलाः ॥ ८८३८॥
MSS@8839@1कर्णेन घातयित्वा घटोत्कचं शक्रशक्तिनिर्मोक्षात् ।
MSS@8839@2जीवितमरक्षि पार्थैः स्वात्मानं सर्वतो रक्षेत् ॥ ८८३९॥
MSS@8840@1कर्णेन निर्जितोऽस्मीति चिन्तां चिन्तामणे त्यज ।
MSS@8840@2जिता देवद्रुमाः पञ्च न दुःखं पञ्चभिः सह ॥ ८८४०॥
MSS@8841@1कर्णे बद्धा रवौ श्वेततुरंगरिपुमूलिका ।
MSS@8841@2सर्वज्वरहरा श्वेतमन्दारस्य च मूलिका ॥ ८८४१॥
MSS@8842@1कर्णे यन्न कृतं सखीजनवचो यन्नादृता बन्धुवाक् यत् पादे निपतन्नपि
प्रियतमः कर्णोत्पलेनाहतः ।
MSS@8842@2तेनेन्दुर्दहनायते मलयजालेपः स्फुलिङ्गायते रात्रिः कल्पशतायते
बिसलताहारोऽपि भारायते ॥ ८८४२॥
MSS@8843@1कर्णेऽवतंसयितुमर्पयितुं शिखासु माष्टुं रतिश्रमजलं चषके
निधातुम् ।
MSS@8843@2कण्ठे गुणं रचयितुं वलयान् र्विधातुं स्त्रीणां मनोऽतिलुलुभे
शशिनः करेषु ॥ ८८४३॥
MSS@8844@1कर्णोत्तंसः शिशुशुकवधूपिच्छलीलं शिरीषं सान्तःसूत्राः
परिमलमुचो मल्लिकानां च हाराः ।
MSS@8844@2मुक्तागौरैर्वलयरचनाकन्दलाग्रैर्बिसानां ग्रीष्मारम्भे रमयति नवं
मण्डनं कामिनीनाम् ॥ ८८४४॥
MSS@8845@1कर्णोत्तालितकुन्तलान्तनिपतत्तोयक्षणासङ्गिना हारेणेव वृतस्तनी पुलकिता
शीतेन सीत्कारिणी ।
MSS@8845@2निर्धौताञ्जनशोणकोणनयना स्नानावसानेऽङ्गना प्रस्यन्दत्कबरीभरा
न कुरुते कस्य स्पृहार्द्रं मनः ॥ ८८४५॥
MSS@8845A@1कर्णोत्पलं कटाक्षाः कान्तिस्ते कनककञ्चुकविशेषः ।
MSS@8845A@2हसितानि सिन्धुकन्ये हारास्स्तनशैलनिर्झंरविहाराः ॥
MSS@8846@1कर्णोत्पलान्नयनमपि गतिच्युतात्ते तन्मीलने मुखमयं न जहाति
भृङ्गः ।
MSS@8846@2येनैवमद्य विनिवारयसि प्रमत्ते तस्मिन् करेऽपि न किमम्बुजसाम्यदोषः
॥ ८८४६॥
MSS@8847@1कर्णोत्पलेनापि मुखं सनाथं लभेत नेत्रद्युतिनिर्जितेन ।
MSS@8847@2यद्येतदीयेन ततः कृतार्था स्वचक्षुषी किं कुरुते कुरङ्गी ॥ ८८४७॥
MSS@8848@1कर्णोत्सङ्गविसर्पिणी नयनयोः कान्तिर्वतंसोत्पलं
लाक्षासंभ्रमनिर्व्यपेक्षमधरं लावण्यमेवाञ्चति ।
MSS@8848@2हारोऽस्याः स्मितचन्द्रिकैव कुचयोरङ्गप्रभा कञ्चुकी तन्व्याः
केवलमङ्गभारमधुना मन्ये परं भूषणम् ॥ ८८४८॥
MSS@8849@1कर्णौ तावत् कुवलयदृशां लोचनाम्भोरुहाभ्याम् अभ्याक्रान्तौ कनकरुचिरो
भालदेशोऽपि नेयः ।
MSS@8849@2इत्याशङ्काकुलितमनसा वेधसा कज्जलौघैः सीमारेखा व्यरचि
निबिडभ्रूलताकैतवेन ॥ ८८४९॥
MSS@8850@1कर्णौ सपत्न्यः प्रविशालयेयुर् विशालयेयुर्न कदापि नेत्रे ।
MSS@8850@2विद्या सदभ्यासवशेन लभ्या सौजन्यमभ्यासवशादलभ्यम् ॥ ८८५०॥
MSS@8850A@1कर्तव्यं जिनवन्दनं विधिपरैर्हर्षोल्लसन्मानसैः
सच्चारित्रविभूषिताः प्रतिदिनं सेव्याः सदा साधवः ।
MSS@8850A@2श्रोतव्यं च दिने दिने जिनवचो मिथ्यात्वनिर्नाशनं दानादौ व्रतपालने
च सततं कार्या रतिः श्रावकैः ॥
MSS@8851@1कर्तव्यं त्वेव कर्मेति मनोरेष विनिश्चयः ।
MSS@8851@2एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः ॥ ८८५१॥
MSS@8852@1कर्तव्यं न करोति बन्धुभिरपि स्नेहात्मभिर्बोधितः कामित्वादवमन्यते
हितमतं धीरोऽप्यभीष्टं नरः ।
MSS@8852@2निष्कामस्य न विक्रिया तनुभृतो लोके क्वचिद् दृश्यते यत्तस्मादिदमेव
मूलमखिलानर्थस्य निर्धारितम् ॥ ८८५२॥
MSS@8853@1कर्तव्यं भूमिपालेन शरणागतरक्षणम् ।
MSS@8853@2कपोतरक्षणं श्येनात् कृत्वा कीर्तिं शिबिर्गतः ॥ ८८५३॥
MSS@8854@1कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् ।
MSS@8854@2॥। ॥। ॥। ॥। ॥। ॥। ॥ ८८५४॥
MSS@8855@1कर्तव्यः प्रतिदिवसं प्रसन्नचित्तैः स्वल्पोऽपि व्रतनियमोपवासधर्मः ।
MSS@8855@2प्राणेषु प्रहरति नित्यमेव मृत्युर् भूतानां महति कृतेऽपि हि प्रयत्ने
॥ ८८५५॥
MSS@8856@1कर्तव्यः संचयो नित्यं न तु कार्योऽतिसंचयः ।
MSS@8856@2अतिसंचयशीलोऽयं धनुषा जम्बुको हतः ॥ ८८५६॥
MSS@8857@1कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ।
MSS@8857@2अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि ॥ ८८५७॥
MSS@8858@1कर्तव्या चार्थसारेऽपि काव्ये शब्दविचित्रता ।
MSS@8858@2विना घण्टाटणत्कारं गजो गच्छन्न शोभते ॥ ८८५८॥
MSS@8859@1कर्तव्यानि च मित्राणि दुर्बलानि बलानि च ।
MSS@8859@2पश्य कूर्मपतिर्बद्धो मूषिकेण विमोचितः ॥ ८८५९॥
MSS@8860@1कर्तव्यान्येव मित्राणि सबलान्यबलानि च ।
MSS@8860@2हस्तियूथं वने बद्धं मूषकैर्यद् विमोचितम् ॥ ८८६०॥
MSS@8861@1कर्तव्ये साहसं नित्यम् उत्कटं हि विगर्हितम् ।
MSS@8861@2अतिसाहसदोषेण भीमः सर्पवशं गतः ॥ ८८६१॥
MSS@8861A@1कर्तव्यो गुणसंग्रहः परिहते देयं निजं मानसं श्रोतव्यं
वचनामृतं जिनवचः कार्यं यथास्थानवत् ।
MSS@8861A@2दातव्यं यतिपुङ्गवेषु निजकं न्यायप्रकल्प्यं धनं श्रद्धेयं
सततं सतां सुचरितश्रेयस्करोऽयं विधिः ॥
MSS@8862@1कर्तव्योऽप्याश्रयः श्रेयान् फलं भाग्यानुसारतः ।
MSS@8862@2नीलकण्ठस्य कण्ठेऽपि वासुकिर्वायुभक्षकः ॥ ८८६२॥
MSS@8863@1कर्तव्यो भ्रातृषु स्नेहो विस्मर्तव्या गुणेतराः ।
MSS@8863@2संबन्धो बन्धुभिः श्रेयान् लोकयोरुभयोरपि ॥ ८८६३॥
MSS@8864@1कर्तव्यो हृदि वर्तते यदि तरोरस्योपकारस्तदा मा कालं गमयाम्बुवाह
समये सिञ्चैनमम्भोभरैः ।
MSS@8864@2शीर्णे पुष्पफले दले विगलिते मूले गते शुष्कतां कस्मै किं
हितमाचरिष्यसि परीतापस्तु ते स्थास्यति ॥ ८८६४॥
MSS@8865@1कर्ता कारयिता चैव प्रेषको ह्यनुमोदकः ।
MSS@8865@2सकृतं दुष्कृतं चैव चत्वारः समभागिनः ॥ ८८६५॥
MSS@8866@1कर्ता कारयिता चैव यश्चैवमनुमन्यते ।
MSS@8866@2शुभं वा यदि वा पापं तेषामपि समं फलम् ।
MSS@8867@1कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽतिमानी
कृष्णाकेशोत्तरीयव्यपनयनमरुत् पाण्डवा यस्य दासाः ।
MSS@8867@2राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्वास्ते दुर्योधनोऽसौ
कथयत न रुषा द्रुष्टुमभ्यागतौ स्वः ॥ ८८६७॥
MSS@8868@1कर्तुं त्रिलोचनादन्यो न पार्थविजयं क्षमः ।
MSS@8868@2तदर्थः शक्यते द्रष्टुं लोचनद्वयिभिः कथम् ॥ ८८६८॥
MSS@8869@1कर्तुमकर्तुं शक्तः सकलं जगदेतदन्यथाकर्तुम् ।
MSS@8869@2यस्तं विहाय रामं कामं मा धेहि मानसान्यस्मिन् ॥ ८८६९॥
MSS@8870@1कर्तुमिष्टमनिष्टं वा कः प्रभुर्विधिना विना ।
MSS@8870@2कर्तारमन्यमारोप्य लोकस्तुष्यति कुप्यति ॥ ८८७०॥
MSS@8871@1कर्दमवदात्मवैभवम् उल्लास्य च मानवीं प्रजां सुचिरम् ।
MSS@8871@2तपनोत्तापप्लुष्टं स्ववपुः कृत्वा गतं सरसा ॥ ८८७१॥
MSS@8872@1कर्पासबीजमज्जानां चूर्णं तैलेन पाचयेत् ।
MSS@8872@2तेन संजायते पुष्पं युवतीनां चिराद् गतम् ॥ ८८७२॥
MSS@8872A@1कर्पासभस्मतक्रास्थिवर्जं सर्वं सितं शुभम् ।
MSS@8872A@2गोवाजिगजदेवर्षिवर्जं कृष्णं तु निन्दितम् ॥
MSS@8873@1कर्पासास्थिप्रचयनिचिता निर्धनश्रोत्रियाणां येषां
वात्याप्रविततकुटीप्राङ्गणान्ता बभूवुः ।
MSS@8873@2तत्सौधानां परिसरभुवि त्वत्प्रसादादिदानीं
क्रीडायुद्धच्छिदुरयुवतीहारमुक्ताः पतन्ति ॥ ८८७३॥
MSS@8874@1कर्पूरं चन्दनं कुष्ठं तुलसी सर्जसंभवम् ।
MSS@8874@2मुस्तं शिलारसं चैव धत्तूरमगुरुस्तथा ॥ ८८७४॥
MSS@8875@1शेफाली शतपुष्पा च सर्षपास्तगरं गुडः ।
MSS@8875@2तथा रुद्रजटा सर्वम् एतदेकत्र कारयेत् ॥ ८८७५॥
MSS@1564@1(अनेन योगराजेन धूपिताम्बरभूषणः ।
MSS@1564@2धूपिताङ्गस्त्रिभुवनं मनुजः कुरुते वशम् ॥ १५६४॥)
MSS@8876@1कर्पूर इव दग्धोऽपि शक्तिमान् यो जने जने ।
MSS@8876@2नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ॥ ८८७६॥
MSS@8877@1कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
MSS@8877@2सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ ८८७७॥
MSS@8878@1कर्पूरचन्दनरजो धवलं वहन्तीम् आश्यानचन्दनविलेपनमङ्गमङ्गम् ।
MSS@8878@2अन्तर्गतस्य दहती महतः स्मराग्नेर् दग्धस्य संक्षयवशादिव
भस्मशेषम् ॥ ८८७८॥
MSS@8879@1कर्पूरद्रवशीकरोत्करमहानीहारमग्नामिव
प्रत्यग्रामृतफेनपङ्कपटलीलेपोपदिग्धामिव ।
MSS@8879@2स्वच्छैकस्फटिकाश्मवेश्मजठरक्षिप्तामिव क्ष्मामिमां कुर्वन्
पार्वणशर्वरीपतिरसावुद्दाममुद्द्योतते ॥ ८८७९॥
MSS@8880@1कर्पूरधूलिधवलद्युतिपूरधौत- दिङ्मण्डले शिशिररोचिषि तस्य यूनः ।
MSS@8880@2लीलाशिरोंऽशुकनिवेशविशेषकॢप्ति- व्यक्तस्तनोन्नतिरभून्नयनावनौ
सा ॥ ८८८०॥
MSS@8880A@1कर्पूरधूलीरचितालवालः कस्तूरिकाकल्पितदोहदश्रीः ।
MSS@8880A@2हिमाम्बुपूरैरभिषिच्यमानः प्राञ्चं गुणं मुञ्चति किं पलाण्डुः ॥
MSS@8881@1कर्पूरधूलीरचितालवालः कस्तूरिकाकुङ्कुमलिप्तदेहः ।
MSS@8881@2सुवर्णकुम्भैः परिषिच्यमानो निजं गुणं मुञ्चति किं पलाण्डुः ॥ ८८८१॥
MSS@8882@1कर्पूरन्तकि केतकन्तकि शरद्राकाशशाङ्कन्तकि श्रीचन्द्रन्तकि
चन्दनन्तकि सुधासाराच्छपूरन्तकि ।
MSS@8882@2कैलासन्तकि दुग्धसागरलसत्स्वच्छाच्छदुन्धन्तकि श्रीशम्भुन्तकि
कीर्तयस्तव विभो दर्वीकरेन्द्रन्तकि ॥ ८८८२॥
MSS@8883@1कर्पूरन्ति सुधाद्रवन्ति कमलाहासन्ति हंसन्ति च प्रालेयन्ति हिमालयन्ति
करकासारन्ति हारन्ति च ।
MSS@8883@2त्रैलोक्याङ्गनरङ्गलङ्घिमगतिप्रागल्भ्यसंभावित् आः शीतांशोः
किरणच्छटा इव जयन्त्येतर्हि तत्कीर्तयः ॥ ८८८३॥
MSS@8884@1कर्पूरपूरच्छविवादविद्या- संवावदूकद्युतिशुक्तिताम्रे ।
MSS@8884@2इन्दौ नृपद्वेषि तमोवितानं सूर्योदये रोदिति चक्रवाकी ॥ ८८८४॥
MSS@8885@1कर्पूरपूरतुलनां कलयन्ति कीर्तेः श्रीरामचन्द्र तव यत् कवयः
कथं तत् ।
MSS@8885@2त्वद्वैरिणामतितरामपकीर्तितोऽस्याः स्याद् धूसरत्वमिति तत्र वयं प्रतीमः
॥ ८८८५॥
MSS@8886@1कर्पूरप्रतिपन्थिनो हिमगिरिग्रावाग्रसंघर्षिणः
क्षीराम्भोनिधिमध्यगर्भजयिनो गङ्गौघसर्वंकषाः ।
MSS@8886@2स्वच्छन्दं हरिचन्दनद्युतितुदः कुन्देन्दुसंवादिनस्
तस्यासन्नरविन्दकन्दरुचयोऽनेके गुणाः केचन ॥ ८८८६॥
MSS@8887@1कर्पूरभल्लातकशङ्खचूर्णं क्षारो यवानां समनःशिलश्च ।
MSS@8887@2तैलं विपक्वं हरितालमिश्रं निर्मूललोमानि करोति सद्यः ॥ ८८८७॥
MSS@8888@1कर्पूरमिश्रसेहुण्डदुग्धलेपेन जायते ।
MSS@8888@2शेफसो महती वृद्धिः कठिनस्त्रीसुखावहा ॥ ८८८८॥
MSS@8889@1कर्पूरमिश्रेण च कण्टकारी- बीजोद्भवेनैव रसेन लिप्तम् ।
MSS@8889@2लिङ्गं रते द्रावकरं वधूनां संजायतेऽत्यन्तसुखावहं च ॥ ८८८९॥
MSS@8890@1कर्पूर रे परिमलस्तव मर्दितस्य श्रीखण्ड रे परिमलस्तव घर्षितस्य ।
MSS@8890@2रे काकतुण्ड तव वह्निगतस्य गन्धः कस्तूरिका स्वयमथाधितगन्धदृष्टा
॥ ८८९०॥
MSS@8891@1कर्पूरवर्तिरिव लोचनतापहन्त्री फुल्लाम्बुजस्रगिव कण्ठसुखैकहेतुः ।
MSS@8891@2चेतश्चमत्कृतिपदं कवितेव रम्या नम्या नरीभिरमरीव हि सा विरेजे
॥ ८८९१॥
MSS@8892@1कर्पूरादपि कैरवादपि दलत्कुन्दादपि स्वर्णदी- कल्लोलादपि केतकादपि
ललत्कान्तादृगन्तादपि ।
MSS@8892@2दूरोन्मुक्तकलङ्कशंकरशिरःशीतांशुखण्डादपि श्वेताभिस्तव
कीर्तिभिर्धवलिता सप्तार्णवा मेदिनी ॥ ८८९२॥
MSS@8893@1कर्पूराम्बुनिषेकभाजि सरसैरम्भोजिनीनां दलैर् आस्तीर्णेऽपि
विवर्तमानवपुषोः स्रस्तस्रजि स्रस्तरे ।
MSS@8893@2मन्दोन्मेषदृशेः किमन्यदभवत्सा काप्यवस्था तयोर् यस्यां
चन्दनचन्द्रचम्पकदलश्रेण्यादि वह्नीयते ॥ ८८९३॥
MSS@8894@1कर्पूरायितसैकताय शिशिरक्षोदायमानातप- व्यूहाय
व्यजनानिलायितमहाझञ्झामरुद्रंहसे ।
MSS@8894@2अस्मै तन्वि निदाघवासरवयोमध्याभिसारक्रमो- त्साहात्युत्सवसाहसाय
महते सौहार्दमीहामहे ॥ ८८९४॥
MSS@8895@1कर्पूरीयन्ति भूमौ सरसि सरभसं कैरवीयन्ति गङ्गा- कल्लोलीयन्ति
नाके दिशि दिशि परितः केतकीयन्ति किं च ।
MSS@8895@2हंसीयन्त्यन्तरिक्षे कमलदलदृशां मौक्तिकीयन्ति कण्ठे
शुक्तीयन्यम्बुराशौ विशदविसरुचो रश्मयः शीतरश्मेः ॥ ८८९५॥
MSS@8896@1कर्पूरेण स्थलविरचना कुङ्कुमेनालवालं माध्वीकानि प्रतिदिनपयः
पञ्चबाणः कृषाणः ।
MSS@8896@2तत्रोत्पन्ना यदि किल भवेत् काञ्चनी कापि वल्ली सा चेदस्याः किमपि
लभते सुभ्रुवः सौकुमार्यम् ॥ ८८९६॥
MSS@8897@1कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदैर् अक्षालि स्फटिकोपलैः
किमघटि द्यावापृथिव्योर्वपुः ।
MSS@8897@2एतत् तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ दिक्कान्तामुकुरे
चकोरसुहृदि प्रौढे तुषारत्विषि ॥ ८८९७॥
MSS@8898@1कर्पूरैरिव पारदैरिव सुधास्यन्दैरिवाप्लाविते जाते हन्त दिवापि देव
ककुभां गर्भे भवत्कीर्तिभिः ।
MSS@8898@2धृत्वाङ्गे कवचं निबध्य शरधिं कृत्वा पुरो माधवं कामः
कैरवबान्धवोदयधिया धुन्वन् धनुर्धावति ॥ ८८९८॥
MSS@8899@1कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन ।
MSS@8899@2अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः ॥ ८८९९॥
MSS@8900@1कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु ।
MSS@8900@2ग्रस्यतेऽकर्मशीलस्तु सदानर्थैरकिंचनः ॥ ८९००॥
MSS@8901@1कर्म चैव हि सर्वेषां कारणानां प्रयोजकम् ।
MSS@8901@2श्रेयःपापीयसां चात्र फलं भवति कर्मणाम् ॥ ८९०१॥
MSS@8902@1कर्मजन्यशरीरेषु रोमाः शारीरमानसाः ।
MSS@8902@2शरा इव पतन्तीह विमुक्ता दृढधन्विभिः ॥ ८९०२॥
MSS@8903@1कर्मजाः प्रभवन्त्येव यथाकालमुपद्रवाः ।
MSS@8903@2एतत्तु कष्टं यच्छत्रुः कर्ताहमिति मन्यते ॥ ८९०३॥
MSS@8903A@1कर्म जीवं च संश्लिष्टं परिज्ञातात्मनिश्चयः ।
MSS@8903A@2विभिन्नीकुरुते साधुः सामायिकशलाकया ॥
MSS@8904@1कर्मज्ञानं च मोक्षाय कर्मण्यर्थोऽधिकारिता ।
MSS@8904@2अतोऽर्थेनैव कैवल्यं न कैवल्येन लभ्यते ॥ ८९०४॥
MSS@8905@1कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः ।
MSS@8905@2प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ॥ ८९०५॥
MSS@8906@1कर्मणः संचयात् स्वर्गनरकौ मोक्षबन्धने ।
MSS@8906@2कर्मणो ज्ञायते जन्तुर्बीजादिव नवाङ्कुरः ॥ ८९०६॥
MSS@8907@1कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
MSS@8907@2रजसस्तु फलं दुःखम् अज्ञानं तमसः फलम् ॥ ८९०७॥
MSS@8908@1सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च ।
MSS@8908@2प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ ८९०८॥
MSS@8909@1कर्मणां तु प्रशस्तानाम् अनुष्ठानं सुखावहम् ।
MSS@8909@2तेषामेवाननुष्ठानं पश्चात् तापकरं महत् ॥ ८९०९॥
MSS@8910@1कर्मणाचरितं पूर्वं सद्भिराचरितं च यत् ।
MSS@8910@2तदेवास्थाय मोदन्ते दान्ताः शमपरायणाः ॥ ८९१०॥
MSS@8911@1कर्मणा जायते जन्तुः कर्मणैव विलीयते ।
MSS@8911@2सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते ॥ ८९११॥
MSS@8912@1अस्ति चेदीश्वरः कश्चित् फलरूप्यन्यकर्मणाम् ।
MSS@8912@2कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः ॥ ८९१२॥
MSS@8913@1कर्मणा तक्षकारेण मनुष्यो यत्तु पुत्रिका ।
MSS@8913@2वासनारज्जुमाकृष्य सवंकर्मसु चोदितः ॥ ८९१३॥
MSS@8913A@1कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते ।
MSS@8913A@2तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥
MSS@8914@1कर्मणा बाध्यते बुद्धिर्बुद्ध्या कर्म न बाध्यते ।
MSS@8914@2सुबुद्धिरपि यद् रामो हैमं हरिणमन्वगात् ॥ ८९१४॥
MSS@8915@1कर्मणा मनसा वाचा यत्नाद्धर्मं समाचरेत् ।
MSS@8915@2अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन् न तु ॥ ८९१५॥
MSS@8916@1कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते ।
MSS@8916@2तदेवापहरत्येनं तस्मात् कल्याणमाचरेत् ॥ ८९१६॥
MSS@8916A@1कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा ।
MSS@8916A@2अक्लेशजननं प्रोक्तं त्वहिंसा परमर्षिभिः ॥
MSS@8917@1कर्मणामिष्टदुष्टानां जायते फलसंक्षयः ।
MSS@8917@2चेतसोऽर्थकषायत्वाद् यत्र सा घ्वस्तिरुच्यते ॥ ८९१७॥
MSS@8917A@1कर्मणा मोहनीयेन मोहितं सकलं जगत् ।
MSS@8917A@2धन्या मोहं समुत्सार्य तपस्यन्ति महाधियः ॥
MSS@8918@1कर्मणा येन तेनेह मृदुना दारुणेन वा ।
MSS@8918@2उद्धरेद् दीनमात्मानं समर्थो धर्ममाचरेत् ॥ ८९१८॥
MSS@8919@1कर्मणा रहितं ज्ञानं पङ्गुना सदृशं भवेत् ।
MSS@8919@2न तेन प्राप्यते किंचित् न च किंचित् प्रसाध्यते ॥ ८९१९॥
MSS@8920@1एवं ज्ञानेन हीनं यत् कर्मान्धेन समं स्मृतम् ।
MSS@8920@2मार्गो वा मार्गलक्ष्यं वा नैव तस्य प्रतीयते ॥ ८९२०॥
MSS@8921@1कर्मणा मनसा वाचा कर्तव्यं कर्म कुर्वतः ।
MSS@8921@2तस्मादेवेष्टसंसिद्धिश्चतुरस्रा प्रजायते ॥ ८९२१॥
MSS@8922@1कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः ।
MSS@8922@2लोकसंग्रहमेवापि सम्पश्यन् कर्तुमर्हसि ॥ ८९२२॥
MSS@8923@1कर्मणोऽपि प्रधानत्वं किं कुर्वन्ति शुभा ग्रहाः ।
MSS@8923@2वसिष्ठदत्तलग्नेऽपि जानकी दुःखभागिनी ॥ ८९२३॥
MSS@8924@1कर्मणो यस्य यः कालः तत्कालव्यापिनी तिथिः ।
MSS@8924@2तया कर्माणि कुर्वीत ह्रासवृद्धिं न कारयेत् ॥ ८९२४॥
MSS@8925@1कर्मणो हि प्रधानेन बुद्धिना किं प्रयोजनम् ।
MSS@8925@2पाषाणस्य कुतो बुद्धिस्ततो देवो भविष्यति ॥ ८९२५॥
MSS@8926@1कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
MSS@8926@2अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ ८९२६॥
MSS@8927@1कर्मण्यकर्म यः पश्येद् अकर्मणि च कर्म यः ।
MSS@8927@2स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ ८९२७॥
MSS@8928@1कर्मण्यकर्मविधिरेष यदाचरन्ति कर्माणि तत्तदनुबन्धजिहासयेति ।
MSS@8928@2सत्यं तथाप्यभिनवो भविता न बन्धः प्राचीनबन्धहरणे क इवाभ्युपायः
॥ ८९२८॥
MSS@8929@1कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः ।
MSS@8929@2वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः ॥ ८९२९॥
MSS@8930@1कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
MSS@8930@2मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ८९३०॥
MSS@8931@1कर्म त्यजेम यदि नूनमधः पतेम यद्याचरेम न कदापि भवं तरेम ।
MSS@8931@2कर्म त्यजेदिति चरेदिति च प्रवृत्ता भावेन केन निगमा इति न प्रतीमः
॥ ८९३१॥
MSS@8932@1कर्मदायादवल्लोकः कर्मसंबन्धलक्षणः ।
MSS@8932@2कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम् ॥ ८९३२॥
MSS@8933@1कर्मब्रह्मविचारणां विजहतो भोगापवर्गप्रदां घोषं कंचन
कण्ठशोषफलकं कुर्वन्त्यमी तार्किकाः ।
MSS@8933@2प्रत्यक्षं न पुनाति नापहरते पापानि पीलुच्छटा व्यप्तिर्नावति नैव
पात्यनुमितिर्नो पक्षता रक्षति ॥ ८९३३॥
MSS@8934@1कर्मभिः स्वैरवाप्तस्य जन्मनः पितरौ यथा ।
MSS@8934@2राज्ञं तथान्ये राज्यस्य प्रवृत्तावेव कारणम् ॥ ८९३४॥
MSS@8935@1कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् ।
MSS@8935@2अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥ ८९३५॥
MSS@8936@1कर्मभूमिरियं ब्रह्मन् फलभूमिरसौ मता ।
MSS@8936@2इह यत् क्रियते कर्म तत् परत्रोपभुज्यते ॥ ८९३६॥
MSS@8937@1कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर ।
MSS@8937@2तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ॥ ८९३७॥
MSS@8938@1कर्म सर्वोत्तमं किं मे करणीयं भवेदिति ।
MSS@8938@2मानवः प्रभवेद् वेत्तुं लब्ध्वा स्थैर्यं शमं तथा ॥ ८९३८॥
MSS@8939@1कर्माणि जन्मान्तरसंचितानि महान्ति विज्ञानमहाहुताशे ।
MSS@8939@2सर्वाणि दग्धानि भवन्ति सद्यो महानलस्यास्ति किमार्द्रभावः ॥ ८९३९॥
MSS@8940@1कर्माणि बध्नन्ति शुभाशुभानि कर्तात्रमौपाधिकमेव जीवम् ।
MSS@8940@2परं न तत्साक्षिणमस्तदोषम् आभीरमद्यात् किमजे शयाने ॥ ८९४०॥
MSS@8941@1कर्माणि यानि लोके दुःखनिमित्तानि लज्जनीयानि ।
MSS@8941@2सर्वाणि तानि कुरुते जठरनरेन्द्रस्य वशमितो जन्तुः ॥ ८९४१॥
MSS@8941A@1कर्माणि सर्वाणि च मोहनीये दुःखानि सर्वाणि दरिद्रतायाम् ।
MSS@8941A@2पापानि सर्वाणि च चौर्यभावे दोषा अशेषा अनृते भवन्ति ॥
MSS@8942@1कर्माण्यारभमाणानां दुःखहत्यै सुखाय च ।
MSS@8942@2पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ ८९४२॥
MSS@8943@1कर्मानिष्टं विधत्ते भवति परवशो लज्जते नो जनानां धर्माधर्मौ
न वेत्ति त्यजति गुरुकुलं सेवते नीचलोकम् ।
MSS@8943@2भूत्वा प्राज्ञः कुलीनः प्रथितपृथुगुणो माननीयो बुधोऽपि ग्रस्तो
येनात्र देही नुद मदनरिपुं जीव तं बुःखदक्षम् ॥ ८९४३॥
MSS@8943A@1कर्मानुभावदुःखित एवं मोहान्धकारगहनवति ।
MSS@8943A@2अन्ध इव दुर्गमार्गे भ्रमति हि संसारकान्तारे ॥
MSS@8944@1कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः ।
MSS@8944@2तस्मात् परोक्षवृत्तीनां फलैः कर्म विभावयेत् ॥ ८९४४॥
MSS@8945@1कर्मान्यजन्मनि कृतं सदसच्च दैवं तत् केवलं भवति जन्मनि
सत्कुलाद्ये ।
MSS@8945@2बाल्यात् परं विनयसौष्ठवपात्रतापि पुंदैवजा कृषिवदित्यत उद्यमेत
॥ ८९४५॥
MSS@8946@1कर्मापराधात् सत्त्वानां विनाशे समुपस्थिते ।
MSS@8946@2अनयो नयरूपेण बुद्धिमाक्रम्य तिष्ठति ॥ ८९४६॥
MSS@8947@1कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी ।
MSS@8947@2तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता ॥ ८९४७॥
MSS@8948@1कर्मारण्यं दहति शिखिवन्मातृवत्पाति दुःखात् सम्यग्रीतिं वदति
गुरुवत् स्वामिवद् यद् बिभर्ति ।
MSS@8948@2तत्त्वातत्त्वप्रकटनपटुः स्पष्टमाप्नोति पूतं तत् संज्ञानं
विगलितमलं ज्ञानदानेन मर्त्यः ॥ ८९४८॥
MSS@8949@1कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
MSS@8949@2इन्द्रियार्थान् र्विमूढात्मा मिथ्याचारः स उच्यते ॥ ८९४९॥
MSS@8950@1यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
MSS@8950@2कर्मेन्द्रियैः कर्मयोगम् असक्तः स विशिष्यते ॥ ८९५०॥
MSS@8950A@1कर्मेन्धनं यदज्ञानात् संचितं जन्मकानने ।
MSS@8950A@2उपवासशिखी सर्वं तद्भस्मीकुरुते क्षणात् ॥
MSS@8950B@1कर्मेन्धनं समाश्रित्य दृढा सद्भावनाहुतिः ।
MSS@8950B@2धर्मध्यानाग्निना कार्या दीक्षितेनाग्निकारिका ॥
MSS@8951@1कर्मैव कारणं चात्र सुगतिं दुर्गतिं प्रति ।
MSS@8951@2कर्मैव प्राक्तनमपि क्षणं किं कोऽस्ति चाक्रियः ॥ ८९५१॥
MSS@8952@1कर्मोक्तिनर्मनिर्माणैः प्रातः प्रातः प्रधावताम् ।
MSS@8952@2धनं धनं प्रलपतां निधनं विस्मृतं नृणाम् ॥ ८९५२॥
MSS@8952A@1कर्मोदयाद् भवगतिर् भवगतिमूला शरीरनिर्वृत्तिः ।
MSS@8952A@2देहादिन्द्रियविषया विषयनिमित्ते च सुखदुःखे ॥
MSS@8953@1कार्यस्य निःसंशयमात्महेतोः सरूपतां हेतुभिरभ्युपेत्य ।
MSS@8953@2दुःखस्य कार्यं सुखमामनन्तः स्वेनैव वाक्येन हता वराकाः ॥ ८९५३॥
MSS@8954@1कर्षणान्वेषणे यातुः क्षुतं जलदवृष्टये ।
MSS@8954@2हेमादिभूषणे नव्ये विधृते भूषणाप्तये ॥ ८९५४॥
MSS@8955@1कर्षति वपति लुनीते दीव्यति सीव्यति पुनाति वयते च ।
MSS@8955@2विदधाति किं न कृत्यं जठरानलशान्तये तनुमान् ॥ ८९५५॥
MSS@8956@1कर्षद्भिः सिचयाञ्चलानतिरसात् कुर्वद्भिरालिङ्गनं गृह्णानैः
कचमालिखद्भिरधरं विद्रावयद्भिः कुचौ ।
MSS@8956@2प्रत्यक्षेऽपि कलिङ्गमण्डलपतेरन्तःपुराणामहो धिक्कष्टं
विटपैर्विटैरिव वने किं नाम नाचेष्टितम् ॥ ८९५६॥
MSS@8957@1कलं कमुक्तं तनुमध्यनामिका स्तनद्वयी च त्वदृते न हन्त्यतः ।
MSS@8957@2न याति भूतं गणने भवन्मुखे कलङ्कमुक्तं तनुमध्यनामिका ॥ ८९५७॥
MSS@8958@1कलकण्ठ गणास्वाद्ये कामस्यास्त्रे निजाङ्कुरे ।
MSS@8958@2निम्बवृत्तिभिरुद्गदीर्णे न चूतः परितप्यते ॥ ८९५८॥
MSS@8959@1कलकलमपरा मुधा विधाय क्षितितिलकान् नयनान्तमाससाद ।
MSS@8959@2अवतरति मृगीदृशां तृतीयं मनसिजचक्षुरुपायदर्शनेषु ॥ ८९५९॥
MSS@8960@1कलकोकिलनादविवादबलद्- भ्रमरावलिलोलरसालद्रुम- ।
MSS@8960@2क्रममालतिकादिकदम्बलसत्- कुसुमागममोदमनोजशरैः ॥ ८९६०॥
MSS@8961@1परिपीडितया विधुसान्द्रकला- कमलाकरचम्पकसंगदधत्- ।
MSS@8961@2पवनैरनुचिन्तितया प्रिय सा सखि सम्प्रति किं क्रियतेऽबलया ॥ ८९६१॥
MSS@8962@1कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः ।
MSS@8962@2पारावतः परिभ्रम्य रिरंसुश्चुम्बति प्रियाम् ॥ ८९६२॥
MSS@8963@1कलक्वाणे वीणे विरम रणितात् कोकिल सखे सखेदो माभूस्त्वं द्रुहिणविहितस्ते
परिभवः ।
MSS@8963@2सुधे मुञ्च स्पर्धामधरमधुसंसर्गसरसाः स्फुटन्त्येता वाचः किमपि
कमनीया मृगदृशः ॥ ८९६३॥
MSS@8964@1कलङ्कदाशो गगनाम्बुराशौ प्रसार्य चन्द्रातपतन्तुजालम् ।
MSS@8964@2लग्नोडुमीनांल्लघु संजिघृक्षुश् चन्द्रप्लवस्थश्चरमाव्धिमेति
॥ ८९६४॥
MSS@8965@1कलङ्कयन्ति सन्मार्गजुषः परिभवन्त्यलम् ।
MSS@8965@2वात्या इवातिचपलाः स्त्रियो भूरिरजोवृताः ॥ ८९६५॥
MSS@8966@1तत् तासु न प्रसक्तव्यं धीरसत्त्वैः सुबुद्धिभिः ।
MSS@8966@2शीलमभ्यसनीयं तु वीतरागपदाप्तये ॥ ८९६६॥
MSS@8967@1कलङ्कहीनः क्षयदोषशून्यः सदा निवृत्तस्तमसो भयाच्च ।
MSS@8967@2बताभविष्यद् द्विजनायकोऽपि तदापि मन्ये न तवाननाभम् ॥ ८९६७॥
MSS@8968@1कलङ्किनः प्रिये दोषाकरस्य च जडस्य च ।
MSS@8968@2न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितुम् ॥ ८९६८॥
MSS@8969@1कलङ्किनि जले क्वापि सौरं प्रतिफलन् महः ।
MSS@8969@2तमोऽपहत्वं तनुते समृद्धिं च दिने दिने ॥ ८९६९॥
MSS@8970@1कलङ्की निःशङ्कं परितपतु शीतद्युतिरसौ भुजङ्गव्यासङ्गीवमतु
गरलं चन्दनरसः ।
MSS@8970@2स्वयं दग्धो दाहं वितरतु मनोभूरपि भृशं जगत्प्राण
प्राणानपहरसि किं ते समुचितम् ॥ ८९७०॥
MSS@8970A@1कलङ्केन यथा चन्द्रः क्षारेण लवणाम्बुधिः ।
MSS@8970A@2कलहेन तथा भाति ज्ञानवानापि मानवः ॥
MSS@8971@1कलत्रं पृष्ठतः कृत्वा रमते यः परस्त्रियः ।
MSS@8971@2अधर्मश्चापदस्तस्य सद्यः फलति नित्यशः ॥ ८९७१॥
MSS@8972@1कलत्रचिन्ताकुचितस्य पुंसः श्रुतं च शीलं च गुणाश्च सर्वे ।
MSS@8972@2अपक्वकुम्भे निहिता इवापः प्रयान्ति देहेन समं विनाशम् ॥ ८९७२॥
MSS@8973@1कलत्रनिन्दागुरुणा किलैवम् अभ्याहतं कीर्तिविपर्ययेण ।
MSS@8973@2अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर्हृदयं विदद्रे ॥ ८९७३॥
MSS@8974@1कलत्रपुत्रादिनिमित्ततः क्दचिद् विनिन्द्यरूपे विहितेऽपि कर्मणि ।
MSS@8974@2इदं कृतं कर्म विनिन्दितं सतां मयेति भव्यश्चकितो विनिन्दति
॥ ८९७४॥
MSS@8975@1कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा ।
MSS@8975@2वलिव्यपायस्फुटरोमराजिना निरायतत्त्वादुदरेण ताम्यता ॥ ८९७५॥
MSS@8976@1विलम्बमानाकुलकेशपाशया कयाचिदाविष्कृतबाहुमूलया ।
MSS@8976@2तरुप्रसूनान्यपदिश्य सादरं मनोधिनाथस्य मनः समाददे ॥ ८९७६॥
MSS@8977@1कलत्रमात्मा सुहृदो धनानि वृथा भवन्तीह निमेषमात्रात् ।
MSS@8977@2मुहुर्मुहुश्चाकुलितानि तानि तस्मान् न विद्वानतिविग्रही स्यात् ॥ ८९७७॥
MSS@8977A@1कलत्रहरणल्केशात् खिन्नानामात्मनस्तनौ ।
MSS@8977A@2धर्तुमुत्सुकता नष्टेः सुदृशां सुधियामिव ॥
MSS@8978@1कलभ तवान्तिकमागतम् अलिमेतं मा कदाप्यवज्ञासीः ।
MSS@8978@2अपि दानसुन्दराणां द्विपधुर्याणामयं शिरोधार्यः ॥ ८९७८॥
MSS@8979@1कलमाक्रान्तविश्वस्य मषीकृष्णस्य भोगिनः ।
MSS@8979@2आसन्नबन्धनस्यान्ते दिविरस्य धनेन किम् ॥ ८९७९॥
MSS@8980@1कलमं फलभारातिगुरुमूर्धतया शनैः ।
MSS@8980@2विनामान्तिकोद्भूतं समाघ्रातुमिवोत्पलम् ॥ ८९८०॥
MSS@8980A@1कलमधुररक्तकण्ठी शयने मदिरालसा समदना च ।
MSS@8980A@2वक्त्रापरवक्त्राभ्याम् उपतिष्ठतु वारमुख्या त्वाम् ॥
MSS@8981@1कलमाः पाकविनम्रा मूलतलाघ्रातसुरभिकल्हाराः ।
MSS@8981@2पवनाकम्पितशिरसः प्रायः कुर्वन्ति परिमलश्लाघाम् ॥ ८९८१॥
MSS@8982@1कलमान्तनिर्गतमषी- बिन्दुव्याजेन साञ्जनाश्रुकणा ।
MSS@8982@2कायस्थलुण्ठ्यमाना रोदिति खिन्नेव राजश्रीः ॥ ८९८२॥
MSS@8983@1कलय कमलमस्मिर्न्नित्युदीर्य स्थितानां प्रतिफलितमुखेषु
न्यस्तहस्तारविन्दाः ।
MSS@8983@2स्फटिकविपिनमध्ये माणिकप्रेयसीनां निभृतहसितपात्रं यत्र याता
युवानः ॥ ८९८३॥
MSS@8984@1कलयति कमलोपमानमक्ष्णोः प्रथयति वाचि सुधारसस्य साम्यम् ।
MSS@8984@2सखि कथय किमाचरामि कान्ते समजनि तत्र सहिष्णुतैव दोषः ॥ ८९८४॥
MSS@8985@1कलयति किं न सदा फलतां बहुफलतां च स वृक्षः ।
MSS@8985@2यस्य परोपकृतौ कश्चिन् न सपक्षोऽपि विपक्षः ॥ ८९८५॥
MSS@8986@1कलयति कुवलयमाला- ललितं कुटिलः कटाक्षविक्षेपः ।
MSS@8986@2अधरः किसलयलीला- माननमस्याः कलानिधिविलासम् ॥ ८९८६॥
MSS@8987@1कलयति मम चेतस्तल्पमङ्गारकल्पं ज्वलयति मम गात्रं चन्दनं
चन्द्रकश्च ।
MSS@8987@2तिरयति मम नेत्रे मोहजन्मान्धकारो विकृतबहुविकारं मन्मथो मां
दुनोति ॥ ८९८७॥
MSS@8988@1कलयतु हंसविलासगतिं स बकः सरसि वराकः ।
MSS@8988@2नीरक्षीरविवेकविधौ तस्य कुतः परिपाकः ॥ ८९८८॥
MSS@8989@1कलय वलयं धम्मिल्लेऽस्मिन्निवेशय मल्लिकां रचय सिचयं
मुक्ताहारं विभूषय सत्वरम् ।
MSS@8989@2मृगमदमषीपत्रालेपं कुरुष्व कपोलयोः सहचरि समायातः प्रातः
स ते हृदयप्रियः ॥ ८९८९॥
MSS@8990@1कलयसि वयस्य कस्मात् त्वं रुचिरं भारतीशास्त्रम् ।
MSS@8990@2अत्रोऽक्तिप्रत्युक्तौ कलय मिथो भूरिशस्त्रपातरणम् ॥ ८९९०॥
MSS@8991@1कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् ।
MSS@8991@2क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणाधिपतिमूर्तिरिति ॥ ८९९१॥
MSS@8992@1कलयात्र प्रकाश्यं चेत् किंचिद्वा दिव्यजीवने ।
MSS@8992@2तस्यामपि प्रकाशा स्याद् विशाला शान्तिरुज्ज्वला ॥ ८९९२॥
MSS@8992A@1कलये किसलयमधरं शङ्के पङ्केरुहं करद्वन्द्वम् ।
MSS@8992A@2मन्ये मनसिजवेत्रं गात्रं नेत्रैकमोहनं तन्व्याः ॥
MSS@8992B@1कलरवकण्ठकरम्बित- कलरवकलकण्ठकूजिते सुरते ।
MSS@8992B@2तव मनुमीलितलोचन- माननमवलोकितुं प्रिये कलये ॥
MSS@8993@1कलशे निजहेतुदण्डजः किमु चक्रभ्रमकारितागुणः ।
MSS@8993@2स तदुच्चकुचौ भवन् प्रभा- झरचक्रभ्रममातनोति यत् ॥ ८९९३॥
MSS@8994@1कलहः कदापि मास्त्विति कलितशरीरैक्ययोः शिवयोः ।
MSS@8994@2अहमस्म्यहमस्मीति प्राप्तः कलहो मम त्राणे ॥ ८९९४॥
MSS@8995@1कलहकलभविन्ध्यः कोपगृध्रश्मशानं व्यसनभुजगरन्ध्रं
द्वेषदस्युप्रदोषः ।
MSS@8995@2सुकृतवनदवाग्निर्मार्दवाम्भोदवायुर् नयनलिनतुषारोऽत्यर्थमर्थानुरागः
॥ ८९९५॥
MSS@8996@1कलहकलया यत् संवृत्यै त्रपावनतानना पिहितपुलकोद्भेदं
सुभ्रूश्चकर्ष न कञ्चुकम् ।
MSS@8996@2दयितमभितस्तामुत्कण्ठां विवव्रुरनन्तरं झटिति तटिति त्रुट्यन्तोऽन्तः
स्तनांशुकसन्धयः ॥ ८९९६॥
MSS@8997@1कलहप्रियातिदीर्घा खर्वा वा श्यामपीतहरिता वा ।
MSS@8997@2लम्बोष्ठी लघुनासा लघुशिथिलस्तनविभागा च ॥ ८९९७॥
MSS@8998@1कलहमातनुते मदिरावशस् तमिह येन निरस्यति जीवितम् ।
MSS@8998@2वृषमपास्यति संचिनुते मलं धनमपैति जनैः परिभूयते ॥ ८९९८॥
MSS@8999@1कलहान्तरिताप्रलपनम् अतः परं नायकस्य शिक्षा च ।
MSS@8999@2संभोगाविष्करणं कुलटा संकीर्णमिति च शृङ्गारः ॥ ८९९९॥
MSS@9000@1कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम् ।
MSS@9000@2कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम् ॥ ९०००॥
MSS@9001@1कलहायन्ते मूढाः कः प्रतिभूः श्वः प्रभात इति ।
MSS@9001@2तस्यामेव रजन्यां कः प्रतिभूः स्वस्य सत्तायाम् ॥ ९००१॥
MSS@9002@1कलां तामैन्दवीं वन्दे यया यादष्पतिः पिता ।
MSS@9002@2आरुह्य हरमूर्धानं कृतस्त्रैलोक्यमूर्धनि ॥ ९००२॥
MSS@9003@1कलाः सर्वे हरेरेव सप्रजापतय्स्तथा ।
MSS@9003@2एते त्वंशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् ॥ ९००३॥
MSS@9003A@1कलाकलापसम्पन्ना उपकर्तुः परञ्मुखाः ।
MSS@9003A@2न भवन्ति महात्मानः सरसः शिखिनो यथा ॥
MSS@9004@1कलाकाष्ठामुहूर्तानां कालस्य व्रजतां जवात् ।
MSS@9004@2न लक्ष्यते विभागेन दीपस्येवार्चिषां गतिः ॥ ९००४॥
MSS@9005@1कलात्तमायालवकान्तमूर्तिः कलक्वणद्वेणुनिनादरम्यः ।
MSS@9005@2श्रितो हृदि व्याकुलयंस्त्रिलोकीं श्रियेऽस्तु गोपीजनवल्लभो वः ॥ ९००५॥
MSS@9006@1कलाधारो वक्रः स्फुरदधररागो नवतनुर् गलन्मानावेशास्तरुणरमणीर्नागर
इव ।
MSS@9006@2घनश्रोणीबिम्बे नयनमुकुले चाधरदले कपोले ग्रीवायां
कुचकलशयोश्चुम्बति शशी ॥ ९००६॥
MSS@9007@1कलाधिनाथाधिगमाद् द्वितीये किमद्वितीयेति तनोषि गर्वम् ।
MSS@9007@2अयि त्वमस्मद्वचसि प्रतीया अयं तृतीयामुपगन्तुकामः ॥ ९००७॥
MSS@9008@1कलाधिनाथानयनाय सायं कुमुद्वतीप्रेषित एव भृङ्गः ।
MSS@9008@2किमिन्दुनालिङ्ग्य सरागमङ्के कृतः कलङ्कभ्रममातनोति ॥ ९००८॥
MSS@9009@1कलानां ग्रहणादेव सौभाग्यमुपजायते ।
MSS@9009@2देशकालौ त्वपेक्ष्यासां प्रयोगः संभवेन्न वा ॥ ९००९॥
MSS@9010@1कलानाथः कामं भजति बहुदोषाङ्किततनुं कुमुद्वत्यास्तस्मिन्नपि भवति
किं नाम न रुचिः ।
MSS@9010@2न पद्मिन्या मोदः किमुदयत्युष्णमहसि प्रिये प्रायो दोषान् न गणयति
चित्तं मृगदृशः ॥ ९०१०॥
MSS@9010A@1कलानिधिकरस्पर्शात् प्रसन्नोल्लासितारका ।
MSS@9010A@2बिम्रणाम्बरमानीलं कामिनी यामिनीयते ॥
MSS@9011@1कलानिधिरयं रवेः समुपलभ्य रूपं स्वयं दिनान्तसमयेऽस्पृशत्
सपदि पद्मिनीं रागवान् ।
MSS@9011@2धवान्यकरसंगमान्मुकुलितेति पूर्वाकृतिं समीक्ष्य जहसुः प्रिया
ध्रुवमभूदतः पाण्डुरः ॥ ९०११॥
MSS@9012@1कलापिनां चारुतयोपयान्ति वृन्दानि लापोढघनागमानाम् ।
MSS@9012@2वृन्दानिलापोढघनागमानां कलापिनां चारुतयोऽपयान्ति ॥ ९०१२॥
MSS@9013@1कलाभिरुच्छ्रिता वेश्या रूपशीलगुणान्विता ।
MSS@9013@2लभते गणिकाशब्दं स्थानं च जनसंसदि ॥ ९०१३॥
MSS@9014@1कलामिन्दुः करं दाता धारां धाराधरो यदि ।
MSS@9014@2संकोचयिष्यते तर्हि जीविष्यति कथं जगत् ॥ ९०१४॥
MSS@9015@1कलारत्नं गीतं गगनतलरत्नं दिनमणिः सभारत्नं विद्वान्
श्रवणपुटरत्नं हरिकथा ।
MSS@9015@2निशारत्नं चन्द्रः शयनतलरत्नं शशिमुखी महीरत्नं श्रीमाञ्जयति
रघुनाथो नृपवरः ॥ ९०१५॥
MSS@9016@1कलावतः सैव कला ययाधःक्रियते भवः ।
MSS@9016@2बह्वीभिश्च कलाभिः किं याभिरङ्कः प्रदर्श्यते ॥ ९०१६॥
MSS@9017@1कलावति क्षततमसि प्रभावति स्फुटोदये जननयनाभिनन्दिनि ।
MSS@9017@2ददुर्दूशं शशिनि रुषाभिसारिकाः क्वचिद् भवत्यतिसुभगोऽपि दुर्भगः
॥ ९०१७॥
MSS@9018@1कलावति चलां दृष्टिं न कुर्यास्त्वं मुहुर्मुहुः ।
MSS@9018@2लग्नोऽपि न तथा बाणो बाधते चालितो यथा ॥ ९०१८॥
MSS@9019@1कलासीमा काव्यं सकलगुणसीमा वितरणं भये सीमा मृत्युः सकलसुखसीमा
सुवदना ।
MSS@9019@2तपःसीमा मुक्तिः सकलकृतिसीमाश्रितभृतिः प्रिये सीमाह्लादः
श्रवणसुखसीमा हरिकथा ॥ ९०१९॥
MSS@9020@1कला सेवाथ धर्मार्थौ तृष्णादारिद्र्यपद्धती ।
MSS@9020@2सन्तोषक्षान्तिकरुणा वैराग्यं तदनु स्तुतिः ॥ ९०२०॥
MSS@9021@1कलास्तास्ताः सम्यग्वहसि यदसि त्वं द्विजपतिर् द्युतिस्तादृग्नूत्ना जनिरपि
च रत्नाकरकुले ।
MSS@9021@2बहु ब्रूमः किं वा पुरहरशिरोमण्डनमसि त्वदीयं तत् सर्वं शशधर
कलङ्काद् विफलितम् ॥ ९०२१॥
MSS@9022@1कलिकलुषसङ्कटाकुल- कुटुम्बसंवलनखेदविकलस्य
MSS@9022@2प्रतिनिधिरिव प्रवासः संसारविरागसुखसमुद्रस्य ॥ ९०२२॥
MSS@9023@1कलिकलुषे मनसि स्वे कथमिव जगदार्जवं लभते ।
MSS@9023@2चक्षुर्दोषे जाग्रति चन्द्रद्वित्वं कुतो यातु ॥ ९०२३॥
MSS@9024@1कलिकालमियं यावद् अगस्त्यस्य मुनरेपि ।
MSS@9024@2मानसं खण्डयत्यत्र शशिखण्डानुकारिणी ॥ ९०२४॥
MSS@9025@1कलितगरिमा श्रोणिर्मध्यं विवृद्धवलित्रयं हृदयमुदयल्लज्जं
मज्जच्चिरन्तनचापलम् ।
MSS@9025@2मुकुलितकुचं वक्षश्चक्षुर्मनाग्धृतवक्रिम क्रमपरिगलद्बाल्यं
तस्या वपुस्तनुते श्रियम् ॥ ९०२५॥
MSS@9026@1कलितमम्बरमाकलयन् करैर् मृदितपङ्कजकोशपयोधरः ।
MSS@9026@2विकसदुत्पलनेत्रविलोकितः सखि निशां सरसीकुरुते विधुः ॥ ९०२६॥
MSS@9027@1कलितो रुचिरं न कर्म चेत् क्रियतेऽनङ्गकृतेः कुतः फलम् ।
MSS@9027@2स्मरतो हृदि पुण्डरीकदृग् भजतेऽसौ सफलस्ततः श्रमः ॥ ९०२७॥
MSS@9028@1कलिन्दगिरिनन्दिनीतटवनान्तरं भासयन् सदा पथि गतागतश्रमभरं
हरन् प्राणिनाम् ।
MSS@9028@2लतावलिशतावृतो मधुरया रुचा संभृतो ममाशु हरतु श्रमानतितमां
तमालद्रुमः ॥ ९०२८॥
MSS@9028A@1कलिन्दजानीरभरेऽर्धमग्ना बकाः प्रकामं कृतभूरिशब्दाः ।
MSS@9028A@2ध्वान्तेन वैराद् विनिगीर्यंमाणाः क्रोशन्ति मन्ये शशिनः किशोराः ॥
MSS@9029@1कलिभूपे समायाते धर्मोऽधर्मायते भुवि ।
MSS@9029@2अधर्मः सर्वंतः पुंसां हन्त धर्मवदर्थ्यते ॥ ९०२९॥
MSS@9030@1कलिमायान्तमुत्प्रेक्ष्य विलीयन्ते सुरा अपि ।
MSS@9030@2तदाश्रितस्य धर्मादेः का कथा जीवने पुनः ॥ ९०३०॥
MSS@9031@1कलिलं चैकरात्रेण पञ्चरात्रेण बुद्बुदम् ।
MSS@9031@2पक्षैकेनाण्डकः सोऽथ मासपूर्णे शिरो कुरु ॥ ९०३१॥
MSS@9032@1कलिसाम्राज्यमासाद्य न भेतव्यं भवान्तरात् ।
MSS@9032@2धर्मानुष्ठानमूढावां भीतिरेकावशिष्यते ॥ ९०३२॥
MSS@9033@1कलुषं कटुकं लवणं विरसं सलिलं यदि वाशुभगन्धि भवेत् ।
MSS@9033@2तदनेन भवत्यमलं सुरसं ससुगन्धि गुणैरपरैश्च युतम् ॥ ९०३३॥
MSS@9034@1कलुषं च तवाहितेष्वकस्मात् सितपङ्केरुहसोदरश्रि चक्षुः ।
MSS@9034@2पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः
॥ ९०३४॥
MSS@9035@1कलुषं मधुरं चाम्भः सर्वं सर्वत्र सांप्रतम् ।
MSS@9035@2अनार्जवजनस्येव कृतकव्याहृतं वचः ॥ ९०३५॥
MSS@9036@1कलेरन्ते भविष्यन्ति नररूपेण राक्षसाः ।
MSS@9036@2मनुष्यान् भक्षयिष्यन्ति वित्ततो न शरीरतः ॥ ९०३६॥
MSS@9037@1कलेर्दोषनिधे राजन्न् अस्ति ह्येको महान् गुणः ।
MSS@9037@2कीर्तिनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत् ॥ ९०३७॥
MSS@9037A@1कलौ कराले न सुखं लभेत पक्षद्वयादेव विरोधकाले ।
MSS@9037A@2मध्यस्थता प्रत्युत निन्द्यतेऽपि समन्ततो हा स कले प्रभावः ॥
MSS@9038@1कलौ कले खले मित्रे पुत्रे दुर्व्यसनान्विते ।
MSS@9038@2तस्करेषु प्रवृद्धेषु लुब्धे राज्ञि धनेन किम् ॥ ९०३८॥
MSS@9039@1कलौ गङ्गा काश्यां त्रिपुरहरपुर्यां भगवती प्रशस्ता देवानामपि
भवति सेव्यानुदिवसम् ।
MSS@9039@2इति व्यासो ब्रूते मुनिजनधुरीणो हरिकथा- सुधापानस्वस्थो
गलितभवबन्धोऽतुलमतिः ॥ ९०३९॥
MSS@9040@1कलौ जगपत्पतिं विष्णुं सर्वस्रष्टारमीश्वरम् ।
MSS@9040@2नार्चयिष्यन्ति मैत्रेय पाखण्डोपहता जनाः ॥ ९०४०॥
MSS@9041@1कलौ दशसहस्रेषु हरिस्त्यजति मेदिनीम् ।
MSS@9041@2तदर्धं जाह्लवीतोयं तदर्धं ग्रामदेवताः ॥ ९०४१॥
MSS@9041A@1कलौ युगे कल्मषमानसानाम् अन्यत्र धर्मे खलु नाधिकारः ।
MSS@9041A@2रामेति वर्णद्वयमादरेण सदा जपन्मुक्तिमुपेति जन्तुः ॥
MSS@9042@1कल्की कल्कं हरतु जगतः स्फूर्जदूजैस्वितेजा
वेदोच्छेदस्फुरितदुरितध्वंसने धूमकेतुः ।
MSS@9042@2येनोत्क्षिप्य क्षणमसिलतां धूमवत् कल्मषेच्छान् म्लेच्छान् हत्वा
दलितकलिनाकारि सत्यावतारः ॥ ९०४२॥
MSS@9043@1कल्पक्षोणिरुहोऽयमित्यनुदिनं भूमीसुरैर्भाव्यसे कामोऽसाविति
कामिनीभिरभितश्चित्ते चिरं चिन्त्यसे ।
MSS@9043@2श्रीनारायण एव केवलमिति प्रेम्णा श्रिया ध्यायसे त्वं कालोऽयमिति
प्रतिक्षितिधरैरेकोऽप्यनेकात्मभृत् ॥ ९०४३॥
MSS@9044@1कल्पतरुकामदोग्ध्री- चिन्तामणिधनदशङ्खानाम् ।
MSS@9044@2रचितो रजोभरपयस् तेजःश्चासान्तराम्बरैरेषः ॥ ९०४४॥
MSS@9045@1कल्पद्रुमः कल्पितमेव सूते सा कामधुक् कामितमेव दोग्धि ।
MSS@9045@2चिन्तामणिश्चिन्तितमेव दत्ते सतां हि सङ्गः सकलं प्रसूते ॥ ९०४५॥
MSS@9046@1कल्पद्रुमान् विगतवाञ्छजने सुमेरौ रत्नान्यगाधसलिले सरितामधीशे ।
MSS@9046@2धात्रा श्रियं निदधता प्रखलेषु नित्यम् अत्युज्ज्वलः खलु घटे निहितः
प्रदीपः ॥ ९०४६॥
MSS@9047@1कल्पद्रुमाश्च सन्तश्च नार्हन्ति समशीर्षिकाम् ।
MSS@9047@2अर्थिनां प्रार्थिताः पूर्वे फलन्त्यन्ये स्वयं यतः ॥ ९०४७॥
MSS@9048@1कल्पद्रुमैः किं कनकाचलस्थैः परोपकारप्रतिलम्भदुःस्थैः ।
MSS@9048@2वरं करीरो मरुमार्गवर्ती यः पान्थसार्थं कुरुते कृतार्थम् ॥ ९०४८॥
MSS@9049@1कल्पद्रुमो न जानाति न ददाति बृहस्पतिः ।
MSS@9049@2अयं तु जगतीजानिर्जानाति च ददाति च ॥ ९०४९॥
MSS@9050@1कल्पद्रुमोऽपि काले न भवेद् यदि फलप्रदः ।
MSS@9050@2को विशेषस्तदा तस्य वन्यैरन्यमहीरुहैः ॥ ९०५०॥
MSS@9050A@1कल्पद्रोरपि कल्पद्रुर्महतोऽपि मणेर्मणिः ।
MSS@9050A@2देवानामपि पूज्योऽसि कियत् ते मम पूरणम् ॥
MSS@9051@1कल्पयति येन वृत्तिं सदसि च सद्भिः प्रशस्यते येन ।
MSS@9051@2स गुणस्तेन गुणवता विवर्धनीयश्च रक्ष्यश्च ॥ ९०५१॥
MSS@9051A@1कल्पयेदेकशः पक्ष रोमश्मश्रुकचान्नखान् ।
MSS@9051A@2न चात्मदशनाग्रेण स्वपाणिभ्यां च नोत्तमः ॥
MSS@9052@1कल्पवृक्षशिखरेषु सम्प्रति प्रस्फुरद्भिरविकल्पसुन्दरि ।
MSS@9052@2हारयष्टिगणनामिवांशुभिः कर्तुमुद्यतकुतूहलः शशी ॥ ९०५२॥
MSS@9053@1कल्पस्थायि न जीवितम् ऐश्वर्यं नाप्यते च यदभिमतम् ।
MSS@9053@2लोकस्तथाप्यकार्यं कुरुते कार्यं किमुद्दिश्य ॥ ९०५३॥
MSS@9054@1कल्पान्तक्रूरकेलिः क्रतुकदनकरः कुन्दकर्पूरकान्तिः क्रीडन् कैलासकूटे
कलितकुमुदिनीकामुकः कान्तकायः ।
MSS@9054@2कङ्कालक्रीडनोत्कः कलितकलकलः कालकालीकलत्रः कालिन्दीकालकण्ठः
कलयतु कुशलं कोऽपि कापालिको नः ॥ ९०५४॥
MSS@9055@1कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः ।
MSS@9055@2तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ॥ ९०५५॥
MSS@9056@1कल्पान्तवाससंक्षोभलङ्घिताशेशभूभ् ऋतः
MSS@9056@2स्थैर्यप्रसादमर्यादास्ता एव हि महोदधेः ॥ ९०५६॥
MSS@9057@1कल्पान्ते क्रोधनस्य त्रिपुरविजयिनः क्रीडया संचरिष्णोः कृत्वापि
प्राणिजातैर्निजमुखकुहरातिथ्यमप्राप्ततृप्तेः ।
MSS@9057@2दिग्भित्तीः प्रेक्ष्य शून्याः प्रलयजलनिधिप्रेक्षितात्मीयमूर्ति-
ग्रासव्यासक्तमोघश्रमजनितरुषः पान्तु वो गर्जितानि ॥ ९०५७॥
MSS@9058@1कल्पान्ते शमितत्रिविक्रममहाकङ्कालबद्धस्फुरच्-
छेषस्यूतनृसिंहपाणिनखरप्रोतादिकोलामिषः ।
MSS@9058@2विश्वैकार्णवताविशेषमुदितौ तौ मत्स्यकूर्मावुभौ कर्षन् धीवरतां
गतोऽस्यतु सतां मोहं महाभैरवः ॥ ९०५८॥
MSS@9058A@1कल्प्यते किमिति कर्मणचिन्ता- स्वेदमेदुरमिदं निजचेतः ।
MSS@9058A@2पश्यतां नयति पूर्वभवात्तं पुण्यमेव भुवनानि किमन्यत् ॥
MSS@9059@1कल्याणं कथयामि किं सहचरि स्वैरेषु शश्वत् पुरा यस्या नाम
समीरितं मुररिपोः प्राणेश्वरीति त्वया ।
MSS@9059@2साहं प्रेमभिदाभयात् प्रियतमं दृष्ट्वापि दूतं प्रभोः सन्दिष्टास्मि
न वेति संशयवती पृच्छामि नो किंचन ॥ ९०५९॥
MSS@9060@1कल्याणं नः किमधिकमितो जीवनार्थं यदस्माल् लूत्वा वृक्षानहह
दहसि म्रातरङ्गारकार ।
MSS@9060@2किं त्वेतस्मिन्नशनिपिशुनैरातपैराकुलानाम् अध्वन्यानामशरणमरुप्रान्तरे
कोऽभ्युपायः ॥ ९०६०॥
MSS@9061@1कल्याणं परिकल्प्यतां पिककुले रोहन्तु वाञ्छाप्तयो हंसानामुदयोऽस्तु
पूर्णशशिनः स्ताद्भद्रमिन्दीवरे ।
MSS@9061@2इत्युद्बाष्यवधूगिरः प्रतिपदं सम्पूरयन्त्यान्तिके कान्तः
प्रस्थितिकल्पितोपकरणः सख्या भृशं वारितः ॥ ९०६१॥
MSS@9062@1कल्याणं भगवत्कथाकथनतः काव्यं विधातुः कवेस् तस्यैवाङ्कतया
क्वचिद् रचयतः शृङ्गारवीरादिकम् ।
MSS@9062@2को दोषो भविता यदत्र कविताशीलैः समाश्रीयते पन्था
व्यासवसुंधराश्रुतिभवग्रन्थादिषु प्रेक्षितः ॥ ९०६२॥
MSS@9063@1कल्याणं भवतां यशः प्रसरतां धर्मः सदा वर्धतां सम्पत्तिः
प्रथतां प्रजा प्रणमतां शत्रुक्षयो जायताम् ।
MSS@9063@2वाक्यं संवदतां वपुः प्रभवतां लक्ष्मीपतिः प्रीयताम् आयुस्ते
शरदां शतं विजयतां दानाय दीर्घायुषे ॥ ९०६३॥
MSS@9064@1कल्याणं भवतेऽस्तु कोकिलकुलाकल्पाय येन श्रुति- क्रूरक्रोष्टुरुतार्दितं
कलरवैर्विश्वं समाश्वासितम् ।
MSS@9064@2अत्यन्ताभ्यसनाभ्युदित्वरबृहन्नादावबोधोल्लस-
च्छब्दब्रह्मरसानुभूतिजनितानन्दौघनिष्यन्दिभिः ॥ ९०६४॥
MSS@9065@1कल्याणं वः क्रियासुर्मिलदटनियुगस्थास्नुगीर्वाणभोगि-
स्त्रैणव्यत्यस्तकल्पद्रुमनवसुमनोनागहारावलीनि ।
MSS@9065@2नालीकाश्लिष्टलक्ष्मीकरतलकमलोद्वान्तमाध्वीकधारा- तिम्यत्फालेक्षणानि
त्रिपुरहरधनुर्ज्यालताकर्षणानि॥ ९०६५॥
MSS@9066@1कल्याणं वो विधत्तां करटमदधुनीलोलकल्लोलमाला-
खेलद्रोलम्बकोलाहलमुखरितदिक्चक्रवालान्तरालम् ।
MSS@9066@2प्रत्नं वेतण्डरत्नं सततपरिचलत्कर्णतालप्ररोह-
द्वातङ्कूराजिहीर्षादरविवृतफणाशृङ्गभूषाभुजंगम् ॥ ९०६६॥
MSS@9067@1कल्याणदो भवेद् वीरे ध्रुवकश्चन्द्रशेखरः ।
MSS@9067@2द्विदिग्वर्णपदं यत्र त्रिपुटे च विधीयते ॥ ९०६७॥
MSS@9067@3द्रुतद्वन्द्वं लघुद्वन्द्वं ताले त्रिपुटसंज्ञके ॥ ९०६७॥
MSS@9067A@1कल्याणपादपारामं श्रुतगङ्गाहिमाचलम् ।
MSS@9067A@2ज्ञानाम्भोजरविं देवं वन्दे श्रीज्ञाननन्दनम् ॥
MSS@9068@1कल्याणभाक् सदा कार्ये सर्वसौभाग्यवर्धिनी ।
MSS@9068@2या खल्वेतादृशी भार्या सा देवी न तु मानुषी ॥ ९०६८॥
MSS@9068A@1कल्याणमावहतु नः कुहनावराहो यस्यास्थिसीम्नि निखिलं प्रतिरोमकूपम् ।
MSS@9068A@2आभाति सप्रणयमुद्वहतो धरित्रीं स्वेदाभिधान इव सात्त्विकहावभेदः ॥
MSS@9069@1कल्याणामावहतु वः शिवयोः शरीरम् एकं यदीयमसितच्छविकण्ठमूलम् ।
MSS@9069@2वामेतरेऽपि कुरुते सितभासि भागे प्रारब्धशैलतनयापरिणामशङ्काम्
॥ ९०६९॥
MSS@9070@1कल्याणवाक्त्वमिव किं पदमत्र कान्तं सद्भूपतेस्त्वमिव कः परितोषकारी ।
MSS@9070@2कः सर्वदा वृषगतिस्त्वमिवातिमात्रं भूत्याश्रितः कथय
पालितसर्वभूतः ॥ ९०७०॥
MSS@9071@1कल्याणस्तु यथाशक्ति करोति सफलं वचः ।
MSS@9071@2शठः पक्षौ चलयति द्वावप्यर्थोपलिप्सया ॥ ९०७१॥
MSS@9072@1कल्याणहितवान् भूपो गुरूणां दोषगुप्तकः ।
MSS@9072@2सममतिः सुखे दुःखे समरे चापलायितः ॥ ९०७२॥
MSS@9073@1कुलशीलेषु सम्पन्नो नीतिधर्मेषु पण्डितः ।
MSS@9073@2तथैव पूज्यते राजा चतुरस्रः प्रकीर्तितः ॥ ९०७३॥
MSS@9074@1कल्याणाङ्गरुचानुरक्तमनसा त्वं येन सम्प्रार्थ्यते यस्यार्थे सुमुखि
त्वया पुनरसुत्यागेऽपि संनह्यते ।
MSS@9074@2सोऽयं सुन्दरि पञ्चबाणविशिखव्यालीढदोरन्तर-
स्वैरोत्पीडितपीवरस्तनतटस्त्वद्दोर्लतापञ्जरे ॥ ९०७४॥
MSS@9075@1कल्याणानां त्वमसि महसां भाजनं विश्वसूर्ते धुर्यां लक्ष्मीमथ
मयि भृशं धेहि देव प्रसीद ।
MSS@9075@2यद् यत् पापं प्रतिजहि जगन्नाथ नम्नस्य तन् मे भद्रं भद्रं वितर
भगवन् भूयसे मङ्गलाय ॥ ९०७५॥
MSS@9076@1कल्याणानां निधानं कलिमलमथनं पावनं पावनानां पाथेयं यन्
मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य ।
MSS@9076@2विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां बीजं
धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम ॥ ९०७६॥
MSS@9077@1कल्याणानि ददातु वो गणपतिर्यस्मिन् नु तुष्टे सति क्षोदीयस्यपि कर्मणि
प्रभवितुं ब्रह्मापि जिह्मायते ।
MSS@9077@2जाते यच्चरणप्रणामसुलभे सौभाग्यभाग्योदये रङ्कस्याङ्कमनङ्कुशा
निविशते देवेन्द्रलक्ष्मीरपि ॥ ९०७७॥
MSS@9077@1कल्याणायभवन्तु खण्डपरशोः कोटीरवाटीरुहां वल्लीनां वलयानि
वेल्लदुरगश्रेणीनि शोणत्विषाम् ।
MSS@9077@2उन्मीलत्कनकारविन्दकलिकाकिञ्जल्कपुञ्जक्षरद्-
धूलीधूसरसिद्धसिन्धुलहरीसिन्दूरितेन्दूनि वः ॥ ९०७७॥
MSS@9078@1कल्याणि चन्दनरसैः परिषिच्य गात्रं द्वित्राण्यहानि कथमप्यतिवाहयेथाः
।
MSS@9078@2अङ्के निधाय भवतीं परिरभ्य दोर्भ्यां नेष्यामि सूर्यकिरणानपि
शीतलत्वम् ॥ ९०७८॥
MSS@9079@1कल्याणि पाणिपतितानि विना विचारम् एतानि मोक्तुमुचितानि न मौक्तिकानि ।
MSS@9079@2गुञ्जेति संजनयते यदिह भ्रमन्ते हस्तारविन्दनयनोत्पलयोः प्रभैव
॥ ९०७९॥
MSS@9080@1कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ।
MSS@9080@2एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ ९०८०॥
MSS@9081@1कल्याणोल्लाससीमा कलयतु कुशलं कालमेघाभिरामा काचित् साकेतधामा
भवगहनगतिक्लान्तिहारिप्रणामा ।
MSS@9081@2सौन्दर्यह्रीणकामा धृतजनकसुतासादरापाङ्गधामा दिक्षु प्रख्यातभूमा
दिविषदभिनुता देवता रामनामा ॥ ९०८१॥
MSS@9082@1कल्योत्थानपरा नित्यं गुरुशुश्रूषणे रता ।
MSS@9082@2सुसंमृष्टगृहा चैव गोशकृत्कृतलेपना ॥ ९०८२॥
MSS@9083@1कल्लोलक्षिप्तपङ्कत्रिपुरहरशिरःस्वःस्रवन्तीमृणालं कर्पूरक्षोदजालं
कुसुमशरवधूसीधुभृङ्गारनालम् ।
MSS@9083@2एतद् दुग्धाब्धिबन्धोर्गगनकमलिनीपत्रपानीयबिन्दोर् अन्तस्तोषं न केषां
किसलयति जगन्मण्डनं खण्डमिन्दोः ॥ ९०८३॥
MSS@9083A@1कल्लोलचपला लक्ष्मीः संगमाः स्वप्नसन्निभाः ।
MSS@9083A@2वात्याव्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनम् ॥
MSS@9084@1कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकरालय मावमंस्थाः ।
MSS@9084@2किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि
॥ ९०८४॥
MSS@9085@1कल्लोलसंचलदगाधजलैरलोलैः कल्लोलिनीपरिवृढैः किमपेयतोयैः ।
MSS@9085@2जीयात् स जर्जरतनुर्गिरिनिर्झरोऽयं यद्विप्रुषापि तृषिता
वितृषीभवन्ति ॥ ९०८५॥
MSS@9086@1कल्लोलैः स्थगयन् मुखानि ककुभामभ्रंलिहैरम्भसा क्षारेणापि
दिवानिशं जलनिधे गर्जन् न विश्राम्यसि ।
MSS@9086@2एतत्ते यदि घोरनक्रनिलयं स्वादु व्यधास्याद् विधिः किं कर्तासि तदा
न वेद्मि तरलैः स्वैरेव दुश्चेष्टितैः ॥ ९०८६॥
MSS@9087@1कल्लोलैर्विकिरत्वसौ गिरिवरान् वेलाविलासोत्थितैः शब्दैर्वा बधिरीकरोतु
ककुभो धत्तां च विस्तीर्णताम् ।
MSS@9087@2पान्थानां रवितापतप्तवपुषां तृष्णातिरेकच्छिदः किं साम्यं
प्रतनोः करोतु सरसोऽप्यब्धिः कृताडम्बरः ॥ ९०८७॥
MSS@9088@1कवयः कवयन्तु तैलभुक्ताः सरसा एव परन्तु दाक्षिणात्याः ।
MSS@9088@2अपि लोचनचञ्चला हरिण्यो मदिराक्ष्या न समाः कटाक्षपातैः ॥ ९०८८॥
MSS@9089@1कवयः कालिदासाद्याः कवयो वयमप्यमी ।
MSS@9089@2पर्वते परमाणौ च वस्तुत्वमुभयोरपि ।
MSS@9090@1कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः ।
MSS@9090@2प्रमदाः किं न कुर्वन्ति किं न जल्पन्ति मद्यपाः ॥ ९०९०॥
MSS@9091@1कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः ।
MSS@9091@2मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ॥ ९०९१॥
MSS@9092@1कवयः परितुष्यन्ति नेतरे कविसूक्तिभिः ।
MSS@9092@2नह्यकूपारवत् कूपा वर्धन्ते विधुकान्तिभिः ॥ ९०९२॥
MSS@9093@1कवलयति न चेतस्तस्य दारिद्र्यदुःखं न च पिशुनजनोक्तिः कर्णकण्डूं
करोति ।
MSS@9093@2वरकविकृतगोष्ठीबन्धगन्धोपभोगे य इह मधु वमन्तीं काव्यचिन्तां
करोति ॥ ९०९३॥
MSS@9094@1कवयति पण्डितराजे कवयन्त्यन्येऽपि विद्वांसः ।
MSS@9094@2नृत्यति पिनाकपाणौ नृत्यन्त्यन्येऽपि भूतवेतालाः ॥ ९०९४॥
MSS@9095@1कवयो वद कुत्र कीदृशाः कठिनं किं विदितं समन्ततः ।
MSS@9095@2अधुना तव वैरियोषितां हृदि तापः प्रबलो विहाय काः ॥ ९०९५॥
MSS@9095A@1कवलयसि चन्द्रदीधिती- र्नविरलमश्नासि नूनमङ्गारान् ।
MSS@9095A@2अधिकतरमुष्णमनयोः किमिह चकोरावधारयसि ॥
MSS@9096@1कवलितमिह नालं कन्दलं चेह दृष्टम् इह हि कुमुदकोशे पीतमम्भः
सुशीतम् ।
MSS@9096@2इति विरटति रात्रौ पर्यटन्ती तटान्ते सहचरपरिमुक्ता चक्रवाकी वराकी
॥ ९०९६॥
MSS@9097@1कविः करोति काव्यानि पण्डितो वेत्ति तद्रसम् ।
MSS@9097@2कामिनीकुचकाठिन्यं पतिर्जानाति नो पिता ॥ ९०९७॥
MSS@9098@1कविः करोति काव्यानि स्वादु जानाति पण्डितः ।
MSS@9098@2सुन्दर्या अपि लावण्यं पतिर्जानाति नो पिता ॥ ९०९८॥
MSS@9099@1कविः करोति पद्यानि लालयत्युत्तमो जनः ।
MSS@9099@2तरुः प्रसूते पुष्पाणि मरुद् वहति सौरभम् ॥ ९०९९॥
MSS@9100@1कविः पिता पोषयति पालको रसिकः पतिः ।
MSS@9100@2कवितायुवतेर्नूनं सोदरास्तु विवेकिनः ॥ ९१००॥
MSS@9101@1कविः सूयति काव्यानि हृदा दधति सज्जनाः ।
MSS@9101@2सूते मुक्ताः पयोराशिर्वहन्ति तरुणीस्तनाः ॥ ९१०१॥
MSS@9102@1कविताकलनेन किं नृपाणां यदि कवयो न लभन्ति पूर्णकामाः ।
MSS@9102@2नयनेन किमेणलोचनानां यदि वक्रं न विलोकिता युवानः ॥ ९१०२॥
MSS@9103@1कविताकुन्दविकासन- कृतिने विजितजनतानिदाघाय ।
MSS@9103@2दलितोद्दामाघाय प्रणतिं कलयामि माघाय ॥ ९१०३॥
MSS@9104@1कविता वनिता कस्य न मोदाय सचेतसः ।
MSS@9104@2रस एव सदा तस्या नरीनर्तीव सर्वतः ॥ ९१०४॥
MSS@9105@1कवित्वं न शृणोत्येव कृपणः कीर्तिवर्जितः ।
MSS@9105@2नपुंसकः किं कुरुते पुरःस्थितमृगीदृशा ॥ ९१०५॥
MSS@9106@1कवित्वगानप्रियवादसत्या- न्यस्या विधाता व्यधिताधिकण्ठम् ।
MSS@9106@2रेखात्रयन्यासमिषादमीषां वासाय सोऽयं विबभाज सीमाः ॥ ९१०६॥
MSS@9107@1कवित्वप्रोद्गुम्फश्रवणकृतझम्पव्यतिकरं चिरं येषां स्वान्तं
समजनि नितान्तं रसवशम् ।
MSS@9107@2अमीषां पीयूषापचितसुरयोषाधरपुटो- ल्लसन्माधुर्ये वा समुदयति
किं वा रतिरपि ॥ ९१०७॥
MSS@9108@1कवित्वमारोग्यमतीव मेधा स्त्रीणां प्रियत्वं कनकस्य लाभः ।
MSS@9108@2सर्वेषु तथ्यं स्वजनेषु पूजा स्वर्गस्थितानां किल चिह्नमेतत् ॥ ९१०८॥
MSS@9108A@1कवित्वशक्तिर्हि दिवोऽवतीर्णा भूमौ सुधासार इवार्यपुण्यात् ।
MSS@9108A@2पुनर्ग्रहीतुं निजवस्तु देवाः समागतास्तत् कवयः समुत्काः ॥
MSS@9109@1कवित्वे वादित्वं कनककुसुमे सौरभगुणो धनित्वे दातृत्वं
विषमतरुफले स्वादुरसता ।
MSS@9109@2कुलीने सौजन्यं मृगमदरसे रागरचना प्रभुत्वे विद्वत्त्वं
परभृतमुखे मानुषवचः ॥ ९१०९॥
MSS@9109A@1कविभावकृतं चिह्नम् अन्यत्रापि न दुष्यति ।
MSS@9109A@2मुखमिष्टार्थसंसिद्धं किं हि न स्यात् कृतात्मनाम् ॥
MSS@9110@1कविभिर्नूपसेवासु चित्रालंकारहारिणी ।
MSS@9110@2वाणी वेश्येव लोभेन परोपकरणीकृता ॥ ९११०॥
MSS@9111@1कविमतिरिव बहुलोहा सुघटितचक्रा प्रभातवेलेव ।
MSS@9111@2हरमूर्तिरिव हसन्ती भाति विधूमानलोपेता ॥ ९१११॥
MSS@9112@1कविरनुहरति च्छायां पदमेकं पादमेकमर्धं वा ।
MSS@9112@2सकलप्रबन्धहर्त्रे साहसकर्त्रे नमस्तस्मै ॥ ९११२॥
MSS@9113@1कविरमरः कविरचलः कविरभिनन्दश्च कालिदासश्च ।
MSS@9113@2अन्ये कवयः कपयश् चापलमात्रं पदं दधति ॥ ९११३॥
MSS@9114@1कविरविमहोत्कर्षान् हर्षन् प्रपञ्चय पञ्चषान् स्खलसि रसने किं
वा सर्वान् प्रवक्तुमनीश्वरे ।
MSS@9114@2गणयति यदप्येतान् धाता दिनावलिमालया तदपि भगवानेषामन्तं कदापि
न विन्दति ॥ ९११४॥
MSS@9115@1कविरहिताः कविलापा जायन्ते कण्ठशोषणायैव ।
MSS@9115@2संमुखगतः कविश्चेत् भवति कुलपितापि कविकुलपितैव ॥ ९११५॥
MSS@9116@1कविरेव कवेर्वेत्ति काव्यकर्मणि कौशलम् ।
MSS@9116@2शेषाहिरेव जानाति भुवो भारस्य निश्चयम् ॥ ९११६॥
MSS@9116A@1कविर्भारद्वाजो जगदवधिजाग्रन्निजयशा
रसश्रेणीमर्मव्यवहरणहेवाकरसिकः ।
MSS@9116A@2यदीयानां वाचां रसिकहृदयोल्लासनविधा- वमन्दानन्दात्मा परिणयति
सन्दर्भमहिमा ॥
MSS@9117@1कविवाक्यामृततीर्थ- स्नानैः पूता भृशं यशोदेहाः ।
MSS@9117@2येषां त एव भूपा जीवन्ति मृता वृथैवान्ये ॥ ९११७॥
MSS@9118@1कविविद्यादुराधर्षो यो राक्षस इवापरः ।
MSS@9118@2दक्षिणस्थो लब्धवर्णो विख्यातः कविराक्षसः ॥ ९११८॥
MSS@9119@1कविषु दधतमुत्कर्षं विस्फुरदनवद्यहृद्यवाग्वर्षम् ।
MSS@9119@2इह खलु खलप्रधर्षं श्रीहर्षं नौमि हर्षसंघर्षम् ॥ ९११९॥
MSS@9120@1कविहृदयेष्वनसूया कस्तूरीकर्दमेष्वमालिन्यम् ।
MSS@9120@2अक्षारता पयोधा- ववनीपालेषु पाण्डित्यम् ॥ ९१२०॥
MSS@9121@1कवीनां च बुधानां च वदान्यानां च यो गुरुः ।
MSS@9121@2नानाशास्त्रचणप्रज्ञः शिवनाथः स नम्यते ॥ ९१२१॥
MSS@9122@1कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः ।
MSS@9122@2विध्यमानश्रुतेर्माभूद् दुर्जनस्य कथं व्यथा ॥ ९१२२॥
MSS@9123@1कवीनां मानसं नौमि तरन्ति प्रतिभाम्भसि ।
MSS@9123@2यत्र हंसवयांसीव भुवनानि चतुर्दश ॥ ९१२३॥
MSS@9124@1कवीनां संतापो भ्रमणमभितो दुर्गतिरिति त्रयाणांपञ्चत्वं रचयसि
न तच्चित्रमधिकम् ।
MSS@9124@2चतुर्णां वेदानां व्यरचि नवता वीर भवता द्विषत्सेनालीनाभयुतमपि
लक्षं त्वमकृथाः ॥ ९१२४॥
MSS@9125@1कवीनामगलद् दर्पो नूनं वासवदत्तया ।
MSS@9125@2शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ॥ ९१२५॥
MSS@9126@1कवीन्दुं नौमि वाल्मीकिं यस्य रामायणीं कथाम् ।
MSS@9126@2चन्द्रिकामिव चिन्वन्ति चकोरा इव साधवः ॥ ९१२६॥
MSS@9127@1कवीन्द्राणामासन् प्रथमतरमेवाङ्गणभुवश्
चलद्भृङ्गासङ्गाकुलकरिमदामोदमधुराः ।
MSS@9127@2अमी पश्चात् तेषामुपरि पतिता रुद्रनृपतेः कटाक्षाः
क्षीरोदप्रसरदुरुवीचीसहचराः ॥ ९१२७॥
MSS@9128@1कवीश्वराणां वचसां विनोदैर् नन्दन्ति विद्यानिधयो न चान्ये ।
MSS@9128@2चन्द्रोपला एव करैः सुधांशोर् द्रवन्ति नान्या दृषदः कदाचित् ॥ ९१२८॥
MSS@9129@1कवेरभिप्रायमशब्दगोचरं स्फुरन्तमार्द्रेषु पदेषु केवलम् ।
MSS@9129@2वदद्भिरङ्गैः कृतरोमविक्रियैर् जनस्य तूष्णीं भवतोऽयमञ्जलिः
॥ ९१२९॥
MSS@9130@1कशाभिरिव हैमीभिर्विद्युद्भिरभिताडितम् ।
MSS@9130@2अन्तःस्तनितनिर्घोषं सवेदनमिवाम्बरम् ॥ ९१३०॥
MSS@9131@1कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् ।
MSS@9131@2आयतिस्थं चरेद् धर्म क्षत्रबन्धुरनिश्चितम् ॥ ९१३१॥
MSS@9132@1कश्चिच्छस्त्रापातमूढोऽपवोढुर् लब्ध्वा भूयश्चेतनामाहवाय ।
MSS@9132@2व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस् त्यक्तश्चात्मा का च लोकानुवृत्तिः
॥ ९१३२॥
MSS@9133@1कश्चित् कराभ्यामुपगूढनालम् आलोलपत्राभिहतद्विरेफम् ।
MSS@9133@2रजोभिरन्तःपरिवेषबन्धि लीलारविन्दं भ्रमयांचकार ॥ ९१३३॥
MSS@9134@1कश्चित् कष्टं किरति करकाजालमेकोऽतिमात्रं गर्जत्येव क्षिपति
विषयं वैद्युतं वह्निमन्यः ।
MSS@9134@2सूते वातं जवनमपरस्तेन जानीहि तावत् किं व्यादत्से विहग वदनं
तत्र तत्राम्बुवाहे ॥ ९१३४॥
MSS@9135@1कश्चित् कस्यचिदेव स्यात् सुहृद् विश्रम्भभाजनम् ।
MSS@9135@2पद्मं विकासयत्यर्कः संकोचयति कैरवम् ॥ ९१३५॥
MSS@9136@1कश्चित् कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तः शापेनास्तंगमितमहिमा
वर्षभोग्येण भर्तुः ।
MSS@9136@2यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं
रामगिर्याश्रमेषु ॥ ९१३६॥
MSS@9137@1कश्चित् क्रन्दति कालकर्कशकराकृष्टं विनष्टं हठाद् उत्कृष्टं
तनयं विलोक्य पुरतः पुत्रेति हा हा क्वचित् ।
MSS@9137@2कश्चिन्नर्तकनर्तकीपरिवृतो नृत्यत्यहो कुत्रचिच् चित्रं
संसृतिपद्धतिः प्रथयति प्रीतिं च कष्टं च नः ॥ ९१३७॥
MSS@9138@1कश्चित् तरति काष्ठेन सुगम्भीरां महानदीम् ।
MSS@9138@2स तारयति तत् काष्ठं स च काष्ठेन तार्यते ॥ ९१३८॥
MSS@9139@1कश्चित् तावत् त्वया दृष्टः श्रुतो वा शङ्कितोऽपि वा ।
MSS@9139@2क्षितौ वा यदि वा स्वर्गे यस्य मृत्युर्न विद्यते ॥ ९१३९॥
MSS@9140@1कश्चित् पण्यस्त्रीणां विभवोपचितान्यपुरुषयोजनया ।
MSS@9140@2विदधाति स्माराधन- मधनत्वमुपागतः कामी ॥ ९१४०॥
MSS@9141@1कश्चित् पान्थस्तृषार्तः पथि तपऋतौ गम्यमानोऽन्यपान्थं
पप्रच्छानन्दलीनो वद पथिक कुतो जह्नुकन्याप्रवाहः ।
MSS@9141@2तेनासौ शीघ्रवाचा प्रचलितमनसा विप्रवर्येण चोचे सूच्यग्रे
कूपषट्कं तदुपरि नगरी तत्र गङ्गाप्रवाहः ॥ ९१४१॥
MSS@9142@1कश्चित् पुमान् क्षिपति मां प्रति रूक्षवाक्यैः सोऽहं क्षमाभरणमेत्य
मुदं प्रयामि ।
MSS@9142@2शोकं व्रजामि पुनरेवमयं तपस्वी चारित्रतः स्खलितवानिति मन्निमित्तम्
॥ ९१४२॥
MSS@9143@1कश्चिदाम्रवणं छित्त्वा पलाशांश्च निपिञ्चति ।
MSS@9143@2पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥ ९१४३॥
MSS@9144@1कश्चिदाश्रयसौन्दर्याद् धत्ते शोभामसज्जनः ।
MSS@9144@2प्रमदालोचनन्यस्तं मलीमसमिवाञ्जनम् ॥ ९१४४॥
MSS@9145@1कश्चिद् दैवेन सौमित्रे योद्धुमुत्सहते पुमान् ।
MSS@9145@2यस्य न ग्रहणं किंचित् कर्मणोऽन्यत्र दृश्यते ॥ ९१४५॥
MSS@9146@1कश्चिद् दैवेन सौमित्रै योद्धुमुत्सहते सह ।
MSS@9146@2यस्येह विग्रहोपायो न कथंचन विद्यते ॥ ९१४६॥
MSS@9147@1कश्चिद् द्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य ।
MSS@9147@2वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे ददर्श ॥ ९१४७॥
MSS@9148@1कश्चिद् यथाभागमवस्थितेऽपि स्वसंनिवेशाद् व्यतिलङ्घिनीव ।
MSS@9148@2वज्रांशुगर्बाङ्गुलिरन्ध्रमेकं व्यापारयामास करं किरीटे ॥ ९१४८॥
MSS@9149@1कश्चिद् वाचं रचयितुमलं श्रोतुमेवापरस्ताम् कल्याणी ते मतिरुभयतो
विस्मयं नस्तनोति ।
MSS@9149@2न ह्येकस्मिन्नतिशयवतां संनिपातो गुणानाम् एकः सूते
कनकमुपलस्तत्परीक्षाक्षमोऽन्यः ॥ ९१४९॥
MSS@9150@1कश्चिन् नवं पल्लवमाददाति कश्चित् प्रसूनानि फलानि कश्चित् ।
MSS@9150@2परं करालेऽस्य निदाघकाले मूले न दाता सलिलस्य कश्चित् ॥ ९१५०॥
MSS@9151@1कश्चिन् मालासमं मित्रं कश्चिन् मित्रं तुलासमम् ।
MSS@9151@2कश्चिन् मेरुसमं मित्रं कश्चिन् मित्रं महीसमम् ॥ ९१५१॥
MSS@9152@1कश्चिन्मूर्च्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य ।
MSS@9152@2उच्छश्वास प्रस्थिता तं जिघृक्षुर् व्यर्थाकूता नाकनारी मुमूर्च्छ
॥ ९१५२॥
MSS@9153@1कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि ।
MSS@9153@2चारभटचौरचेटक- नटविटनिष्ठीवनशरावम् ॥ ९१५३॥
MSS@9154@1कश्मीरान् गन्तुकामस्य मीरशाहाख्यभूपतेः ।
MSS@9154@2शाहाबुद्दीनभूमीन्द्रः प्राहिणोदिति लेखकम् ॥ ९१५४॥
MSS@9155@1किमेवमविशङ्कितः शिशुकुरङ्ग लोलक्रमं परिक्रमितुमीहसे विरम
नैव शून्यं वनम् ।
MSS@9155@2स्थितोऽत्र गजयूथनाथमथनोच्छलच्छोणितच्-
छटापटलभासुरोत्कटसटाभरः केसरी ॥ ९१५५॥
MSS@9155A@1कषायकलुषो जीवो रागरञ्जितमानसः ।
MSS@9155A@2चतुर्गतिभवाम्भोधौ भिन्ननौरिव सीदति ॥
MSS@9155B@1कषायपशुभिर्दुष्टैर्धर्मकामार्थनाश कैः ।
MSS@9155B@2शममन्त्रहतैर्यज्ञं विधेहि विहितं बुधैः ॥
MSS@9156@1कषायमुक्तं कथितं चरित्रं कषायवृद्धावुपघातमेति ।
MSS@9156@2यदा कषायः शममेति पुंसस् तदा चरित्रं पुनरेति पूतम् ॥ ९१५६॥
MSS@9156A@1कषायरागवचनं वीतरागोऽधरस्तव ।
MSS@9156A@2विहारः कण्ठदेशश्च दूति प्रव्रजितासि किम् ॥
MSS@9156B@1कषायविजये सौख्यम् इन्द्रियाणां च निग्रहे ।
MSS@9156B@2जायते परमोत्कृष्टम् आत्मनो भवभेदि यत् ॥
MSS@9156C@1कषायविषयार्तानां देहिनां नास्ति निर्वूतिः ।
MSS@9156C@2तेषां च विरमे सौख्यं जायते परमाद्भुतम् ॥
MSS@9156D@1कषायविषयाहारत्यागो यत्र विधीयते ।
MSS@9156D@2उपवासः स विज्ञेयः शेषं लङ्घनकं विदुः ॥
MSS@9157@1कषायसङ्गौ सहते न वृत्तं समार्द्रचक्षुर्न दिनं च रेणुम् ।
MSS@9157@2कषायसङ्गौ विधुनन्ति तेन चारित्रवन्तो मुनयः सदापि ॥ ९१५७॥
MSS@9157A@1कषायान् शत्रुवत् पश्येद् विषयान् विषवत् तथा ।
MSS@9157A@2मोहं च परमं व्याधिम् एवमूचुर्विचक्षणाः ॥
MSS@9157B@1कषाया विषया योगाः प्रमादाविरती तथा ।
MSS@9157B@2मिथ्यात्वमार्तरौद्रे चेत्यशुभं प्रति हेतवः ॥
MSS@9157C@1कषायास्तन्निहन्तव्यास्तथा तत्सहचारिणः ।
MSS@9157C@2नोकषायाः शिवद्धारा गलीभूता मुमुक्षुभिः ॥
MSS@9158@1कषायैरुपवासैश्च कृतामुल्लाघतां नृणाम् ।
MSS@9158@2निजौषधकृतां वैद्यो निवेद्य हरते धनम् ॥ ९१५८॥
MSS@9159@1कष्टं कर्मेति दुर्मेधाः कर्तव्याद् विनिवर्तते ।
MSS@9159@2न साहसमनारभ्य श्रेयः समुपलभ्यते ॥ ९१५९॥
MSS@9160@1कष्टं खलु मूर्खत्वं कष्टं खलु यौवने च दारिद्र्यम् ।
MSS@9160@2कष्टादपि कष्टतरं परगृहवासः प्रवासश्च ॥ ९१६०॥
MSS@9161@1कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनम् ।
MSS@9161@2कष्टात् कष्टतरं चैव परगेहनिवासनम् ॥ ९१६१॥
MSS@9162@1कष्टं जीवति गणको गणिका कथकश्च सेवको वैद्यः ।
MSS@9162@2दिवसे दिवसे मरणं परजनमनरञ्जनी वृत्तिः ॥ ९१६२॥
MSS@9163@1कष्टं नैव परिस्थिते समुदियात् कार्येषु नो जातुचित् संजायेत न
चापि तद्व्यतिकराद् बाह्यादकिंचित्करात् ।
MSS@9163@2कस्माच्चित् खलु भावतोऽन्तरभवात् त्वस्माकमुत्पद्यते प्राणस्यैव
विशेषतोऽन्तरशयाद् भावात् समुज्जृम्भते ॥ ९१६३॥
MSS@9164@1कष्टं वने निवसतोऽत्र सदा नरस्य नो केवलं निजतनुप्रभवं
भवेच्च ।
MSS@9164@2दैवं च पित्र्यमखिलं न विभाति कृत्यं तस्माद् गृहे निवसतात्महितं
प्रचिन्त्यम् ॥ ९१६४॥
MSS@9165@1कष्टं साहसकारिणि तव नयनार्धेन सोऽध्वनि स्पृष्टः ।
MSS@9165@2उपवीतादपि विदितो न द्विजदेहस्तपस्वी ते ॥ ९१६५॥
MSS@9166@1कष्टं हृदि ज्वलति शोकमयो ममाग्निस् ते चक्षुषी च विरहज्वरजागरुके
।
MSS@9166@2एतन्मनो भ्रमति विष्वगसूंस्तथापि त्वं पश्यतोहर इव स्मर हर्तुकामः
॥ ९१६६॥
MSS@9167@1कष्टा वृत्तिः पराधीना कष्टो वासो निराश्रयः ।
MSS@9167@2निर्धनो व्यवसायश्च सर्वकष्टा दरिद्रता ॥ ९१६७॥
MSS@9168@1कष्टा वेधव्यथा कष्टो नित्यं च वहनक्लमः ।
MSS@9168@2श्रवणानामलंकारः कपोलस्य तु कुण्डलम् ॥ ९१६८॥
MSS@9169@1कष्टे नोपार्जितं वित्तं हेलया क्वापि निर्गतम् ।
MSS@9169@2किं करोमि क्व गच्छामि निर्भाग्योऽहं भुवस्तले ॥ ९१६९॥
MSS@9170@1कष्टो जनः कुलधनैरनुरञ्जनीयस् तन्नो यदुक्तमशिवं न हि तत्
क्षमं ते ।
MSS@9170@2नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न चरणैरवताडनानि
॥ ९१७०॥
MSS@9170A@1कष्टोपार्जितमत्र वित्तम्खिलं द्यूते मया योजितं विद्या कष्टतरं
गुरोरधिगता व्यापारिता कुस्तुतौ ।
MSS@9170A@2पारम्पर्यसमागता च विनयो वामेक्षणायां कृतः सत्पात्रे किमहं
करोमि विवशः कालेऽद्य नेदीयसि ॥
MSS@9171@1कस्तस्य जीवितार्थः सति विभवे कश्च तस्य पुरुषार्थः ।
MSS@9171@2योऽर्थिनमभिमुखमागतम् अनभिमुखः सन् विसर्जयति ॥ ९१७१॥
MSS@9172@1कस्तां निन्दति लुम्पति कः स्मरफलकस्य बर्णकं मुग्धः ।
MSS@9172@2को भवति रत्नकण्टकम् अमृते कस्यारुचिरुदेति ॥ ९१७२॥
MSS@9173@1कस्तावद् बलिकर्णभार्गवमहादानप्रमाणस्तवः कश्चासौ
कुरुपाण्डपाण्डुरयशः प्रस्तावनाविस्तरः ।
MSS@9173@2यावद् वर्षति वीरसिंहतनयो वृष्टीरिमाः काञ्चनीर् धाराः प्रावृषि
तावदञ्जनरुचिर्धारा न धाराधरः ॥ ९१७३॥
MSS@9174@1कस्तूरिकां तृणभुजामटवीमृगाणां निक्षिप्य नाभिषु चकार च तान्
वधार्हान् ।
MSS@9174@2मूढो विधिः सकलदुर्जनलोलजिह्वा- मूले स्म निक्षिपति चेत् सकलोपकारः
॥ ९१७४॥
MSS@9175@1कस्तूरिकां हरिण मुञ्च वनोपकण्ठं मा सौरभेण ककुभः
सुरभीकुरुष्व ।
MSS@9175@2आस्तां यशो ननु किरातशराभिघातात् त्रातापि हन्त भविता भवतो दुरापः
॥ ९१७५॥
MSS@9176@1कस्तूरिकाचन्दनकुङ्कुमानि सौभाग्यचिह्नानि विलासिनीनाम् ।
MSS@9176@2प्रयागमृत्स्नातिलकक्रियैव सौभाग्यचिह्नं विधवाललाटे ॥ ९१७६॥
MSS@9177@1कस्तूरिकातिलकमालि विधाय सायं स्मेरानना सपदि शीलय सौधमौलिम् ।
MSS@9177@2प्रौढिं भजन्तु कुमुदानि मुदामुदाराम् उल्लासयन्तु परितो हरितो मुखानि
॥ ९१७७॥
MSS@9177A@1कस्तूरिकादिक्रयविक्रयाङ्गां यदृच्छया यद्विपणिं गतानाम् ।
MSS@9177A@2सौरभ्यमङ्गेषु समग्रलग्नम् न हीयते पञ्चषमप्यहानि ॥
MSS@9178@1कस्तूरिकामृगाणाम् अण्डाद् गन्धगुणमखिलमादाय ।
MSS@9178@2यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिष्यामि ॥ ९१७८॥
MSS@9179@1कस्तूरी जायते कस्मात् को हन्ति करिणां शतम् ।
MSS@9179@2किं कुर्यात् कातरो युद्धे मृगात् सिंहः पलायनम् ॥ ९१७९॥
MSS@9180@1कस्तूरीति, किमङ्ग, सांपरिमलद्रव्यं किमप्यामरं पेया किं, न हि,
कीदृशी, मृगदृशां शृङ्गारलीलास्पदम् ।
MSS@9180@2धार्या कुत्र, कुचस्थलीषु, कुचयोः स्थौल्यं ततो हीयते क्लिष्टः
क्लिश्यति पक्वणैश्च बहुशः कस्तूरिकाविक्रयी ॥ ९१८०॥
MSS@9181@1कस्तूरीतिलकं तस्या जनयति शोभां भ्रुवोरन्तः ।
MSS@9181@2कोदण्डमध्यलग्नं फलमिव पञ्चेषुबाणस्य ॥ ९१८१॥
MSS@9182@1कस्तूरीतिलकं बाले भाले मा कुरु मा कुरु ।
MSS@9182@2अद्य साम्यं भजामीति जृम्भते शशलाञ्छनः ॥ ९१८२॥
MSS@9183@1कस्तूरीतिलकं बाले भाले मा कुरु मा कुरु ।
MSS@9183@2कलङ्कशङ्कया राहुर्ग्रसिष्यति तवाननम् ॥ ९१८३॥
MSS@9184@1कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं नासाग्रे नवमौक्तिकं
करतले वेणुं करे कङ्कणम् ।
MSS@9184@2सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं
गोपस्त्रीपरिवेष्टतो विजयते गोपालचूडामणिः ॥ ९१८४॥
MSS@9185@1कस्तूरीतिलकं ललाटरचितं नासामणिं निस्तलं वक्त्रं
कुञ्चितकेशपाशमनिशं दृष्टिं निसृष्टां पुरः ।
MSS@9185@2पुंसां मानसमत्स्यबन्धनविधौ धत्सेऽत्र वत्से स्वयं
जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥ ९१८५॥
MSS@9186@1कस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति
तमालबालमुकुलोत्तंसन्ति मौलिं प्रति ।
MSS@9186@2याः कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालागुरु- स्थासन्ति प्रथयन्तु
तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥ ९१८६॥
MSS@9187@1कस्तूरीयन्ति भाले तदनु नयनयोः कज्जलीयन्ति कर्ण- प्रान्ते
नीलोत्पलीयन्त्युरसि मरकतालंकृतीयन्ति देव्याः ।
MSS@9187@2रोमालीयन्ति नाभेरुपरि हरिमणीमेखलीयन्ति मध्ये कल्याणं कुर्युरेते
त्रिजगति पुरजित्कण्ठभासां विलासाः ॥ ९१८७॥
MSS@9188@1कस्तूरीवरपत्रभङ्गनिकरो भ्रष्टो न गण्डस्थले नो लुप्तं सखि
चन्दनं स्तनतटे धौतं न नेत्राञ्जनम् ।
MSS@9188@2रागो न स्खलितस्तवाधरपुटे ताम्बूलसंवर्धितः किं रुष्टासि
गजेन्द्रमत्तगमने किं वा शिशुस्ते पतिः ॥ ९१८८॥
MSS@9189@1कस्तूरी सितिमानमागतवती शौक्ल्यं गताः कुन्तला नीलं चोलमभूत्
सितं धवलिमा जातो मणीनां गणे ।
MSS@9189@2ध्वान्तं शान्तमभूत् समं नरपते त्वत्कीर्तिचन्द्रोदये
त्रैलोक्येङ्प्यभिसारसाहसरसः शान्तः कुरङ्गीदृशाम् ॥ ९१८९॥
MSS@9189A@1कस्तूर्या तत्कपोलद्वयभुवि मकरीनिर्मितौ प्रस्तुतायां निर्मित्सूनां
स्ववक्षस्यतिपरिचयनात् त्वत्प्रशस्तीरुपांशु ।
MSS@9189A@2वीर श्रीसिंहभूप त्वदहितकुभुजां राज्यलक्ष्मीसपत्नी- मानव्याजेन
लज्जां सपदि विदधते स्वावरोधे प्रगल्भाः ॥
MSS@9190@1कस्ते शशाङ्क मोहः सुधाकरोऽहं न कोऽपि मद्भिन्नः ।
MSS@9190@2किं ननु पश्यसि निजभा- जयि वनिताया मुखं मूढ ॥ ९१९०॥
MSS@9191@1कस्ते शौर्यमदो योद्धुं त्वय्येकं सप्तिमास्थिते ।
MSS@9191@2सप्तसप्तिसमारुढा भवन्ति परिपन्थिनः ॥ ९१९१॥
MSS@9192@1कस्त्वं, कृष्णमवेहि मां किमिह ते, मन्मन्दिराशङ्कया युक्तं
तन्नवनीतभाजनपुटे न्यस्तः किमर्थं करः ।
MSS@9192@2कर्तुं तत्र पिपीलिकापनयनं, सुप्ताः किमुद्बोधिता बाला, वत्सगतिं
विवेक्तुमिति संजल्पन् हरिः पातु वः ॥ ९१९२॥
MSS@9193@1कस्त्वं, कोऽपि, कुतोऽसि, रत्नवसतेस्तीरादहं नीरधेर्, लब्धं
किंचन, गर्जितैर्बधिरता दृग्व्याहतिः सैकतैः ।
MSS@9193@2मा खेदं कुरु तादृगौर्वदहनज्वालावलीदुःसहं क्षारोदं यदुपास्य
जीवसि सखे श्लाघ्यं न तन् मन्यसे ॥ ९१९३॥
MSS@9194@1कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः ।
MSS@9194@2इति परिभावय सर्वमसारं सर्वं त्यक्वा स्वप्नविचारम् ॥ ९१९४॥
MSS@9195@1कस्त्वं, तासु यदृच्छया, कितव यास्तिष्ठन्ति गोपाङ्गनाः प्रेमाणं
न विदन्ति यास्, तव हरे किं तासु ते कैतवम् ।
MSS@9195@2एषा हन्त हताशया यदभवं त्वय्येकताना परं तेनास्याः प्रणयोऽधुना
खलु मम प्राणैः समं यास्यति ॥ ९१९५॥
MSS@9196@1कस्त्वं, पीतांबरोऽहं, किमु वदसि मृषा चांबरं केन पीतं मुग्धे
कंसस्य शत्रुः, शिव शिव सालिलं सस्यवैरि क्व दृष्टम्।
MSS@9196@2मल्लास्यध्वंसनोऽहं किमिति निजमहो लास्यमध्वंसि चेति
व्याहारैर्वल्लवीनां निशि भवतु मुदेऽनुत्तरः श्रीपतिर्वः ॥ ९१९६॥
MSS@9197@1कस्त्वं ब्रह्म, न्नपूर्वः, क्व च तव वसति, र्याखिला ब्रह्मसृष्टिः
कस्ते नाथो, ह्यनाथः, क्व च तव जनको, नैव तातं स्मरामि
MSS@9197@2किं तेऽभीष्टं ददामि, त्रिपदपरिमिता भूमि, रल्पं किमेतत् त्रैलोक्यं,
भावगर्भं बलिमिदमवदद् वामनो वः स पायात् ॥ ९१९७॥
MSS@9198@1कस्त्वं ब्रह्मन्न्, अपूर्वस्, त्वदनुचरजनो, नास्त्यनाथोऽहमेकः, किं
दद्यामीप्सितं ते, त्रिपदविहरणस्थानमेतत्, कियत्ते ।
MSS@9198@2त्रैलोक्यं तद् द्विजातेर्मम शमनिरतस्येति सम्मूढभावा विष्णोर्वाचः
सुरारौ कृतकपटपदन्यासमुग्धाः पुनन्तु ॥ ९१९८॥
MSS@9199@1कस्त्वं भद्र, खलेश्वरोऽहम्, इह किं घोरे वने स्थीयते,
शार्दूलादिभिरेव हिंस्रपशुभिः भोज्योऽहमित्याशया ।
MSS@9199@2कस्मात् कष्टमिदं त्वया व्यवसितं, मद्देहमाम्साशिनः
प्रत्युत्पन्ननृमांसभक्षणधियस्ते घ्नन्तु सर्वान्नरान् ॥ ९१९९॥
MSS@9200@1कस्त्वं भोः, कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव
वक्षि, साधु विदितं, कस्मादिदं, कथ्यते ।
MSS@9200@2वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरणे
मार्गस्थितस्यापि मे ॥ ९२००॥
MSS@9201@1कस्त्वं भोः, कविरस्मि, तत् किमु सखे क्षीणोऽस्य, नाहारतो धिग् देशं
गुणिनोऽपि, दुर्मतिरियं देशं न मामेव धिक् ।
MSS@9201@2पाकार्थी क्षुधितो यदैव विदधे पाकाय दुद्धिं तदा विन्ध्ये
नेन्धनमम्बुधौ न सलिलं नान्नं धरित्रीतले ॥ ९२०१॥
MSS@9202@1कस्त्वं भो निशि, केशवः, शिरसिजैः किं नाम गर्वायसे भद्रे
शौरिरहं, गुणैः र्पितृगतैः पुत्रस्य किं स्यादिह ।
MSS@9202@2चक्री चन्द्रमुखि, प्रयच्छसि न मे कुण्डीं घटीं देहिनीम् इत्थं
गोपवधूहृतोत्तरतया दुःस्थो हरिः पातु वः ॥ ९२०२॥
MSS@9203@1कस्त्वं लोहितलोचनास्यचरणो, हंसः, कुतो मानसात् किं तत्रास्ति,
सुवर्णपङ्कजवनान्यम्भः सुधासन्निभम् ।
MSS@9203@2रत्नानां निचयाः प्रवालमणयो वैडूर्यरोहाः क्वचिच्, अम्बूका अपि सन्ति,
नेति च बकैराकर्ण्य हीहीकृतम् ॥ ९२०३॥
MSS@9204@1कस्त्वं वानर, रामराजभवने लेखार्थसंवाहको, यातः कुत्र पुरागतः
स हनुमान् निर्दग्धलङ्कापुरः ।
MSS@9204@2वद्धो राक्षससूनुनेति कपिभिः संताडितस्तर्जितः स व्रीडात्तपराभवो
वनमृगः कुत्रेति न ज्ञायते ॥ ९२०४॥
MSS@9204A@1कस्त्वं, शूली, प्रविश भिषजां वेश्म, वैद्यं न जाने, स्थाणुर्बाले,
न वदति तरु-र्नीलकण्ठः प्रमुग्धे ।
MSS@9204A@2केकामेकां वद त्वं, पशुपतिरबले, नैव दृष्टे विषाणे इत्येवं
शैलकन्याप्रतिवचनजडः पातु वः पार्वतीशः ॥
MSS@9205@1कस्त्वं शूली, मृगय भिषजं नीलकण्ठः प्रियेऽहं केकामेकां वद,
पशुपति,-र्नैवदृश्ये विषाणे ।
MSS@9205@2मुग्धें स्थाणुः, स चरति कथं, जीवितेशः शिवाया गच्छाटव्यामिति
हतवचाः पातु वश्चन्द्रचूडः ॥ ९२०५॥
MSS@9206@1कस्मात् कस्मिन् समुत्पन्ने सरागं भुवनत्रयम् ।
MSS@9206@2अत्रादौ कथितं श्लोके यो जानाति स पण्डितः ॥ ९२०६॥
MSS@9207@1कस्मात् कोऽहं किमपि च भवान् कोऽयमत्र प्रपञ्चः स्वं स्वं
वेद्यं गगनसदृशं पूर्णतत्त्वप्रकाशम् ।
MSS@9207@2आनन्दाख्यं समरसघने बाह्यमन्तर्विहीने निस्त्रैगुण्ये पथि विचरतः
को विधिः को निषेधः ॥ ९२०७॥
MSS@9208@1कस्मात् तन्वि तनूनि सम्प्रति समान्यङ्गानि जातानि ते कस्मात् कोकनदप्रभं
मुखमिदं जातं हि चन्द्रोपमम् ।
MSS@9208@2एवं पृच्छति वल्लभेऽम्बुजमुखि प्रोष्यस्वभावादिति व्यावृत्याथ
तया सगद्गदरवं मुक्तश्च बाष्पोत्करः ॥ ९२०८॥
MSS@9209@1कस्मात् त्वं क्व नु दृश्यते सुखमुखं क्वास्तेऽन्धकारः परं क्व
स्त्रीषु स्मरधूमकेतुरुदितेओ दृष्टा युवानः क्व ते ।
MSS@9209@2गन्ता क्व क्व च पञ्चमः क्व णसकृत् क्वात्संकुरो निद्गतः
क्वानन्दैकरसोदयः क्व नु सती कैवाध्वगस्तत्कथा ॥ ९२०९॥
MSS@9210@1कस्मात् त्वं, तातगेहाद्, अपरमभिनवा ब्रूहि का तत्र वार्ता, देव्या देवो
जितः, किं वृषडमरुचिताभस्मभोगीन्द्रचन्द्रान् ।
MSS@9210@2इत्येवं बर्हिनाथे कथयति सहसा भर्तूभिक्षाविभूषा- वैगुण्योद्वेगजन्मा
जगदवतु चिरं हारवो भृङ्गरीटेः ॥ ९२१०॥
MSS@9211@1कस्मात् त्वं दुर्बलासीति सख्यस्तां परिपृच्छति ।
MSS@9211@2त्वयि संनिहिते तासु दद्यात् कथय सोत्तरम् ॥ ९२११॥
MSS@9212@1कस्मात् त्वं, भवदालयाद्, वद सखे क्षेमं, तवानुग्रहाद्, दृष्टा मे
सुभगा, न तेऽस्ति सुभगा दृष्टा भवद्गेहिनी ।
MSS@9212@2स्वर्भानुं विषमेक्षणं विषधरं काकं वराकी गृहे
चन्द्रानङ्गसमीरकोकिलभयाद् व्यग्रा लिखन्ती मुहुः ॥ ९२१२॥
MSS@9213@1कस्मात् त्वं हि विखिद्यसे कतिपयैरेव प्रिये वासरैर् आयाता वयमेहि धेहि
पुरतः प्रास्थानिकं मङ्गलम् ।
MSS@9213@2एवं वादिनि वल्लभे दयितया निःश्वस्य पाणौ कृती मङ्गल्यः कलशो
विलोचनपयोधाराभिरापूरितः ॥ ९२१३॥
MSS@9214@1कस्मात् पार्वति निष्ठुरासि, सहजः शैलोद्भवानामयं निःस्नेहासि कथं,
न भस्मपुरुषः स्नेहं विभर्ति क्वचित् ।
MSS@9214@2कोपस्ते मयि निष्फलः प्रियतमे, स्थाणौ फलं किं भवेद् इत्थं
निर्वचनीकृतो गिरिजया शंभुश्चिरं पातु वः ॥ ९२१४॥
MSS@9215@1कस्मात् संल्किश्यते विद्वान् व्यर्थयार्थेहयासकृत् ।
MSS@9215@2कस्यचिन् मायया नूनं लोकोऽयं सुविमोहितः ॥ ९२१५॥
MSS@9216@1कस्मात् सत्यवतीसुतेन मुनिना नोक्तं भविष्यत्कथा- मध्ये
रूपमनादिमध्यनिधनस्येहं हरेर्मानुषम् ।
MSS@9216@2इत्थं व्युत्थितविश्वकण्टकचमूनिर्मूलनव्यापृतं
संग्रामाम्बरसूर्यमम्बरचरास्त्वां वीक्ष्य संशेरते ॥ ९२१६॥
MSS@9217@1कस्मादद्य न भूषितं वपुरिदं सद्भूषणैः काञ्चनैः
कस्मादच्छतराणि नाद्य वसनान्यङ्गीकृतानि त्वया ।
MSS@9217@2उक्ता सेति मया मनोज्ञ विजने बाला विशालाक्ष मा क्षिप्रं रोदनमेकमेव
विदधे प्रत्युत्तरं नो ददौ ॥ ९२१७॥
MSS@9218@1कस्मादिदं नयनमस्तमिताञ्जनश्रि विश्रान्तपत्ररचनौ च कुतः
कपोलौ ।
MSS@9218@2शृङ्गारवारिरुहकाननराजहंसि कस्मात् कृशासि विरसासि मलीमसासि
॥ ९२१८॥
MSS@9219@1कस्मादिन्दुरसौ धिनोति जगतीं पीयूषगर्भैः करैः कस्माद् वा जलधारयैव
धरणिं धाराधरः सिञ्चति ।
MSS@9219@2भ्रामं भ्राममयं च नन्दयति वा कस्मात् त्रिलोकीं रविः साधूनां हि
परोपकारकरणे नोपाध्यपेक्षं मनः ॥ ९२१९॥
MSS@9220@1कस्माद् दूति श्वसिषि निभृतं, सत्वरावर्तनेन भ्रष्टो रागः
किमधरदले, प्रार्थनाभिस्त्वदर्थम् ।
MSS@9220@2स्रस्ता चेयं किमलकततिस्, तत्पदालुण्ठनेन वासस्तस्य त्वयि वद कथं,
प्रत्ययार्थं तवैव ॥ ९२२०॥
MSS@9221@1कस्माद् भग्नाः सुमुखि वलया, मार्गपातान्निशायां किं ते वक्त्रं
विगतरचनं, क्षालितं धूलिपूर्णम् ।
MSS@9221@2ओष्ठे रागः किमपि गलित, स्त्वद्व्यथोच्छ्वासवातैस् तद्वासः किं,
हृतमिति मया वस्त्रलोभात् किलेति ॥ ९२२१॥
MSS@9222@1कस्माद् भयमिह मरणाद् अन्धादपि को विशिष्यते रागी ।
MSS@9222@2कः शूरो यो ललना- लोचनबाणैर्न विव्यथितः ॥ ९२२२॥
MSS@9223@1कस्मिञ्छेते मुरारिः क्व न खलु वसतिर्वायसी को निषेधः स्त्रीणां
रागस्तु कस्मिन् क्व नु खलु सितिमा शैरिसंबोधनं किम् ।
MSS@9223@2संबुद्धिः काऽहिमांशोर्विधिहरवयसां चापि संबुद्धयः का ब्रूते
लुब्धः कथं वा कुरुकुलहननं केन तत् केशवेन ॥ ९२२३॥
MSS@9224@1कस्मान् म्लायसि मालतीव मृदितेत्यालीजने पृच्छति व्यक्तं नोदितमार्तयापि
विरहे शालीनया बालया ।
MSS@9224@2अक्ष्णोर्बाष्पचयं निगृह्य कथमप्यालोकितः केवलं
किंचित्कुड्मलकोटिभिन्नशिखरश्चूतद्रुमः प्राङ्गणे ॥ ९२२४॥
MSS@9225@1कस्मिन् कर्मणि सामर्थ्यम् अस्य नोत्तपतेतराम् ।
MSS@9225@2अयं साधुचरस्तस्माद् अञ्जलिर्बध्यतामिह ॥ ९२२५॥
MSS@9226@1कस्मिन्नपि मते सत्ये हताः सर्वमतत्यजः ।
MSS@9226@2तद्दृष्ट्या व्यर्थतामात्रम् अनर्थस्तु न धर्मजः ॥ ९२२६॥
MSS@9227@1कस्मिन् वसन्ति वद मीनगणा विकल्पं किं वापदं वदति किं कुरुते
विवस्वान् ।
MSS@9227@2विद्युल्लतावलयवान् पथिकाङ्गनानाम् उद्वेजको भवति कः खलु वारिवाहः
॥ ९२२७॥
MSS@9228@1कस्मिन् स्वपिति कंसारिः कावृत्तिरधमा नृणाम् ।
MSS@9228@2किं ब्रूते पितरं बालः किं दृष्ट्वा रमते मनः ॥ ९२२८॥
MSS@9229@1कस्मै किं कथनीयं कस्य मनःप्रत्ययो भवति ।
MSS@9229@2रमयति गोपवधूटी कुञ्जकुटीरे परं ब्रह्म ॥ ९२२९॥
MSS@9230@1कस्मैचित् कपटाय कैटभरिपूरःपीठदीर्घालयां देवि त्वामभिवाद्य
कुप्यसि न चेत् तत् किंचिदाचक्ष्महे ।
MSS@9230@2यत् ते मन्दिरमम्बुजन्म किमिदं विद्यागृहं यच्च ते
नीचान्नीचतरोपसर्पणमपामेतत् किमाचार्यकम् ॥ ९२३०॥
MSS@9230A@1कस्मैचित् प्रतिपाद्य विक्रमजितां विप्राय विश्वंभराम् अब्धौ
वैभवलब्धवासरसिकः क्षेमाय रामोऽस्तु वः ।
MSS@9230A@2श्लाघन्ते रणसीम्नि यस्य चरितं कालाग्निकूलंकष-
ज्वालोद्गारिकुठारकुक्षिनिहितक्ष्मापालचक्रा न् जनान् ॥
MSS@9231@1कस्मैचिद् द्विजबन्धवे कियदपि क्षीरं पुरा नाथते दत्तो येन
दयारसैकवपुषा दुग्धोद एवार्णवः ।
MSS@9231@2श्रीश्रीवल्लभकल्पपादपसुधाचिन्तामणीब् हिः समं स स्वामी मम
दैवतं तदितरो नाम्नापि नाम्नायते ॥ ९२३१॥
MSS@9232@1कस्मै नमः सुरैरपि सुतरां क्रियते दयाप्रधानाय ।
MSS@9232@2कस्मादुद्विजितव्यं संसारारण्यतः सुधिया ॥ ९२३२॥
MSS@9233@1कस्मै यच्छति सज्जनो बहुधनं सृष्टं क्षगत् केन वा शम्भोर्भानि
च को गले युवतिभिर्वेण्यां च का धार्यते ।
MSS@9233@2गौरीशः कमताडयच्चरणतः का रक्षिता राक्षसैर् आरोहादवरोहतः
कलयतामेकं द्वयोरुत्तरम् ॥ ९२३३॥
MSS@9234@1कस्मै हन्त फलाय सज्जन गुणग्रामार्जने सज्जसि स्वात्मोपस्करणाय चेन्
मम वचः पथ्यं समाकर्णय ।
MSS@9234@2ये भावा हृदयं हरन्ति नितरां शोभाभरैः संभृतास् तैरेवास्य
कलेः कलेवरपुषो दैनंदिनं वर्तनम् ॥ ९२३४॥
MSS@9235@1कस्य करान्न स्खलिता नीरनिधिक्लेदपिच्छिला लक्ष्मीः ।
MSS@9235@2भृगुचरणधूलिपरुषे हृदि परिबद्धा हरेः स्थिरेयमभूत् ॥ ९२३५॥
MSS@9236@1कस्यचिज्जायते जन्तोः पादाघातस्तवाध्वनि ।
MSS@9236@2पदभङ्गव्यथा शम्भो जृम्भते जम्भवैरिणः ॥ ९२३६॥
MSS@9237@1कस्यचित् किमपि नो हरणीयं मर्मवाक्यमपि नोच्चरणीयम् ।
MSS@9237@2श्रीपतेः पदयुगं स्मरणीयं लीलया भवजलं तरणीयम् ॥ ९२३७॥
MSS@9238@1कस्यचित् समदनं मदनीय- प्रेयसीवदनपानपरस्य ।
MSS@9238@2स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदेऽभूत् ॥ ९२३८॥
MSS@9239@1कस्यचिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः ।
MSS@9239@2यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥ ९२३९॥
MSS@9240@1कस्य तृषं न क्षपयसि पिबति न कस्तव पयः प्रविश्यान्तः ।
MSS@9240@2यदि सन्मार्गसरोवर नक्री न क्रोडमधिवसति ॥ ९२४०॥
MSS@9241@1कस्य दोषः कुले नास्ति व्याधिना को न पीडितः ।
MSS@9241@2व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ॥ ९२४१॥
MSS@9242@1कस्य न दयितं वित्तं चित्तं ह्रियते न कस्य वित्तेन ।
MSS@9242@2किं तु यशोधनलुब्धा वाञ्छन्ति न दुष्कृतैरर्थान् ॥ ९२४२॥
MSS@9243@1कस्य न प्रतिहतं बत चक्षुर् ध्वान्तसन्ततिभिरड्डमराभिः ।
MSS@9243@2केवलं मनसिजप्रतिहतानां नावधूतमभिसारवधूनाम् ॥ ९२४३॥
MSS@9244@1कस्य न वाहनयोग्या मुग्धधियस्तुच्छसाधने लग्नाः ।
MSS@9244@2प्रीततया प्रशमरुचश् चपलासु स्त्रीषु येऽदान्ताः ॥ ९२४४॥
MSS@9245@1कस्य नो कुरुते मुग्धे पिपासाकुलितं मनः ।
MSS@9245@2अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः ॥ ९२४५॥
MSS@9246@1कस्य मरौ दुरधिगमः कमले कः कथय विरचितावासः ।
MSS@9246@2कैस्तुष्यति चामुण्डा रिपवस्ते वद कुतो भ्रष्टाः ॥ ९२४६॥
MSS@9247@1कस्य माता कस्य पिता कस्य बन्धुर्महामुने ।
MSS@9247@2विभ्रमश्च स्मृतिभ्रंशात् तेन मुह्यन्ति जन्तवः ॥ ९२४७॥
MSS@9248@1कस्य माता पिता कस्य कस्य भार्या सुतोऽपि वा ।
MSS@9248@2जातौ जातौ हि जीवानां भविष्यन्त्यपरेऽपरे ॥ ९२४८॥
MSS@9248A@1कस्य वक्तव्यता नास्ति सोपायं को न जीवति ।
MSS@9248A@2व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ॥
MSS@9249@1कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य ।
MSS@9249@2क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाय ॥ ९२४९॥
MSS@9249A@1कस्य स्यान्न स्खलितं पूर्णाः सर्वे मनोरथाः कस्य ।
MSS@9249A@2कस्येह सुखं नित्यं दैवेन न खण्डितः को वा ॥
MSS@9250@1कस्य स्वर्गश्रियो वश्याः कस्य चैन्द्रं पदं भुवि ।
MSS@9250@2कं देवा बहु मन्यन्ते सङ्ग्रामे मरणादृते ॥ ९२५०॥
MSS@9251@1सङ्ग्रामे मरणं पुण्यं गयायां मरणे तथा ।
MSS@9251@2गङ्गायां मरणे मोक्षः सङ्ग्रामे मरणं सुखम् ॥ ९२५१॥
MSS@9252@1यदि वस्तुं मनः पुंसां स्वर्गस्त्रीभिः समं चिरात् ।
MSS@9252@2अपरां सुखितां कृत्वा सङ्ग्रामे म्रियतां तदा ॥ ९२५२॥
MSS@9253@1कस्यांचिद् वाचि कैश्चिन्ननु यदि विहितं दूषणं दुर्दुरूढैश्
छिन्नं किं नस्तदा स्यात् प्रथितगुणवतां काव्यकोटीश्वराणाम् ।
MSS@9253@2वाहाश्चेद् गन्धवाहाधिकविहितजवाः पञ्चषाश्चान्धखंजाः का हानिः
शेरशाहक्षितिपकुलमणेरश्वकोटीश्वरस्य ॥ ९२५३॥
MSS@9254@1कस्याख्याय व्यतिकरमिमं मुक्तदुःखो भवेयं को जानीते
निभृतमुभयोरावयोः स्नेहसारम् ।
MSS@9254@2जानात्येकं शशधरमुखि प्रेमतत्त्वं मनो मे त्वामेवैतच्चिरमनुगतं
तत् प्रिये किं करोमि ॥ ९२५४॥
MSS@9255@1॥। ॥। ॥। ॥।
MSS@9255@2कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा ।
MSS@9255@3नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ९२५५॥
MSS@9256@1कस्यादेशात् क्षपयति तमः सप्तसप्तिः प्रजानां छायाहेतोः पथि
विटपिनामञ्जलिः केन बद्धः ।
MSS@9256@2अभ्यर्थ्यन्ते नवजलमुचः केन वा वृष्टिहेतोर् जात्यैवैते परहितविधी
साधवो बद्धकाङ्क्षाः ॥ ९२५६॥
MSS@9257@1कस्या नाम किमत्र नास्ति विदितं यद् वीक्ष्यमाणोऽप्ययं लोको मूक इवास्ति
मां प्रति पुनः सर्वो जनस्तप्यते ।
MSS@9257@2शक्यं दर्शयितुं न पूगफलवत् कृत्वा द्विधेदं वपुर् यत् सत्यं
सखि वीक्षितः खलु मया नूनं चतुर्थ्याः शशी ॥ ९२५७॥
MSS@9258@1कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति ।
MSS@9258@2येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः ॥ ९२५८॥
MSS@9259@1कस्यानिमेषवितते नयने दिवौको- लोकादृते जगति ते अपि वै गृहीत्वा ।
MSS@9259@2पिण्डे प्रसारितमुखेन तिमे किमेतद् दृष्टं न बालिश विशद्बडिशं
त्वयान्तः ॥ ९२५९॥
MSS@9260@1कस्यापि कोऽपि कुरुते न सुखं दुःखं न दैवमपहाय ।
MSS@9260@2विदधाति वृथा गर्वं खलोऽहमहितस्य हन्तेति ॥ ९२६०॥
MSS@9261@1कस्यापि कोऽप्यतिशयोऽस्ति स तेन लोके ख्यातिं प्रयाति न हि सर्वविदस्तु
सर्वे ।
MSS@9261@2किं केतकी फलति किं पनसः सुपुष्पः किं नागवल्ल्यपि च
पुष्पफलैरुपेता ॥ ९२६१॥
MSS@9261A@1कस्यापि चाग्रतो नैव प्रकाश्यः स्वगुणः स्वयम् ।
MSS@9261A@2अतुच्छत्वेन तुच्छोऽपि वाच्यः परगुणः पुनः ॥
MSS@9262@1कस्यामोदं कमलं वदनमिदं ते प्रिये न संतनुयात् ।
MSS@9262@2अवलम्ब्य मित्रमेकं विकसति न यदन्यथा जातु ॥ ९२६२॥
MSS@9263@1कस्याश्चित् सुभग इति श्रुतश्चिरं यस् तं
दृष्ट्वाधिगतरतेर्निमीलिताक्ष्याः ।
MSS@9263@2निस्पन्दं वपुरवलोक्य सौविदल्लाः सन्तेपुर्विधुरधियो निशान्तवध्वाः
॥ ९२६३॥
MSS@9264@1कस्याश्चिन् मुखमनु धौतपत्रलेखं व्यातेने सलिलभरावलम्बिनीभिः ।
MSS@9264@2किञ्जल्कव्यतिकरपिञ्जरान्तराभिश् चित्रश्रीरलमलकाग्रवल्लरीभिः
॥ ९२६४॥
MSS@9265@1कस्यास्ति नाशो मनसो वितत्या क्व सर्वथा नास्ति भयं विमुक्तौ ।
MSS@9265@2शल्यं परं किं निजमूर्खतैव के के ह्युपास्या गुरवश्च सन्तः ॥ ९२६५॥
MSS@9266@1कस्येदं भवनं, ममैव, भवती का सुभ्रु, लाटाङ्गना केर्य, मुग्धतरा
सखी मम, पतिर्गेहेऽस्ति किं, तेन वा ।
MSS@9266@2इत्थं पान्थवचो दिनान्तसमये गूढार्थमाकर्ण्य वै
मन्दान्दोलितकुण्डलस्तबकया तन्व्यावधूतं शिरः ॥ ९२६६॥
MSS@9267@1कस्येमौ पितरौ मनोभववता तापेन संयौजिताव् अन्योन्यं तनयादिकं
जनयतो भूम्यादिभूतात्मभिः ।
MSS@9267@2इत्थं दुःस्थमतिर्मनोभवरतिर्यो मन्यते नास्तिकः शान्तिस्तस्य कथं
भवेद् धनवतो दुष्कर्मंधर्माश्रयात् ॥ ९२६७॥
MSS@9268@1कस्येयं तरुणि प्रपा, पथिक नः, किं पीयतेऽस्यां, पयो धेनूनामथ
माहिषं बधिर रे वारः, कथं मङ्गलः ।
MSS@9268@2सोमो वाथ शनैश्चरो, ऽमृतमिदं, तत्तेऽधरे दृश्यते श्रीमत्पान्थ
विलाससुन्दर सखे यद् रोचते तत् पिब ॥ ९२६८॥
MSS@9269@1कस्योदपत्स्यत रुचिर्विरसावसाने स्तोकस्थितावनुचितप्रभवे भवेऽस्मिन् ।
MSS@9269@2नारायणस्मृतिकथामृतपानगोष्ठी चेतोविनोदनमियं यदि नाम न स्यात्
॥ ९२६९॥
MSS@9270@1कस्योपयोगमात्रेण धनेन रमते भनः ।
MSS@9270@2पदप्रमाणमाधारम् आरूढः को न कम्पते ॥ ९२७०॥
MSS@9271@1कस्राघातैः सुरभिरभितः सत्वरं ताडनीयो गाढाम्रेडं मलयमरुतः
शृङ्खलादाम दत्त ।
MSS@9271@2कारागारे क्षिपत तरसा पञ्चमं रागराजं चन्द्रं चूर्णीकुरुत च
शिलापट्टके पिष्टपेषम् ॥ ९२७१॥
MSS@9272@1कह्लारस्पर्शगर्भैः शिशिरपरिगमात् कान्तिमद्भिः कराग्रैश्
चन्द्रेणालिङ्गितायास्तिमिरनिवसने स्रंसमाने रजन्याः ।
MSS@9272@2अन्योन्यालोकिनीभिः परिचयजनितप्रेमनिष्यन्दिनीभिर् दूरारूढे प्रमोदे
हसितमिव परिस्पष्टमाशावधूभिः ॥ ९२७२॥
MSS@9273@1कांचिद् दिनार्धसमये रविरश्मितप्तां
नीलांशुकाञ्चलनिलीनमुखेन्दुम्बिम्बाम् ।
MSS@9273@2तां तादृशीं समनुवीक्ष्य कविर्जगाद राहुर्दिवा ग्रसति पर्व विना
किलेन्दुम् ॥ ९२७३॥
MSS@9274@1कां तपस्वी गतोऽवस्थाम् इति स्मेराविव स्तनौ ।
MSS@9274@2वन्दे गौरीघनाश्लेषभवभूतिसिताननौ ॥ ९२७४॥
MSS@9275@1कांश्चिच्चाटुवचःशतैर्निजसुताप्रेमातिरेकै ः परान् अन्यान्
वक्ररवाक्रमैर्धनवतः प्रापय्य गेहं निजम् ।
MSS@9275@2प्राग्दत्तग्रहणप्रगल्भकितवव्याजादवष्टभ्य तान् कुट्टिन्यः
स्फुटमप्रगल्भचरितानेतान् निहन्तुं क्षमाः ॥ ९२७५॥
MSS@9276@1कांश्चित् कल्पशतं कृतस्थितिचयान् कांश्चिद् युगानां शतं
कांश्चिद् वर्षशतं तथा कतिपयान् जन्तून् दिनानां शतम् ।
MSS@9276@2तांस्तान् कर्मभिरात्मनः प्रतिदिनं संक्षीयमाणायुषः कालोऽयं
कवलीकरोति सकलान् भ्रातः कुतः कौशलम् ॥ ९२७६॥
MSS@9277@1कांश्चित् तुच्छयति प्रपूरयति वा कांश्चिन्नयत्युन्नतिं कांश्चित्
पातविधौ करोति च पुनः कांश्चिन्नयत्याकुलान् ।
MSS@9277@2अन्योन्यं प्रतिपक्षसंहतिमिमां लोकस्थितिं बोधयन्न् एष क्रीडति
कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ ९२७७॥
MSS@9278@1कांश्चिदर्थान् नरः प्राज्ञो लघुमूलान् महाफलान् ।
MSS@9278@2क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥ ९२७८॥
MSS@9279@1कांसीकृतासीत् खलु मण्डलीन्दोः संसक्तरश्मिप्रकरा स्मरेण ।
MSS@9279@2तुला च नाराचलता निजैव मिथोनुरागस्य समीकृतौ वाम् ॥ ९२७९॥
MSS@9280@1कांस्यस्वन इवाभाति यस्मिन् खड्गहते ध्वनिः ।
MSS@9280@2खड्गोत्तमं तं वदति गिरिशः शुभवर्धनम् ॥ ९२८०॥
MSS@9281@1कां हरिरभरत् सूकररूपः कामरिरहितामिच्छति भूपः ।
MSS@9281@2केनाकारि च मन्मथजननं केन विराजति तरुणीवदनम् ॥ ९२८१॥
MSS@9282@1काकः काञ्चनपञ्जरे विनिहितः पद्माकरे कौशिकः श्राद्धे श्वा विनियोजितो
हुतवहे हव्यः पलाण्डुः कृतः ।
MSS@9282@2सर्वं तेन कृतं किमत्र बहुना मद्यं महाशान्तये येनाज्ञानवता
महीयसि पदे नीचः समारोपितः ॥ ९२८२॥
MSS@9283@1काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
MSS@9283@2वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥ ९२८३॥
MSS@9284@1काकः कोकिलमुन्नमय्य कुरुते चूते फलास्वादनं भुङ्क्ते राजशुकं
निवार्य कुररः क्रीडापरो दाडिमम् ।
MSS@9284@2घूको बर्हिणमास्य शाखिशिखरे शेते सजानिः सुखं हा जातं विपरीतमद्य
विपिने श्येने परोक्षं गते ॥ ९२८४॥
MSS@9285@1काकः पक्षबलेन भूपतिगृहे ग्रासं यदि प्राप्तवान् किं वा तस्य
महत्त्वमस्य लघुता पञ्चाननस्यागता ।
MSS@9285@2येनाक्रम्य करीन्द्रगण्डयुगलं निर्भिद्य हेलालवाल् लब्ध्वा ग्रासवरं
वराटकधिया मुक्तागणस्त्यज्यते ॥ ९२८५॥
MSS@9286@1काकः पक्षिषु चाण्डालः स्मृतः पशुषु गर्दभः ।
MSS@9286@2नराणां कोऽपि चाण्डालः स्मृतः सर्वेषु निन्दकः ॥ ९२८६॥
MSS@9287@1काकः पद्मवने धृतिं न लभते हंसश्च कूपोदके क्रोष्टा
सिंहगुहान्तरे सुविपुले नीचस्तु भद्रासने ।
MSS@9287@2कुस्त्री सत्पुरुषं न जातु भजते सा सेव्यते दुर्जनैः या यस्य
प्रकृतिर्विधातृविहिता सा तस्य किं वार्यते ॥ ९२८७॥
MSS@9288@1काकः श्वानोऽकुलीनश्च बिडालः सर्प एव च ।
MSS@9288@2अकुलीना च या नारी तुल्यास्ते परिकीर्तिताः ॥ ९२८८॥
MSS@9289@1काकः स्वभावचपलः परिशुद्धवृत्तिर् लब्ध्वा बलिं स्वजनमाह्वयते
परांश्च ।
MSS@9289@2चर्मास्थिमांसवति हस्तिकलेवरेऽपि श्वा द्वेष्टि हन्ति च परान्
कृपणस्वभावः ॥ ९२८९॥
MSS@9290@1काक आह्वयते काकान् याचको न तु याचकान् ।
MSS@9290@2काकयाचकयोर्मध्ये वरं काको न याचकः ॥ ९२९०॥
MSS@9291@1काककुर्कुटकायस्थाः सजातिपरिपोषकाः ।
MSS@9291@2सजातिपरिहन्तारः सिंहाः श्वानो द्विजा गजाः ॥ ९२९१॥
MSS@9292@1काकचञ्चुपुटीकृत्य ओष्ठौ प्रोक्तानिलं पिबेत् ।
MSS@9292@2ओंकारध्वनिनाकृष्य पूरयेद् यावदन्तरम् ॥ ९२९२॥
MSS@9293@1काकजङ्घाजटा निद्रां कुरुते मस्तके स्थिता ।
MSS@9293@2पुष्योद्धृतं शुनः पित्तम् अपस्मारघ्नमञ्जनात् ॥ ९२९३॥
MSS@9294@1काकजङ्घारसः कर्णे क्षिप्तो बाधिर्यनाशनः ।
MSS@9294@2हन्ति कर्णे जटा बद्धा तस्या नेत्रामयं ध्रुवम् ॥ ९२९४॥
MSS@9295@1काकतालीययोगेन यदनात्मवति क्षणम् ।
MSS@9295@2करोति प्रणयं लक्ष्मीस्तत् तस्याः स्त्रीत्वचापलम् ॥ ९२९५॥
MSS@9296@1काकतालीयवत् प्राप्तं दृष्ट्वापि निधिमग्रतः ।
MSS@9296@2न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते ॥ ९२९६॥
MSS@9297@1काकतुण्डोक्तिरपरा मल्लिकोक्तिरनोपमा (?) ।
MSS@9297@2पाटलोक्तिश्च पद्मोक्तिः पद्मिन्युक्तिः स्फुटाः स्मृताः ॥ ९२९७॥
MSS@9298@1काक त्वं फलनम्रविपिनं दैवात्समासादयन् किं कर्णौ बधिरीकरोषि
परुषैः क्रेंकारकोलाहलैः ।
MSS@9298@2मौनं चेदवलम्बसे रतभरप्रक्रान्तपुंस्कोकिल- भ्रान्त्यापि त्वयि
सञ्चरन्ति न कथं मुग्धाकटाक्षच्छटाः ॥ ९२९८॥
MSS@9299@1का कथा बाणसंधाने ज्याशब्देनैव दूरतः ।
MSS@9299@2हुंकारेणेव धनुषः स हि विघ्नान् व्यपोहति ॥ ९२९९॥
MSS@9300@1काकमांसं तथोच्छिष्टं स्तोकं तदपि दुर्बलम् ।
MSS@9300@2भक्षितेनापि किं तेन येन तृप्तिर्न जायते ॥ ९३००॥
MSS@9301@1काकमाची तथा कुष्ठं गोतक्रेण च पाचयेत् ।
MSS@9301@2नाशयेन् मण्डलिक्ष्वेडम् अगदोऽयं सुनिश्चितम् ॥ ९३०१॥
MSS@9302@1काकमाचीशिफा कर्णे बद्धा रात्रिज्वरापहा ।
MSS@9302@2पाणिस्थं वृषवृन्दाकं द्यूते वितनुते जयम् ॥ ९३०२॥
MSS@9303@1काकवराकमरालमवैषि न जर्जरिताऽर्जुनतार्य कुतः ।
MSS@9303@2विक्रमवैरिवधूजनलोचन- कज्जलवज्जलमज्जनतः ॥ ९३०३॥
MSS@9304@1काकश्च द्रुमकुट्टश्च मण्डूको नीलमक्षिकः ।
MSS@9304@2लट्वया सह पञ्चैते गजं जघ्नुरुपायतः ॥ ९३०४॥
MSS@9305@1काकस्य कति वा दन्ता मेषस्याण्डे कियत् पलम् ।
MSS@9305@2गर्दभे कति रोमाणि व्यर्थैषातु विचारणा ॥ ९३०५॥
MSS@9306@1काकस्य चञ्चुर्यदि हेमयुक्ता माणिक्ययुक्तौ चरणौ च तस्य ।
MSS@9306@2एकैकपक्षे गजराजमुक्ता तथापि काको न च राजहंसः ॥ ९३०६॥
MSS@9307@1काकस्य वृष्टिहेतोर् नीडं दिक्षु प्रशस्यते तिसृषु ।
MSS@9307@2दुर्भिक्षमरणहेतुर् भवति सयाम्येषु कोणेषु ॥ ९३०७॥
MSS@9308@1काकाः किं किं न कुर्वन्ति क्रोङ्कारं यत्र तत्र वा ।
MSS@9308@2शुक एव परं वक्ति नृपहस्तोपलालितः ॥ ९३०८॥
MSS@9309@1काकाः प्रभुप्रणिहितैः पिकपट्टबद्धेर् माकन्दवृन्दमकरन्दरसं
लभन्ताम् ।
MSS@9309@2प्राप्ते वसन्तसमये कथमाचरन्ति कर्णामृतानि कलपञ्चमकूजितानि
॥ ९३०९॥
MSS@9310@1काकानां कोकिलानां च सीमाभेदः कथं भवेत् ।
MSS@9310@2यदि विश्वसृजा साक्षं न कृता कर्णशष्कुली ॥ ९३१०॥
MSS@9311@1काकानां प्रीतियोगं चिरसहवसतिं कोकिलापेक्षसे चेत् तर्हि त्वं
तद्वदेव श्रवणपुटपटून् कुत्सितान् कूज शब्दान् ।
MSS@9311@2अभ्यासस्तत्र नो चेत् तव गलदमृता गीरियं गुप्यतां वा तामाकर्ण्य
स्वजातेरननुगुणगुणं त्वाममी सन्त्यजेयुः ॥ ९३११॥
MSS@9312@1का कान्ता कालियारातेः पुनरर्थे किमव्ययम् ।
MSS@9312@2किं वन्द्यं सर्वदेवानां फलेषु किमु सुन्दरम् ॥ ९३१२॥
MSS@9313@1का का प्रिया प्रियतमं परिरभ्य दोर्भ्याम् अभ्यागतेऽपि मिहिरे न जहाति
निद्राम् ।
MSS@9313@2जागर्तु सज्जयतु चोलमितीव काकाः काकालिरालिरिव गूढगिरश्चकार ॥ ९३१३॥
MSS@9314@1का काबला निधुवनश्रमपीडिताङ्गी निद्रां गता दयितबाहुलतानुबद्धा ।
MSS@9314@2सा सा तु यातु भवनं मिहिरोद्गमोऽयं सम्केतवाक्यमिति काकचया वदन्ति
॥ ९३१४॥
MSS@9314A@1का कामधेनुरिह कश् चिन्तामणिरपि च कल्पशाखी कः ।
MSS@9314A@2सर्वाण्यमूनि भुवने पर्यायवचांसि पुण्यस्य ॥
MSS@9315@1काका मूर्ध्नि सुखं वसन्ति शतशः शाखासु शाखामृगा घूकाः
कोटरगह्वरेषु मशलैर्दंशैश्च सान्द्रं दलम् ।
MSS@9315@2आधारः कियतामसि स्थिरतरं शुद्धं च लब्धं यशः पान्था
नोपसरन्ति चेत् क्षतमितः किं वृक्षराजस्य ते ॥ ९३१५॥
MSS@9316@1का काली का मधुरा का शीतलवाहिनी गङ्गा ।
MSS@9316@2कं संजघान कृष्णः कं बलवन्तं न बाधते शीतम् ॥ ९३१६॥
MSS@9317@1काकाल्लौल्यं यमात् क्रौर्यं स्थपतेर्दृढघातिताम् ।
MSS@9317@2एकैकाक्षरमादाय कायस्थः केन निर्मितः ॥ ९३१७॥
MSS@9317A@1काका वृका घुकबकाश्च भेकाः प्रणम्य युष्मानिदमेव याचे ।
MSS@9317A@2कोलाहलं मा कुरुत क्षमध्वं पुंस्कोकिलः कूजति मञ्जुरावम् ॥
MSS@9318@1काकिन्याः पत्रमूलं सहचरसहितं केतकीनां च कन्दं छायाशुष्कं
च भृङ्गं त्रिफलरसयुतं तैलमध्ये निधाय ।
MSS@9318@2लौहे पात्रे प्रणीतं धरणितलगतं मासमात्रस्थितं तत् केशाः
काशप्रकाशा अलिकुलसदृशाः सम्भवन्त्यस्य लेपात् ॥ ९३१८॥
MSS@9319@1काकुं करोषि गृहकोणकरीषपुञ्ज- गूढाङ्ग किं ननु वृथा कितव
प्रयाहि ।
MSS@9319@2कुत्राद्य जीर्णतरणिभ्रमनातिभीत- गोपाङ्गनागणविडम्बनचातुरी ते
॥ ९३१९॥
MSS@9320@1काकुत्स्थस्य दशाननो न कृतवान् दारापहारं यदि क्वाम्भोधिः क्व च
सेतुबन्धघटना क्वोत्तीर्य लङ्काजयः ।
MSS@9320@2पार्थस्यापि पराभवं यदि रिपुर्नादात् क्व तादृक् तपो नीयन्ते रिपुभिः
समुन्नतिपदं प्रायः परं मानिनः ॥ ९३२०॥
MSS@9321@1काकुत्स्थस्य प्रतापाग्निर्दीप्तपिङ्गैर्वलीमुखैः ।
MSS@9321@2निर्वाणो राक्षसेन्द्रस्य मन्ये नीलैर्निशाचरैः ॥ ९३२१॥
MSS@9322@1काकुत्स्थेन शिरांसि यानि शतशश्छिन्नानि मायानिधेः पौलस्त्यस्य
विमानसीमनि तथा भ्रान्तानि नाकौकसाम् ।
MSS@9322@2तान्येवास्य धनुःश्रमप्रशमनं कुर्वन्ति सीतापतेः
क्रीडाचामरडम्बरानुकृतिभिर्लोलायमानै ः कचैः ॥ ९३२२॥
MSS@9323@1का कृता विष्णुना कीदृग् योषितां कः प्रशस्यते ।
MSS@9323@2असेव्यः कीदृशः स्वामी को निहन्ता निशातमः ॥ ९३२३॥
MSS@9324@1काके कर्णपुटीकठोरनिनदे पीयूषधारारस-
स्यन्दोदञ्चितचारुपञ्चमरुते साधारणे मय्यपि ।
MSS@9324@2वन्यां वृत्तिमयं व्यधादिति मुधा वत्स व्यथां मा कृथाः क्व कैवं
न कृतं जनेषु निकृतं दुर्मेधसा वेधसा ॥ ९३२४॥
MSS@9325@1काके कार्ष्ण्यमलौकिकं धवलिमा हंसे निसर्गस्थितो गांभीर्ये महदन्तरं
वचसि यो भेदः स किं कथ्यते ।
MSS@9325@2एतावत्सु विशेषणेष्वपि सखे यत्रेदमालोक्यते के काकाः खलु के च
हंसशिशवो देशाय तस्मै नमः ॥ ९३२५॥
MSS@9326@1काके शौचं द्यूतकारेषु सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः ।
MSS@9326@2क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं
वा ॥ ९३२६॥
MSS@9327@1काकैः सह विवृद्धस्य कोकिलस्य कला गिरः ।
MSS@9327@2खलसङ्गेऽपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः ॥ ९३२७॥
MSS@9327A@1काकैः सार्द्धं वसन् हंसः क्षोभते चावसीदति ।
MSS@9327A@2गतः कोमल एवाऽसो जिह्मो दुष्टो न काकवत् ॥
MSS@9328@1काकैरिमांश्चित्रबर्हान् मयूरान् पराजैष्ठाः पाण्डवान् धार्तराष्ट्रैः ।
MSS@9328@2हित्वा सिंहान् क्रोष्टुकान् गूहमानः प्राप्ते काले शोचिता त्वं नरेन्द्र
॥ ९३२८॥
MSS@9329@1काकैर्निष्कुषितं श्वभिः कबलितं वीचीभिरान्दोलितं स्रोतोभिश्चलितं
तटान्तमलिनं गोमायुभिर्लोडितम् ।
MSS@9329@2दिव्यस्त्रीकरचारुचामरमरुत्संवीज्यमानः कदा द्रक्ष्येऽहं परमेश्वरि
त्रिपथगे भागीरथि स्वं वपुः ॥ ९३२९॥
MSS@9330@1काकोदुम्बरिकायां वल्मीको दृश्यते शिरा तस्मिन् ।
MSS@9330@2पुरुषत्रये सपादे पश्चिमदिक्स्था न सा वहति ॥ ९३३०॥
MSS@9331@1काकोलः कलकण्ठिका कुवलयं कादम्बिनी कर्दमः कंसारिः कबरी
कृपाणलतिका कस्तूरिका कज्जलम् ।
MSS@9331@2कालिन्दी कषपट्टिका करिघटा कामारिकण्ठस्थली यस्यैते करदा भवन्ति
सखि तद्वन्दे विनिद्रं तमः ॥ ९३३१॥
MSS@9332@1का खलेन सह स्पर्धा सज्जनस्याभिमानिनः ।
MSS@9332@2भाषणं भीषणं साधु दूषणं यस्य भूषणम् ॥ ९३३२॥
MSS@9333@1का गणना विषयवशे पुंसि वराके वराङ्गना स्पृहया ।
MSS@9333@2व्याजेन वीक्षमाणा ध्यानधियां स्पृशति सज्ज्ञानम् ॥ ९३३३॥
MSS@9334@1काङ्क्षितेनाप्यलब्धेन भोगार्हे नवयौवने ।
MSS@9334@2जराजीर्णशरीरस्य भारेणेव धनेन किम् ॥ ९३३४॥
MSS@9335@1काचं मणिं काञ्चनमेकसूत्रे मुग्धा निबध्नन्ति किमत्र चित्रम् ।
MSS@9335@2विचारवान् पणिनिरेकसूत्रे श्वानं युवानं मघवानमाह ॥ ९३३५॥
MSS@9336@1काचः काञ्चनसंसर्गाद् धत्ते मारकतीं द्युतिम् ।
MSS@9336@2अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ ९३३६॥
MSS@9337@1काचः काञ्चनसंसर्गाद् धत्ते मारकतीं द्युतिम् ।
MSS@9337@2तथा सत्संनिधानेन मूर्खो याति प्रवीणताम् ॥ ९३३७॥
MSS@9337A@1काचकामलदोषेण पश्येन् नेत्रे विपर्ययम् ।
MSS@9337A@2अभ्याख्यानं वदेज्जिह्वा तत्र रागक उच्यते ॥
MSS@9338@1का चक्रे हरिणा, धने कृपणधीः कीदृग्, भुजंगेऽस्ति किं, कीदृक्,
कुम्भसमुद्भवस्य जठरं, कीदृग्यियासुर्वधूः ।
MSS@9338@2श्लोकः कीदृगभीप्सितः सुकृतिनां, कीदृङ्नभो निर्मलं, क्षोणीमाह्वय
सर्वगं किमुदितं रात्रौ सरः कीदृशम् ॥ ९३३८॥
MSS@9339@1काचाः काञ्चनभूषिताः कति न वा पुष्णन्ति रत्नश्रियं मौलौ वा कति
नोद्वहन्त्यपधियस्तानेव रत्नभ्रमात् ।
MSS@9339@2अक्ष्णां ये पुनरुन्मृजन्ति तिमिरं यैर्नाम रत्नाकरः सिन्धुस्ते
पृथगेव हन्त मणयस्तेष्वप्यभिज्ञाः पृथक् ॥ ९३३९॥
MSS@9340@1काचित् कराभ्यां कुसुमानि नीत्वा दधार शंभोः पदयोः समीपे ।
MSS@9340@2विवक्षया मन्मथदुष्प्रवृत्तेः समुत्सृजन्ती विशिखानिवाग्रे ॥ ९३४०॥
MSS@9341@1काचित् कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्रेन्दुलक्ष्मीर् अश्रीकाः
काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्त्वाः ।
MSS@9341@2म्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत् कम्पमापुः प्रस्थाने
पार्थिवानामशिवमिति पुरोभावि नार्यः शशंसुः ॥ ९३४१॥
MSS@9342@1काचित् कृता कृतिरिति त्वयि सार्पितेति कापि प्रमोदकणिका मम नान्तरङ्गे ।
MSS@9342@2मौढ्यं मदीयमिह यद्विदितं ममैव किं त्वम्ब विश्वसिमि दीनशरण्यतां
ते ॥ ९३४२॥
MSS@9343@1काचित् तृषार्ता वनिता निदाघे गङ्गां समभ्येत्य सुधासवर्णाम् ।
MSS@9343@2आदाय तद्वारि करद्वयेन विलोकयन्ती न पपौ किमेतत् ॥ ९३४३॥
MSS@9343-5 (करकिसलयकान्तिकान्त्या शोणितशङ्कयेति ।)
MSS@9344@1काचित् पदैरस्खलितैः सखेलं वान्तीषु शुद्धान्तकरेणुकासु ।
MSS@9344@2राजाङ्गनानामकरोदवज्ञां श्रोणीभरे च स्तनगौरवे च ॥ ९३४४॥
MSS@9345@1काचित् पुरा विरहिणी परिवृद्धिहेतोर् यस्यै दिदेश सलिलं नवमालिकायै ।
MSS@9345@2सा पुष्पितैव जलमश्रुवशाद् वियोगे तस्यै प्रदाय कथमप्यनृणी
बभूव ॥ ९३४५॥
MSS@9346@1काचित् स्वर्णलता तदूर्ध्वममलश्चन्द्रस्तदभ्यन्तरे पद्मे तन्निकटं
तिलस्य कुसुमं तत्सन्निधौ पल्लवे ।
MSS@9346@2हेम्नः किंचिदधस्तयोश्च कलशौ कान्तौ जगन्मोहनौ स्वस्त्येतत्
प्रकरोतु वस्त्रिजगतां किं ब्रह्मकृष्णादिभिः ॥ ९३४६॥
MSS@9347@1काचिद् बलिना क्रान्ता काचिन् न जहाति कामिनं रुचिरम् ।
MSS@9347@2अन्या पानकगोष्ठ्यां नयति दिनं प्रीतकैः सार्धम् ॥ ९३४७॥
MSS@9348@1काचिद् बालकवन्महीतलगता मूलच्छिदाकारणं द्रव्येणार्जनपुष्पितापि
विफली काचिच्च जातिप्रभा ।
MSS@9348@2काचिच्छ्रीः कदलीव भोगसुभगा सत्पुण्यबीजच्युता सर्वाङ्गे सुभगा
रसाललतिकावत् पुण्यबीजाङ्किता ॥ ९३४८॥
MSS@9349@1काचिद् बाला रमणवसतिं प्रेषयन्ती करण्डं दासीहस्तात् सभयमलिखद्
व्यालमस्योपरिष्टात् ।
MSS@9349@2गौरीकान्तं पवनतनयं चम्पकं चात्र भावं पृच्छत्यार्यो
निपुणतिलको मल्लिनाथः कवीन्द्रः ॥ ९३४९॥
MSS@9350@1काचिद् विभूषयति दर्पणसक्तहस्ता बालातपेषु वनिता वदनारविन्दम् ।
MSS@9350@2दन्तच्छदं प्रियतमेन निपीतसारं दन्ताग्रभिन्नम् अवकृष्य निरीक्षते
च ॥ ९३५०॥
MSS@9351@1काचिद् वियोगानलतप्तगात्री प्राणान् समाधारयितुं लिलेख ।
MSS@9351@2बाह्वोर्भुजङ्गं हृदि राहुबिम्बं नाभौ च कर्पूरमयं महेशम् ॥ ९३५१॥
MSS@9352@1काचिद् विलोलनयना रमणे स्वकीये दूरं गते सति मनोभवबाणखिन्ना ।
MSS@9352@2त्यक्तं शरीरमचिरान् मलयाद्रिवायुं सौरभ्यशालिनमहो पिबति स्म
चित्रम् ॥ ९३५२॥
MSS@9353@1काचिद् विहृत्य किल कन्तुककेलिरङ्गाद् भूरेणुरूषिततनुर्निरगान्मृगाक्षी ।
MSS@9353@2उत्फुल्लपङ्कजवने सुचिरं चरित्वा किञ्जल्करेणुपरिधूसरितेव लक्ष्मीः
॥ ९३५३॥
MSS@9354@1का चिन्ता मम जीवने यदि हरिर्विश्वंभरो गीयते नो चेदर्भकजीवनाय
जननीस्तन्यं कथं निर्ममे ।
MSS@9354@2इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलं त्वत्पादाम्बुजसेवनेन
सततं कालो मया नीयते ॥ ९३५४॥
MSS@9355@1काचिन्नितम्बार्पितवामहस्ता दोर्लेखया कुञ्चितया नताङ्गी ।
MSS@9355@2क्षमापतौ मार्गणमोक्षदक्षम् अकल्पयच्चापमिव स्मरस्य ॥ ९३५५॥
MSS@9356@1काचिन्निदेशाज्जरतीजनानां कुलोचितं किंचिदिहालपन्ती ।
MSS@9356@2कुञ्जद्रुमालेखनमाचरन्ती संज्ञापितालीभिरभूत् सलज्जा ॥ ९३५६॥
MSS@9357@1काचिन्निवारितबहिर्गमना जनन्या द्रष्टुं हरं भवनजालकमाससाद ।
MSS@9357@2तस्या विलोचनमदृश्यत दाशयन्त्र- यत्रोपरुद्धशफरोपमितं
क्षणेन ॥ ९३५७॥
MSS@9358@1काचिन्मृगाक्षी प्रियविप्रयोगे गन्तुं निशापारमपारयन्ती ।
MSS@9358@2उद्गातुमादाय करेण वीणाम् एणाङ्कमालोक्य शनैरहासीत् ॥ ९३५८॥
MSS@9359@1काचे मणिर्मणौ काचो येषां बुद्धिः प्रवर्तते ।
MSS@9359@2न तेषां संनिधौ भृत्यो नाममात्रोऽपि तिष्ठति ॥ ९३५९॥
MSS@9360@1काचो मणिर्मणिः काचो येषां तेऽन्ये हि देहिनः ।
MSS@9360@2सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः ॥ ९३६०॥
MSS@9360A@1काञ्चनाङ्गि कमनीयकलापौ कञ्चुलीकवचितौ लिकुचौ ते ।
MSS@9360A@2पाणिना ननु वहामि मुहूर्तं देहि मेऽधरमणिं तव दास्यम् ॥
MSS@9361@1काञ्चिकेन समालोड्य भक्षयेत् प्रातरन्वहम् ।
MSS@9361@2षण्मासयोगतो हन्ति पलितं वलिभिः सह ।
MSS@9361@3दुग्धान्नभोजनासक्तश्चिरंजीवी भवेन् नरः ॥ ९३६१॥
MSS@9362@1काञ्चीं काञ्ची न धत्ते कलयति न दृशा केरली केलितल्पं सिन्दूरं
दूर एव क्षिपति करतलन्यस्तमान्ध्री पुरन्ध्री ।
MSS@9362@2सौराष्ट्री मार्ष्टि भूयः सपदि नयनयो रक्तयो रक्तिमानं कार्णाटी
कर्णिकायां मलिनयति मनो मानसिंहप्रयाणे ॥ ९३६२॥
MSS@9362A@1काञ्चीकलक्वणितकोमलनाभिकान्ति पारावतध्वनितचित्रितकण्ठपालिम् ।
MSS@9362A@2उद्भ्रान्तलोचनचकोरमनङ्गरङ्गम् आशास्महे कमपि वारविलासवत्याः ॥
MSS@9363@1काञ्ची कांचिदियं चकार जघनन्यस्ता गतेर्मन्दतां गाढं बद्धमिदं
च कञ्चुकमदादुच्छ्रूनतां वक्षसः ।
MSS@9363@2नेत्रप्रान्तमथाकुलं कलयति श्रोत्रावतंसद्वयं तत्कोऽयं बत
मत्प्रसाधनविधौ सख्यैषमस्त्वत्क्रमः ॥ ९३६३॥
MSS@9364@1काञ्चीगुणग्रथितकाञ्चनचेलदृश्य-
चण्डातपांशुकविभापरभागशोभि ।
MSS@9364@2पर्यङ्कमण्डलपरिष्करणं पुरारेर् ध्यायामि ते निखिलमम्ब नितम्बबिभ्बम्
॥ ९३६४॥
MSS@9365@1काञ्चीगुणैः काञ्चनरत्नचित्रैर् नो भूषयन्ति प्रमदा नितम्बम् ।
MSS@9365@2न नूपुरैहंसरुतं भजद्भिः पादाम्बुजान्यम्बुजकान्तिभाञ्जि ॥ ९३६५॥
MSS@9366@1काञ्चीगुणैर्विरचिता जघनेषु लक्ष्मीर् लब्धा स्थितिः स्तनतटेषु च
रत्नहारैः ।
MSS@9366@2नो भूषिता वयमितीव नितम्बिनीनां कार्श्य निरर्गलमधार्यत मध्यभागैः
॥ ९३६६॥
MSS@9367@1काञ्चीदामकबन्धनं सललिता कर्णोत्पलैस्ताडना हेलालिङ्नविघ्नमाहितरुषा
मौनेन निर्भर्त्सनम् ।
MSS@9367@2किं पूर्वोचितमेतदत्र सहसा विस्मृत्य मन्योर्भरान्-
मय्युत्कण्ठमनस्यदर्शनपथं यातास्यहो कोपने ॥ ९३६७॥
MSS@9368@1काञ्चीदाम दृढं विधाय कवरीमाबध्य गाढं गुणैर् वक्षोजादपसार्य
हारमसकृद् व्याधूय कर्णोत्पलम् ।
MSS@9368@2दूरोत्सारितकङ्कणा विधुमुखी सोत्प्रासहासं हठात् कण्ठे कस्य करोति
हन्त दयिताश्लेषाय दोर्बन्धनम् ॥ ९३६८॥
MSS@9369@1काञ्चीदाम निवेशयन् वितनुते वासः श्लथं सुभ्रुवो हारं वक्षसि
योजयन् करतलं धत्ते कुचाम्भोरुहे ।
MSS@9369@2जल्पंश्चाटुवचोऽधरं धयति यत् प्रेयान् कुतो विस्मयः पांसुं
चक्षुषि विक्षिपन् यदि धनं गृह्णासि पाटच्चरः ॥ ९३६९॥
MSS@9369A@1काञ्चीसीमनि कापि काञ्चनमयी निश्रेणिका राजते तामासाद्य रणोत्सवेन
महता केनापि धीर त्वया ।
MSS@9369A@2सद्यः कण्टकशालिना करयुगेनाक्रम्य शैलद्वयं तस्योपान्तनिवासिनश्च
शशिनः स्फीता सुधा लप्स्यते ॥
MSS@9370@1काञ्च्या गाढतरावबद्धवसनप्रान्ता किमर्थं पुनर् मुग्धाक्षी स्वपितीति
तत्परिजनं स्वैरं प्रिये पृच्छति ।
MSS@9370@2मातः सुप्तिम् अपीह लुम्पति ममेत्यारोपितक्रोधया पर्यस्य स्वपनच्छलेन
शयने दत्तोऽवकाशस्तया ॥ ९३७०॥
MSS@9371@1काठिन्यं कुचयोः स्रष्टुं वाञ्छन्त्यः पादपद्मयोः ।
MSS@9371@2निन्दन्ति च विधातारं त्वद्घाटीष्वरियोषितः ॥ ९३७१॥
MSS@9372@1काठिन्यं कुचकुम्भयोर्नयनयोश्चाञ्चल्यमेतद् द्वयं भो ब्रह्मन्
भवता कथं न पदयोरस्माकमासादितम् ।
MSS@9372@2इत्थं श्रीनरसिंह ते त्रिभुवनाधीशस्य घाटीभिया कान्तारेषु मिथः
पलायनपरा जल्पन्ति वैरिस्त्रियः ॥ ९३७२॥
MSS@9373@1काठिन्यं गिरिषु सदा मृदुता सलिले ध्रुवा प्रभा सूर्ये ।
MSS@9373@2वैरमसज्जनहृदये सज्जनहृदये पुनः क्षान्तिः ॥ ९३७३॥
MSS@9374@1काठिन्यमङ्गैर्निखिलैर्निरस्तं स्तनौ कृशाङ्ग्याः शरणं जगाम ।
MSS@9374@2अधः पतिष्याव इतीव भीत्या न शक्नुतस्तावपि हातुमेतत् ॥ ९३७४॥
MSS@9375@1काणः कुब्जोऽथ खञ्जः श्रुतिबलविकलो वामनः पङ्गुरन्धः षण्डोऽपि
च्छिन्ननासः परिजनरहितो दुर्भगो रोगदेही ।
MSS@9375@2दुष्पुत्रो दुष्कलत्रः स्वजनपरिजनैर्निन्दिनो हीनमानः सत्यं यज्जायते
तत् स्वकृतमिदमहो चेष्टते जीवलोके ॥ ९३७५॥
MSS@9376@1काणाः कमलपत्राक्षाः कदर्याः कल्पशाखिनः ।
MSS@9376@2कातरा विक्रमादित्याः कविदृग्गोचरं गताः ॥ ९३७६॥
MSS@9377@1काणाः कुब्जाश्च षण्डाश्च तथा वृद्धाश्च पङ्गवः ।
MSS@9377@2एते चान्तःपुरे नित्यं नियोक्तव्याः क्षमाभृता ॥ ९३७७॥
MSS@9378@1काणाः खञ्जाश्च कुब्जाश्च अतिविद्धाश्च पङ्गुलाः ।
MSS@9378@2एतेष्वन्तः पुररक्षायां नियोज्याः पार्थिवेन तु ॥ ९३७८॥
MSS@9378A@1काणाश्छटाश्च रँडाश्च तथा वृद्धाश्च पङ्गवः ।
MSS@9378A@2एते चान्तःपुरे नित्यं नियोक्तव्याः क्षमाभृता ॥
MSS@9378B@1काणो निमग्नविषमोन्नतदृष्टिरेकः शक्तो विरागजनने जननातुराणाम् ।
MSS@9378B@2यो नैव कस्यचिदुपैति मनःप्रियत्वम् आलेख्यकर्म लिखितोऽपि किमु
स्वरूपः ॥
MSS@9379@1कातरताकेकरित- स्मरलज्जारोषमसृणमधुराक्षी ।
MSS@9379@2योक्तुं न मोक्तुमथवा वलतेऽसावर्थलब्धरतिः ॥ ९३७९॥
MSS@9380@1कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
MSS@9380@2अतः सिद्धिं समेताभ्याम् उभाभ्यामन्वियेष सः ॥ ९३८०॥
MSS@9381@1कातर्यं तु न कार्मणं न न परं दम्भो न किं योषितां यच्चित्ता
तनुचापलं मधुविधुद्बेषस्तनुत्वं तनोः ।
MSS@9381@2अस्माकं सखि पश्य सम्प्रति तनू रोमापि वक्रायते सद्यः प्रोषित
नाथयाभिनवया पान्थस्त्रियो हासिताः ॥ ९३८१॥
MSS@9382@1कातर्यं दुर्विनीतत्वं कार्पण्यमविवेकता ।
MSS@9382@2सर्वं मार्जन्ति कवयः शालीनां मुष्टिकिंकराः ॥ ९३८२॥
MSS@9383@1का तव काग्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः ।
MSS@9383@2कस्य त्वं वा कुत आयातस् तत् त्वं चिन्तय तदिदं भ्रातः ॥ ९३८३॥
MSS@9384@1का तारैर्मम गर्जितैरुपरता धाराम्बुभिः का हता का मोहं गमिता
वियोगविधुरा का वा कदम्बानिलैः ।
MSS@9384@2नीता का च विलोलतां मदकलैः केकारबैर्बर्हिणाम् इत्थं पान्थगृहेषु
पश्यति घनो विद्युत्प्रदीपैरिव ॥ ९३८४॥
MSS@9385@1कात्यायनीकुसुमकामनया किमर्थं कान्तारकुक्षिकुहरं कुतुकाद् गतासि ।
MSS@9385@2पश्य स्तनस्तबकयोस्तव कण्टकाङ्कं गोपः सुकण्ठि बत पश्यति
जातकोपः ॥ ९३८५॥
MSS@9386@1कात्र श्रीः श्रोणिबिम्बे स्रवदुदरपुरावस्तिखद्वारवाच्ये लक्ष्मीः का
कामिनीनां कुचकलशयुगे मांसपिण्डस्वरूपे ।
MSS@9386@2का कान्तिर्नेत्रयुग्मे जलकलुषजुषि श्लेष्मरक्तादिपूर्णे का शोभावर्तगर्ते
निगदत यदहो मोहिनस्ताः स्तुवन्ति ॥ ९३८६॥
MSS@9386A@1का त्वं कामिनि जाह्नवी, किमिह ते, भर्ता हरो नन्वसाव् अम्भस्त्वं किल
वेत्सि मन्मथकलां, जानात्ययं ते पतिः ।
MSS@9386A@2स्वामिन् सत्यमिदं, नहि प्रियतमे सत्यः कुतः कामिनां इत्येवं
हरजाह्नवीगिरिसुतासंजल्पितं पातु वः ॥
MSS@9387@1का त्वं, कुन्तलमल्लकीर्तिर्, अहह क्वासि स्थिता, न क्वचित् सख्यस्तास्तव
कुत्र कुत्र वद वाग् लक्ष्मीस्तथा कान्तयः ।
MSS@9387@2वाग् याता चतुराननस्य वदनं लक्ष्मीर्मुरारेरुरः कान्तिर्मण्डलमैन्दवं
मम पुनर्नाद्यापि विश्रामभूः ॥ ९३८७॥
MSS@9388@1का त्वं पद्मपलाशाक्षि पीतकौशेयवासिनि ।
MSS@9388@2द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दते ॥ ९३८८॥
MSS@9389@1का त्वं पुत्रि, नरेन्द्र लुब्धकवधूर्, हस्ते किमेतत्, पलं क्षामं किं,
सहजं ब्रवीमि नृपते यद्यादराच्छ्रूयते ।
MSS@9389@2गायन्ति त्वदरिप्रियाश्रुतटिनीतीरेषु सिद्धाङ्गना गीतान्धा न तृणं
चरन्ति हरिणास्तेनामिषं दुर्बलम् ॥ ९३८९॥
MSS@9390@1का त्वं, माधवदूतिका, वदसि किं, मानं जहीहि प्रिये धूर्तः सोऽन्यमना,
मनागपि सखि त्वय्यादरं नोज्झति ।
MSS@9390@2इत्यन्योन्यकथारसैः प्रमुदितां राधां सखीवेषवान् नीत्वा कुञ्जगृहं
प्रकाशिततनुः स्मेरो हरिः पातु वः ॥ ९३९०॥
MSS@9391@1का त्वं, मुक्ति, रुपागतास्मि भवती कस्मादकस्मादिह श्रीकृष्णस्मरणेन
देव भवतो दासीपदं प्रापिता ।
MSS@9391@2दूरे तिष्ठ मनागनागसि कथं कुर्यादनार्यं मयि
त्वद्गन्धान्निजनामचन्दनरसालेपस्य लोपो भवेत् ॥ ९३९१॥
MSS@9392@1का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ।
MSS@9392@2आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥ ९३९२॥
MSS@9393@1कादम्बिनी कम्बलिका कदम्ब- केदारकान्ताकुचकुट्टिमं च ।
MSS@9393@2कस्तूरिका केतकपुष्पगम्धः केकारवः प्रावृषि हर्षमूलम् ॥ ९३९३॥
MSS@9394@1कादम्बिनी किमियमालि कदम्बमूले किं वा तमालतरुरेव किमन्धकारः ।
MSS@9394@2जानासि नैव सखि गोपकुलाङ्गनानां कौलव्रतव्रततिभङ्गकरः करीन्द्रः
॥ ९३९४॥
MSS@9394A@1का दीयतां तव रघूद्वह सम्यगाशीर् निष्कण्टकानि विहितानि जगन्ति येन ।
MSS@9394A@2आशास्महे ननु तथापि सह स्ववीरैर् भूकाश्यपोपमसुतद्वितया वधूः स्यात् ॥
MSS@9395@1का दुर्दशा कुपितनिर्दयचित्रगुप्त- वित्रासितस्य जगतो यदि देवि न स्याः ।
MSS@9395@2त्वं कर्मबन्धनविमोचनधर्मराज- लेखाधिकारपरिशोधनजातपत्री
॥ ९३९५॥
MSS@9396@1का द्यौः, किं बलसद्म, का वसुमती, स्यात् सर्वमेतद् यदि प्रत्यक्षं न
भवेत् कदाचिदपि किं ते सर्वसन्दर्शिनः ।
MSS@9396@2भ्राम्यन्तः प्रलपन्तु नाम विदितं मण्डूक सम्यक् त्वया मुक्त्वेमं परमं
कुकूपमितरत् किं नाम संभाव्यते ॥ ९३९६॥
MSS@9397@1कानने सरिदुद्देशे गिरीणामपि कन्दरे ।
MSS@9397@2पश्यन्त्यन्तकसंकाशं त्वामेकं रिपवः पुरः ॥ ९३९७॥
MSS@9398@1का नाम बुद्धिहीनस्य विधेरविदग्धता ।
MSS@9398A@2कूष्माण्डानां न यश्चक्रे तैलमूर्णां च दन्तिनाम्
MSS@9399@1कानि स्थानानि दग्धान्यतिशयगहनाः सन्ति के वा प्रदेशाः किं वा शेषं
वनस्य स्थितमिति पवनासङ्गविस्पष्टतेजाः ।
MSS@9399@2चण्डज्वालावलीढस्फुटिततरुलताग्रन्थिमुक्ताट्टहासो दावाग्निः शुष्कवृक्षे
शिखरिणि गहनेऽधिष्ठितः पश्यतीव ॥ ९३९९॥
MSS@9400@1कानीनस्तु पितामहः समभवत् पित्रादयो गोलकास् तत्पुत्राश्च
युधिष्ठिरप्रभृतयः कुण्डा ह्यमी पाण्डवाः ।
MSS@9400@2पञ्चानां द्रुपदात्मजा सहचरी युद्धे हता बान्धवा श्रीकृष्णेन
कुलं कलङ्कनिचितं नीतं जगद्वन्दितम् ॥ ९४००॥
MSS@9401@1कानीनस्य मुनेः स्वबान्धववधूवैधव्यविध्वंसिनो नप्तारः खलु
गोलकस्य तनयाः कुण्डाः स्वयं पाण्डवाः ।
MSS@9401@2तेऽमी पञ्च समानयोनिरतयस्तेषां गुणोत्कीर्तनाद् अक्षय्यं सुकृतं
भवेदविकलं, धर्मस्य सूक्ष्मा गतिः ॥ ९४०१॥
MSS@9401A@1कान्तं कन्दर्पपुष्पं स्तनतटशशिनं रागवृक्षप्रवालं
शय्यायुद्धाभिघातं सुरतरथरणश्रान्तधुर्यप्रतोमद् ।
MSS@9401A@2उन्मेषं विम्रमाणां करजपदमयं गुह्यसम्भोगचिह्नं रागाक्रान्ता
वहन्तां जघननिपतितं कर्कशाः स्त्रीकिशोर्यः ॥
MSS@9402@1कान्तं खलगिरा काव्यं लभते भूयसीं रुचम् ।
MSS@9402@2स्पृष्टं च दंष्ट्त्रया हृद्यं यथा हेमविभूषणम् ॥ ९४०२॥
MSS@9403@1कान्तं निरीक्ष्य वलयाङ्कितकण्ठदेशं मुक्तास्तया परभिया परुषा
न वाचः ।
MSS@9403@2दूतीमुखे मृगदृशा स्खलदम्बुपूरा दूरात्परं निदधिरे नयनान्तपाताः
॥ ९४०३॥
MSS@9403A@1कान्तं रूपं यौवनं चारुलीलं दानं दाक्षिप्यं वाक् च सामोपपन्ना ।
MSS@9403A@2यं प्राप्यैते सद्गुणाः भान्ति सर्वे लोके कामिन्यः का न तस्य प्रसाद्याः ॥
MSS@9404@1कान्तं वक्ति कपोतिकाकुलतया नाथान्तकालोऽधुना व्याधोऽधो
धृतचापसज्जितशरः श्वेनः परिभ्रामति ।
MSS@9404@2इत्थं सत्यहिना स दष्ट इषुणा श्येनोऽपि तेनाहतस् तूर्णं तौ तु
यमालयं प्रति गतौ दैवी विचित्रा गतिः ॥ ९४०४॥
MSS@9405@1कान्तं विचिन्त्य सुलभेतरसम्प्रयोगां श्रुत्वा विदर्भपतिमानमितं
बलैश्च ।
MSS@9405@2धाराभिरातप इवाभिहतं सरोजं दुःखायते च हृदयं सुखमश्नुते
च ॥ ९४०५॥
MSS@9406@1कान्तं विना नदीतीरं मदमालोक्य केकिनी ।
MSS@9406@2अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः ॥ ९४०६॥
MSS@9407@1कान्तं वीक्ष्य विपक्षपक्ष्मलदृशः पादाम्बुजालक्तकैर्
आलिप्ताननमानतीकृतमुखी चित्रार्पितेवाभवत् ।
MSS@9407@2रूक्षं नोक्तवती न वा कृतवती निःश्वासकोष्णे दृशौ
प्रातर्मङ्गलमङ्गना करतलादादर्शमादर्शयत् ॥ ९४०७॥
MSS@9408@1कान्तः कटाक्षपातेन भ्रामयन्नयनद्वयम् ।
MSS@9408@2सुगन्धिमारुतो तात शृङ्गाररससेवितः ॥ ९४०८॥
MSS@9409@1कान्तः करं स्पृशति जल्पति चाटुवाचम् आलोकते मुखमपाकुरुते दुकूलम् ।
MSS@9409@2इत्येव केवलमनङ्ग विलासभीता स्वप्नेऽपि पश्यति नवोढसरोरुहाक्षी
॥ ९४०९॥
MSS@9410@1कान्तः कुचादेककरेण वेणीम् एणीदृशः कर्षति कौतुकेन ।
MSS@9410@2अन्याङ्गनासङ्गमशुद्धिहेतोः श्यामां भुजङ्गीमिव हेमकुम्भात् ॥ ९४१०॥
MSS@9411@1कान्तः कृतान्तचरितः कुटिला तदम्बा वज्रोपमानि वचनानि च दुर्जनानाम् ।
MSS@9411@2प्रत्यङ्गमन्तरतनोः प्रहरन्ति बाणाः प्राणाः पुनः सखि बहिर्न खलु
प्रयान्ति ॥ ९४११॥
MSS@9412@1कान्तः पदेन हत इति सरलामपराध्य किं प्रसादयथ ।
MSS@9412@2सोऽप्येवमेव सुलभः पदप्रहारः प्रसादः किम् ॥ ९४१२॥
MSS@9413@1कान्तः पुत्रि हठाद् गतश्चरणयोर्न त्वं निपत्य स्थिता बद्धो
मेखलयानया रतिरहः सख्या न वा फूत्कृतम् ।
MSS@9413@2का लज्जा मुषितासि किं प्रकटितैरेभिर्विलक्षस्मितैर् आः पापे विरहानलस्य
न शिखा जानासि मर्मच्छिदः ॥ ९४१३॥
MSS@9414@1कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डलमभित्वरयन्त्यः ।
MSS@9414@2सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ॥ ९४१४॥
MSS@9415@1कान्तप्रकर्षं दशनच्छदेन सन्ध्याघने बद्धपदं हरन्त्याः ।
MSS@9415@2तस्या गृहोद्यानसरोगतस्य हस्तस्य एवाम्बुरुहस्य रागः ॥ ९४१५॥
MSS@9416@1कान्तर्मूर्ध्नि दधती विधित्सया तन्मणेः श्रवणपूरमुत्पलम् ।
MSS@9416@2रन्तुमर्चनमिवाचरत् पुरः सा स्ववल्लभतनो मनोभुवः ॥ ९४१६॥
MSS@9417@1कान्तया कान्तसंयोगे किमकारि नवोढया ।
MSS@9417@2अत्रापि चोत्तरं वक्तुम् अवधिर्ब्रह्मणो वयः ॥ ९४१७॥
MSS@9418@1कान्तयानुगतः कोऽयं पीनस्कन्धो मदोद्धतः ।
MSS@9418@2मृगाणां पृष्ठतो याति शम्बरो रूढयौवनः ॥ ९४१८॥
MSS@9419@1कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष ।
MSS@9419@2संहतस्तनतिरस्कृतदृष्टिर् भ्रष्टमेव न दुकूलमपश्यत् ॥ ९४१९॥
MSS@9420@1कान्तवेश्म बहु संदिशतीभिर् यातमेव रतये रमणीभिः ।
MSS@9420@2मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितमप्युपकारि ॥ ९४२०॥
MSS@9421@1कान्तसंगमपराजितमन्यौ वारुणीरसनशान्तविवादे ।
MSS@9421@2मानिनीजन उपाहितसंधौ संदधे धनुषि नेषुमनङ्गः ॥ ९४२१॥
MSS@9422@1कान्तस्ते कमलाभिरामनयने कल्पे हि देशान्तरं गन्तेति श्रुतमद्य
लोकवचनात् तथ्यं किमेतद् वचः ।
MSS@9422@2पृष्टा सेति मया दयाधननिधे प्रोवाच दीनानना यत् तद् वक्तुमपि क्षमा
न रसना मे जायते साम्प्रतम् ॥ ९४२२॥
MSS@9423@1कान्तां कामपि कामयत्यनुदिनं ध्यानापदेशादयं येनामुं
मुनयोऽप्यनादिनिधनं ध्यायन्ति धौतस्पृहाः ।
MSS@9423@2इत्यङ्कात् स्वकरे हृते गिरिजया पादे च पद्मासनाद् विश्वं पातु
पुरन्ध्रिनद्धवपुषः शम्भोः समाधिव्ययः ॥ ९४२३॥
MSS@9424@1कान्तां क्वापि विलम्बिनीं कलरुतैराहूय भूयस्ततो दिग्भागानवलोक्य
रङ्गवसुधामुत्सृज्य पद्भ्यां ततः ।
MSS@9424@2एष स्फारमृदङ्गनादमधुरैरम्भोमुचामारवैर्
बर्हश्रेणिकृतातपत्ररचनो हृष्टः शिखी नृत्यति ॥ ९४२४॥
MSS@9425@1कान्तां दृष्ट्वा चरणयुगलक्षालनाय प्रवृत्ताम् अस्मिन् राष्ट्रे श्रियमिति
वचः पापठीति प्रयत्नात् ।
MSS@9425@2देवस्य त्वेति च पुनरसौ वीटिकायाः प्रदाने जामाता ते जडमतिरयं
छान्दसः किं करोमि ॥ ९४२५॥
MSS@9426@1कान्तां हित्वा विरहविधुरारम्भखेदालसाङ्गीं मामुल्लङ्घ्य व्रजतु
पथिकः कोऽपि यद्यस्ति शक्तिः ।
MSS@9426@2इत्याशोकी जगति सकले वल्लरी चोरिकेव प्राप्तारम्मे कुसुमसमये कामदेवेन
दत्ता ॥ ९४२६॥
MSS@9427@1कान्ताः किं न शशाङ्ककान्तिधवलाः सौधालयाः कस्यचित्
काञ्चीदामविराजितोरुजघना सेव्या न किं कामिनी ।
MSS@9427@2किं वा श्रोत्ररसायनं सुखकरं श्रव्यं न गीतादिकं विश्वं
किन्तु विलोक्य मारुतचलं सन्तस्तपः कुर्वते ॥ ९४२७॥
MSS@9427A@1कान्ताकटाक्षवपुषे नमः कुसुमधन्वने ।
MSS@9427A@2जायते येन सच्छायो विरसोऽपि भवद्रुमः ॥
MSS@9428@1कान्ताकटाक्षविशिखा न खनन्ति यस्य चित्तं न निर्दहति
कोपकृशानुतापः ।
MSS@9428@2कर्षन्ति भूरिविषयाश्च न लोभपाशा लोकत्रयं जयति कृत्स्नमिदं
स धीरः ॥ ९४२८॥
MSS@9429@1कान्ता कर्षणलोलकेरलवधूधम्मिल्लमल्लीरजश्-
चौराश्चोडनितम्बिनीस्तनतटे निष्पन्दतामागताः ।
MSS@9429@2रेवाशीकरधारिणोऽन्ध्रमुरलस्त्रीमानमुद्राभि दो वाता वान्ति
नवीनकोकिलवघूहूंकारवाचालिताः ॥ ९४२९॥
MSS@9430@1कान्ताकेलिं कलयतु तरुः कोऽपि कश्चित् प्रभूणाम् अत्यानन्दं जनयतु
फलैः कोऽपि लोकान् धिनोतु ।
MSS@9430@2धन्यं मन्ये मलयजमहो यः प्रभूतोपतापं संसारस्य
द्रुतमपनयत्यात्मदेहव्ययेन ॥ ९४३०॥
MSS@9431@1कान्ताकेलिमयोऽपि भूतकरुणाशान्तोऽप्यसौ संयमी
क्रीडारूढसमाधिभङ्गविकटभ्रूभङ्गभीमाननः ।
MSS@9431@2दृष्ट्वाकृष्टशरासनं यदकरोत् क्रुद्धः पिनाकी स्मरं त्वामप्यद्य
दृशा तदेव कुरुते क्रोधादयं कौशिकः ॥ ९४३१॥
MSS@9432@1कान्ता चन्द्रोदयो वीणापञ्चमध्वनिरित्यमी ।
MSS@9432@2ये नन्दयन्ति सुखितान् दुःखितान् व्यथयन्ति ते ॥ ९४३२॥
MSS@9433@1कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयानिव मन्दमन्दम् ।
MSS@9433@2हर्म्येषु माल्यमदिरापरिभोगगन्धान् आविश्चकार रजनीपरिवृत्तिवायुः
॥ ९४३३॥
MSS@9434@1कान्ताजनेन रहसि प्रसभं गृहीत- केशे रते स्मरसहासवतोषितेन ।
MSS@9434@2प्रेम्णा मनस्सु रजनीष्वपि हैमनीषु के शेरते स्म रसहासवतोषितेन
॥ ९४३४॥
MSS@9435@1कान्ता ददाति मदनं मदनः संतापमसममनुपशयम् ।
MSS@9435@2संतापो मरणमहो तथापि शरणं नृणां सैव ॥ ९४३५॥
MSS@9435A@1कान्ताधरसुधास्वादाद्यूनं यज्जायते सुखम् ।
MSS@9435A@2बिन्दुः पार्श्वे तदध्यात्मशास्त्रास्वादसुखोदधेः ॥
MSS@9436@1कान्ताधरासवनिपानमुपास्य धीमान् पीयूषपानकृतये न रुचिं प्रयाति ।
MSS@9436@2तत्रास्ति चेन्मधुरिमा बत कोऽपि सत्यं किं नाम तात तृषिटाः
क्षुधिताः पुनः स्युः ॥ ९४३६॥
MSS@9437@1कान्तानवाधररसामृततृष्णयेव बिम्बं पपात शशिनो मधुभाजने यत् ।
MSS@9437@2निःशेषिते मधुनि लज्जितचित्तवृत्ति तत् तन्मुखाब्जजितकान्तितया
विनष्टम् ॥ ९४३७॥
MSS@9438@1कान्तानां कुवलयमप्यपास्तमक्ष्णोः शोभाभिर्न मुखरुचाहमेकमेव ।
MSS@9438@2संहर्षादलिविरुतैरितीव गायंल् लोलोर्मौ पयसि महोत्पलं ननर्त
॥ ९४३८॥
MSS@9439@1कान्तानां कृतपुलकः स्तनाङ्गरागे वक्त्रेषु च्युततिलकेषु मौक्तिकाम्भः ।
MSS@9439@2सम्पेदे श्रमसलिलोद्गमो विभूषां रम्याणां विकृतिरपि श्रियं तनोति
॥ ९४३९॥
MSS@9440@1कान्तानां वदनेन्दुकान्तिमधुना धत्ते सुधादीधितिः खेलत्खञ्जनपङ्क्तयो
मृगदृशां तन्वन्ति नेत्रश्रियम् ।
MSS@9440@2पद्मानि श्वसितस्य सौरभमभिद्रुह्यन्ति वामभ्रुवाम् अभ्यस्यन्ति च
राजहंसवनिताः पीनस्तनीनां गतिम् ॥ ९४४०॥
MSS@9441@1कान्तानुरागचतुरोऽसि मनोहरोऽसि नाथोऽसि किं च नवयौवनभूषितोऽसि
।
MSS@9441@2इत्थं निगद्य सुदृशा वदने प्रियस्य निश्वस्य बाष्पलुलिता निहिता
दृगन्ताः ॥ ९४४१॥
MSS@9441A@1कान्तानेत्रार्धपाता वदनरुचिकराः सस्मिता भ्रूविलासाः साकारा वाक्यलेशाः
सहतलनिनदा दृष्टनष्टाश्च हासाः ।
MSS@9441A@2नाभीकक्षस्तनानां विवरणमसकृत्स्पर्शनं मेखलानां श्वासायासाश्च
दीर्घां मदनशरहतां कामिनीं सूचयन्ति ॥
MSS@9441B@1कान्तान्यर्धनिरीक्षितानि मधुरा हासोपदंशाः कथाः
पीनश्रोणिनिरुद्धशेषमतुलस्पर्शं तदर्धांसनम् ।
MSS@9441B@2स्नेहव्यक्तिकरान् करव्यतिकरांस्तांस्तांश्च रम्यान् गुणान् वेश्याभ्यः
प्रणयादृतेऽपि लभते ज्ञातोपचारो जनः ॥
MSS@9441C@1कान्ताप्रीतिपरानुजो विनयवान् हृन्नन्दनो नन्दनो भाग्यं
स्वर्ललनोपभोग्यममला लक्ष्मीः सुखं निस्तुषम् ।
MSS@9441C@2पूजा राजकुले यशोऽतिविशदं गोष्ठी समं कोविदैर् दानेऽतिव्यसनं
रतिर्जिनमते स्यात् कस्यचित् पुण्यतः ॥
MSS@9442@1कान्तामुखं सुरतकेलिविमर्दखेद- संजातघर्मकणविच्छुरितं
रतान्ते ।
MSS@9442@2आपाण्डुरं तरलतारनिमीलिताक्षं संस्मृत्य हे हृदय किं शतधा
न यासि ॥ ९४४२॥
MSS@9443@1कान्तामुखद्युतिजुषामपि चोद्गतानां शोभां परां कुरवकद्रुममञ्जरीणाम् ।
MSS@9443@2दृष्ट्वा प्रिये सहृदयस्य भवेन्न कस्य कन्दर्पबाणपतनव्यथितं
हि चेतः ॥ ९४४३॥
MSS@9444@1कान्तामुखास्वादपराङ्मुखा यत् पान्थाः शशाङ्कस्य करैर्विमृष्टाः ।
MSS@9444@2सुदुःसहं तापमिमे प्रयान्ति मन्ये ततौ नैव सुधेतरत्र ॥ ९४४४॥
MSS@9445@1कान्तायाः करजैः कपोलफलके पत्रावली कल्पिता केलिद्यूतपणीकृतो
विहरता पीतः स बिम्बाधरः ।
MSS@9445@2स्वेदार्द्रीकृतचन्दनस्तनतटी सानन्दमालिङ्गिता निर्विष्टा विषयाः
शिवात्ममहसि न्यस्तं मनः सम्प्रति ॥ ९४४५॥
MSS@9446@1कान्ताया विकसद्विलासहसितस्वच्छांशवश्चामरं
संसक्तावभिषेकहेमकलशौ यच्चन्दनाङ्कौ स्तनौ ।
MSS@9446@2यत्कार्तस्वरकान्ति चारु जघनं सिंहासनं भूभुजां साम्राज्यं तदिदं
जयाजयमयः शेषस्तु चिन्तामय्ः ॥ ९४४६॥
MSS@9447@1कान्तारं न यथेतरो ज्वलयितुं दक्षो दवाग्निं विना दावाग्निं न यथा
परः शमयितुं शक्तो विनाम्भोधरम् ।
MSS@9447@2निष्णातः पवनं विना निरसितुं नान्यो यथाम्भोधरं कर्मौघं
सुकृतं विना किमपरं हन्तुं समर्थं तथा ॥ ९४४७॥
MSS@9448@1कान्तारं परितो ज्वलत्यतिबले दावानले दैवतो गोमायोर्गहनां गुहां
परिपतन् दर्पोद्धुरः केसरी ।
MSS@9448@2यद्व्यापादयति स्म तं न कृपया तेनैष तस्मिन् वने
सिंहानामभयप्रदोऽहमधुनेत्युत्पुच्छमुद्धावति ॥ ९४४८॥
MSS@9449@1कान्तारः समराख्यश्च वैकुण्ठो वाञ्छितस्तथा ।
MSS@9449@2विशालश्च तथा नन्दः षोढाः निःसारुको भवेत् ॥ ९४४९॥
MSS@9450@1कान्तारपादपानां यथा फलं मानुषैरननुभोग्यम् ।
MSS@9450@2एवमनार्येष्वर्थाः मनसाऽप्यार्यैरननुभोग्याः ॥ ९४५०॥
MSS@9451@1कान्तारभूमिरुहमौलिनिवासशीलाः प्रायः पलायनपरा जनवीक्षणेन ।
MSS@9451@2कूजन्ति तेऽपि हि शुकाः खलु रामनाम सङ्गः स्वभावपरिवर्तविधौ
निदानम् ॥ ९४५१॥
MSS@9452@1कान्तारवनदुर्गेषु कृच्छ्रास्वापत्सु संभ्रमे ।
MSS@9452@2उद्यतेषु च शस्त्रेषु नास्ति सत्त्ववतां भयम् ॥ ९४५२॥
MSS@9453@1कान्ता रुचिं मुनिजनस्तरुणोऽवियोगी कामश्च रत्नमणिरुज्ज्वलकङ्कणेन ।
MSS@9453@2धत्ते पयोधरयुगे कुचभूषणेन हारे हरे हिमकरे मकरे करे च
॥ ९४५३॥
MSS@9454@1कान्तारे घनतिमिरे भुजंगमेभ्यो नो भीता न च गणिता महापगापि ।
MSS@9454@2किं बाले वहसि भयं मदङ्गसंगात् विक्रीते करिणि किमङ्कुशे विवादः
॥ ९४५४॥
MSS@9455@1कान्तारे जलवृक्षवैरिणि मुहुस्त्वद्वैरिवामभ्रुवो बालैराकुललोचनैः
प्रतिपदं रुद्धक्रमाश्चङ्क्रमे ।
MSS@9455@2पृथ्वीचण्डरुचे पटच्चरदशासंघट्टदीप्तप्रभं
सिञ्चन्त्यञ्जलिसञ्चिताश्रुभिरलं युष्मत्प्रतापानलम् ॥ ९४५५॥
MSS@9456@1कान्तारे दैवगत्या कथमपि गलितान्यन्तरालोक्य भक्ष्याण्युड्डीयोड्डीय
भूयस्तरुशिखरशिखामेव तेभ्यः श्रयन्ते ।
MSS@9456@2इत्थं त्वद्वैरिनारी गिरिषु नरपते जम्बुलम्बीकदम्ब- भ्रान्त्या
भर्तुर्बुभुक्षोः कथयति पुरतश्चेष्टितं षट्पदानाम् ॥ ९४५६॥
MSS@9457@1कान्तारेषु करावलम्बिशिशवः पादैः स्रवल्लोहितैर् अर्चन्त्यः पदवीं
विलोचनजलैरावेदयन्त्यः शुचम् ।
MSS@9457@2दृष्टाः पान्थजनैर्विवृत्य सकृपं हाशब्दगर्भैर्मुखैर् यन्त्यह्ना
सकलेन योजनतुरीयांशं तवारिस्त्रियः ॥ ९४५७॥
MSS@9458@1कान्तारेषु च काननेषु च सरित्तीरेषु च क्ष्माभृताम् उत्सङ्गेषु
च पत्तनेषु च सरिद्भर्तुस्तटान्तेषु च ।
MSS@9458@2भ्रान्ताः केतकगर्भपल्लवरुचः श्रान्ता इव क्ष्मापते कान्ते
नन्दनकन्दलीपरिसरे रोहन्ति ते कीर्तयः ॥ ९४५८॥
MSS@9459@1कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै ।
MSS@9459@2यः सदारः स विश्वास्यस्तस्माद् दाराः परा गतिः ॥ ९४५९॥
MSS@9460@1कान्तावियोगः स्वजनापमानं ऋणस्य शेषं कुनृपस्य सेवा ।
MSS@9460@2दारिद्र्यभावाद् विमुखं च मित्रं विनाग्निना पञ्च दहन्ति कायम् ॥ ९४६०॥
MSS@9461@1कान्ताश्लेषपराङ्मुखं यदि दहेद् दोषाकरः कंचन स्थाने तर्हि
यतः स हन्त विधिना हन्तुं व्यधायीदृशान् ।
MSS@9461@2कष्टं यत्पुनरेष चन्दनभुवो लब्धप्रभावोऽभितः स्वर्णद्याद्यवगाहको
मरुदयं दग्धं प्रचण्डोज्वलम् ॥ ९४६१॥
MSS@9462@1कान्तासुहृद्गुणकथाश्रवणोत्सुकस्य रम्या विनिद्रनयनस्य गता ममासौ ।
MSS@9462@2सर्वेन्द्रियार्थजनितानि हि सेव्यमाना दीर्घा स्ववृत्तिरिव हन्ति सुखानि
निद्रा ॥ ९४६२॥
MSS@9463@1कान्तिं कुङ्कुमकेशरान्मधुरतां द्राक्षारसस्यासवाद्
वैदर्भीपरिपाकपूतवचसः काव्यात् कवेर्मार्दवम् ।
MSS@9463@2पार्श्वादेव जरातुरेण विधिना तं तं गृहीत्वा गुणं सृष्टा हन्त
हरन्ति कस्य न मनः कश्मीरवामभ्रुवः ॥ ९४६३॥
MSS@9464@1कान्तिं केतककोरकद्युतिसखीं राकामृगाङ्कस्य यच् चञ्चच्चञ्चु
चुलुम्पति प्रतिदिनं प्रेम्णा चकोरार्भकः ।
MSS@9464@2तन् मन्ये नयनामृतं रतिपतेर्मृत्युञ्जयेनार्थिना तेनेदं
रमणीकपोलफलके लावण्यमालोकितम् ॥ ९४६४॥
MSS@9465@1कान्तिकल्लोलवलितां नयनामृतवाहिनीम् ।
MSS@9465@2भजमानं स्वयं सुभ्रु कस्त्वां न बहु मन्यते ॥ ९४६५॥
MSS@9465A@1कान्तिप्रकर्षं दशनच्छदेन सन्ध्याघने बद्धपदं हरन्त्याः ।
MSS@9465A@2तस्या गृहोद्यानसरोगतस्य हस्तस्य एवाम्बुरुहस्य रागः ॥
MSS@9466@1कान्तिमयादतिविमलाद् अविरतविश्वोपकारगतकालात् ।
MSS@9466@2सुदशान् महतोतिमहान् प्रसरति दीपान् प्रदीप इव ॥ ९४६६॥
MSS@9467@1कान्तिर्यस्य विनिद्रनीलनलिनच्छायासखी सुभ्रुवां यत्पङ्केऽपि मुदोऽस्ति
यस्य सुरभिः कासां रसोऽगोचरः ।
MSS@9467@2अङ्गारार्थितया जनेरतिजडैरुड्डामरैः पामरैः पश्यैष प्रगुणैर्गुणैरपि
गुरुर्दग्धः स कालागुरुः ॥ ९४६७॥
MSS@9468@1कान्तिर्यस्य शरन्निशाकरकलालावण्यसंवादिनी तं विक्रेतुमिहासि यासि
किमहो हारं विहारं श्रियः ।
MSS@9468@2एतां पश्य पुरः पुलिन्दनगरीं भूपाः कुरङ्गीदृशां यत्रैता गलकन्दले
च कुचयोरङ्के च गुञ्जास्रजः ॥ ९४६८॥
MSS@9469@1कान्तिर्लोचनवर्तिरद्भुतमयी मूर्तिर्महत् सौरभं निःष्यन्दोऽथ
सुधाकरादपि सुधास्यन्दादपि ह्लादकः ।
MSS@9469@2सर्वोऽयं विरलो जगत्यपि गुणग्रामोऽभिरामो हहा
पश्योत्तंसभुजंगसंगमजुषः श्रीखण्ड ते खण्डितः ॥ ९४६९॥
MSS@9469A@1कान्तिश्चन्द्रमसो मृगस्य नयने बाहू मृणालस्य ते हंसानां गमनं
सरोजवदने हेम्नो घटौ ते कुचौ ।
MSS@9469A@2एतत्ते परकीयवस्तु सकलं नमैकमात्रं तव मानं मा कुरु मानिनि
प्रियतमे रूपाभिमानं प्रति ॥
MSS@9470@1कान्तिश्रिया निर्जितपद्मरागं मनोज्ञगन्धं द्वयमेव शस्तम् ।
MSS@9470@2नवप्रबुद्धं जलजं जलेषु स्थलेषु तस्या वदनारविन्दम् ॥ ९४७०॥
MSS@9470A@1कान्तिस्ते कनकाचलप्रतिनिधिः कान्ताकुचस्पर्धि ते सौभाग्यं
क्षितिपालदर्शनविधौ त्वत्पूर्वकं दर्शनम् ।
MSS@9470A@2सौरभ्यं सकलातिशायि भवतो जम्बिर किं ब्रूमहे कर्पूरप्रतिकूलता
यदि न ते त्वय्येव सर्वे गुणाः ॥
MSS@9471@1कान्तिस्ते यदि निर्मला यदि गुणा लक्ष्मीर्यदि स्थायिनी मा गाः पद्म मदं
तथापि गलिता ह्येते शरद्वासराः ।
MSS@9471@2संस्पर्शेन तुषारवारिपृषतामालूनमूर्तेः सरो- मध्येऽत्रैव
वराटकेन भवतः स्थेयं पुनः केवलम् ॥ ९४७१॥
MSS@9472@1कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ स्वस्ति स्वस्ति निमीलयामि
नयने यावन् न शून्या दिशः ।
MSS@9472@2आयाता वयम् आगमिष्यति सुहृद्वर्गस्य भाग्योदयैः सन्देशो वद
कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥ ९४७२॥
MSS@9473@1कान्ते कथंचित् कथितप्रयाणे क्षणं विनम्रा विरहार्दिताङ्गी ।
MSS@9473@2ततस्तमालोक्य कदागतोऽसीत्यालिङ्ग्य मुग्धा मुदमाससाद ॥ ९४७३॥
MSS@9474@1कान्ते कनकजम्बीरं करे किमपि कुर्वति ।
MSS@9474@2आगारलिखिते भानौ बिन्दुमिन्दुमुखी ददौ ॥ ९४७४॥
MSS@9475@1कान्ते कलितचोलान्ते दीपे वैरिणि दीप्यति ।
MSS@9475@2आसीदसितपद्माक्ष्याः पक्षो नयनमुद्रणम् ॥ ९४७५॥
MSS@9476@1कान्ते काञ्चुलिकावलोकिनि कलावत्या नमन्त्या स्थितं तस्मिन् कोमलकाकुभाषिणि
तया स्पन्दी निरुद्धोऽधरः ।
MSS@9476@2उत्थायाथ करस्पृशि प्रियतमे यूनोर्नवे संगमे काञ्चीकूजितकैतवेन
मदनो द्यौःशान्तिमभ्यस्यति ॥ ९४७६॥
MSS@9476A@1कान्ते कथय कथं वा गच्छसि पानीयशालिकामेका ।
MSS@9476A@2अङ्गमनङ्गं नितराम् अङ्कुरयति पङ्कजाक्षि वयोऽपि तव ॥
MSS@9477@1कान्ते किं कुपितासि, कः परजने प्राणेश कोपो भवेत् कोऽयं सुभ्रु पर,
स्त्वमेव, दयिते दासोऽस्मि किं ते परः ।
MSS@9477@2इत्युक्त्वा प्रणतः प्रियः क्षितितलादुत्थाप्य सानन्दया नेत्राम्भःकणिकाङ्किते
स्तनतटे तन्व्या समारोपितः ॥ ९४७७॥
MSS@9478@1कान्ते कुटिलमालोक्य कर्णकण्डूयनेन किम् ।
MSS@9478@2कामं कथय कल्याणि किङ्करः करवाणि यत् ॥ ९४७८॥
MSS@9479@1कान्ते गृहाण त्वमिमां स्वमालाम् अकारणं किं कलहं करोषि ।
MSS@9479@2यत्पूर्वपादं मनुषेऽत्र शुद्धं तत् तथ्यमेवास्ति न चेदिदं स्यात्
॥ ९४७९॥
MSS@9480@1कान्ते घोरकृतान्तवक्रकुहरात् त्वं पुण्यपुञ्जेन मे मुक्ता कृन्त
तदर्जनश्रमभरं प्रत्यङ्गमालिङ्ग्य माम् ।
MSS@9480@2इत्याकर्ण्य निमीलितार्धनयनं स्मेरं शनैरानतं सोल्लासं वदनाम्बुजं
मृगदृशः स्वैरं चुचुम्ब प्रियः ॥ ९४८०॥
MSS@9481@1कान्ते जग्मुषि ताम्रचूडरटितं श्रुत्वा प्रबुद्धा जवात् किंचिद्
वासवदिङ्मुखं प्रविकसद् दृष्ट्वा गवाक्षाध्वना ।
MSS@9481@2संत्रासेन समीरिता प्रियतमप्रेम्णावरुद्धा शनैर् उत्थानोपनिवेशनानि
कुरुते तल्पे मुहुः पांसुला ॥ ९४८१॥
MSS@9482@1कान्ते तथा कथमपि प्रथितं मृगाक्ष्या चातुर्यमुद्धतमनोभवया
रतेषु ।
MSS@9482@2तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथा
स्यात् ॥ ९४८२॥
MSS@9483@1कान्ते तल्पमुपागते विगलिता नीवी स्वयं तत्क्षणात् तद्वासः
श्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् ।
MSS@9483@2एतावत् सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं
तु किं कथमिति स्वल्पापि मे न स्मृतिः ॥ ९४८३॥
MSS@9484@1कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत्- पीनोत्तुङ्गपयोधरेति
सुमुखाम्भोजेति सुभ्रूरिति ।
MSS@9484@2दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिपुत्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ॥ ९४८४॥
MSS@9484A@1कान्ते त्वत्कुचचूचुकौ तदुपरि स्मेरा च हारावली तद्वक्त्रं तरुणाङ्गि
बिम्बितमनुच्छायालताश्यामताम् ।
MSS@9484A@2त्वं सर्वाङ्गमनोरमे त्रिजगतां बध्नासि दृष्ट्या मनो
जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥
MSS@9485@1कान्ते त्वन्नेत्रकान्तं पुरु कमलवनं त्वन्मुखस्योपमेयश् चन्द्रः
प्रत्यक्षसिद्धः पिककुलमपि च त्वत्स्वरस्यानुकारि ।
MSS@9485@2रम्भाकाण्डस्त्वदूरुच्छविरपि सुलभः कम्बवश्च त्वदीयाः कण्ठाकारा
शिखण्डास्तव कचसदृशास्तत् कथं तेऽसमत्वम् ॥ ९४८५॥
MSS@9486@1कान्ते धावय मे पादाविति भर्त्रा निवेदिता ।
MSS@9486@2न तया धावितौ पादौ भर्तुराज्ञा न लङ्घिता ॥ ९४८६॥
MSS@9487@1कान्तेन प्रहितो नवः प्रियसखीवर्गेण बद्धस्पृहश् चित्तेनोपहृतः
स्मराय न समुत्स्रष्टुं गतः पाणिना ।
MSS@9487@2आमृष्टो मुहुरीक्षितो मुहरभिघ्रातो मुहुर्लोठितः प्रत्यङ्गं च मुहुः
कृतो मृगदृशा किं किं न चूताङ्कुरः ॥ ९४८७॥
MSS@9488@1कान्ते नितान्तं दयिताकुचान्त- चोलाञ्चलं कर्षति हर्षमुग्धे ।
MSS@9488@2बभार बाला नमितास्यहास्य- लेशापदेशादपरं निचोलम् ॥ ९४८८॥
MSS@9489@1कान्ते नितान्तमेतैर् वचनै रुषितेव लक्ष्यते भवती ।
MSS@9489@2क इवोष्यते न वचनैर् उक्तैरागांस्यपह्नोतुम् ॥ ९४८९॥
MSS@9489A@1कान्ते कृतागसि पुरः परिवर्तमाने सख्यं सरोजशशिनोः सहसा बभूव ।
MSS@9489A@2रोषाक्षरं सुदृशि वक्तुमपारयन्त्याम् इन्दीवरद्वयमवाप तुषारधाराम्
॥
MSS@9489B@1कान्ते पश्यति सानुरागमबला साचीकरोत्याननं तस्मिन् कामकलाकलापकुशले
व्यावृत्तवक्त्रे किल ।
MSS@9489B@2पश्यन्ती मुहुरन्तरङ्गमदना दोलायमानेक्षणा लज्जामन्मथमध्यगापि
नितरां तस्याभवत् प्रीतये ॥
MSS@9490@1कान्ते यामि, क्व, देशान्तर, मपि शयना, न्नेति, किं सद्मनोऽपि
क्वैतावन्मात्र, माः किं कथयसि नगरा, न्न प्रिये निर्वृतोऽपि ।
MSS@9490@2इत्याकर्ण्योक्तवस्तुक्रमघनघनहृद्वेदना वेद नाहं काहं कुत्रास्मि
कोऽयं बत हतसमयोऽप्यस्मि वा नास्मि वेति ॥ ९४९०॥
MSS@9491@1कान्ते विचित्रसुरतक्रमबद्धरागे सङ्केतकेऽपि मृगशाबदृशा रसेन ।
MSS@9491@2तत्कूजितं किमपि येन तदीयतल्पं नाल्पैः परीतमनुकूजितलावकौघैः
॥ ९४९१॥
MSS@9492@1कान्ते विलासिनि कलावति पद्मनेत्रे नित्यं त्वयि प्रियतमे रमते मनो मे ।
MSS@9492@2इत्थं भवन्तमुरुभावनया वदन्तं श्रीकृष्ण मां बुधजना अपि हा
हसन्ति ॥ ९४९२॥
MSS@9493@1कान्ते सागसि कञ्चुकस्पृशि तया साचीकृतग्रीवया मुक्ताः
कोपकषायमन्मथशरत्क्रूराः कटाक्षाङ्कुराः ।
MSS@9493@2साकूतं दरहासकेसरवचोमाध्वीकधारालसा प्रीतिः कल्पलतेव काचन
महादानीकृता सुभ्रुवा ॥ ९४९३॥
MSS@9493A@1कान्ते सागसि काचिदन्तिकगते निर्भर्त्स्य रोषारुणैर्
भ्रूभङ्गीकृटिलैरपाङ्गवलनैरालोकमान् आ मुहुः ।
MSS@9493A@2बध्वा मेखलया सपत्नरमणीपादाब्जलाक्षाङ्कितं लीलानीलसरोरुहेण
निटिलं हन्ति स्म रोषाकुला ॥
MSS@9494@1कान्ते सागसि यापिते प्रियसखीवेषं विधायागते भ्रान्त्यालिङ्ग्य मया
रहस्यमुदितं तत्संगमाकाङ्क्षया ।
MSS@9494@2मुग्धे दुष्करमेतदित्यतितरामुक्त्वा सहासं बलाद् आलिङ्ग्य च्छलितास्मि
तेन कितवेनाद्य प्रदोषागमे ॥ ९४९४॥
MSS@9495@1कान्ते स्नेहनिधौ समीयुषि मधौ जित्वा श्रियं शैशिरीं विश्लेषादिव
तस्य पाण्डिमभृतामालीलतानामियम् ।
MSS@9495@2कर्तुं नूतनचित्रपत्ररचनां किं काननश्रीरिमां प्राचीनां
पवनाञ्चलेन परितः पत्रावलीं लुम्पति ॥ ९४९५॥
MSS@9496@1कान्ते हन्त सुकोमला बत मता प्राग् व्यर्थमेव भ्रमात् किंतु त्वं भुवि
निष्ठुरा निरुपमा पश्यस्यपीमं न माम् ।
MSS@9496@2तस्माद् वक्षसि ते पयोधरमिषाद् धात्रा निखायार्पितौ शैलेन्द्राविति
सांप्रतं न हि चिरं सौख्यं परक्लेशितुः ॥ ९४९६॥
MSS@9497@1कान्तो नर्मणि नैपुणेन विदितस्त्वं शैशवद्वेषिणी
क्रीडाशैलशिरोमणिर्गृहमिदं रम्यो वसन्तोत्सवः ।
MSS@9497@2सख्यः कामकथोपचारचतुराः संभोगकालेऽधुना मानो वा कलहोऽथवा
यदि कदा तच्चेतसो निर्वृतिः ॥ ९४९७॥
MSS@9498@1कान्तो यास्यति दूरदेशमिति मे चिन्ता परं जायते लोकानन्दकरो हि
चन्द्रवदने वैरायते चन्द्रमाः ।
MSS@9498@2किं चायं वितनोति कोकिलकलालापो विलापोदयं प्राणानेव हरन्ति हन्त
नितरामाराममन्दानिलाः ॥ ९४९८॥
MSS@9499@1कान्तोऽसि नित्यमधुरोऽसि रसाकुलोऽसि किं चासि
पञ्चशरकार्मुकमद्वितीयम् ।
MSS@9499@2इक्षो तवास्ति सकलं परमेकमूनं यत् सेवितो भजसि नीरसतां क्रमेण
॥ ९४९९॥
MSS@9500@1कान्त्या काञ्चनकान्तया परिमलैर्भाग्यैकभोग्यैस्तथा सौन्दर्येण च
साधुनैव कुसुमं हा हन्त न त्वत्समम् ।
MSS@9500@2अक्रोधं शृणु किन्तु दूषणमिव त्वय्यस्ति किञ्चित् पुनस्
तत्त्वज्ञैर्यदचुम्बितं त्वमसि रे चाम्पेय पुष्पन्धयैः ॥ ९५००॥
MSS@9501@1कान्त्या दरिद्रत्वमुपैति चन्द्रः किमस्ति तत्त्वं विकचोत्पलेषु ।
MSS@9501@2न वेद्यि विश्वास्य कथं मृगाक्ष्या सौन्दर्यसृष्टिर्मुषिता विधातुः
॥ ९५०१॥
MSS@9502@1कान्त्या विलुप्तानि विलोचनानाम् आपाटलानामतिरोदनेन ।
MSS@9502@2सकुङ्कुमानीव पुनर्भंवन्ति यस्यारिनारीकुचमण्डलानि ॥ ९५०२॥
MSS@9503@1कान्त्या सुवर्णवरया परया च शुद्ध्या नित्यं स्विकाः खलु शिखाः
परितः क्षिपन्तीम् ।
MSS@9503@2चेतोहरामपि कृशेशयलोचने त्वां जानामि कोपकलुषो दहनो ददाह
॥ ९५०३॥
MSS@9504@1कान्यकुब्जा द्विजाः सर्वे मागधं माधुरं विना ।
MSS@9504@2गौडद्राविडविख्याताः कान्यकुब्जाः महोद्भवाः ॥ ९५०४॥
MSS@9505@1का पाण्डुपत्नी गृहभूषणं किं को रामशत्रुः किमगस्त्यजन्म ।
MSS@9505@2कः सूर्यपुत्रो विपरीतपृच्छा कुन्तीसुतो रावणकुम्भकर्णाः ॥ ९५०५॥
MSS@9506@1कापि कान्तमिदमाह महेला साधु साधय तथा युधि कार्यम् ।
MSS@9506@2वर्तते तव यथा च जयश्रीर् लोकनाथललना च सपत्नी ॥ ९५०६॥
MSS@9507@1कापि कुड्यलिखितावधिरेखाः प्रोषितप्रियतमा गणयन्ती ।
MSS@9507@2वेश्मनि प्रबलवह्निपरीते सास्रया बहिरनीयत सख्या ॥ ९५०७॥
MSS@9508@1कापि मुख्यपदवीमधिरोप्य स्वां सखीं स्वकरधारितदीपा ।
MSS@9508@2प्राणनाथरतिगेहमयासीद् अद्भुतो रतिपतेरुपदेशः ॥ ९५०८॥
MSS@9509@1कापिशायनसुगन्धि विघूर्णन्न् उन्मदोऽधिशयितुं समशेत ।
MSS@9509@2फुल्लदृष्टिवदनं प्रमदानाम् अब्जचारु चषकं च शडङ्घ्रिः
॥ ९५०९॥
MSS@9510@1कापि शीघ्रमवधीरितमाना मानिनो विचलिता प्रियधाम्नि ।
MSS@9510@2आगतेन मरुतापि पुरस्ताल् लाघवस्य परिहारममंस्त ॥ ९५१०॥
MSS@9511@1कापुरुषः कुक्कुरश्च भोजनैकपरायणः ।
MSS@9511@2लालितः पार्श्वमायाति वारितो नैव गच्छति ॥ ९५११॥
MSS@9512@1काप्यङ्घ्री रङ्गपत्र्यारुणयति रमणी भूषणैर्भाति काचिद् गायत्यन्या
परापि प्रलसति लहरीलक्ष्म वासो वसाना ।
MSS@9512@2यत्रान्या स्नेहपूरान् वितरति च मुदं याति दोलाभिरन्या सा शृङ्गारद्वितीया
रचयति न मनः कस्य शृङ्गारमग्नम् ॥ ९५१२॥
MSS@9513@1काप्यन्या मुकुलाधिकारमिलिता लक्ष्मीरशोकद्रुमे माकन्दः समयोचितेन
विधिना धत्तेऽभिजातं वपुः ।
MSS@9513@2किं चाषाढगिरेरनङ्गविजयप्रस्तावनापण्डित ः स्वैरं सर्पति
बालचन्दनलतालीलासखो मारुतः ॥ ९५१३॥
MSS@9514@1काप्यभिख्या तयोरासीद् व्रजतो शुद्धवेषयोः ।
MSS@9514@2हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥ ९५१४॥
MSS@9515@1काप्यागतं वीक्ष्य मनोधिनाथं समुत्थिता सादरमासनाय ।
MSS@9515@2करेण शिञ्जद्वलयेन तल्पम् आस्फालयन्ती कलमाजुहाव ॥ ९५१५॥
MSS@9516@1का प्रस्तुताभिषेकाद् आर्यं प्रच्यावयेद् गुणज्येष्ठम् ।
MSS@9516@2मन्ये ममैव पुण्यैः सेवावसरः कृतो विधिना ॥ ९५१६॥
MSS@9517@1का प्रियेण रहिता वराङ्गना धाम्नि केन तनयेन नन्दिता ।
MSS@9517@2कीदृशेन पुरुषेण पक्षिणां बन्धनं समभिलष्यते सदा ॥ ९५१७॥
MSS@9518@1का प्रीतिः सह मार्जारैः का प्रीतिरवनीपतौ ।
MSS@9518@2गणिकाभिश्च का प्रीतिः का प्रीतिर्भिक्षुकैः सह ॥ ९५१८॥
MSS@9519@1काभिर्न तत्राभिनवस्मराज्ञा विश्वासनिक्षेपवणिक् क्रियेऽहम् ।
MSS@9519@2जिह्नेति यन्नैव कुतोऽपि तिर्यक् कश्चित् तिरश्चस्त्रपते न तेन ॥ ९५१९॥
MSS@9520@1का भूषा बलिनां, क्षमा, परिभवः, कोपः स्वकुल्यैः कृतः किं
दुःखं, परसंश्रयो, जगति कः श्लाघ्यो, य आश्रीयते ।
MSS@9520@2को मृत्यु, र्व्यसनं, शुचं जहति के, यैर्निर्जिता शत्रवः
कैर्विज्ञातमिदं विराटनगरच्छन्नस्थितैः पाण्डवैः ॥ ९५२०॥
MSS@9521@1कामं करीषाग्निमधो निधाया- भ्रमेण तापातिशयं भजध्वम् ।
MSS@9521@2युष्माकमद्यावधि नाधिकारो दुग्धातिमुग्धाधरमाधुरीषु ॥ ९५२१॥
MSS@9522@1कामं कर्णकटुः कृतोऽतिमधुरः केकारवः केकिनां
मेघाश्चामृतधारिणोऽपि विहिताः प्रायो विषस्यन्दिनः ।
MSS@9522@2उन्मीलन्नवकन्दलावलिरसौ शय्यापि सर्पायते तत् किं यद् विपरीतमत्र
न कृतं तस्या वियोगेन मे ॥ ९५२२॥
MSS@9523@1कामं कामदुघं धुङ्क्ष्व मित्राय वरुणाय च ।
MSS@9523@2वयं धीरेण दानेन सर्वान् कामानशीमहि ॥ ९५२३॥
MSS@9524@1कामं कामयते न केलिनलिनीं नामोदते कौमुदी- निस्यन्दैर्न समीहते
मृगदृशामालापलीलामपि ।
MSS@9524@2सीदन्नेष निशासु दुःसहतनुर्भोगाभिलाषालसैर् अङ्गैस्ताम्यति चेतसि
व्रजवधूमाधाय मुग्धो हरिः ॥ ९५२४॥
MSS@9525@1कामं कामयमानस्य यदा कामः समृद्ध्यते ।
MSS@9525@2अथैनमपरः कामस्तृष्णा विध्यति बाणवत् ॥ ९५२५॥
MSS@9526@1कामं कामसमस्त्वमत्र जगति ख्यातोऽसि यत् सर्वदा रूपेणैव महीपते
तव धनुःपाण्डित्यमन्यादृशम् ।
MSS@9526@2त्वं यस्मिन् विशिखं विमुञ्चसि तमेवोद्दिश्य मुक्तत्रपं
त्रुट्यत्कंचुकमुद्गतस्पृहमहो धावन्ति देवाङ्गनाः ॥ ९५२६॥
MSS@9527@1कामं कुमीनसदृशं राज्यमपि प्राज्यकण्टकं कुशलः ।
MSS@9527@2पाकान्वितमतिसुरसं भुङ्क्ते बहुधावधानेन ॥ ९५२७॥
MSS@9528@1कामं कूले नदीनामनुगिरि महिषीयूथनीडोपकण्ठे गाहन्ते
शष्पराजीरभिनवशलभग्रासलोला बलाकाः ।
MSS@9528@2अन्तर्विन्यस्तवीरुत्तृणमयपुरुषत्रासविघ्नं कथंचित् कापोतं
कोद्रवाणां कवलयति कणान् क्षेत्रकोणैकदेशे ॥ ९५२८॥
MSS@9529@1कामं कोपकषायिताक्षियुगलं कृत्वा करोत्फालनैः क्षुद्रान् वन्यमृगात्
करीन्द्र सहसा विद्रावय त्वं मुदा ।
MSS@9529@2हेलाखण्डितकुम्भिकुम्भविगलद्रक्तारुणाङ्गे हरौ जाते लोचनगोचरे यदि
भवान् स्थाता तदा मन्महे ॥ ९५२९॥
MSS@9530@1कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः ।
MSS@9530@2सम्यग्विजेतुं यो वेद स महीमभिजायते ॥ ९५३०॥
MSS@9530A@1कामं क्रोधं भयं लोभं दम्भं मोहं मदं तथा ।
MSS@9530A@2निद्रां मत्सरमालस्यं नास्तिक्यं च परित्यज ॥
MSS@9531@1कामं क्रोधं लोभं मोहं त्यक्त्वात्मानं पश्य हि कोऽहम्
MSS@9531@2आत्मज्ञानविहीना मूढास् ते पच्यन्ते नरके मूढाः ॥ ९५३१॥
MSS@9532@1कामं गुणैर्महानेष प्रकृत्या पुनरासुरः ।
MSS@9532@2उत्कर्षात् सर्वतो वृत्तेः सर्वाकारं हि दृप्यति ॥ ९५३२॥
MSS@9533@1कामं जनाः स्मयन्ते कैलासविलासवर्णनावसरे ।
MSS@9533@2साधनकथनावसरे साचीकुर्वन्ति वक्त्राणि ॥ ९५३३॥
MSS@9534@1कामं तु क्षपयेद् देहं पुष्पमूलफलैः शुभैः ।
MSS@9534@2न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥ ९५३४॥
MSS@9535@1कामं दहन्तु मरुतो मलयाचलस्य चन्द्रोऽपि पातयतु वा नितरां
स्फुलिङ्गान् ।
MSS@9535@2दूरे प्रियो विमलवंशमणिः पतिर्मे तत्साम्प्रतं त्वरितमानय तं
कथंचित् ॥ ९५३५॥
MSS@9536@1कामं दीर्घा भवेद् यात्रा कामं पन्था महान् भवेत् ।
MSS@9536@2सोऽपि प्रभोः कृपामेव नित्यमाश्रयतेऽन्ततः ॥ ९५३६॥
MSS@9537@1कामं दुग्धे विप्रकर्षत्यलक्ष्मीं कीर्तिं सूते दुष्कृतं या हिनस्ति ।
MSS@9537@2तां चाप्येतां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः
॥ ९५३७॥
MSS@9538@1कामं दुर्विषहज्वरं जनयति व्याघूर्णयत्पक्षिणी
गात्राण्यूरुनितम्बगण्डहृदयान्युच्छूनयत्युल्बणम् ।
MSS@9538@2तां तां दुर्विकृतं करोति सुहृदो गाढं व्यथन्ते यया
व्याधियौवनमात्मनाशनियतः के ते ग्रहण्यादयः ॥ ९५३८॥
MSS@9539@1कामं दृष्टा मया सर्वा विवस्त्रा रावणस्त्रियः ।
MSS@9539@2न तु मे मनसः किंचिद् वैकृत्यमुपपद्यते ॥ ९५३९॥
MSS@9540@1मनो हि हेतुः सर्वेषाम् इन्द्रियाणां प्रवर्तने ।
MSS@9540@2शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥ ९५४०॥
MSS@9541@1कामं न पश्यति दिदृक्षत एव भूम्ना नोक्तापि जल्पति विवक्षति
चादरेण ।
MSS@9541@2लज्जास्मरव्यतिकरेण मनोऽधिनाथे बाला रसान्तरमिदं ललितं बिभर्ति
॥ ९५४१॥
MSS@9542@1कामं निष्करुणं वेत्सि वेत्सि तं बहुवल्लभम् ।
MSS@9542@2दूति चूताङ्कुरखरा दिशो वेत्सि न वेत्सि किम् ॥ ९५४२॥
MSS@9543@1कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् ।
MSS@9543@2नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चान्द्रमसैव रात्रिः ॥ ९५४३॥
MSS@9543A@1कामं परमिति ज्ञात्वा देवोऽपि हि पुरन्दरः ।
MSS@9543A@2गौतमस्य मुनेः पत्नीम् अहल्यां चकमे पुरा ॥
MSS@9544@1कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयान् ।
MSS@9544@2बलवत् तु दूयमानं प्रत्याययतीव मे हृदयम् ॥ ९५४४॥
MSS@9545@1कामं प्रदीपयति रूपमभिव्यनक्ति सौभाग्यमावहति वक्त्रसुगन्धितां च ।
MSS@9545@2ऊर्जं करोति कफजाश्च निहन्ति रोगांस् ताम्बूलमेवमपरांश्च गुणान्
करोति ॥ ९५४५॥
MSS@9546@1युक्तेन चूर्णेन करोति रागं रागक्षयं पूगफलातिरिक्तम् ।
MSS@9546@2चूर्णाधिकं वक्त्रविगन्धकारि पत्राधिकं साधु करोति गन्धम् ॥ ९५४६॥
MSS@9547@1पत्राधिकम् निशि हितं सफलं दिवा च प्रोक्तान्यथाकरणमस्य
विडम्बनैव ।
MSS@9547@2कक्कोलपूगलवलीफलपारिजातैर् आमोदितं मदमुदा मुदितं करोति ॥ ९५४७॥
MSS@9548@1कामं प्रदोषतिमिरेण न दृश्यसे त्वं सौदामिनीव जलदोदरसंधिलीना ।
MSS@9548@2त्वां सूचयिष्यति तु माल्यसमुद्भवोऽयं गन्धश्च भीरु मुखराणि
च नूपुराणि ॥ ९५४८॥
MSS@9549@1कामं प्रियानपि प्राणान् विमुञ्चन्ति मनस्विनः ।
MSS@9549@2इच्छन्ति न त्वमित्रेभ्यो महतीमपि सत्क्रियाम् ॥ ९५४९॥
MSS@9550@1कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि ।
MSS@9550@2अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥ ९५५०॥
MSS@9551@1कामं भवन्तु मधुलम्पटषट्पदौघ-
संघट्टधुन्धुमघनध्वनयोऽब्जखण्डाः ।
MSS@9551@2गायत्यतिश्रुतिसुखं विधिरेव यत्र भृङ्गः स कोऽपि
धरणीधरनाभिपद्मः ॥ ९५५१॥
MSS@9552@1कामं भवन्तु सरितो भुवि सुप्रतिष्ठाः स्वादूनि सन्तु सलिलानि च
शुक्तयश्च ।
MSS@9552@2एतां विहाय वरवर्णिनि ताम्रपर्णीं नान्यत्र सम्भवति मौक्तिककामधेनुः
॥ ९५५२॥
MSS@9553@1कामं मा कामयध्वं वृषमपि च भृशं माद्रियध्वं न वित्ते
चित्तं दत्त श्रयध्वं परममृतफला या कला तामिहैकाम् ।
MSS@9553@2इत्थं देवः स्मरारिर्वूषमधरचरीकृत्य मूर्त्यैव दित्सन् निःस्वो
विश्वोपदेशानमृतकरकलाशेखरस्त्रायतां वः ॥ ९५५३॥
MSS@9554@1कामं लिखतु संस्थानं कश्चिद् रूपं च भास्वतः ।
MSS@9554@2अभित्तिविहतालम्बम् आलोकं विलिखेत् कथम् ॥ ९५५४॥
MSS@9555@1कामं वनेषु हरिणास् तृणेन जीवन्त्ययत्नसुलभेन ।
MSS@9555@2विदधति धनिषु न दैन्यं ते किल पशवो वयं सुधियः ॥ ९५५५॥
MSS@9556@1कामं वपुः पुलकितं नयने धृतास्रे वाचः सगद्गदपदाः सखि कम्पि
वक्षः ।
MSS@9556@2ज्ञातं मुकुन्दमुरलीरवमाधुरी ते चेतः सुधांशुवदने तरलीकरोति
॥ ९५५६॥
MSS@9557@1कामं वाचः कतिचिदफलाः सन्तु लोके कवीनां सन्त्येवान्या
मधुरिपुकथासंस्तवात् कामदोग्ध्र्यः ।
MSS@9557@2वित्तं कामं भवतु विफलं दत्तमश्रोत्रियेभ्यः पात्रे दत्तैर्भवति
हि धनैर्धन्यता भूरिदातुः ॥ ९५५७॥
MSS@9558@1कामं विषं च विषयाश्च निरीक्ष्यमाणाः श्रेयो विषं न विषयाः
परिसेव्यमानाः ।
MSS@9558@2एकत्र जन्मनि विषं विनिहन्ति पीतं जन्मान्तरेषु विषयाः परितापयन्ति
॥ ९५५८॥
MSS@9559@1कामं शिवेन शमितं पुनरुज्जगार दृष्टिस्तवेति किमियं जननि
स्तुतिस्ते ।
MSS@9559@2लीलाप्रसूतपुरुषार्थचतुष्टयायास् तस्याः परं तु स भवत्यवयुक्त्यवादः
॥ ९५५९॥
MSS@9560@1कामं शीर्णपलाशपत्ररचितां कन्थां वसानो वने
कुर्यामम्बुभिरप्ययाचितसुखैः प्राणानुबन्धस्थितिम् ।
MSS@9560@2साङ्गग्लानि सवेपितं सचकितं सान्तर्निदाघज्वरं वक्तुं न त्वहमुत्सहे
सकृपणं देहीति दीनं वचः ॥ ९५६०॥
MSS@9561@1कामं शुनको नृपति- प्रसादतः स्याद् गजेन्द्रमौलिस्थः ।
MSS@9561@2भवतेव तेन सह रे नार्दयितुं शक्यते जातु ॥ ९५६१॥
MSS@9562@1कामं श्यामतनुस्तथा मलिनयत्यावासवस्त्रादिकं लोकं रोदयते भनक्ति
जनतागोष्ठीं क्षणेनापि यः ।
MSS@9562@2मार्गेऽप्यङ्गुलिलग्न एव भवतः स्वाभाविनः श्रेयसे हा स्वाहाप्रिय
धूममङ्गजमिमं सूत्वा न किं लज्जितः ॥ ९५६२॥
MSS@9563@1कामं सन्तु सहस्रशः कतिपये सारस्यधौरेयकाः कामं वा
कमनीयतापरिमलस्वाराज्यबद्धव्रताः ।
MSS@9563@2नैवैवं विवदामहे न च वयं देव प्रियं ब्रूमहे यत्सत्यं
रमणीयतापरिणतिस्त्वय्येव पारं गता ॥ ९५६३॥
MSS@9564@1कामं सर्वोऽप्यलंकारो रसमर्थे निषिञ्चति ।
MSS@9564@2तथाप्यग्राम्यतैवैनं भारं वहति भूयसा ॥ ९५६४॥
MSS@9564A@1कामं सुधाकरकरामृतदिव्यरूप- सौधाग्रपीठवसतिः सुखमस्तु काकः ।
MSS@9564A@2श्रीसुन्दरीरमणसङ्गमकण्ठलग्न- पूर्यत्सुधामणितजित् किमसौ कपोतः ॥
MSS@9565@1कामं स्त्रियो निषेवेत पानं वा साधु मात्रया ।
MSS@9565@2न द्यूतमृगये विद्वान् अत्यन्तव्यसने हि ते ॥ ९५६५॥
MSS@9566@1कामं हरिर्भव विमूढ भवाथ चन्द्रश् चन्द्रार्धमौलिरथ वा हर
एव भूयाः ।
MSS@9566@2विद्याप्रणाशपरिवर्धितघोरदीप्तेः क्रोधानलस्य मम नेन्धनतां प्रयासि
॥ ९५६६॥
MSS@9567@1कामः कमनीयतया किमपि निकामं करोति संमोहम् ।
MSS@9567@2विषमिव विषमं सहसा मधुरतया जीवनं हरति ॥ ९५६७॥
MSS@9568@1कामः कामं कमलवदनानेत्रपर्यन्तवासी दासीभूतत्रिभुवनजनः प्रीतये
जायतां वः ।
MSS@9568@2दग्धस्यापि त्रिपुररिपुणा सर्वलोकस्पृहार्हा यस्याधिक्यं
रुचिरतितरामञ्जनस्येव याता ॥ ९५६८॥
MSS@9569@1कामः कुप्यति चन्द्रमा अपि बलान्मां दग्धुमभ्युद्यतो वाता वापि समागता
यमदिशः प्राणान् निहर्न्तु तथा ।
MSS@9569@2रक्ताक्षास्त्वरयन्ति तान् परभृताः स्वैः कूजनैर्दूति तत् प्रेयांसं
तमुपानयाश्वितरथा त्राणं न मे कुत्रचित् ॥ ९५६९॥
MSS@9569A@1कामः क्रोधश्च लोभश्च देहे तिष्ठन्ति तस्कराः ।
MSS@9569A@2ज्ञातरत्नमपाहारि तस्माज्जाग्रत जाग्रत ॥
MSS@9570@1कामः क्रोधश्च लोभश्च मानो हर्षो मदस्तथा ।
MSS@9570@2एते हि षड् विजेतव्या नित्यं स्वं देहमाश्रिताः ॥ ९५७०॥
MSS@9571@1कामः क्रोधश्च लोभश्च मदो मानस्तथैव च ।
MSS@9571@2हर्षश्च शत्रवो ह्येते नाशाय कुमहीभृताम् ॥ ९५७१॥
MSS@9571A@1कामः क्रोधश्च लोभश्च मोहो हर्षो मदस्तथा ।
MSS@9571A@2षड्वर्गमुत्सृजेदेनं यस्मिंस्त्यक्ते सुखी नृपः ॥
MSS@9571B@1कामः क्रोधस्तथा मोहस्त्रयोऽप्येते महाद्विषः ।
MSS@9571B@2एते न निर्जिता यावत् तावत् सौख्यं कुतो नृणाम् ॥
MSS@9572@1कामः क्रोधस्तथा लोभो देहे तिष्ठन्ति तस्कराः ।
MSS@9572@2ते मुष्णन्ति जगत् सर्वं तस्माज्जाग्रत जाग्रत ॥ ९५७२॥
MSS@9572A-B@1कामः क्रोधस्तथा लोभो रागो द्वेषश्च मत्सरः ।
MSS@9572A-B@2मदो माया तथा मोहः कन्दर्पो दर्प एव च ॥
MSS@9572A-B-3 एते हि रिपवो घोरा धर्मसर्वस्वहारिणः ।
MSS@9572A-B-4 एतैर्बम्भ्रम्यते जीवः संसारे बहुदुःखदे ॥
MSS@9573@1कामः क्रोधस्तथा लोभो हर्षो मानो मदस्तथा ।
MSS@9573@2षड्वर्गमुत्सृजेदेनं तस्मिंस्त्यक्ते सुखी नृपः ॥ ९५७३॥
MSS@9574@1कामः क्रोधो मदो मानो लोभो हर्षस्तथैव च ।
MSS@9574@2एते वर्ज्याः प्रयत्नेन सादरं पृथिवीक्षिता ॥ ९५७४॥
MSS@9575@1एतेषां विजयं कृत्वा कार्यो भृत्यजयस्ततः ।
MSS@9575@2कृत्वा भृत्यजयं राजा पौराञ्जनपदाञ्जयेत् ॥ ९५७५॥
MSS@9576@1कामः सर्वात्मना हेयः स चेद्धातुं न शक्यते ।
MSS@9576@2स्वभार्यां प्रति कर्तव्यः सैव तस्य हि भेषजम् ॥ ९५७६॥
MSS@9577@1॥। ॥। ॥। ॥। ।
MSS@9577@2काम एवार्थधर्माभ्यां गरीयानिति मे मतिः ॥ ९५७७॥
MSS@9578@1काम एष महाशत्रुस्तमेकं निर्जयेद् दृढम् ।
MSS@9578@2जितकामा महात्मानस्तैर्जितं निखिलं जगत् ॥ ९५७८॥
MSS@9579@1कामकारो महाप्राज्ञ गुरूणां सर्वदानघ ।
MSS@9579@2उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥ ९५७९॥
MSS@9580@1कामकार्मुकतया कथयन्ति भ्रूलतां मम पुनर्मतमन्यत् ।
MSS@9580@2लोचनाम्बुरुहयोरुपरिस्थं भृङ्गशावकततिद्वयमेतत् ॥ ९५८०॥
MSS@9581@1कामक्रोधं तथा लोभं स्वादु शृङ्गारकौतुके ।
MSS@9581@2अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत् ॥ ९५८१॥
MSS@9582@1कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम् ।
MSS@9582@2कृत्वा धृतिमयीं नावं जन्मदुर्गाणि संतर ॥ ९५८२॥
MSS@9582A@1कामक्रोधभयादन्यैर्लोभ्यमानो न लुभ्यति ।
MSS@9582A@2यया शक्त्या युतः कार्ये मन्त्रशक्तिस्तु सा स्मृता ॥
MSS@9583@1कामक्रोधमदोन्मत्ताः स्त्रीणां ये वशवर्तिनः ।
MSS@9583@2न ते जलेन शुध्यन्ति स्नानतीर्थशतैरपि ॥ ९५८३॥
MSS@9584@1कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
MSS@9584@2अभितो ब्रह्मनिर्वाणं वतैते विदितात्मनाम् ॥ ९५८४॥
MSS@9585@1कामक्रोधस्तथा मोहो लोभो मानो मदस्तथा ।
MSS@9585@2षड्वर्गमुत्सृजेदेनम् अस्मिंस्त्यक्ते सुखी नृपः ॥ ९५८५॥
MSS@9586@1कामक्रोधादयः सर्वे मतिरक्षाण्यहंकृतिः ।
MSS@9586@2गुणा विविधकर्माणि विलीयन्ते मनःक्षयात् ॥ ९५८६॥
MSS@9586A@1कामक्रोधादिभिस्तापैस्ताप्यमानो दिवानिशम् ।
MSS@9586A@2आत्मा शरीरान्तस्थोसौ पच्यते पुटपाकवत् ॥
MSS@9587@1कामक्रोधानृतद्रोहलोभमोहमदादयः ।
MSS@9587@2नमन्ति यत्र राजेन्द्र तमेव ब्राह्मणं विदुः ॥ ९५८७॥
MSS@9588@1कामक्रोधावनादृत्य धर्ममेवानुपालयेत् ।
MSS@9588@2धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम ॥ ९५८८॥
MSS@9588A@1कामक्रोधावनिर्जित्य किमरण्ये करिष्यति ।
MSS@9588A@2अथवा निर्जितावेतौ किमरण्ये करिष्यति ॥
MSS@9589@1कामक्रोधौ तु संयम्य योऽर्थान् धर्मेण पश्यति ।
MSS@9589@2प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ॥ ९५८९॥
MSS@9590@1कामक्रोधौ द्वयमपि पदं प्रत्यनीकं वशित्वे हत्वानङ्गं किमिव हि
रुषा साधितं त्र्यम्बकेण ।
MSS@9590@2यस्तु क्षान्त्या शमयति शतं मन्मथाद्यानरातीन् कल्याणं वो दिशतु स
मुनिग्रामणीरर्कबन्धुः ॥ ९५९०॥
MSS@9591@1कामक्रोधौ पुरस्कृत्य योऽर्थं राजानुतिष्ठति ।
MSS@9591@2न स धर्मं न चाप्यर्थं परिगृह्णाति बालिशः ॥ ९५९१॥
MSS@9592@1कामक्रोधौ मद्यतमौ नियोक्तव्यौ यथोचितम् ।
MSS@9592@2कामः प्रजापालने च क्रोधः शत्रुनिबर्हणे ॥ ९५९२॥
MSS@9593@1कामक्रोधौ विनिर्जित्य किमरण्यैः करिष्यति ।
MSS@9593@2अन्नेन धार्यंते देहः कुलं शीलेन धार्यते ॥ ९५९३॥
MSS@9594@1कामक्रोधौ हि पुरुषम् अर्थेभ्यो व्यपकर्षतः ।
MSS@9594@2तौ तु शत्रू विनिर्जित्य राजा विजयते महीम् ॥ ९५९४॥
MSS@9595@1कामघ्नाद् विषमदृशो भूत्यवलिप्ताद् भुजङ्गसङ्गरुचेः ।
MSS@9595@2को भृङ्गीव न शुष्यति वाञ्छ न फलमीश्वरादगुणात् ॥ ९५९५॥
MSS@9596@1कामजं मृगया द्यूतं स्त्रियः पानं तथैव च ।
MSS@9596@2व्यसनं व्यसनार्थज्ञैश्चतुर्विधमुदाहृतम् ॥ ९५९६॥
MSS@9597@1काम जानामि ते मूलं संकल्पात् किल जायसे ।
MSS@9597@2न त्वां संकल्पयिष्यामि समूलो न भविष्यसि ॥ ९५९७॥
MSS@9598@1कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः ।
MSS@9598@2वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ॥ ९५९८॥
MSS@9598A@1कामतन्त्रेषु निपुणः क्रुद्धानुनयकोविदः ।
MSS@9598A@2स्फुरितेऽनादरे किंचिद् दयिताया विरज्यति ॥
MSS@9599@1कामतो रूपधारित्वं शस्त्रास्त्राश्माम्बुवर्षणम् ।
MSS@9599@2तमोऽनिलोऽचलो मेधा इति माया ह्यमानुषी ॥ ९५९९॥
MSS@9600@1जघान कीचकं भीम आश्रितः स्त्रीसरूपताम् ।
MSS@9600@2चिरं प्रच्छन्नरूपोऽभूद् दिव्यया मायया नलः ॥ ९६००॥
MSS@9601@1कामदर्पादिशीलानाम् अविचारितकारिणाम् ।
MSS@9601@2आयुषा सह नश्यन्ति सम्पदो मूढचेतसाम् ॥ ९६०१॥
MSS@9602@1कामधेनुगुणा विद्या ह्यकाले फलदायिनी ।
MSS@9602@2प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥ ९६०२॥
MSS@9602A@1कामधेनुधरादीनां दातारः सुलभा भुवि ।
MSS@9602A@2दुर्लभः पुरुषो लोके सर्वभूतदयापरः ॥
MSS@9603@1कामनाम्ना किरातेन वितता मूढचेतसाम् ।
MSS@9603@2नार्यो नरविहंगानाम् अङ्गबन्धनवागुराः ॥ ९६०३॥
MSS@9604@1कामपि धत्ते सूकररूपी कामपि रहितामिच्छति भूपः ।
MSS@9604@2केनाकारि च मन्मथजननं केन विराजति तरुणीवदनम् ॥ ९६०४॥
MSS@9605@1कामपि श्रियमासाद्य यस्तद्वृद्धौ न चेष्टते ।
MSS@9605@2तस्यायतिषु न श्रेयो बीजभोजिकुटुम्बवत् ॥ ९६०५॥
MSS@9606@1कामप्रसक्तमात्मानं स्मृत्वा पाण्डुं निपातितम् ।
MSS@9606@2निवर्तयेत् तथा क्रोधाद् अनुहादं हतात्मजम् ॥ ९६०६॥
MSS@9607@1कामबन्धनमेवैकं नान्यदस्तीह बन्धनम् ।
MSS@9607@2कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते ॥ ९६०७॥
MSS@9608@1कामबाणप्रहारेण मूर्च्छितानि पदे पदे ।
MSS@9608@2जीवन्ति युवचेतांसि युवतीनां स्मितामृतैः ॥ ९६०८॥
MSS@9609@1काममस्तु जगत् सर्वं कालस्यास्य वशंवदम् ।
MSS@9609@2कालकालप्रपन्नानां कालः किं नः करिष्यति ॥ ९६०९॥
MSS@9610@1काममा मरणात् तिष्ठेद् गृहे कन्यर्तुमत्यपि ।
MSS@9610@2न चैवैनां प्रयच्छेत गुणहीनाय कर्हिचित् ॥ ९६१०॥
MSS@9611@1काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
MSS@9611@2मोहाद् गृहीत्वासद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः ॥ ९६११॥
MSS@9612@1कामयन्ते विरज्यन्ते रञ्जयन्ति त्यजन्ति च ।
MSS@9612@2कर्षयन्त्योऽपि सर्वार्थाञ् ज्ञायन्ते नैव योषितः ॥ ९६१२॥
MSS@9613@1कामयेत न हि क्षुद्रम् अर्थं जातु महामनाः ।
MSS@9613@2वर्धयेत स्वमौदार्यं प्रभावं च यशो भुवि ॥ ९६१३॥
MSS@9614@1कामवर्षी च पर्जन्यो नित्यं सस्यवती मही ।
MSS@9614@2गावश्च घटदोहिन्यः पादपाश्च सदाफलाः ॥ ९६१४॥
MSS@9615@1कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्तते ।
MSS@9615@2यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः ॥ ९६१५॥
MSS@9616@1कामव्याघ्रे कुमतिफणिनि स्वान्तदुर्वारनीडे
मायासिंहीविहरणमहीलोभभल्लूकभीमे ।
MSS@9616@2जन्मारण्ये न भवति रतिः सज्जनानां कदाचित् तत्त्वज्ञानां
विषयतुषिताकण्टकाकीर्णपार्श्वे ॥ ९६१६॥
MSS@9617@1कामव्याधशराहतिर्न गणिता संजीवनी त्वं स्मृता नो दग्धो विरहानलेन
झटिति त्वत्संगमाशाभृतैः ।
MSS@9617@2नीतोऽयं दिवसो विचित्रलिखितैः सम्कल्परूपैर्मया किं वान्यद् हृदये
स्थितासि ननु मे तत्र स्वयं साक्षिणी ॥ ९६१७॥
MSS@9618@1कामसङ्गरविधौ मृगीदृशः प्रौढपेषणधरे पयोधरे ।
MSS@9618@2स्वेदराजिरुदियाय सर्वतः पुष्पवृष्टिरिव पुष्पधन्वनः ॥ ९६१८॥
MSS@9618A@1कायस्तपस्विषु जयत्यधिकारकामो विश्वस्य चित्तविभुरिन्द्रियवाज्यधीशः ।
MSS@9618A@2भूतानि बिभ्रति महान्त्यपि यस्य शिष्टिं
व्यावृत्तमौलिमणिरश्मिभिरुत्तमाङ्गैः ॥
MSS@9619@1कामस्तु तस्य नैवास्ति प्रत्यक्षेणोपलक्ष्यते ।
MSS@9619@2दम्पत्योः सहधर्मेण त्रयीधर्ममवाप्नुयात् ॥ ९६१९॥
MSS@9620@1कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गवद् वह्निमुखं विविक्षुः ।
MSS@9620@2उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ॥ ९६२०॥
MSS@9621@1कामस्य कश्चिच्चतुरः शरांश्चेद् विलङ्घयामास कथंचिदन्यान् ।
MSS@9621@2उन्मज्जता कोकिलकण्ठयन्त्रात् न पञ्चमास्त्रेण वशीवभूव ॥ ९६२१॥
MSS@9622@1कामस्य जेतुकामस्य मिलनाय महीपतेः ।
MSS@9622@2दिवो मीनं त्विषामीशो द्वारीकर्तुमिवाययौ ॥ ९६२२॥
MSS@9623@1कामस्य वेषशोभा पेशलता चारुता गुणोत्कर्षः ।
MSS@9623@2नानाविधाश्च लीलाश् चित्तज्ञानं च कान्तानाम् ॥ ९६२३॥
MSS@9624@1कामस्यापि निदानमाहुरपरे मायां महाशासनां निश्चित्कां
सकलप्रपञ्चरचनाचातुर्यलीलावतीम् ।
MSS@9624@2यत्सङ्गाद् भगवानपि प्रभवति प्रत्यङ्महामोहहा श्रीरङ्गो
भुवनोदयावनलयव्यापारचक्रेऽक्रियः ॥ ९६२४॥
MSS@9625@1कामस्वभावो यो यस्य न स शक्यः प्रमार्जितुम् ।
MSS@9625@2न हि दुष्टात्मनामार्य मा वसत्यालये चिरम् ॥ ९६२५॥
MSS@9626@1कामाग्निः परिवर्धितो विरहिणीश्वासानिलैर्निर्भरं तूर्णं तेन कृशानुना
कृशतनुर्मुग्धा न दग्धा कथम् ।
MSS@9626@2बाला लोलविलोचनाम्बुजगलत्सद्वारिधाराभरैः सिक्ता सम्प्रति तेन जीवसि
हरे तां त्वं समुल्लासय ॥ ९६२६॥
MSS@9627@1कामतुरो नाधिगच्छेन् महापुरुषकामिनीम् ।
MSS@9627@2सहस्रयोनिदेहोऽभूद् इन्द्रोऽहल्यापरिग्रहात् ॥ ९६२७॥
MSS@9628@1कामात् क्रोधाद् भयादन्यैर्लोभ्य्मानो न लुम्पति ।
MSS@9628@2यया शक्त्या युतः कार्ये मन्त्रशक्तिस्तु सा स्मृता ॥ ९६२८॥
MSS@9629@1कामात् क्लाम्यसि का रीतिर्नारीति नरकाभिधा ।
MSS@9629@2मलमज्जामयी मांसस्थगी किं न विगीयते ॥ ९६२९॥
MSS@9630@1कामात्मता न प्रशस्ता न चैवास्त्यकामता ।
MSS@9630@2काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥ ९६३०॥
MSS@9631@1कामादित्रिकमेव मूलमखिलक्लेशस्य मायोद्भवं मर्त्यानामिति
देवमौलिविलसद्भ्राजिष्णुचूडामणिः ।
MSS@9631@2श्रीकृष्णो भगवानवोचदखिलप्राणिप्रियो मत्प्रभुर् यस्मात् तत्
त्रिकमुद्यतेन मनसा हेयं पुमर्थार्थिना ॥ ९६३१॥
MSS@9632@1कामाधिकरणग्राह्यकुलादिबलशालिनः ।
MSS@9632@2अहीनेऽपि नरेन्द्रस्य शक्तयः सिद्धिहेतवः ॥ ९६३२॥
MSS@9633@1कामानामपि दातारं कर्तारं मानसान्त्वयोः ।
MSS@9633@2रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः ॥ ९६३३॥
MSS@9634@1कामानुशासनशते सुतरामधीती सोऽयं रहो नखपदैर्महतु स्तनौ ते ।
MSS@9634@2रुष्टाद्रिजाचरणकुङ्कुमपङ्कराग संकीर्णशङ्करशशाङ्ककलाङ्क
कारैः ॥ ९६३४॥
MSS@9365@1कामानुसारी पुरुषः कामाननु विनश्यति ।
MSS@9365@2कामान् व्युदस्य धुनुते यत्किञ्चित् पुरुषो रजः ॥ ९३६५॥
MSS@9636@1कामान् व्युदस्य धुनुते यत्किंचित् पुरुषो रजः ।
MSS@9636@2कामक्रोधोद्भवं दुःखम् अह्रीररतिरेव च ॥ ९६३६॥
MSS@9637@1कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते ।
MSS@9637@2स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत ॥ ९६३७॥
MSS@9638@1कामा मनुष्यं प्रसजन्त एव धर्मस्य ये विघ्नमूलं नरेन्द्र ।
MSS@9638@2पूर्वं नरस्तान् धृतिमान् विनिघ्नन् लोके प्रशंसां लभतेऽनवद्याम्
॥ ९६३८॥
MSS@9639@1कामाय स्पृहयत्यात्मा संयतोऽपि मनीषिणः ।
MSS@9639@2वीथीनियमितोऽप्युक्षा शष्पमासाद्य धावति ॥ ९६३९॥
MSS@9640@1कामार्तां स्वयमायातां यो न भुङ्क्ते नितम्बिनीम् ।
MSS@9640@2सोऽवश्यं नरकं याति तन्निःश्वासहतो नरः ॥ ९६४०॥
MSS@9641@1कामार्तां स्वस्त्रियं दीनां प्रार्थयन्तीं पुनः पुनः ।
MSS@9641@2न भजेद् भजमानां यः स वै चाण्डालदर्शनः ॥ ९६४१॥
MSS@9641A@1कामार्ता घर्मतप्ता वेत्यनिश्चयकरं वचः ।
MSS@9641A@2युवानमाकुलीकर्तुम् इति दूत्याह नर्मणा ॥
MSS@9641B@1कामार्थमज्ञः कृपणं करोति प्राप्नोति दुःखं वधबन्धनादि ।
MSS@9641B@2कामार्थमाशाकृपणस्तपस्वी मृर्त्यु श्रमं चाच्छति जीवलोकः ॥
MSS@9642@1कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत् ।
MSS@9642@2न हि धर्मादपैत्यर्थः कामो वापि कदाचन ॥ ९६४२॥
MSS@9642A@1कामाल्लोभाद् भयात् क्रोधात् साक्षिवादात्तथैव च ।
MSS@9642A@2मिथ्या वदति यत्पापं तदसत्यं प्रकीर्तितम् ॥
MSS@9642B@1कामावेशः कैतवस्योपदेशः मायाकोशो वञ्चनासन्निवेशः ।
MSS@9642B@2निर्द्रव्याणामप्रसिद्धप्रवेशो रम्यक्लेशः सुप्रवेशोऽस्तु वेशः ॥
MSS@9643@1कामिजनपरमभोग्ये कामसुखे धारयन्ति बीभत्सम् ।
MSS@9643@2सन्तः शमसुखरसिकाः सुधाशनाः सूकरान्न इव ॥ ९६४३॥
MSS@9644@1कामिनः कृतरतोत्सवकाल- क्षेपमाकृलवधूकरसङ्गि ।
MSS@9644@2मेखलागुणविलग्नमसूयां दीर्घसूत्रमकरोत् परिधानम् ॥ ९६४४॥
MSS@9645@1कामिनश्चरितैरेभिः कुर्वन्तो निशि जागरम् ।
MSS@9645@2कुर्वन्त्यप्रियमात्मानं केचिन्मूढाः प्रिया अपि ॥ ९६४५॥
MSS@9645A@1कामिनां कामिनीनां च सङ्गात् कामी भवेत् पुमान् ।
MSS@9645A@2देहान्तरे ततः क्रोधी लोभी मोही च जायते ॥
MSS@9646@1कामिनामसकलानि विभुग्नैः स्वेदवारिमृदुभिः करजाग्रैः ।
MSS@9646@2अक्रियन्त कठिनेषु कथंचित् कामिनीकुचतटेषु पदानि ॥ ९६४६॥
MSS@9647@1कामिनीं प्रथमयौवनान्वितां मन्दवल्गुमृदुपीडितस्वनाम् ।
MSS@9647@2उत्स्तनीं समवलम्ब्य या रतिः सा न धातृभवनेऽस्ति मे मतिः ॥ ९६४७॥
MSS@9648@1कामिनीकायकान्तारे कुचपर्वतदुर्गमे ।
MSS@9648@2मा संचर मनःपान्थ तत्रास्ते स्मरतस्करः ॥ ९६४८॥
MSS@9648A@1कामिनीजनविलोचनपाता- नुन्मिषत्कलुषान् प्रतिगृह्णन् ।
MSS@9648A@2मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥
MSS@9649@1कामिनीनयनकज्जलपङ्काद् उत्थितो मदनमत्तवराहः ।
MSS@9649@2कामिमानसवनान्तरचारी मूलमुत्खनति मानलतायाः ॥ ९६४९॥
MSS@9650@1कामिनीवदननिर्जितकान्तिः शोभितुं न हि शशाक शशाङ्कः ।
MSS@9650@2लज्जयेव विमलं वपुराप्तुं शीधुपूर्णचषकेषु ममज्ज ॥ ९६५०॥
MSS@9651@1कामिनीवर्गसंसर्गैर्न कः संक्रान्तपातकः ।
MSS@9651@2नाश्नाति स्नाति हा मोहात् कामक्षामव्रतं जगत् ॥ ९६५१॥
MSS@9652@1कामिनीसहचरस्य कामिनस् तस्य वेश्मसु मृदङ्गनादिषु ।
MSS@9652@2ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः ॥ ९६५२॥
MSS@9653@1कामिनो हन्त हेमन्तनिशि शीतज्वरातुराः ।
MSS@9653@2जीवन्ति हरिणाक्षीणां वक्षोजाश्लेषरक्षिताः ॥ ९६५३॥
MSS@9654@1कामिन्याः कुचदुर्गपर्वतभुवि त्वं मा मनःपान्थक संचारं कुरु
रोमराजिगहने तत्रास्ति नाभ्यां गुहा ।
MSS@9654@2तल्लीनो मधुसूदनम्य तनयस्तेनात्र चौरेण भो निर्वस्त्रीक्रियते दिवापि
हि नरो रात्रौ तु किं कथ्यते ॥ ९६५४॥
MSS@9655@1कामिन्याः कुचयोः कान्तिः पीनत्वेन पुरस्कृता ।
MSS@9655@2सुवर्णाचलशृङ्गाभां विनिर्जेतुं समुद्यता ॥ ९६५५॥
MSS@9656@1कामिन्याः स्तनभारमन्थरगतेर्लीलाचलच्चक्षुषः
कन्दर्पैकविलासनित्यवसतेः कीदृक् पुमान् वल्लभः ।
MSS@9656@2हेलाकृष्टकृपाणपारितगजानीकात् कुतस्तेऽरयः
श्व्रासायासविशुष्ककण्ठकुहरा निर्यान्ति जीवार्थिनः ॥ ९६५६॥
MSS@9657@1कामिन्यो नीचगामिन्यस्तटिन्य इव निश्चितम् ।
MSS@9657@2दारा राज्ञोऽपि यत्ताराः प्रणयं यान्ति गोपतेः ॥ ९६५७॥
MSS@9658@1कामी कामव्रणपरिगतः कामिनीरेव हित्वा भुङ्क्ते पश्चादपगतभयं
कामिनीनां सहस्रम् ।
MSS@9658@2इत्थंकारं विषयसुखभोगैकतानैर्नरैरप्यस्मिन् देहे कतिपयदिनान्येष
भोगो विवर्ज्यः ॥ ९६५८॥
MSS@9659@1कामुकाः स्युः कथा नीचाः सर्वः कस्मिन् प्रमोदते ।
MSS@9659@2अर्थिनः प्राप्य पुण्याहं करिष्यध्वे वसूनि किम् ॥ ९६५९॥
MSS@9660@1कामुके नूतनासङ्गगाढालिङ्गनकातरे ।
MSS@9660@2गणिका गेहगणनां करोति ध्यानमास्थिता ॥ ९६६०॥
MSS@9661@1कामुके भ्रमरः प्रोक्तः कामिन्यां चूतमञ्जरी ।
MSS@9661@2तथाह्वानाङ्कुराश्चापि प्राकारो वारणे स्मृतः ॥ ९६६१॥
MSS@9662@1कामुज्जहार हरिरम्बुधिमध्यलग्नां कीदृक् श्रुतं भवति निर्मलमागमानाम्
।
MSS@9662@2आमन्त्रयस्व वनमग्निशिखावलीढं यच्चापि को दहति के मदयन्ति
भृङ्गान् ॥ ९६६२॥
MSS@9663@1कामेकपत्नीव्रतदुःखशीलां लोलं मनश्चारुतया प्रविष्टाम् ।
MSS@9663@2नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयंग्राहनिषक्तबाहुम् ॥ ९६६३॥
MSS@9664@1का मे गतिरिति पृच्छति चरमश्वासेऽपि यः स्वार्थम् ।
MSS@9664@2तस्य जनस्यापि कृते पापाः पापानि कुर्वन्ति ॥ ९६६४॥
MSS@9665@1का मेघादुपयाति, कृष्णदयिता का वा, सभा कीदृशी, कां रक्षत्यहिहा,
शरद् विकचयेत् कं, धैर्यहन्त्री च का ।
MSS@9665@2कं धत्ते गणनायकः करतले, का चञ्चला कथ्यताम्, आरोहादवरोहतश्च
निपुणैरेकं द्वयोरुत्तरम् ॥ ९६६५॥
MSS@9666@1कामेन कामं प्रहिता जवेन प्रावृट् चचाल त्रिजगद् विजेतुम् ।
MSS@9666@2किं चन्द्रबिम्बं दधि भक्षयत्नी संधारयन्ती हरितः शुभाय
॥ ९६६६॥
MSS@9667@1कामेनाकृष्य चापं हतपटुपटहं वल्गुभिर्मारवीरैर्
भ्रूभङ्गोत्क्षेपजृम्भास्मितललितदृशा दिव्यनारीजनेन ।
MSS@9667@2सिद्धैः प्रह्वोत्तमाङ्गैः पुलकितवपुषा विस्मयाद् वासवेन ध्यायन्यो
योगपीठादचलित इति वः पातु दृष्टो मुनीद्रः ॥ ९६६७॥
MSS@9668@1कामेनापि न भेत्तुं किमु हृदयमपारि बालवनितानाम् ।
MSS@9668@2मूढविशिखप्रहारो- च्छूनमिवाभाति यद्वक्षः ॥ ९६६८॥
MSS@9669@1कामेषुणा कामरिपोर्मनोऽपि कल्लोलितं का मनुजेषु वार्ता ।
MSS@9669@2आषाढवाते चलति द्विपेन्द्रे चूलीवतो वारिधिरेव काष्ठा ॥ ९६६९॥
MSS@9670@1कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
MSS@9670@2तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ ९६७०॥
MSS@9671@1कामोऽक्षमा दक्षिणतानुकम्पा ह्रीः साध्वसं क्रौर्यमनायैता च ।
MSS@9671@2दम्भोऽभिमानोऽथ च धार्मिकत्वं दैन्यं स्वयूथस्यविमाननं च
॥ ९६७१॥
MSS@9672@1द्रोहो भयं शश्वदुपेक्षणं च शीतोष्णवर्षास्वसहिष्णुता च ।
MSS@9672@2एतानि काले समुपाहितानि कुर्वन्त्यवश्यं खलु सिद्धिविघ्नम् ॥ ९६७२॥
MSS@9673@1कामोत्तप्तं मरकतमहाग्रावहारो गभीरे मग्नं नाभीसरसि हृदयं
जग्रसेऽनेकपं मे ।
MSS@9673@2लिलावेशप्रचलितकरः कोऽप्यहीनारिकेतुस् तद्भङ्गेन
प्रतिविधिमिहैवानुरूपं व्यतानीत् ॥ ९६७३॥
MSS@9674@1कामोद्वेगगृहीतं धूर्तैरुपहस्यमानशृङ्गारम् ।
MSS@9674@2दारिद्र्यहतं यौवनम् अबुधानां केवलं विपदे ॥ ९६७४॥
MSS@9675@1कामो नास्ति नपुंसकस्य कुलटावर्गस्य नास्ति त्रपा तोयं नास्ति मरीचकासु
सततं नास्ति स्थिरत्वं स्त्रियः ।
MSS@9675@2धर्मो नास्ति च नास्ति कस्य विभवो नास्ति प्रमत्तात्मनः स्नेहानां कणिकापि
नास्ति गणिकालोकस्य च प्रायशः ॥ ९६७५॥
MSS@9676@1कामोपभोगसाफल्यफलो राज्ञां महीजयः ।
MSS@9676@2अहङ्कारेण जीयन्ते द्विषन्तः किं नयश्रिया ॥ ९६७६॥
MSS@9677@1कामो वामदृशां निधिर्नयजुषां कालानलो विद्विषां स्वःशाखी विदुषां
गुरुर्गुणवतां पार्थो धनुर्धारिणाम् ।
MSS@9677@2लीलावासगृहं कुलाकुलजुषां कर्णः सुवर्णार्थिनां श्रीमान् वीरवरः
क्षितीश्वरवरो वर्वर्ति सर्वोपरि ॥ ९६७७॥
MSS@9678@1काम्बोजाः कम्बुजन्माकरशरणकृतः सह्यकान्तारकच्छा- न्विच्छायाः
कच्छवाहा विदधति कतमे कामरूपाः कुरूपाः ।
MSS@9678@2कुर्वाणे त्वय्यकस्मात् करकमलहृतं कार्मुकं कूर्मपृष्ठो- त्कृष्टं
कर्णान्तकृष्टं नरपकुलमणे कर्णमाकर्णयन्ति ॥ ९६७८॥
MSS@9679@1काम्याः क्रियास्तथा कामान् मानुषानभिवाञ्छति ।
MSS@9679@2स्त्रियो दानफलं विद्यां मायां कुप्यं धनं दिवम् ॥ ९६७९॥
MSS@9680@1देवत्वममरेशत्वं रसायनचयः क्रियाः ।
MSS@9680@2मरुत्प्रपतनं यज्ञं जलाद्यावेशनं तथा ॥ ९६८०॥
MSS@9681@1श्राद्धानां सर्वदानानां फलानि नियमांस्तथा ।
MSS@9681@2तथोपवासात् पूर्त्ताच्च देवताभ्यर्च्चनादपि ॥ ९६८१॥
MSS@9682@1तेभ्यस्तेभ्यश्च कर्मभ्य उपसृष्टोऽभिवाञ्छति ।
MSS@9682@2चित्तमित्थं वर्त्तमानं यत्नाद्योगी निवर्त्तयेत् ॥ ९६८२॥
MSS@9683@1काम्यानां कतिचित् समापरिमितस्वर्गैकसंदायिनां सद्यः
स्वान्तनितान्तमोहनकृतां कर्ता जनः कर्मणाम् ।
MSS@9683@2आत्मानन्दमनन्यवेद्यमपरिच्छिन्नं न जानाति तं विक्रेता लवणस्य
वेत्ति किमु तत्कर्पूरमूल्यं परम् ॥ ९६८३॥
MSS@9684@1काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
MSS@9684@2सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ ९६८४॥
MSS@9685@1कायं मत्वा नश्वरं चञ्चलाभं चायुर्बुद्ध्वा भङ्गुरान् सर्वभोगान् ।
MSS@9685@2पारं गन्तुं विश्वसिन्धोर्विदग्धा योगाभ्यासे साधुबुद्धिं विदध्वम्
॥ ९६८५॥
MSS@9686@1कायः कण्टकदूषितो न च घनच्छाया कुतः पल्लवाः पुष्पाणि
च्युतसौरभाणि न दलश्रेणी मनोहारिणी ।
MSS@9686@2किं ब्रूमः फलपाकमस्य यदुपन्यासेऽपि लज्जामहे तद् भोः केन गुणेन
शाल्मलितरो जातोऽसि सोमद्रुमः ॥ ९६८६॥
MSS@9687@1कायः संनिहितापायः सम्पदः पदमापदाम् ।
MSS@9687@2समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ ९६८७॥
MSS@9687A@1कालक्लमैर्यश्च तपोऽभिधानैः प्रवृत्तिमाकाङ्क्षति कामहेतोः ।
MSS@9687A@2संसारदोषानपरीक्षमाणो दुःखेन सोऽन्विच्छति दुःखमेव ॥
MSS@9688@1कायक्लेशेन महता पुरुषः प्राप्नुयात् फलम् ।
MSS@9688@2तत् सर्वं लभते नारी सुखेन पतिपूजया ॥ ९६८८॥
MSS@9689@1कायच्छिन्नास्तु ऋषिका मर्मघ्ना गुरवस्तथा ।
MSS@9689@2तीक्ष्णाश्छेदसहा वाङ्गा दृढा शूर्पारकोद्भवाः ॥ ९६८९॥
MSS@9689A@1कायवाङ्मनसां दुष्टप्रणिधानमनादरः ।
MSS@9689A@2स्मृत्यनुपस्थापनं च स्मृताः सामायिकव्रते ॥
MSS@9690@1कायस्थस्य च शल्यस्य कायस्थस्य च सा गतिः ।
MSS@9690@2याभ्यामनुप्रविष्टाभ्यां दूष्यन्ते सर्वधातवः ॥ ९६९०॥
MSS@9691@1कायस्थेनोदरस्थेन मातुरामिषशङ्कया ।
MSS@9691@2अन्त्राणि यन्न भुक्तानि तस्य हेतुरदन्तता ॥ ९६९१॥
MSS@9692@1कायस्थैर्यं करणपटुतां बन्धुसम्पत्तिमर्थं चातुर्यं वा किमिव
हि बलं बिभ्रतो निर्भराः स्मः ।
MSS@9692@2अन्त्यः श्वासः किमयमथवोपान्त्य इत्यामृशन्तो विस्मृत्येशं निमिषमपि
किं वर्तितुं पारयामः ॥ ९६९२॥
MSS@9693@1कायेन कुरुते पापं मनसा सम्प्रधार्य च ।
MSS@9693@2अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ ९६९३॥
MSS@9694@1कायेन त्रिविधं चैव वाचा चैव चतुर्विधम् ।
MSS@9694@2मनसा त्रिविधं नित्यं दशाधर्मपथांस्त्यजेत् ॥ ९६९४॥
MSS@9695@1कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
MSS@9695@2योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ९६९५॥
MSS@9695A@1काये सीदति कण्ठरोधिनि कफे कुण्ठे च वाणीपथे जिह्मायां दृशि
जीविते जिगमिषौ श्वासे शनैः शाम्यति ।
MSS@9695A@2आगत्य स्वयमेव नः करुणया कात्यायनीवल्लभः कर्णे वर्णयताद्
भवार्णवभयादुत्तारकं तारकम् ॥
MSS@9696@1कारञ्जीः कूजयन्तो निजजठररवव्यञ्जिता बौजकोशिर् उत्पाकान् कृष्णलानां
पृथुसुषिरगताञ् शिम्बिकान् पारयन्तः ।
MSS@9696@2झिल्लीकाझल्लरीणां बधिरितभुवनं झंकृतं खे क्षिपन्तः
शिञ्जानाश्वत्थपत्रप्रकरझणझणाराविणो वान्ति वाताः ॥ ९६९६॥
MSS@9697@1कारणाकारणध्वस्तं कारणाकारणागतम् ।
MSS@9697@2यो मित्रं समुपेक्षेत स मृत्युमुपगूहति ॥ ९६९७॥
MSS@9697A@1कारणात् प्रियतामेति द्वेष्यो भवति कारणात् ।
MSS@9697A@2अर्थार्थी जीवलोकोऽयं न कश्चित् कस्यचित् प्रियः ॥
MSS@9698@1कारणान्मित्रताम् एति कारणाद् याति शत्रुताम् ।
MSS@9698@2तस्मान्मित्रत्वम् एवात्र योज्यं वैरं न धीमता ॥ ९६९८॥
MSS@9699@1कारणेन विना भृत्ये यस्तु कुप्यति पार्थिवः ।
MSS@9699@2स गृह्णाति विषोन्मादं कृष्णसर्पप्रदंशितः ॥ ९६९९॥
MSS@9700@1कारणेनैव जायन्ते मित्राणि रिपवस्तथा ।
MSS@9700@2रिपवो येन जायन्ते कारणं तत् परित्यजेत् ॥ ९७००॥
MSS@9701@1कारणैः सदृशं कार्यम् इति मिथ्या प्रसिद्धयः ।
MSS@9701@2मानिनो भवतो जातं यदमानं यशो भुवि ॥ ९७०१॥
MSS@9702@1कारणोत्पन्नकोपोऽपि साम्प्रतं प्रमदाजनः ।
MSS@9702@2निशि शीतापदेशेन गाढमालिङ्गति प्रियम् ॥ ९७०२॥
MSS@9703@1कारण्डवाननविघट्टितवीचिमालाः कादम्बसारसचयाकुलतीरदेशाः ।
MSS@9703@2कुर्वन्ति हंसविरुतैः परितो जनस्य प्रीतिं सरोरुहरजोऽरुणितास्तटिन्यः
॥ ९७०३॥
MSS@9704@1कारय नाम्ब विलम्बं मुञ्च करं मे हरिं यामि ।
MSS@9704@2न सहे स्थातुं यदसौ गर्जति मुरली प्रगल्भदूतीव ॥ ९७०४॥
MSS@9705@1कारणात् प्रियतामेति द्वेष्यो भवति कारणात् ।
MSS@9705@2अर्थार्थी जीवलोकोऽयं न कश्चित् कस्यचित् प्रियः ॥ ९७०५॥
MSS@9706@1कारासंतानकूटस्य संसारवनवागुरा ।
MSS@9706@2स्वर्गमार्गमहागर्ता पुंसां स्त्री वेधसा कृता ॥ ९७०६॥
MSS@9707@1कारुण्यं पुण्यानां कृतज्ञता पुरुषचिह्नानाम् ।
MSS@9707@2माया मोहमतीनां कृतघ्नता नरकपातहेतूनाम् ॥ ९७०७॥
MSS@9708@1कारुण्यं संविभागश्च यथा भृत्येषु लक्ष्यते ।
MSS@9708@2चित्तेनानेन ते शङ्क्या त्रैलोक्यस्यापि नाथता ॥ ९७०८॥
MSS@9709@1कारुण्यपुण्यसत्सद्म कुरु त्वं जनबान्धव ।
MSS@9709@2मम श्रीपार्श्वतीर्थेश सुप्रसादं सुखास्पदम् ॥ ९७०९॥
MSS@9710@1कारुण्यामृतकन्दलीसुमनसः प्रज्ञावधूमौक्तिक- ग्रीवालंकरणश्रियः
शमसरित्पूरोत्सलच्छीकराः ।
MSS@9710@2ते मौलौ भवतां मिलन्तु जगतीराज्याभिषेकोचित- स्रग्भेदा
अभयप्रदानचरणप्रेङ्खन्नखाग्रांशवः ॥ ९७१०॥
MSS@9711@1कारुण्यामृतनीरमाश्रितजनश्रीचातकानन्ददं
शार्ङ्गाखण्डलचापमम्बुजभवाग्नीन्द्रादिबर्हीष्टदम् ।
MSS@9711@2चारुस्मेरमुखोल्लसज्जनकजासौदामिनीशोभितं
श्रीरामाम्बुदमाश्रयेऽखिलजगत्संसारता पापहम् ॥ ९७११॥
MSS@9711A@1कारुण्येन हता वधव्यसनिता सत्येन दुर्वाच्यता सन्तोषेण
परार्थचौर्यपटुता शीलेन रागान्धता ।
MSS@9711A@2नैर्ग्रन्थ्येन परिग्रहग्रहिलता यैयौवनेऽपि स्फुटं पृथ्वीयं
सकलापि तैः सुकृतिभिर्मन्ये पवित्रीकृता ॥
MSS@9712@1कारुण्येनात्मनो मानं तृष्णां च परितोषतः ।
MSS@9712@2उत्थानेन जयेत् तन्द्रीं वितर्कं निश्चयाज्जयेत् ॥ ९७१२॥
MSS@9713@1कार्कश्यं स्तनयोर्दृशोस्तरलतालीकं मुखे श्लाघ्यते कौटिल्यं
कचसंचये च वचने मान्द्यं त्रिके स्थूलता ।
MSS@9713@2भीरुत्वं हृदये सदैव कथितं मायाप्रयोगः प्रिये यासां दोषगणो
गुणो मृगदृशां ताः स्युः पशूनां प्रियाः ॥ ९७१३॥
MSS@9714@1कार्कश्यलौल्यनैवर्ण्यं हिंसाचापल्यमूर्खताः ।
MSS@9714@2क्रोधावमानदुःखं च स्त्रीणां स्वाभाविका गुणाः ॥ ९७१४॥
MSS@9715@1कार्णाटीकेलिवाटीविटपिनवदलान्दोलनाश्चोलबाला-
चञ्चच्चाम्पेयमालानिविलपरिमलाकर्षणोत्कर्षब् हाजः ।
MSS@9715@2वाता दातार एते मलयजमधुरामोदपूरैः प्रमोदान्
गोदावीचीविनोदार्जितजडिमगुणानुद्वहन्तो वहन्ति ॥ ९७१५॥
MSS@9716@1कार्णाटी स्वर्णकर्णाभरणपरिमिलन्मौक्तिकेष्वम्बुलेशैर् यस्याः
सम्पृक्तमात्रेष्विदमजनि महच्चित्रमुच्चण्डमेव ।
MSS@9716@2सङ्कीर्णे ताम्रपर्णीजललहरिभरैरर्णवे शुक्तयो यत् सार्धं क्रीडन्ति
शच्या शमयतु विपदोऽह्नाय सा जाह्नवी नः ॥ ९७१६॥
MSS@9717@1कार्त्तिके वाथ चैत्रे वा विजिगीषोः प्रशस्यते ।
MSS@9717@2यानमुत्कृष्टवीर्यस्य शत्रुदेशे न चान्यदा ॥ ९७१७॥
MSS@9718@1कार्त्तिक्यां कृत्तिकायोगे यः कुर्यात् स्वामिदर्शनम् ।
MSS@9718@2सप्तजन्म भवेद् विप्रो धनाढ्यो वेदपारगः ॥ ९७१८॥
MSS@9719@1कार्त्स्न्येन निर्वर्णयितुं च रूपम् इच्छन्ति तत्पूर्वसमागमानाम् ।
MSS@9719@2न च प्रियेष्वायतलोचनानां समग्रपातीनि विलोचनानि ॥ ९७१९॥
MSS@9720@1कार्पण्यं दर्पमानौ च भयमुद्वेग एव च ।
MSS@9720@2अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् ॥ ९७२०॥
MSS@9721@1कार्पण्यवृत्तिः स्वजनेषु निन्दा कुचेलता नीचजनेषु भक्तिः ।
MSS@9721@2अतीव रोषः कटुका च वाणी नरस्य चिह्नं नरकागतस्य ॥ ९७२१॥
MSS@9722@1कार्पण्येन यशः, क्रुधा गुणचयो, दम्भेन सत्यं, क्षुधा मर्यादा,
व्यसनैर्धनं च, विपदा स्थैर्यं, प्रमादैर्द्विजः ।
MSS@9722@2पैशुन्येन कुलं, मदेन विनयो, दुश्चेष्टया पौरुषं दारिद्र्येण
जनादरो, ममतया चात्मप्रकाशो हतः ॥ ९७२२॥
MSS@9723@1कार्पासं कटिनिर्मुक्तं कौशेयं भोजनावधि ।
MSS@9723@2ऊर्णवस्त्रं सदा शुद्धम् ऊर्णा वातेन शुध्यति ॥ ९७२३॥
MSS@9724@1कार्पासकृतकूर्पासशतैरपि न शाम्यति ।
MSS@9724@2शीतं शातोदरीपीनवक्षोजालिङ्गनं विना ॥ ९७२४॥
MSS@9725@1कार्पासकोशोज्ज्वलकेशसंचया पयोधरालिङ्गितमन्मथालया ।
MSS@9725@2गल्लौ जरद्गल्लकसंनिभावुभौ तथापि रण्डा सुरतं न मुञ्चति
॥ ९७२५॥
MSS@9726@1कार्पासौषधकृष्णधान्यलवणक्लीबास्थितैलं वसा-
पङ्काङ्गारगुडाहिवर्मशकृतक्लेशाय सव्याधिताः ।
MSS@9726@2वान्तोन्मत्तजटीन्धनानि च तृणक्षुत्क्षामतक्रादयो
मुण्ड्यभ्यक्तविमुक्तकेशपलिताः काषायिणश्चाशुभाः ॥ ९७२६॥
MSS@9726A@1कार्यं च किं ते परदोषदृष्ट्या कार्यं च किं ते परचिन्तया च ।
MSS@9726A@2वृषा कथं खिद्यसि बालबुद्धे कुरु स्वकार्यं त्यज सर्वमन्यान् ॥
MSS@9727@1कार्यं च शान्तदीप्तं जात्वा विद्वान् विचारयेत् सर्वम् ।
MSS@9727@2शान्ते शान्तं ग्राह्यं दीप्ते दीप्तं च गृह्णीयात् ॥ ९७२७॥
MSS@9728@1कार्यं चावेक्ष्य शक्तिं च देशकालौ च तत्त्वतः ।
MSS@9728@2कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥ ९७२८॥
MSS@9729@1कार्यं तत्साधकादींश्च तद्व्ययं सुविर्निर्गमम् ।
MSS@9729@2विचिन्त्य कुरुते ज्ञानी नत्न्यथा लघ्वपि क्वचित् ॥ ९७२९॥
MSS@9730@1कार्यं यावदिवं करोमि विधिवत् तावत् करिष्याम्यदस् तत् कृत्वा
पुनरेतदद्य कृतवानेतत् पुरा कारितम् ।
MSS@9730@2इत्यात्मीयकुटुम्बपोषणपरः प्राणी क्रियाव्याकुलो मृत्योरेति करग्रहं
हतमतिः संत्यक्तधर्मक्रियः ॥ ९७३०॥
MSS@9731@1कार्यं शक्तावपि प्राणेस्त्राणं शरणमागते ।
MSS@9731@2निजतृष्ठानुगं धातुं प्रदीपः किं न रक्षति ॥ ९७३१॥
MSS@9731A@1कार्यः कश्चिद्वरो दूतः सकुलश्चतुरोऽपि च ।
MSS@9731A@2कुलशीलविहीनस्तु सिर्द्धि नाशयति ध्रुवम् ॥
MSS@9732@1कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
MSS@9732@2पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ ९७३२॥
MSS@9733@1कार्यकाले तु सम्प्राप्ते नावज्ञेयं त्रयं सदा ।
MSS@9733@2बीजमौषधमाहारो यथा लाभस्तथा क्रयः ॥ ९७३३॥
MSS@9734@1कार्यकाले विपत्तौ यो भृत्यो हि याचते धनम् ।
MSS@9734@2सोत्सारणीयः सपदि नीतिज्ञावनिपालकैः ॥ ९७३४॥
MSS@9735@1कार्यकालोचिता पापैर्मतिबुद्धिर्विहीयते ।
MSS@9735@2सानुकूला तु वैदैवात् पुंसः सर्वत्र जायते ॥ ९७३५॥
MSS@9736@1कार्यगतेर्वैचित्र्या- न्नीचोऽपि क्वचिदलं न जातु महान् ।
MSS@9736@2कांस्येनैवादर्शः क्रियते राज्ञामपि न हेम्ना ॥ ९७३६॥
MSS@9737@1कार्यज्ञः प्रष्टव्यो न पुनर्मान्यो मम प्रियो वेति ।
MSS@9737@2गुरुरप्यासनसेव्यः प्रियानितम्बः कदा मन्त्री ॥ ९७३७॥
MSS@9738@1कार्यते यच्च क्रियते सच्चासच्च कृतं ततः ।
MSS@9738@2तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत् ॥ ९७३८॥
MSS@9739@1कार्यमालोचितापायं मतिमद्भिर्विचेष्टितम् ।
MSS@9739@2न केवलं हि सम्पत्तौ विपत्तावपि शोभते ॥ ९७३९॥
MSS@9740@1कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन ।
MSS@9740@2सङ्गं त्यक्त्वा फलं चैव सत् त्यागः सात्त्विको मतः ॥ ९७४०॥
MSS@9741@1कार्यस्य हि गरीयस्त्वान् नीचानामपि कालवित् ।
MSS@9741@2सतोऽपि दोषान् प्रच्छाद्य गुणानप्यसतो वदेत् ॥ ९७४१॥
MSS@9742@1कार्यस्यापेक्षया भुक्तं विषमप्यमृतायते ।
MSS@9742@2सर्वेषां प्राणिनां यत्र नात्र कार्या विचारणा ॥ ९७४२॥
MSS@9743@1कार्याकार्यमनार्यैर् उन्मार्गनिरर्गलैर्गलन्मतिभिः ।
MSS@9743@2नाकर्ण्यते विकर्णैर् नयोक्तिभिर्युक्तमुक्तमपि ॥ ९७४३॥
MSS@9744@1कार्याकार्ये किमपि सततं नैव कर्तृत्वमस्ति जीवन्मुक्तस्थितिरवगतो
दग्धवस्त्रावभासः ।
MSS@9744@2एवं देहे प्रविलयगते तिष्ठमानो विमुक्तो निस्त्रैगुण्ये पथि विचरतः
को विधिः को निषेधः ॥ ९७४४॥
MSS@9745@1कार्याकार्ये तुलयति सर्वस् तृप्तो न जातु तृष्णार्तः ।
MSS@9745@2स्वादु शुचि वा च तोयं मरुपथिकः को विचारयति ॥ ९७४५॥
MSS@9746@1कार्याकार्येषु काकोलः प्रशस्तः स्याद् यथा किल ।
MSS@9746@2न तथा वायसा ज्ञेया ग्राह्यास्तु तदभावतः ॥ ९७४६॥
MSS@9747@1कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ।
MSS@9747@2॥। ॥। ॥। ॥। ॥। ॥। ॥ ९७४७॥
MSS@9748@1कार्याणां गतयो भुजंगकुटिलाः स्त्रीणां मनश्चञ्चलं नैश्वर्यं
स्थितिमत्तरंगचपलं न् णां वयो धावति ।
MSS@9748@2संकल्पाः समदाङ्गनाक्षितरला मृत्युः परं निश्चितो मत्यैवं
मतिसत्तमा विदधतां धर्मे मतिं तत्त्वतः ॥ ९७४८॥
MSS@9749@1कार्याण्यर्थोपमर्देन स्वानुरक्तोऽपि साधयन् ।
MSS@9749@2नोपेक्ष्यः सचिवो राज्ञा स तं मथ्नात्युपेक्षितः ॥ ९७४९॥
MSS@9750@1कार्याण्युत्तमदण्डसाहसफलान्यायाससाध्यानि ये प्रीत्या संशमयन्ति
नीतिकुशलाः साम्नैऽव ते मन्त्रिणः ।
MSS@9750@2निःसाराल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमैस् तेषां
दुर्नयचेष्टितैर्नरपतेरारोप्यते श्रीस्तुलाम् ॥ ९७५०॥
MSS@9751@1कार्या न प्रतिकूलता न च बहिर्गन्तव्यमस्माद् गृहात् कोपश्च
क्षणमात्रमाहितरुषा कार्यः प्रणामावधिः ।
MSS@9751@2इत्येवं प्रमदाव्रतं यदि भवान् गृह्णाति नात्यन्तिकं तत्राहं
दयितीभवामि शठ हे कोपानुबन्धेन किम् ॥ ९७५१॥
MSS@9752@1कार्यान्तरितोत्कण्ठं दिनं मया नीतमनतिकृच्छ्रेण ।
MSS@9752@2अविनोददीर्घयामा कथं नु रात्रिर्गमयितव्या ॥ ९७५२॥
MSS@9753@1कार्यान्तरेष्वप्यनुगम्यमाना श्रेयःप्रदा शान्तदिशि प्रदिष्टा ।
MSS@9753@2शिवा प्रदीप्ते तु दिशःप्रदेशे समारटन्ती महते भयाय ॥ ९७५३॥
MSS@9754@1कार्यापेक्षी जनः प्रायः प्रीतिमाविष्करोत्यलम् ।
MSS@9754@2लोमार्थी शौण्डिकः शष्पैर्मेषं पुष्णाति पेशलैः ॥ ९७५४॥
MSS@9755@1कार्यारम्भः फलोल्लासम् आलोक्य प्रायशो जनैः ।
MSS@9755@2अनानुगुण्यगणनां कुर्वाणैर्न विगर्ह्यते ॥ ९७५५॥
MSS@9756@1कार्यार्थिनः क्षीणतरस्य नैव निःशेषकार्यं कुटिलस्य कुर्यात् ।
MSS@9756@2दोषाकरः प्राप्तविवृद्धदर्पः पलायते दूरतरं हि मित्रात् ॥ ९७५६॥
MSS@9757@1कार्यार्थिनो दीर्घमिवाध्वखेदं विक्रीतदासा इव कर्मभारम् ।
MSS@9757@2कष्टं कटुद्रव्यमिवामयार्ताः स्वभर्तृगेहं वनिता सहन्ते ॥ ९७५७॥
MSS@9758@1कार्यार्थी बन्धुजनः कार्यैर्बहुभिर्भवन्ति मित्राणि ।
MSS@9758@2दाराः सुताश्च सुलभा धनमेकं दुर्लभं लोके ॥ ९७५८॥
MSS@9759@1कार्यार्थी भजते लोके यावत् कार्यं न सिध्यति ।
MSS@9759@2उत्तीर्णे च परे पारे नौकायाः किं प्रयोजनम् ॥ ९७५९॥
MSS@9760@1कार्यार्थी भजते लोको न प्रियः पारमार्थिकः ।
MSS@9760@2वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् ॥ ९७६०॥
MSS@9761@1कार्यार्थी संगतिं याति कृतार्थे नास्ति संगतिः ।
MSS@9761@2तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ ९७६१॥
MSS@9762@1कार्यावेतौ हि कालेन धर्मो हि विजयावहः ।
MSS@9762@2त्रयाणामपि लोकानाम् आलोककरणो भवेत् ॥ ९७६२॥
MSS@9763@1कार्यासमर्थे महति न कुर्यात् परिहासकम् ।
MSS@9763@2लम्बोदरं नत्यशक्तम् अप्रेष्योऽभूच्छशी हसन् ॥ ९७६३॥
MSS@9764@1कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी पादास्तामभितो निषण्णहरिणा
गौरीगुरोः पावनाः ।
MSS@9764@2शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः शृङ्गे
कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥ ९७६४॥
MSS@9765@1कार्यं कर्मणि निर्दिष्टो यो बहून्यपि साधयेत् ।
MSS@9765@2पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥ ९७६५॥
MSS@9766@1न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः ।
MSS@9766@2यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥ ९७६६॥
MSS@9767@1कार्येण लोके निजधर्मगर्हणा विचारचर्चाचरणैस्तु यैर्भुवि ।
MSS@9767@2स्यात् तन्न कार्यं सुहितावहं भवद् अपीह भव्यं स्वविचारदृष्टितः
॥ ९७६७॥
MSS@9767A@1कार्येणापि विलम्बनं परगृहे श्वश्रूर्न संमन्यते शङ्कामारचयन्ति
यूनि भवनं प्राप्ते मिथो यातरः ।
MSS@9767A@2वीथीनिर्गमनेऽपि तर्जयति च क्रुद्धा ननान्दा पुनः कष्टं हन्त
मृगीदृशां पतिगृहं प्रायेण कारागृहम् ॥
MSS@9768@1कार्ये तु दुःखसाध्ये तु कार्यो नातिश्रमो जनैः ।
MSS@9768@2कार्ये सिद्धे श्रमो न स्याद् असिद्धे श्रम एव हि ॥ ९७६८॥
MSS@9769@1कार्ये दासी रतौ वेश्या भोजने जननीसमा ।
MSS@9769@2विपत्तौ बुद्धिदात्री च सा भार्या सर्वदुर्लभा ॥ ९७६९॥
MSS@9769A@1कार्ये महति युञ्जानो हीयतेऽर्थपतिः श्रिया ।
MSS@9769A@2स्त्रीप्रधानानि राज्यानि विद्वद्भिर्वर्जितानि च ।
MSS@9769A-3 मूर्खामात्यप्रतप्तानि शुष्यन्ति जलबिन्दुवत् ॥
MSS@9770@1कार्येषु मन्त्री करणेषु दासी भोज्येषु माता शयनेषु रम्भा ।
MSS@9770@2धर्मेऽनुकूला क्षमया धरित्री भार्या च षाड्गुण्यवतीह धन्या ॥ ९७७०॥
MSS@9771@1कार्येषु मन्त्री करणेषु दासी स्नेहेषु माता क्षमया धरित्री ।
MSS@9771@2धर्मस्य पत्नी शयने च वेश्या षट्कर्मभिः स्त्री कुलमुद्धरन्ति ॥ ९७७१॥
MSS@9772@1कार्ये सत्यपि जातु याति न बहिर्नाप्यन्यमालोकते साध्वीरप्यनुकुर्वती
गुरुजनं श्वश्रूं च शुश्रूषते ।
MSS@9772@2विस्रम्भं कुरुते च पत्युरधिकं प्राप्ते निशीथे पुनर् निद्राणे सकले
जने शशिमुखी निर्याति रन्तुं विटैः ॥ ९७७२॥
MSS@9773@1कार्येहानुसरणतो वारंवारं परं पुमांसमनु ।
MSS@9773@2यतमानस्यानुदिनं भवति यतः प्रेमलक्षणं भजनम् ॥ ९७७३॥
MSS@9774@1कार्योपक्षेपमादौ तनुमपि रचयंस्तस्य विस्तारमिच्छन् बीजानां
गर्भितानां फलमतिगहनं गूढमुद्भेदयंश्च ।
MSS@9774@2कुर्वन् बुद्ध्या विमर्शं प्रसृतमपि पुनः संहरन् कार्यजातं कर्ता
वा नाटकानामियमनुभवति क्लेशमस्मद्विधो वा ॥ ९७७४॥
MSS@9775@1कार्श्यं क्षुत्प्रभवं कदन्नमशनं शीतोष्णयोः पात्रता पारुष्यं
च शिरोरुहेषु शयनं मह्यास्तले केवले ।
MSS@9775@2एतान्येव गृहे वहन्त्यवनतिं यान्त्युन्नतिं कानने दोषा एव गुणीभवन्ति
मुनिभिर्योग्ये पदे योजिताः ॥ ९७७५॥
MSS@9776@1कार्श्यं चेत् प्रतिपत्कला हिमनिधेः स्थूलाथ चेत् पाण्डिमा लीला एव
मृणालिका यदि घना बाष्पाः कियान् वारिधिः ।
MSS@9776@2सन्तापो यदि शीतलो हुतवहस्तस्याः कियद् वर्ण्यते राम त्वत्स्मृतिमात्रमेव
हृदये लावण्यशेषं वपुः ॥ ९७७६॥
MSS@9777@1कार्श्यजागरसन्तापान् यः करोति श्रुतोऽप्यलम् ।
MSS@9777@2तमेव दुर्लभं कान्तं चेतः कस्माद् दिदृक्षते ॥ ९७७७॥
MSS@9778@1कार्षकः सर्वबीजानि समालोड्य प्रवापयेत् ।
MSS@9778@2उत्पन्नबीजसद्भावं त्वङ्कुरेण विभावयेत् ॥ ९७७८॥
MSS@9779@1कालं कपालमालाङ्कम् एकमन्धकसूदनम् ।
MSS@9779@2वन्दे वरदमीशानं शासनं पुष्पधन्वनः ॥ ९७७९॥
MSS@9780@1कालं नियम्य कर्माणि ह्याचरेन् नान्यथा क्वचित् ।
MSS@9780@2गवादिष्वात्मवज्ज्ञानम् आत्मानं चार्थधर्मयोः ।
MSS@9780@3नियुञ्जीतान्नसंसिद्ध्यै मातरं शिक्षणे गुरुम् ॥ ९७८०॥
MSS@9781@1कालं निरीक्ष्य कुरुते कार्यं तस्याशु सिध्यति ।
MSS@9781@2ग्रहं विचार्य क्रीडायां दीव्यतो न पराजयः ॥ ९७८१॥
MSS@9782@1कालं पुरा गरलमम्बुनिधेरुदस्थाद् अद्येन्दुनाम धवलं विषमभ्युदेति ।
MSS@9782@2अद्यादिदं स गिरिशो यदि हन्त हन्यात् कार्ष्ण्यं स्वकण्ठनिहितं सखि
मद्भयं च ॥ ९७८२॥
MSS@9783@1कालं मुहूर्ताङ्गुलिमण्डलेन दिनत्रियामाञ्जलिना पिबन्तम् ।
MSS@9783@2रूपं विलोक्यैव वपुश्च केषां भङ्गेन नाङ्गान्यलसीभवन्ति ॥ ९७८३॥
MSS@9784@1कालः करोति कार्याणि काल एव निहन्ति च ।
MSS@9784@2करोमीति विहन्मीति मूर्खो मुह्यति केवलम् ॥ ९७८४॥
MSS@9785@1कालः किरातः स्फुटपद्मकस्य वधं व्यधाद्यस्य दिनद्बिपस्य ।
MSS@9785@2तस्येव सन्ध्या रुचिरास्रधारा ताराश्च कुम्भस्थलमौक्तिकानि ॥ ९७८५॥
MSS@9786@1कालः पचति भूतानि कालः संहरते प्रजाः ।
MSS@9786@2कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ ९७८६॥
MSS@9787@1कालः पचति भूतानि कालः संहरति प्रजाः ।
MSS@9787@2निर्दहन्तं प्रजाः कालं कालः शमयते पुनः ॥ ९७८७॥
MSS@9788@1कालः सम्प्रति वर्तते कलियुगं सत्या नरा दुर्लभाः देशाश्च प्रलयं
गताः करभरैर्लोभं गताः पार्थिवाः ।
MSS@9788@2नानाचौरगणा मुषन्ति पृथिवीमार्यो जनः क्षीयते पुत्रस्यापि न
विश्वसन्ति पितरः कष्टं युगे वर्तते ॥ ९७८८॥
MSS@9789@1कालः सदागतिरपि स्थायीव परिचेष्टते ।
MSS@9789@2चण्डमारुतवद् विश्वम् अधरोत्तरयन् क्षणात् ॥ ९७८९॥
MSS@9790@1कालः समविषमकरः परिभवसन्मानकारकः कालः ।
MSS@9790@2कालः करोति पुरुषं दातारं याचितारं च ॥ ९७९०॥
MSS@9791@1कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ।
MSS@9791@2कालः सर्वेषु भूतेषु चरत्यविधृतः समः ॥ ९७९१॥
MSS@9792@1कालः सूक्ष्मगतिर्नित्यं द्विविधश्चेह भाव्यते ।
MSS@9792@2स्थूलसंग्रहचारेण सूक्ष्माचारान्तरेण च ॥ ९७९२॥
MSS@9793@1कालः मृजति भूतानि कालः संहरते प्रजाः ।
MSS@9793@2सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ ९७९३॥
MSS@9794@1काल एवात्र कालेन निग्रहानुग्रहौ ददत् ।
MSS@9794@2बुद्धिमाविश्य भूतानां धर्मार्थेषु प्रवर्तते ॥ ९७९४॥
MSS@9795@1कालकालगलकालकालमुखकालकाल! कालकाल घनकालकाल पनकालकाल ! ।
MSS@9795@2कालकालसितकालका ललनिकालकाल- कालकालगतु कालकाल! कलिकालकाल! ॥
९७९५॥
MSS@9796@1कालकूटमधुनापि निहन्तुं हन्त नो वहसि लाञ्छनभङ्ग्या ।
MSS@9796@2यद्भयादिव निगीर्णमपि त्वाम् आशु मुञ्चति सुधाकर राहुः ॥ ९७९६॥
MSS@9797@1कालकूटमिह निन्दति लोको येन शम्भुरजरामर एव ।
MSS@9797@2अन्तकं विरहिणीशु सुधांशुं स्तौत्यमुं तु विरलो हि विवेकः ॥ ९७९७॥
MSS@9798@1कालकूटादयो भेदा विषस्य नव सन्ति ये ।
MSS@9798@2चिकित्सा कथ्यते तेषां मन्त्रपूर्वमविस्तरात् ॥ ९७९८॥
MSS@9799@1कालक्रमं प्रत्यकथैव तावत् क्षणं वियोगो मरणेन तुल्यः ।
MSS@9799@2प्रियामुखोद्वीक्षणलालसानाम् अक्ष्णोर्निमेषोऽपि हि विघ्नभूतः ॥ ९७९९॥
MSS@9800@1कालक्रमकमनीय- क्रोडेयं केतकीति काशंसा ।
MSS@9800@2वृद्धिर्यथा यथा स्यास् तथा तथा कण्टकोत्कर्षः ॥ ९८००॥
MSS@9801@1कालक्रमत्रुटितसंश्रयभूः स्वमूल- मात्राश्रयी तटतरुः
सरितोऽम्बुपूरैः ।
MSS@9801@2यैः शङ्क्यते निपततीति वितीर्णमृद्धिस् तैरेव तस्य हि भवेत्
स्थितिभुमिदार्ढ्यम् ॥ ९८०१॥
MSS@9802@1कालक्रमेण परिणामवशादनव्या भावा भवन्ति खलु पूर्वमतीव तुच्छाः ।
MSS@9802@2मुक्तामणिर्जलदतोयकणोऽप्यणीयान् सम्पद्यते च चिरकीचकरन्ध्रमध्ये
॥ ९८०२॥
MSS@9803@1कालक्षेपो न कर्तव्य आयुर्याति दिने दिने ।
MSS@9803@2निरीक्षते यमो राजा धर्मस्य विविधां गतिम् ॥ ९८०३॥
MSS@9804@1का लक्ष्मीः पदमुन्नतं, किमु पदं यद् गौरवं स्वामिनः किं तद्
गौरव, मन्तरायरहितापूर्वैव गुर्वी स्थितिः ।
MSS@9804@2का चासौ स्थिति, रात्मभूषणपरव्यापारसम्भावना कस्यैतत् सकलं
समस्ति, शशिनः श्रीकण्ठचुडामणेः ॥ ९८०४॥
MSS@9805@1कालञ्जरपतिश्चक्रे भीमटः पञ्चनाटकीम् ।
MSS@9805@2प्राप प्रबन्धराजत्वं तेषु स्वप्नदशाननम् ॥ ९८०५॥
MSS@9805A@1कालत्रयेऽपि यत् किंचिद् आत्मप्रत्ययवर्जितम् ।
MSS@9805A@2एवमेतदिति स्पष्टं न वाच्यं चतुरेण तत् ॥
MSS@9806@1कालत्रयोपपन्नानि जन्मकर्माणि मे नृप ।
MSS@9806@2अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः ॥ ९८०६॥
MSS@9807@1कालप्राप्तं महारत्नं यो न गृह्णात्यबुद्धिमान् ।
MSS@9807@2अन्यहस्तगतं दृष्ट्वा पश्चात् स परितप्यते ॥ ९८०७॥
MSS@9808@1कालप्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत् ।
MSS@9808@2अहन्यहनि सन्दुह्यान्महीं गामिव बुद्धिमान् ॥ ९८०८॥
MSS@9809@1कालयापनमाशानां वर्धनं फलखण्डनम् ।
MSS@9809@2विरक्तेश्वरचिह्नानि जानीयान्मतिमान् नरः ॥ ९८०९॥
MSS@9810@1कालरात्रिकरालेयं स्त्रीति किं विचिकित्ससे ।
MSS@9810@2तज्जगत्त्रितयं त्रातुं तात ताडय ताटकाम् ॥ ९८१०॥
MSS@9811@1कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ।
MSS@9811@2त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ॥ ९८११॥
MSS@9812@1कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः ।
MSS@9812@2सम्पद् यदैषा भवति सा बिभर्ति सुखं प्रजाः ॥ ९८१२॥
MSS@9813@1कालविद्भिर्विनिर्णीतं पाण्डित्यं यस्य राघव ।
MSS@9813@2अनध्यार्पित एवासौ तज्ज्ञश्चेद् दैवमुत्तमम् ॥ ९८१३॥
MSS@9814@1कालविद्भिविर्निर्णीता यस्यातिचिरजीविता ।
MSS@9814@2स चेज्जीवति संच्छिन्नशिरास्तद् दैवमुत्तमम् ॥ ९८१४॥
MSS@9815@1कालव्यालहतं वीक्ष्य पतन्तं भानुमम्बरात् ।
MSS@9815@2ओषधीशं समादाय धावतीव पितृप्रसूः ॥ ९८१५॥
MSS@9816@1कालविच्छ्रोत्रियो राजा नदी साधुश्च पञ्चमः ।
MSS@9816@2एते यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ ९८१६॥
MSS@9817@1कालश्चालयति प्रायः पण्डितान् पामरानपि ।
MSS@9817@2तं चेच्चिकीर्षसि वशे तितिक्षैव महौषधम् ॥ ९८१७॥
MSS@9818@1कालश्चेत् करुणापरः कलियुगं यद्यद्य धर्मप्रियं निस्त्रिंशो यदि
पेशलो विषधरः सन्तोषदायी यदि ।
MSS@9818@2अग्निश्चेदतिशीतलं खलजनः सर्वोपकारी स चेद् आयुष्यं यदि वा
भविष्यति विषं वेश्यापि तद् रागिणी ॥ ९८१८॥
MSS@9819@1कालस्य कारणं राजा सदसत्कर्मणस्त्वतः ।
MSS@9819@2सुकार्योद्यतदण्डाभ्यां स्वधर्मे स्थापयेत् प्रजाः ॥ ९८१९॥
MSS@9820@1॥। ॥। ॥। ॥। ॥। ॥। ।
MSS@9820@2कालस्य सुमहद्बीर्यं सर्वभूतेषु लक्ष्मण ॥ ९८२०॥
MSS@9821@1कालस्यैव वशो सर्वं दुर्गं दुर्गतरं च यत् ।
MSS@9821@2काले क्रुद्धे कथं कालात् त्राणं नोऽद्य भविष्यति ॥ ९८२१॥
MSS@9821A@1कालागरूद्गारसुगन्धिगन्ध- धूपाधिवासाश्रयभूगृहेषु ।
MSS@9821A@2न तत्र सुर्माघसमीरणेभ्यः श्यामाकुचोष्माश्रयिणः पुमांसः ॥
MSS@9822@1कालागुरुप्रचुरचन्दनचर्चिताङ्ग्यः पुष्पावतंससुरभीकृतकेशपाशाः
।
MSS@9822@2श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे शय्यागृहं गुरुगृहात्
प्रविशन्ति नार्यः ॥ ९८२२॥
MSS@9823@1कालागुरौ सुरभितातिशयेऽपि सङ्गाद् आरभ्यते सुरभितापरपादपेऽपि ।
MSS@9823@2पाटीरपाटवमिदं तव सङ्गिवातैस् तादात्म्यमेति कतरो न तरोः समूहः
॥ ९८२३॥
MSS@9824@1कालाग्निरुद्र आधारे शक्तिः कुण्डलिनी तथा ।
MSS@9824@2आनन्दाख्या स्वधिष्ठाने शक्त्या कामाख्यया सह ॥ ९८२४॥
MSS@9825@1कालातिक्रमणं कुरुष्व तडितां विस्फूर्जितैस्त्रासय स्फारैर्भीषय
गर्जितैरतितरां कार्ष्ण्यं मुखे दर्शय ।
MSS@9825@2यस्यानन्यगतेः पयोद मनसो जिंज्ञासया चातक- स्याधेहि त्वमिहाखिलं
तदपि न त्वत्तः परं याचते ॥ ९८२५॥
MSS@9826@1कालातिक्रमणं वृत्तेर्यो न कुर्वीत भूपतिः ।
MSS@9826@2कदाचित् तं न मुञ्चन्ति भर्त्सिता अपि सेवकाः ॥ ९८२६॥
MSS@9827@1कालातिक्रमणे ह्येव भक्तवेतनयोर्भृताः ।
MSS@9827@2भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान् स्मृतः ॥ ९८२७॥
MSS@9828@1कालातिपातः कार्याणां धर्मार्थपरिपीडनम् ।
MSS@9828@2नित्याभ्यन्तरवर्तित्वात् साधुप्रकृतिकोपनम् ॥ ९८२८॥
MSS@9829@1रहस्यभेदस्तत् पक्षाद् अकार्येषु प्रवर्तनम् ।
MSS@9829@2ईर्ष्यामर्षस्तथा क्रोधो निरोधः साहसानि च ॥ ९८२९॥
MSS@9830@1इत्यादि च स्त्रीव्यसने यच्च पूर्वं प्रकीर्तितम् ।
MSS@9830@2तस्मात् स्त्रीव्यसनं राजा राज्यकामः परित्यजेत् ॥ ९८३०॥
MSS@9831@1कालात् प्ररोहति विश्वं पुनः कालः प्रवर्तते ।
MSS@9831@2स्थूलसूक्ष्मगतिः कालो विविधं तस्य चोच्यते ॥ ९८३१॥
MSS@9832@1कालात् प्रवर्तते बीजं कालाद् गर्भं प्रमुञ्चति ।
MSS@9832@2कालो जनयते पुत्रं पुनः कालोऽपि संहरेत् ॥ ९८३२॥
MSS@9833@1कालाद् प्ररोहते बीजं फलं कालात् प्रवर्तते ।
MSS@9833@2कालो हि वर्तयेत् सृष्टिं पुनः कालो हि संहरेत् ॥ ९८३३॥
MSS@9834@1कालानपास्य विषुवायनसंक्रमादीन् अस्तंगते हिमकरे च दिवाकरे च ।
MSS@9834@2अम्ब स्मरेयमपि ते चरणारविन्दम् आनन्दलक्षणमपास्तसमस्तभेदम्
॥ ९८३४॥
MSS@9835@1कालानुकूल्यं विस्पष्टं राघवस्यार्जुनस्य च ।
MSS@9835@2अनुकूले यदा दैवे क्रियाल्पा सुफला भवेत् ॥ ९८३५॥
MSS@9836@1कालान्तरे ह्मनर्थाय गृध्रो गेहोपरि स्थितः ।
MSS@9836@2खलो गृहसमीपस्थः सद्योऽनर्थाय देहिनाम् ॥ ९८३६॥
MSS@9837@1कालञ्जराः भारसहास्तेषां वक्ष्यामि लक्षणम् ।
MSS@9837@2शतार्धमङ्गुलानां तु श्रेष्ठं खड्गं प्रकीर्तितम् ॥ ९८३७॥
MSS@9838@1कालिदास कलावास दासवच्चालितो यदि ।
MSS@9838@2राजमार्गे व्रजन्नत्र परेषां तत्र का त्रपा ॥ ९८३८॥
MSS@9839@1कालिदासकविता नवं वयो माहिषं दधि सशर्करं पयः ।
MSS@9839@2एणमांसमबला च कोमला सम्भवन्तु मम जन्मजन्मनि ॥ ९८३९॥
MSS@9840@1कालिदासकवेर्वाणी कदाचिन् मद्गिरा सह ।
MSS@9840@2कलयत्यर्थसाम्यं चेद् भीता भीता पदे पदे ॥ ९८४०॥
MSS@9841@1कालिन्दि, ब्रूहि कुम्भोद्भव, जलधिरहं नाम गृह्णासि कस्माच् छत्रोर्मे,
नर्मदाहं त्वमपि वदसि मे नाम कस्मात् सपत्न्याः ।
MSS@9841@2मालिन्यं तर्हि कस्मादनुभवसि, मिलत्कज्जलैर्मालवीनां नेत्राम्भोभिः,
किमासां समजनि, कुपितः कुन्तलक्षोणिपालः ॥ ९८४१॥
MSS@9842@1कालिन्दीं वीक्ष्य यातां सुललितवदनो मातरं गेहगोपीः कार्यासक्ताः
समन्तादनुगतनयनो गोरसागारमन्तः ।
MSS@9842@2गत्वा भाण्डानि भित्त्वा मधुमधु शनकैर्गोरसं भक्षमाणः
शीघ्रप्रत्याप्तनन्दाकलितसितमुखो नन्दसूनुः शिवाय ॥ ९८४२॥
MSS@9843@1कालिन्दीकलकूलकाननकृतक्रीडाकलापोल्लस द्- गोगोपालकबालकैः प्रतिदिशं
सानन्दमाविष्टितम् ।
MSS@9843@2वंशीनादवशीकृतव्रजवधूस्वान्तं सदाह्नादकं सद्भक्त्या समुपास्महे
वयमघध्वंसैकधीरं महः ॥ ९८४३॥
MSS@9844@1कालिन्दीकेशपाशः परिलसति महीनायिकायास्तनूजा जह्नीः सत्पुण्यसंघो
गुण इह सलिलं यच्च सारस्वसं तु ।
MSS@9844@2वेणी त्वेषा विशेषादमरवरलसत्स्नेहयुक्ता वियुक्ता बन्धेनेत्यत्र चित्रं
विलसति नितरां यत्तमोवर्णहीना ॥ ९८४४॥
MSS@9845@1कालिन्दीचारुवीचीनिचय इति मुदा गाहिता नैचिकीभिर् बाला कादम्बिनीति
प्रमुदितहृदयं वीक्षिता नीलकण्ठैः ।
MSS@9845@2उत्तंसार्थं तमालस्तबक इति हृता मुग्धगोपाङ्गनाभिः श्रेयो नः
कल्पयन्तां मधुमथनतनुस्वच्छकान्तिप्रवाहाः ॥ ९८४५॥
MSS@9846@1कालिन्दीजलकुञ्जवञ्जुलवनच्छायानिषण्णात्मनो
राधाबद्धनवानुरागरसिकस्योत्कण्ठितं गायतः ।
MSS@9846@2तत्पायादपरिस्खलज्जलरुहापीडं कलस्पृङ्नत-
ग्रीवोत्तानितकर्णतर्णककुलैराकर्ण्यमानं हरेः ॥ ९८४६॥
MSS@9847@1कालिन्दीजलकेलिलोलतरुणीरावीतचीनांशु का निर्गत्याङ्गजलानि
सारितवतीरालोक्य सर्वा दिशः ।
MSS@9847@2तीरोपान्तमिलन्निकुञ्जभवने गूढं चिरात् पश्यतः शौरेः संभ्रमयन्निमा
विजयते साकूतवेणुध्वनिः ॥ ९८४७॥
MSS@9847A@1कालिन्दीतटभेदि हास्तिनपुरीदौस्थ्यादिभिः ख्यापित- स्थेमा यस्य
जयत्यखण्डजगदानन्दैककन्दो भूजः ।
MSS@9847A@2मुष्ट्या निष्ठुरयैष मुष्टिकशिरोनिष्ट्यूतरक्तक्छटाच्-
छद्मोद्वान्तरुषा भिनत्तु भवतां भद्रेतरं लाङ्गलम् ॥
MSS@9848@1कालिन्दीनर्मदाम्भःस्रुतमदसलिलोत्सङ्गिनौ पुष्पवन्तौ विभ्राणः
कुम्भयुग्मं गगनतलततः स्वर्धुनीपूरशुण्डः ।
MSS@9848@2घण्टालः साधुवादैरनभिमतयशो देव मृद्नन् मृणालं
कीर्तिस्तोमाभ्रकुम्भी जगदुदरसरःसंभ्रमी बम्भ्रमीति ॥ ९८४८॥
MSS@9849@1कालिन्दीपुलिनान्तवञ्जुललताकुञ्जे कुतश्चित् क्रमात् सुप्तस्यैव मिथः
कथाजुषि शनैः संवाहिकामण्डले ।
MSS@9849@2वैदेहीं दशकन्धरोऽपहरतीत्याकर्ण्य कंसद्विषो हुं हुं वत्स
धनुर्धनुर्धनुरिति व्यग्रा गिरः पान्तु वः ॥ ९८४९॥
MSS@9850@1कालिन्दीपुलिने मया, न न मया शैलोपशल्ये, न न न्यग्रोधस्य तले मया,
न न मया राधापितुः प्राङ्गणे ।
MSS@9850@2दृष्टः कृष्ण इतीरितस्य सभयं गोपैर्यशोदापतेर् विस्मेरस्य पुरो
हसन् निजगृहान्निर्यन् हरिः पातु वः ॥ ९८५०॥
MSS@9851@1कालिन्दीपुलिनोदरेषु मुसली यावद् गतः क्रीडितुं तावत् कर्बुरिकापयः पिब
हरे वार्धिष्यते ते शिखा ।
MSS@9851@2इत्थं बालतया प्रतारणपरा श्रुत्वा यशोदागिरः पायाद्वः स्वशिखां
स्पृशन् प्रमुदितः क्षीरेऽर्धपीते हरिः ॥ ९८५१॥
MSS@9852@1कालिन्दीमनुकूलकोमलरयामिन्दीवरश्यामलाः शैलोपान्तभुवः
कदम्बकुसुमैरामोदिनः कन्दरान् ।
MSS@9852@2राधां च प्रथमाभिसारमधुरां जातानुतापः स्मरन् अस्तु
द्वारवतीपतिस्त्रिभुवनामोदाय दामोदरः ॥ ९८५२॥
MSS@9853@1कालिन्दीयं द्विरददलिंताम्भोजिनीरेणुरम्या यस्याः कृष्णः
शिशिरपयसस्तीरकेदारचारी ।
MSS@9853@2गायन्तीनां किमपि मधुरं बालगोपालिकानां लीलालोलः कमलकलिकाः
कर्णपूरीचकार ॥ ९८५३॥
MSS@9854@1कालिन्दीयति कज्जलीयति कलानाथाङ्कमालीयति व्यालीयत्यहिमण्डलीयति मुहुः
श्रीकण्ठकण्ठीयति ।
MSS@9854@2शैवालीयति कोकिलीयति महानीलाभ्रजालीयति ब्रह्माण्डे रिपुदुर्यशस्तव
नृपालंकारचूडामणे ॥ ९८५४॥
MSS@9855@1कालिन्दीराशिरूर्ध्वं ननु मधुपकुलं मालतीपुञ्जगं वा सन्दोहं
वैणनाभेर्जयति शशिमुखीकेशजालं मनोज्ञम् ।
MSS@9855@2भ्रान्तिं प्राप्नोषि किं त्वं बत गरलधराभोग एष प्रचण्डो लोकं
प्रत्यक्षभूतं ग्रसति बत बलाद् यन्न भूयःसुखित्वम् ॥ ९८५५॥
MSS@9856@1कालिन्दीवीचिपुञ्जैः कुवलयविपिनैरिन्द्रनीलच्छटाभिः शैवालैः
कज्जलौघैरलितिमिरभरैर्बालजीमूतजालैः ।
MSS@9856@2कस्तूरीकोकिलानां ततिभिरिव सहाचाकचिक्यप्रपञ्चैस् त्रैलोक्यं पूरयन्ती
शमयतु विपदः शांभवी कण्ठनाला ॥ ९८५६॥
MSS@9857@1कालिन्द्याः पुलिनं प्रदोषमरुतो रम्याः शशाङ्कांशवः सन्तापं न
हरन्तु नाम नितरां कुर्वन्ति कस्मात् पुनः ।
MSS@9857@2सन्दष्टं व्रजयोषितामिह हरेः संशृण्वतोऽन्तःपुरे निःश्वासा
प्रसृता चयन्ति रमणीसौभाग्यगर्वच्छिदः ॥ ९८५७॥
MSS@9858@1कालिन्द्याः पुलिनेन्द्रनीलशकलश्यामाम्भसोऽन्तर्जले
मग्नस्याञ्जनपुञ्जमेचकनिभस्याहेः कुतोऽन्वेषणम् ।
MSS@9858@2ताराभाः फणचक्रवालमणयो न स्युर्यदि द्योतिनो यैरेवोन्नतिमाप्नुवन्ति
गुणिनस्तैरेव यान्त्यापदम् ॥ ९८५८॥
MSS@9859@1कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे रसं
गच्छन्तीमनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकाम् ।
MSS@9859@2तत्पादप्रतिमानिवेशितपदस्योद्भूतरोमोद्गतेर् अक्षुण्णोऽनुनयः
प्रसन्नदयितादृप्टस्य पुष्णातु वः ॥ ९८५९॥
MSS@9859A@1काली कलकलरूपा महिषासुरविनाशिनी वीरा ।
MSS@9859A@2शुम्भादाननिशुम्भा- स्वादनतोषावतु त्वां न् पते ॥
MSS@9860@1कालीकेलीकलापक्रमकलितकलाकौतुकी कुन्दकान्तिः कल्पान्ते कालकल्पः
क्रतुकदनकथाकन्दलीकूटकन्दः ।
MSS@9860@2काकोलक्रूरकण्ठः कलितकलकलत्क्लान्तकन्दर्पकान्ता- कारुण्याक्रान्तकान्तः
कलयतु कुशलं किङ्कराणां कपर्दी ॥ ९८६०॥
MSS@9861@1कालीनागग्रहव्यग्रे श्रीकृष्णे यमुनातटे ।
MSS@9861@2झंपयाधोमुखे जाते विपरीतं जगत्त्रयम् ॥ ९८६१॥
MSS@9862@1कालीयकक्षोदविलेपनश्रियं दिशद् दिशामुल्लसदंशुमद्द्युति ।
MSS@9862@2खातं खुरैर्मुद्गभुजां विपप्रथे गिरेरधः काञ्चनभूमिजं रजः
॥ ९८६२॥
MSS@9863@1कालीयैः कुचकाञ्चनाचलचमत्कारः किमुत्सार्यते कीदृक्
कुङ्कमकेसरत्विषि मुखे कस्तूरिकालेपनम् ।
MSS@9863@2स्फीतेऽस्मित् जघने सरोजवदने किं नीलचोलार्पणं कस्मै साहसिनि
त्वमिच्छसि विधेर्विन्यासमन्यादृशम् ॥ ९८६३॥
MSS@9864@1कालुष्यं जनयञ्जडस्य रचयन् धर्मद्रुमोन्सूलनं
क्लिश्यन्नीतिकृपाक्षमाकमलिनीं लोभाम्बुधिं वधैयन् ।
MSS@9864@2मर्यादातटमुद्रुजञ्छुभमनोहंसप्रवासं दिशन् किं न क्लेशकरः
परिग्रहनदीपूरः प्रवृद्धिं गतः ॥ ९८६४॥
MSS@9865@1कालुष्यं पयसां विलोक्य शनकैरुड्डीय हंसा गता
धाराजर्जरकेसरास्फुटरुचः पद्मा निमग्ना जले ।
MSS@9865@2सा सर्वर्तुसुखावतारपदवी छन्ना तृणैर्नूतनैः कष्टं तादृगपि
स्वभावविमलं वृद्ध्यैव नष्टं सरः ॥ ९८६५॥
MSS@9866@1कालुष्यमुद्वीक्ष्य विधुं कलङ्किनं बुधा यदाहुर्मम सङ्गतं न तत् ।
MSS@9866@2जाने निजाङ्के दयितास्य वर्तते निशीथिनीनाथकलङ्किता नहि ॥ ९८६६॥
MSS@9867@1काले काले न किमुपनतं भुञ्जते भोज्यजातं गृह्णन्त्यम्भो न किमथ
न किं संविशन्ति क्षपासु ।
MSS@9867@2पुष्णन्ति स्वान् न किमु पृथुकान् स्त्रीषु किं नो रमन्ते
कृत्याकृत्यव्यपगतधियां कस्तिरश्चां च भेदः ॥ ९८६७॥
MSS@9868@1काले काले विरेच्यं स्यात् पात्रं पूरयितुं पुनः ।
MSS@9868@2सज्जीकुर्मो यदावाप्तुं गुर्वीं ग्रहणशीलताम् ।
MSS@9868@3स्वात्मनोऽन्तस्तदस्माभी रिक्ततैवानुभूयते ॥ ९८६८॥
MSS@9868A@1काले कथंचिच्चरतां धवानां कान्त्या स्वया कर्दमितेऽन्तरिक्षे ।
MSS@9868A@2अम्भोधराः श्रान्तिजुषामभूवन् आलम्बदण्डा इव वारिधाराः ॥
MSS@9869@1काले खल्वागता देव्यः पुत्रे मोहमुपागते ।
MSS@9869@2हस्तस्पर्शो हि मात् णाम् अजलस्य जलाञ्जलिः ॥ ९८६९॥
MSS@9869A@1काले तरोरनुपकारि फलं फलित्वा लज्जावशादुचित एव विनाशयोगः ।
MSS@9869A@2एतत् तु चित्रमुपकृत्य फलैः परेभ्यः प्राणान् निजान् झटिति यत् कदली
जहाति ॥
MSS@9870@1कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः ।
MSS@9870@2मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता ॥ ९८७०॥
MSS@9871@1काले देशे यथायुक्तं नरः कुर्वन्नुपैति काम् ।
MSS@9871@2भुक्तवन्तावलप्स्येतां किमन्नमकरिष्यताम् ॥ ९८७१॥
MSS@9872@1काले धर्मार्थकामान् यः संमन्त्र्य सचिवैः सह ।
MSS@9872@2निषेवेतात्मवांल्लोके न स व्यसनमाप्नुयात् ॥ ९८७२॥
MSS@9873@1कालेन कृष्णाश्च सिताश्च रात्र्यः कालेन चन्द्रः परिपूर्णबिम्बः ।
MSS@9873@2नाकालतः पुष्पफलं नगानां नाकालवेगाः सरितो वहन्ति ॥ ९८७३॥
MSS@9874@1कालेन क्षितिवारिवह्निपवनव्योमादियुक्तं जगद् ब्रह्माद्याश्च सुराः
प्रयान्ति विलयं विद्मो विवारादिति ।
MSS@9874@2पश्यामोऽपि विनश्यतेऽनवरतं लोकाननेकान् मुधा मायामोहमयीं
भवप्रणयिनीं नास्थां जहीमो वयम् ॥ ९८७४॥
MSS@9875@1कालेन याति क्रिमितां महेन्द्रो महेन्द्रभावं क्रिमिरप्युपैति ।
MSS@9875@2अयं प्रथीयानयमप्रतिष्ठ इत्येष निष्ठानुचितोऽभिमानः ॥ ९८७५॥
MSS@9876@1कालेन रिपुणा संधिः काले मित्रेण विग्रहः ।
MSS@9876@2कार्यकारणमाश्रित्य कालं क्षिपति पण्डितः ॥ ९८७६॥
MSS@9877@1कालेन शीघ्राः प्रविवान्ति वाताः कालेन वृष्टिर्जलदानुपैति ।
MSS@9877@2कालेन पद्मोत्पलवज्जलं च कालेन पुष्पन्ति नगा वनेषु ॥ ९८७७॥
MSS@9878@1काले नीलबलाहके सतडिति प्रीतिप्रदे बर्हिणा आश्चर्यं कथयामि वः
शृणुत भो यद् वृत्तमस्मिन् गृहे ।
MSS@9878@2सौभाग्यव्ययशङ्कयैकशयने कान्ताप्रियाभ्यामहो मानिभ्यां बत रात्रिमेव
सकलां चीर्णं प्रवासिव्रतम् ॥ ९८७८॥
MSS@9879@1कालेऽन्नस्य क्षुधमवहितो दित्समानो विधृत्य नो भोक्तव्यं
प्रथममतिथेर्यः सदा तिष्ठतीति ।
MSS@9879@2तस्याप्राप्तावपि गतमलं पुण्यराशिं श्रयन्तं तं दातारं जिनपतिमते
मुख्यमाहुर्जिनेद्राः ॥ ९८७९॥
MSS@9880@1काले महत्यनवधावपतन् कदापि क्वाप्यन्तिमे जनुषि कोऽपि गतिं लभेत ।
MSS@9880@2इत्थं समर्थनविधिः परमागमानां पर्यायसूक्तिविधया नयनं
नञर्थे ॥ ९८८०॥
MSS@9881@1काले मृदुर्यो भवति काले भवति दारुणः ।
MSS@9881@2राजा लोकद्वयापेक्षी तस्य लोकद्वयं भवेत् ॥ ९८८१॥
MSS@9882@1काले मृदुर्यो भवति काले भवति दारुणः ।
MSS@9882@2स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ॥ ९८८२॥
MSS@9883@1काले मृदुर्यो भवति काले भवति दारुणः ।
MSS@9883@2स साधयति कृत्यानि शत्रूंश्चैवाधितिष्ठति ॥ ९८८३॥
MSS@9884@1काले भृदुश्च तीक्ष्णश्च नृपः स्याद् यदि सूर्यवत् ।
MSS@9884@2उदयः क्रियते तस्य मण्डलेनानुरागिणा ॥ ९८८४॥
MSS@9885@1काले यथावधिगत- नरपतिकोपाद्यशेषवृत्तान्तः ।
MSS@9885@2नृपभवने नतमूर्तिः संयतवस्त्रः शनैः प्रविशेत् ॥ ९८८५॥
MSS@9886@1काले वाप्यथवाकाले संध्यावन्दनतत्परः ।
MSS@9886@2अविद्यो वा सविद्यो वा ब्राह्मणो मामकी तनुः ॥ ९८८६॥
MSS@9887@1काले वारिधराणाम् अपतितया नैव शक्यते स्थातुम् ।
MSS@9887@2उत्कण्ठितासि तरले न हि न हि सखि पिच्छिलः पन्थाः ॥ ९८८७॥
MSS@9888@1काले विद्युत्प्रभाजाले शिखिताण्डवमण्डिते ।
MSS@9888@2कान्तः सर्वजनाभीष्टो बालेन्दुः खे न लभ्यते ॥ ९८८८॥
MSS@9889@1काले संततवर्षिणो जलमुचः सस्यैः समृद्धा धरा भूपाला
निजधर्मपालनपरा विप्रास्त्रयीनिर्भराः ।
MSS@9889@2स्वादुक्षीरनतोधसः प्रतिदिनं गावो निरस्तापदः सन्तः शान्तिपरा
भवन्तु कृतिनः सौजन्यभाजो जनाः ॥ ९८८९॥
MSS@9890@1काले सहिष्णुर्गिरिवद् असहिष्णुश्च वह्निवत् ।
MSS@9890@2स्कन्धेनापि वहेच्छत्रून् प्रियाणि समुदाहरन् ॥ ९८९०॥
MSS@9891@1काले हितं मितं ब्रूयाद् अविसंवादि पेशलम् ।
MSS@9891@2पूर्वाभिभाषी सुमुखः सुशीलः करुणो मृदुः ॥ ९८९१॥
MSS@9892@1काले हितमिताहारविहारी विधसाशनः ।
MSS@9892@2अदीनात्मा च सुस्वप्नः शुचिः स्यात् सर्वदा नरः ॥ ९८९२॥
MSS@9893@1का लोकमाता किमु देहमुख्यं रते किमादौ कुरुते मनुष्यः ।
MSS@9893@2को दैत्यहन्ता वद वै क्रमेण गौरीमुखं चुम्बति वासुदेवः ॥ ९८९३॥
MSS@9894@1कालो देशः क्रिया कर्ता करणं कार्यमागमः ।
MSS@9894@2द्रव्यं फलमिति ब्रह्मन् नवधोक्तोऽजया हरिः ॥ ९८९४॥
MSS@9895@1कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।
MSS@9895@2तत्संघातो बीजरोहप्रवाहस् त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ ९८९५॥
MSS@9896@1कालोपभोगिनः सर्वे नित्यमानन्दिता नराः ।
MSS@9896@2सर्वे सत्यरता नित्यं सर्वे धर्मपरायणाः ॥ ९८९६॥
MSS@9896A@1कालोपलब्धं कलहंसनाद- माकर्ण्य कर्णामृतमन्तरिक्षे ।
MSS@9896A@2सलीलमुद्धाटितवारिपूरा सरोजिनी सादरमुज्जगाम ॥
MSS@9897@1कालोऽभ्युपैति सकृदेव नरं कथंचित् प्राप्नोति तं न स पुनः
खलु कालकाङ्क्षी ।
MSS@9897@2कालेन गोचरगताननपेक्ष्य भक्ष्यान् मन्दक्रमोऽप्यजगरः समुपैति
सिद्धिम् ॥ ९८९७॥
MSS@9898@1कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः समीराः ।
MSS@9898@2केलीवनीयमपि वञ्जुलकुञ्जमञ्जुर् दूरे पतिः कथय किं करणीयमद्य
॥ ९८९८॥
MSS@9899@1कालोऽयं भूतमशकघुंधुमानां प्रपातिनाम् ।
MSS@9899@2ब्रह्माण्डोदुम्बरोत्थानां बृहत्पादपतां गतः ॥ ९८९९॥
MSS@9900@1कालो याति गलत्यायुः क्षीयन्ते च मनोरथाः ।
MSS@9900@2सुकृतं च कृतं किंचित् सतां संस्मरणोचितम् ॥ ९९००॥
MSS@9901@1कालो वा कारणं राज्ञो राजा वा कालकारणम् ।
MSS@9901@2इति ते संशयो मा भूद् राजा कालस्य कारणम् ॥ ९९०१॥
MSS@9902@1कालो विकुरुते भावान् सर्वांल्लोके शुभाशुभान् ।
MSS@9902@2कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः ॥ ९९०२॥
MSS@9903@1कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते ।
MSS@9903@2स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ॥ ९९०३॥
MSS@9904@1का विद्या कवितां विनार्थिनि जने त्यागं विना श्रीश्च का को धर्मश्च
कृपां विना नरपतिः को नाम नीतिं विना ।
MSS@9904@2कः सूनुर्विनयं विना कुलवधूः का स्वामिभक्तिं विना भोग्यं किं
रमणीं विना क्षितितले किं जन्म कीर्तिं विना ॥ ९९०४॥
MSS@9905@1का विषमा दैवगतिः किं लष्टं यज्जनो गुणग्राही ।
MSS@9905@2किं सौख्यं सुकलत्रं किं दुर्ग्राह्यं खलो लोकः ॥ ९९०५॥
MSS@9906@1कावेरीं तां समासाद्य विहृतामप्सरोगणैः ।
MSS@9906@2तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥ ९९०६॥
MSS@9907@1कावेरी कबरीव भामिनि भुवो देव्याः पुरो दृश्यतां
पूगैर्नागलताश्रितैरुपदिशत्याश्लेषविद्याम् इव ।
MSS@9907@2कर्णाटीजनमज्जनेषु जघनैर्यस्याः पयः प्लावितं पीत्वा
नाभिगुहाभिरात्तरुचिभिः प्राचीं दिशं नीयते ॥ ९९०७॥
MSS@9908@1कावेरीतीरकर्पूरपरागामोदसोदराः ।
MSS@9908@2रतिस्वेदलवानेते पुरन्ध्रीणां समीरणाः ॥ ९९०८॥
MSS@9909@1कावेरीतीरभूमीरुहभुजगवधूभुक्तमुक्तावशिष्टः
कर्णाटीचीनपीनस्तनवसनदशान्दोलनास्प न्दमन्दः ।
MSS@9909@2लोलल्लाटीललाटालकतिलकलतालास्यलीलाविल् ओलः कष्टं भो दाक्षिणात्य
प्रचलति पवनः पान्थ कान्ताकृतान्तः ॥ ९९०९॥
MSS@9909A@1कावेरीरम्यराजीवविलसद्गन्धबन्धुना ।
MSS@9909A@2मधुमाससमीरेण वर्धते कुत्र कस्य का ॥
MSS@9910@1कावेरीवारिवेल्लल्लहरिपरिकरक्रीडनक्रान्तशीताः
स्फीतश्रीखण्डषण्डभ्रमणभरभव द्भूरिसौरभ्यगर्भाः ।
MSS@9910@2चोलस्त्रीलोलचेलाञ्चलचलनकलाक्रान्तकान्तास्तनान्त् आ वान्ति
प्रेयोवियोगातुरतररमणीवैरिणोऽमी समीराः ॥ ९९१०॥
MSS@9910A@1कावेरीहृदयाभिरामपुलिने पुण्ये जगन्मङ्गले चन्द्राम्भोजवतीतटे
परिसरे धात्रा समाराधिते ।
MSS@9910A@2श्रीरङ्गे भुजगेन्द्रभोगशयने लक्ष्मीमहीसेविते शेते यः पुरुषोत्तमः
स भगवान् नारायणः पातु नः ॥
MSS@9910B@1का वेश्या को विरोधोऽयं का प्रशस्तिश्च सङ्गरे ।
MSS@9910B@2वृथा प्राणजिहीर्षूणां मूर्खानामीदृशी मतिः ॥
MSS@9911@1काव्यं करोति सुकविः सहृदय एव व्यनक्ति तत्तत्त्वम् ।
MSS@9911@2रत्नं खनिः प्रसूते रचयति शिल्पी तु तत्सुषमान् ॥ ९९११॥
MSS@9911A@1काव्यं करोतु परिजल्पतु संस्कृतं वा सर्वाः कलाः समधिगच्छतु
वाच्यमानाः ।
MSS@9911A@2लोकस्थितिं यदि न वेत्ति यथानुरूपां सर्वस्य मूर्खनिकरस्य स
चक्रवर्ती ॥
MSS@9912@1काव्यं करोमि न हि चारुतरं करोमि यत्नात् करोमि यदि चारुतरं करोमि ।
MSS@9912@2भूपालमौलिमणिमण्डितपादपीठ हे साहसाङ्क कवयामि वयामि यामि ॥ ९९१२॥
MSS@9913@1काव्यं करोषि किमु ते सुहृदो न सन्ति ये त्वामुदीर्णपवनं विनिवारयन्ति ।
MSS@9913@2गव्यं घृतं पिब निवातगृहं प्रविश्य वाताधिका हि पुरुषाः कवयो
भवन्ति ॥ ९९१३॥
MSS@9914@1काव्यं चार्वपि रसिक- प्रीतिकरं भवति नैकरसबद्धम् ।
MSS@9914@2सुरतमनाहितकलहं हरिणदृशो नाभिनन्दयति ॥ ९९१४॥
MSS@9914A@1काव्यं चेत् सरसं किमर्थममृतं वक्त्रं कुरङ्गीदृशां चेत्
कन्दर्पविपाण्डुगण्डफलकं राकाशशाङ्केन किम् ।
MSS@9914A@2स्वातन्त्र्यं यदि जीवितावधि मुधा स्वर्भूर्भुवो वैभवं वैदर्भी
यदि बद्धयौवनभरा प्रीत्या सरत्यापि किम् ॥
MSS@9915@1काव्यं यदीयं गृहमम्बरं वा सुवर्णचित्रोज्ज्वलमाविभाति ।
MSS@9915@2स नन्दनो नन्दति कुन्दनस्य श्रीकृष्णरामः कविराप्तकामः ॥ ९९१५॥
MSS@9916@1काव्यं यद्यपि रसिकं प्रीतिकरं भवति नैकरसबद्धम् ।
MSS@9916@2सुरतमनाहितकलहं हरिणदृशो नाभिनन्दयति ॥ ९९१६॥
MSS@9917@1काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
MSS@9917@2सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥ ९९१७॥
MSS@9918@1काव्यं सुधा रसज्ञानां कामिनां कामिनी सुधा ।
MSS@9918@2धनं सुधा सलोभानां शान्तिः सन्यसिनां सुधा ॥ ९९१८॥
MSS@9919@1काव्यप्रपञ्चचुञ्चू रचयति काव्यं न सारविद् भवति ।
MSS@9919@2तरवः फलानि सुवते विन्दति सारं पतङ्गसमुदायः ॥ ९९१९॥
MSS@9920@1काव्यमय्यो गिरो यावच्चरन्ति विशदा भुवि ।
MSS@9920@2तावत् सारस्वतं स्थानं कविरासाद्य मोदते ॥ ९९२०॥
MSS@9921@1काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
MSS@9921@2व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥ ९९२१॥
MSS@9922@1काव्यस्याक्षरमैत्री- भाजो न च कर्कशा न च ग्राम्याः ।
MSS@9922@2शब्दा अपि पुरुषा अपि साधव एवार्थबोधाय ॥ ९९२२॥
MSS@9923@1काव्यस्याम्रफलस्यापि कोमलस्येतरस्य च ।
MSS@9923@2बन्धच्छायाविशेषेण रसोऽप्यन्यादृशो भवेत् ॥ ९९२३॥
MSS@9924@1काऽव्याकुलिता माद्यति काञ्चनमुद्रां मनोरमामाहुः ।
MSS@9924@2इह कालिकावतंसित- चन्द्रकला कामिता योग्या ॥ ९९२४॥
MSS@9925@1काव्यात्मना मनसि पर्यणमन् पुरा मे पीयूषसारसरसास्तव ये विलासाः ।
MSS@9925@2तानन्तरेण रमणी रमणीयशीले चेतोहरा सुकविता भविता कथं नः
॥ ९९२५॥
MSS@9926@1काव्यामृतं दुर्जनराहुनीतं प्राप्यं भवेन् नो सुमनोजनस्य ।
MSS@9926@2सच्चक्रमव्याजविराजमान- तैक्ष्ण्यप्रकर्षं यदि नाम न स्यात् ॥ ९९२६॥
MSS@9926A@1काव्ये गान्धर्वे नृत्तशास्त्रे विधिज्ञं दक्षं दातारं दक्षिणं
दाक्षिणात्यम् ।
MSS@9926A@2वेश्या का नेच्छेत् स्वामिनं कोङ्कणानां स्याच्चेदस्य स्त्रीष्वार्जवात्
संनिपातः ॥
MSS@9927@1काव्येन मूर्खधनिनं प्रणयेन नीचं वेश्यां श्रुतेन
शठशात्रवमार्जवेन ।
MSS@9927@2इच्छन्ति ये जगति रञ्जयितुं विमूढास् तेषामरण्यरुदितेन समः प्रयासः
॥ ९९२७॥
MSS@9928@1काव्ये भाव्यं गुणैस्तत्र दुर्जना दूषयन्ति यत् ।
MSS@9928@2न दुर्गतगृहे संधिर्दीयते जातु दस्युभिः ॥ ९९२८॥
MSS@9929@1काव्ये भव्यतमेऽपि विज्ञनिवहैरास्वाद्यमाने मुहुर् दोषान्वेषणमेव
मत्सरजुषां नैसर्गिको दुर्ग्रहः ।
MSS@9929@2कासारेऽपि विकासिपङ्कजचये खेलन्मराले पुनः क्रौञ्चश्चञ्चुपुटेन
कुञ्चितवपुः शम्बूकमन्वेषते ॥ ९९२९॥
MSS@9930@1काव्ये शुभे विरचिते खलु नो खलेभ्यः कश्चिद् गुणो भवति यद्यपि
सम्प्रतीह ।
MSS@9930@2कुर्यां तथापि सुजनार्थमिदं यतः किं यूकाभयेन परिधानविमोक्षणं
स्यात् ॥ ९९३०॥
MSS@9931@1काव्येषु नाटकं रम्यं तत्रापि च शकुन्तला ।
MSS@9931@2तत्रापि च चतुर्थोऽङ्कस्तत्र श्लोकचतुष्टयम् ॥ ९९३१॥
MSS@9932@1काव्यैकपात्रविलसद्गुणदोषदुग्ध- पाथःसमूहपृथगुद्धरणे विदग्धाः ।
MSS@9932@2जानन्ति कर्तुमभियुक्ततया विभागं चन्द्रावदातमतयः कविराजहंसाः
॥ ९९३२॥
MSS@9933@1काव्यैरुपहता वेदाः पुत्रा जामातृभिर्हताः ।
MSS@9933@2अश्वैरुपहता गावः पण्यस्त्रीभिः कुलाङ्गनाः ॥ ९९३३॥
MSS@9934@1का शम्भुकान्ता किमु चन्द्रकान्तं कान्तामुखं किं कुरुते भुजंगः ।
MSS@9934@2कः श्रीपतिः का विषमा समस्या गौरीमुखं चुम्बति वासुदेवः ॥ ९९३४॥
MSS@9935@1काशांशुका विकचपद्ममनोज्ञवक्त्रा सोन्मादहंसरवनूपुरनादरम्या ।
MSS@9935@2आपक्वशालिरुचिरा तनुगात्रयष्टिः प्रात्पा शरन् नववधूरिव रूपरम्या
॥ ९९३५॥
MSS@9936@1काशाः काशा इवाभान्ति सरांसीव सरांसि च ।
MSS@9936@2चेतांस्याचिक्षिपुर्यूनां निम्नगा इव निम्नगाः ॥ ९९३६॥
MSS@9937@1काशाः क्षीरनिकाशा दधिशरवर्णानि सप्तपर्णानि ।
MSS@9937@2नवनीतनिभश्चन्द्रः शरदि च तक्रप्रभा ज्योत्स्ना ॥ ९९३७॥
MSS@9938@1काशीयं समलंकृता निरुपमस्वर्गापगासंभव-
स्थूलोत्तारतरङ्गबिन्दुविलसन्मुक्ताफलश्रेणिभिः ।
MSS@9938@2चञ्चच्चञ्चलचञ्चरीकनिकरश्यामाम्बरा राजते
कासारस्थविनिद्रपद्मनयना विश्वेश्वरप्रेयसी ॥ ९९३८॥
MSS@9939@1का शृङ्गारकथा कुतूहलकथा गीतादिविद्याकया मद्यत्कुम्भिकथा
तुरङ्गमकथा कोदण्डदीक्षाकथा ।
MSS@9939@2एकैवास्ति मिथः पलायनकथा त्वद्भीतरक्षःपतेर् देव श्रीरघुनाथ
तस्य नगरे स्वप्नेऽपि नान्या कथा ॥ ९९३९॥
MSS@9940@1काशैर्मही शिशिरदीधितिना रजन्यो हंसैर्जलानि सरितां कुमुदैः
सरांसि ।
MSS@9940@2सप्तच्छदैः कुसुमभारनतैर्वनान्ताः शुक्लीकृतान्युपवनानि च
मालतीभिः ॥ ९९४०॥
MSS@9941@1का शैलपुत्री किमु नेत्ररम्यं शुकार्भकः किं कुरुते फलानि ।
MSS@9941@2मोक्षस्य दाता स्मरणेन को वा गौरीमुखं चुम्बति वासुदेवः ॥ ९९४१॥
MSS@9942@1काश्मर्याः कृतमालमुद्गतदलं कोयष्टिकष्टीकते
तीराश्मन्तकशिम्बिचुम्बितमुखा धावन्त्यपः पूर्णिकाः ।
MSS@9942@2दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं
वीरुन्नीडकपोतकूजितमनुक्रन्दन्त्यधः कुक्कुटाः ॥ ९९४२॥
MSS@9942A@1काश्मीरकर्दमकषायकपोलपाली कह्लारदामकलिकाकमनीयचूली ।
MSS@9942A@2काचिद् विहारविशिखामुपयाति चोली पालीलसत्करतलामलकस्तनाली ॥
MSS@9943@1काश्मीरगौरवपुषामभिसारिकाणाम् आबद्धरेखमभितो रुचिमञ्जरीभिः ।
MSS@9943@2एतत् तमालदलनीलतमं तमिस्रं तत्प्रेमहेमनिकषोपलतां तनोति
॥ ९९४३॥
MSS@9944@1काश्मीरद्रवगौरि हन्त किमयं भूयोऽङ्गरागे ग्रहः को वा नीलसरोरुहाक्षि
नितरां नेत्राञ्जने संभ्रमः ।
MSS@9944@2रक्ताशोकदलोपमेयचरणे किं लाक्षया दत्तया नो रागान्तरमीहते
निजरुचा विभ्राजमानो मणिः ॥ ९९४४॥
MSS@9944A@1काश्मीरधूलीकलिकाविराजद्- बालेन्दुरेखातिलकाभिरामा ।
MSS@9944A@2कृकाटिकाकीलितकेशपाशा सा वैष्णवी सारसपत्रनेत्रा ॥
MSS@9945@1काश्मीरपङ्कखचितस्तनपृष्ठताम्र- पट्टावकीर्णदयितार्द्रनखाक्षराली
।
MSS@9945@2एणीदृशः कुसुमचापनरेन्द्रदत्त- तारुण्यशासनमिव प्रकटीकरोति
॥ ९९४५॥
MSS@9946@1काश्मीरीगात्रलेखासु लोलल्लावण्यवीचिषु ।
MSS@9946@2द्रावयित्वेव विन्यस्तं स्वर्णं षोडशवर्णकम् ॥ ९९४६॥
MSS@9947@1काश्मीरेण दिहानमम्बरतलं वामभ्रुवामानन- द्वैराज्यं
विदधानमिन्दुदृषदां भिन्दानमम्भःशिराः ।
MSS@9947@2प्रत्युद्यत्पुरुहूतपत्तनवधूदत्तार्घदूर्वाङ्कुर-
क्षीवोत्सङ्गकुरङ्गमैन्दवमिदं तद्विम्बमुज्जृम्भते ॥ ९९४७॥
MSS@9948@1काश्यां तिष्ठ सखे सुपर्वनिवहैर्नित्यं नुतायां भज श्रीकण्ठं
निजभक्तरक्षणविधौ दक्षं दयावारिधिम् ।
MSS@9948@2गाङ्गे वारिणि पापहारिणि कुरु स्नानं स्मर श्रीपतिं त्वं कष्टेन
विनैव मोक्षपदवीं प्राणात्यये प्राप्स्यसि ॥ ९९४८॥
MSS@9949@1काश्यां तु मरणान्मुक्तिर्जननात् कमलालये ।
MSS@9949@2दर्शनादभ्रसरसः स्मरणादरुणाचले ॥ ९९४९॥
MSS@9950@1काश्यां निपातय वपुः श्वपचालये वा स्वर्गं नय त्वमपवर्गमधोगतिं
वा ।
MSS@9950@2अद्यैव वा कुरु दयां पुनरायतौ वा कः संभ्रमो मम, धने धनिनः
प्रमाणम् ॥ ९९५०॥
MSS@9951@1काश्यामाकृतिमीशितुर्न लभते हृद्याहितातत्त्वधीर् यस्य श्रीरिव
साऽऽभवत् प्रियतमा या सर्वदाराधिका ।
MSS@9951@2शश्वत् तद्रतचेतसस्तव पुरापुण्यान्यगण्यानि यद् ब्रह्माद्वैतसुखेऽपि
तद्भजनतो मन्दादरं ते मनः ॥ ९९५१॥
MSS@9952@1का श्लाघ्या गुणिनां, क्षमा, परिभवः को, यः स्वकुल्यैः कृतः किं
दुःखं, परसंश्रयो, जगति कः श्लाघ्यो, य आश्रीयते ।
MSS@9952@2को मृत्युर्व्यसनं, शुचं जहति के, यैर्निर्जिताः शत्रवः
कैर्विज्ञातमिदं, विराटनगरे छन्नस्थितैः पाण्डवैः ॥ ९९५२॥
MSS@9953@1काषायान्न च भोजनादिनियमान्नो वा वने वासतो व्याख्यानादथ वा
मुनिव्रतभराच्चित्तोद्भवः क्षीयते ।
MSS@9953@2किं तु स्फीतकलिन्दशैलतनयातीरेषु विक्रीडतो गोविन्दस्य
पदारविन्दभजनारम्भस्य लेशादपि ॥ ९९५३॥
MSS@9954@1काष्ठं कल्पतरुः सुमेरुरचलश्चिन्तामणिः प्रस्तरः सूर्यस्तीव्रकरः
शशी च विकलः क्षारो हि वारां निधिः ।
MSS@9954@2कामो नष्टतनुर्बलिर्दितिसुतो नन्दी पशुः कामगो नैतांस्ते तुलयामि भो
रघुपते कस्योपमा दीयते ॥ ९९५४॥
MSS@9955@1काष्ठं वह्न्युज्झितमपि भवेच्छीतशान्त्यै कपीनां लोम्नो शुद्ध्यै
सलिलमनलश्चाग्निशौचैणकानाम् ।
MSS@9955@2जन्तोर्भावा विदधति यथाभाविनः कार्यसिद्धिं तत्त्वं तेषां क्वचन
सहजं वस्तुतो नास्ति किंचित् ॥ ९९५५॥
MSS@9956@1काष्ठं शिरसि संस्थाप्य तथा काष्ठेन ताडयेत् ।
MSS@9956@2लुप्तस्मृतेः स्मृतिः सद्यो योगिनस्तेन जायते ॥ ९९५६॥
MSS@9957@1काष्ठगोलयुगं क्षिप्तं दूरमूर्ध्वपुरःस्थितैः ।
MSS@9957@2अप्राप्तधारं पृष्ठेन गच्छेत् पुच्छमुखेन हि ॥ ९९५७॥
MSS@9958@1काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् ।
MSS@9958@2श्रद्धया च तथा सिद्धिस्तस्य विष्णुप्रसादतः ॥ ९९५८॥
MSS@9958A@1काष्ठमङ्गारतां याति भस्मतां गोमयादिकम् ।
MSS@9958A@2वह्नौ कीर्णं सुवर्णं तु सुवर्णोत्कर्षतां व्रजेत् ॥
MSS@9959@1काष्ठाग्निं निर्हरेच्चैव तथा कूपांश्च खातयेत् ।
MSS@9959@2संशोधयेत् तथा कुपान् कृतान् पूर्वं पयोऽर्थिभिः ॥ ९९५९॥
MSS@9960@1काष्ठादग्निर्जायते मथ्यमानाद् भूमिस्तोयं खन्यमाना ददाति ।
MSS@9960@2सोत्साहानां नास्त्यसाध्यं नराणां मार्गारब्धाः सर्वयत्नाः फलन्ति ॥ ९९६०॥
MSS@9960A@1काष्ठाद्यथाग्निरुत्पन्नः स्वाश्रयं दहति क्षणात् ।
MSS@9960A@2क्रोधाग्निर्देहजस्तद्वत् तमेव दहति ध्रुवम् ॥
MSS@9961@1काष्ठानुषङ्गात् परिवर्धमाने जाग्रत्प्रतापज्वलने त्वदीये ।
MSS@9961@2श्रीकार्तवीर्यं प्रसभं पतन्ति प्रत्यर्थिपृथ्वीपतयः पतङ्गाः ॥ ९९६१॥
MSS@9962@1काष्ठेऽश्वकेशं संयम्य तत्र बद्ध्वा वराटिकाम् ।
MSS@9962@2हस्तेन भ्राम्यमाणां च यो हन्ति स धनुर्धरः ॥ ९९६२॥
MSS@9963@1का संबुद्धिः सुभट भवतो ब्रूहि पृच्छामि सम्यक् प्रातः कीदृग्
भवति विपिनं सम्प्रबुद्धैर्विहंगैः ।
MSS@9963@2लोकः कस्मिन् प्रथयति मुदं, का त्वदीया च जैत्री प्रायो लोके स्थितमिह
सुखं जन्तुना कीदृशेन ॥ ९९६३॥
MSS@9964@1का संसृतिः किमपचारनिबन्धनेयं कीदृग्विधस्य तव किं
क्षतमेतयेति ।
MSS@9964@2प्रश्ने तु नास्मि कुशलः प्रतिवक्तुमेव खेदस्तु मे जननि कोऽप्ययमेवमास्ते
॥ ९९६४॥
MSS@9964A@1कासश्वासज्वराजीर्णशोकतृष्णास्य पाकयुक् ।
MSS@9964A@2न च कुर्याच्छिरोनेत्रहृत्कर्णामयवानपि ॥
MSS@9965@1कासांचिद् धवलश्चिरं निवसतां वित्तेपरासां पुनर् नीलो वा कपिलोऽथवा
वरवृषो रक्तोऽथवा मेचकः ।
MSS@9965@2ग्रामीणैरवधीरितोऽपि शिथिलस्कन्धोऽप्यनूर्ध्वश्रवाः स्वान्ते मे
परतन्त्रतुन्दिलतनुर्जागर्त्ययं कर्बुरः ॥ ९९६५॥
MSS@9966@1॥। ॥। ॥। ॥। ॥। ॥। ॥
MSS@9966@2कासां हि नापदां हेतुरतिलोभान्धबुद्धिता ॥ ९९६६॥
MSS@9967@1कासारशोषिणि नवोदयमानमुग्ध- सद्वर्तिकानिवहदाहिनि दारुणेऽपि ।
MSS@9967@2मध्यन्दिनोष्णकिरणे प्रतिपन्नसख्य- स्मेरं सुखं जयति
चित्रचरित्रमब्जम् ॥ ९९६७॥
MSS@9968@1कासारे पद्मिनीऽयं मुकुलयुगमनत्यन्तरं यत्र हृद्यम् यस्मिन्
सद्यःसमुद्यद्ग्रहपतिकरजव्यापृतिः श्लाघनीया ।
MSS@9968@2तस्मादेतद् विशेषस्मृतिकलितमिह प्रेक्ष्य साक्षादुपेक्ष्यं वर्यं
शौर्यंचनादौ न गमय समयं त्वं व्रजस्त्रीहितज्ञः ॥ ९९६८॥
MSS@9969@1कासारेऽपि पयः पिबन्ति पथिका न क्वापि वारि त्वयि क्षारत्वादुदधेः
समुद्र इति ते नामैतदेवोचितम् ।
MSS@9969@2न त्वेतानि निरर्थकानि भवतो नामान्यनर्थान्तराण्यम्भोधिर्जलधिः
पयोनिधिरुदधिर्वारांनिधिर्वारिधिः ॥ ९९६९॥
MSS@9970@1कासारे मदमत्तवारणगणैराकुम्भमग्नं पयः पीतं
यत्प्रभवोरुवीचिवलनैर्व्याप्तं समस्तं जगत् ।
MSS@9970@2तस्मिन्नेव रवेः प्रचण्डकिरणश्रेणीनिपीताम्भसि प्राप्ताः पान्थनखंपचाः
प्रतिपदं मध्यस्थलीभूमयः ॥ ९९७०॥
MSS@9971@1कासारेषु सरित्सु सिन्धुषु तथा नीचेषु नीरग्रहं धिक् तत्रापि शिरोनतिः
किमपरं हेयं भवेन् मानिनाम् ।
MSS@9971@2इत्यालोच्य विमुच्य चातकयुवा तेषु स्पृहामादराद् उद्ग्रीवस्तव वारिवाह
कुरुते धाराधरालोकनम् ॥ ९९७१॥
MSS@9971A@1कासार्यवर्य कलिताम्बुरुहावतंस मुक्तासमानजलबिन्दुतरङ्गरङ्ग ।
MSS@9971A@2किं भूषणं तव बकैर्बहुभिः कुरार्वैर् हंसैर्विना
कलरवैर्नरदेवपूज्यैः ॥
MSS@9972@1कासि त्वं वद चौर्यकारिणि कुतः, कस्त्वं, पुरोयामिकः किं ब्रूषे,
मुषितौ सुवर्णकलशौ भूपस्य, केन, त्वया ।
MSS@9972@2कुत्र स्तः, प्रकटौ तवाञ्चलतटे, कुत्रेति, तप्तश्यताम् इत्युक्ते
धृतवल्लवीकुचयुगस्त्वं पातु पीताम्बरः ॥ ९९७२॥
MSS@9973@1कासी विवर्जयेच्चौर्यं निद्रालुश्चर्मंचौरिकाम् ।
MSS@9973@2जिह्वालौल्यं च रोगाढ्यो जीवितुं योऽत्र वाञ्छति ॥ ९९७३॥
MSS@9974@1कासे श्वासे तथा शोषे मन्दाग्नौ विषमज्वरे ।
MSS@9974@2प्रमेहे मूत्रकृच्छ्रे च सेवयेन्मधुपिप्पलीम् ॥ ९९७४॥
MSS@9975@1का स्त्री न प्रणयिवशा का विलसितयो मनोभवविहीनाः ।
MSS@9975@2को धर्मो निरुपशमः किं सौख्यं वल्लभेन रहितानाम् ॥ ९९७५॥
MSS@9976@1कास्विद् अवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।
MSS@9976@2मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥ ९९७६॥
MSS@9977@1काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन् किमुत्तरम् ।
MSS@9977@2कथमुक्तं न जानासि कदर्थयसि यत् सखे ॥ ९९७७॥
MSS@9978@1काहर्निशमनुचिन्त्या सम्सारासारता न तु प्रमदा ।
MSS@9978@2का प्रेयसी विधेया करुणा दाक्षिण्यमथ मैत्री ॥ ९९७८॥
MSS@9979@1का हि तुलामधिरोहति भुजगलतायाः प्रतानिनीष्वन्या ।
MSS@9979@2या खण्डितापि रदनैर् जनयति वदने विचक्षणां सुषमाम् ॥ ९९७९॥
Available from http://www.sub.uni-goettingen.de/ebene\_1/fIndolo/gretiltm