नाट्यशास्त्रम् अध्यायः २९ ततातोद्यविधानम्

नाट्यशास्त्रम् अध्यायः २९ ततातोद्यविधानम्

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ एकोनत्रिंशत्तमोऽध्यायः षड्जोदीच्यवती चैव षड्जमध्या तथैव च । मध्यपञ्चमबाहुल्यात् कार्या श‍ृङ्गारहास्ययोः ॥ १॥ षाड्जी त्वथार्षभी चैव स्वस्वरांशपरिग्रहात् । वीररौद्राद्भुतेष्वेते प्रयोज्ये गानयोक्तृभिः ॥ २॥ निषादेऽंशे तु नैषादी गान्धारे षड्जकैशिकी । करुणे तु रसे कार्या जातिगानविशारदैः ॥ ३॥ धैवती धैवतांशे तु बीभत्से सभयानके । ध्रुवाविधाने कर्तव्या जातिर्गाने प्रयत्नतः । रसं कार्यमवस्थां च ज्ञात्वा योज्या प्रयोक्तृभिः । षड्जग्रामाश्रिता ह्येताः प्रयोज्या जातयो बुधैः ॥ ४॥ अतः परं प्रवक्ष्यामि मध्यमग्रामसंश्रयाः । गान्धारीरक्तगान्धार्यौ गान्धारांशोपपत्तितः । करुणे तु रसे कार्ये निषादेऽंशे तथैव च ॥ ५॥ मध्यमा पञ्चमी चैव नन्दयन्ती तथैव च । गान्धारपञ्चमी चैव मध्यमोदीच्यवा तथा । मध्यमपञ्चमबाहुल्यात् कार्याः श‍ृङ्गारहास्ययोः ॥ ६॥ कार्मारवी तथा चान्ध्री गान्धारोदीच्यवा तथा । वीरे रौद्रेऽद्भुते कार्याः षड्जर्षभांशयोजिताः । कैशिकी धैवतांशे तु बीभत्से सभयानके ॥ ७॥ एकैव षड्जमध्या ज्ञेया सर्वरससंश्रया जातिः । तस्यास्त्वंशाः सर्वे स्वरास्तु विहिताः प्रयोगविधौ ॥ ८॥ यो यदा बलवान् यस्मिन् स्वरो जातिसमाश्रयात् । तत्प्रवृत्तं रसे कार्यं गानं गेये प्रयोक्तृभिः ॥ ९॥ मध्यपञ्चमभूयिष्ठं गानं श‍ृङ्गारहास्ययोः । षड्जर्षभप्रायकृतं वीररौद्राद्भुतेषु च ॥ १०॥ गान्धारः सप्तमश्चायं करुणे गानमिष्यते । तथा धैवतभूयिष्ठं बीभत्से सभयानके ॥ ११॥ एकैव षड्जमध्या विज्ञेयाखिलरसाश्रया जातिः । तस्यास्त्वंशाः सर्वे स्वराश्च विहिताः प्रयोगविधौ ॥ १२॥ सर्वेष्वंशेषु रसा नियमविधानेन सम्प्रयोक्तव्याः । काकल्यन्तरविहिता विशेषयुक्तास्तु बलवन्तः । एवमेता बुधैर्ज्ञेया जातयो नाट्यसंश्रयाः ॥ १३॥ पाठ्यप्रयोगविहितान् स्वरांश्चापि निबोधत । हास्यश‍ृङ्गारयोः कार्यौ स्वरौ मध्यमपञ्चमौ । षड्जर्षभौ च कर्तव्यौ वीररौद्राद्भुतेष्वथ ॥ गान्धारश्च निषादश्च कर्तव्यौ करुणे रसे । धैवतश्च प्रयोगज्ञैर्बीभत्से सभयानके ॥ अत ऊर्ध्वं प्रवक्ष्यामि वर्णालङ्कारलक्षणम् । आरोही चावरोही च स्थायिसञ्चारिणौ तथा । वर्णाश्चत्वार एवैते ह्यलङ्कारास्तदाश्रयाः ॥ १४॥ आरोहन्ति स्वरा यत्रारोहीति स तु संज्ञितः । यत्र चैवावरोहन्ति सोऽवरोही प्रकीर्तितः ॥ १५॥ स्थिराः स्वराः समा यत्र स्थायी वर्णः स उच्यते । सञ्चरन्ति स्वरा यत्र स सञ्चारीति कीर्तितः ॥ १६॥ शारीरस्वरसम्भूतास्त्रिस्थानगुणगोचराः । चत्वारो लक्षणोपेता वर्णास्तत्र प्रकीर्तिताः ॥ १७॥ एवं लक्षणसंयुक्तं यदा वर्णोऽनुकर्षति । तदा वर्णस्य निष्पत्तिर्ज्ञेया स्वरसमुद्भवा ॥ १८॥ एते वर्णास्तु विज्ञेयाश्चत्वारो गीतयोजकाः । एतान् समाश्रितान् सम्यगलङ्कारान् निबोधत ॥ १९॥ प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च । प्रसन्नमध्यश्च तथा क्रमरेचित एव च । प्रस्तारश्च प्रसादश्च सप्तैते स्थायिवर्णगाः ॥ २०॥ अथ सञ्चारिजान् भूयः कीर्त्यमानान्निबोधत । मन्द्रस्तथा प्रसन्नादिः प्रेङ्खितो बिन्दुरेव च । सन्निवृत्तः प्रवृत्तश्च रेचितः कम्पितः समः ॥ २१॥ कुहरश्चैव वेणुश्च रञ्चितो ह्यवलोकितः । आवर्तकः परावृत्तः सञ्चारिण्यश्चतुर्दश ॥ २२॥ निष्कर्षोभ्युचयश्चैव हसितो बिन्दुरेव च । प्रेङ्खोलितस्तथाक्षिप्तो विस्तीर्णोद्धटितस्तथा ॥ २३॥ ह्रादमानः सम्प्रदानः सन्धिः प्रच्छादनस्तथा । प्रसन्नादिः प्रसन्नान्त इत्यारोहे त्रयोदश ॥ २४॥ विधूतश्च त्रिवर्णश्च तथोद्वाहित एव च । उद्गीतश्च तथा वेणिर्विज्ञेया ह्यवरोहिणः ॥ २५॥ सप्तरूपगता ज्ञेया अलङ्कारा बुधैस्त्विमे । नैते सर्वे ध्रुवास्विष्टाः श्रुतिवर्णप्रकर्षणात् ॥ २६॥ न हि वर्णप्रकर्षस्तु ध्रुवाणां सिद्धिरिष्यते । श्येनो वाप्यथवा बिन्दुर्ये चान्येति प्रकर्षिणः ॥ २७॥ ते ध्रुवाणां प्रयोगेषु न कार्याः स्वप्रमाणतः । तद्ध्रुवाणां प्रयोगे तु कार्या ह्यारोहिणः स्वराः ॥ २८॥ यस्मादर्थानुरूपा हि ध्रुवा कार्यार्थदर्शिका । वर्णानां तु पुनः कार्यं कृशत्वं पदसंश्रयम् ॥ २९॥ येऽत्र प्रयोगे गच्छन्ति तांश्च वर्णान् निबोधत । प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च ॥ ३०॥ प्रसन्नमध्यमश्चैव बिन्दुः कम्पितरेचितौ । तारश्चैव हि मन्द्रश्च तथा तारतरः पुनः । प्रेङ्खोलितस्तारमन्द्रो मन्द्रतारः समस्तथा ॥ ३१॥ सन्निवृत्तः प्रवृत्तश्च प्रसादोऽपाङ्ग एव च । ऊर्मिः प्रेङ्खोऽवलोकश्च इत्येते सर्ववर्णगाः ॥ ३२॥ स्थायिवर्णादृते चैषां सम्प्रवक्ष्यामि लक्षणम् । क्रमशो दीपितो यः स्यात् प्रसन्नादिः स कथ्यते ॥ ३३॥ व्यस्तोच्चारित एवैष प्रसन्नान्तो विधीयते । आद्यन्तयोः प्रसन्नत्वात् प्रसन्नाद्यन्त इष्यते ॥ ३४॥ प्रसन्नमध्यो मध्ये तु प्रसन्नत्वादुदाहृतः । सर्वसाम्यात् समो ज्ञेयः स्थितस्त्वेकस्वरोऽपि यः ॥ ३५॥ आदिमध्यलयो यत्र स चोर्मिरिति संज्ञितः । श्रुतयोऽन्त्याद् द्वितीयस्य मृदुमध्यायताः स्वराः ॥ ३६॥ आयतत्वं भवेन्नीचे मृदुत्वं तु विपर्यये । स्वे स्वरे मध्यमत्वं च मृदुमध्यमयोस्तथा । दीप्तायते करुणानां श्रुतीनामेष निश्चयः ॥ ३७॥ बिन्दुरेककलो ज्ञेयः कम्पितश्च कलाद्वयम् । गतागतप्रवृत्तो यः स प्रेङ्खोलित इष्यते ॥ ३८॥ यस्तु कण्ठे स्वरोऽधः स्यात् स तु तारः प्रकीर्तितः । उरोगतस्तथा मन्द्रो मूर्ध्नि तारतरस्तथा ॥ ३९॥ क्रमागतस्तु यस्तारः षष्ठः पञ्चम एव वा । तारमन्द्रप्रसन्नस्तु ज्ञेयो मन्द्रगतः स च ॥ ४०॥ लङ्घयित्वा परान् मन्द्रात् परां तारगतिं गतः । मन्द्रतारप्रसन्नस्तु विज्ञेयो ह्यवरोहणात् ॥ ४१॥ प्रसन्नान्तः स्वरो यत्र प्रसादः स तु संज्ञितः । अपाङ्गकिस्तु विज्ञेयः स्वराणामथ सञ्चरात् ॥ ४२॥ रेचितः शिरसि ज्ञेयः कम्पितं तु कलात्रयम् । कण्ठे निरुद्धपवनः कुहरो नाम जायते ॥ ४३॥ एवमेते त्वलङ्कारा विज्ञेया वर्णसंश्रयाः । अथ गीतीः प्रवक्ष्यामि छन्दोऽक्षरसमन्विताः ॥ ४४॥ शशिना रहितेव निशा विजलेव नदी लता विपुष्पेव । अविभूषितेव च स्त्री गीतिरलङ्कारहीना स्यात् ॥ ४५॥ प्रथमा मागधी ज्ञेया द्वितीया चार्धमागधी । सम्भाविता तृतीया तु चतुर्थी पृथुला स्मृता ॥ ४६॥ त्रिनिवृत्तप्रगीता या गीतिः सा मागधी स्मृता । अर्धतः सन्निवृत्ता च विज्ञेया ह्यर्धमागधी ॥ ४७॥ सम्भाविता च विज्ञेया गुर्वक्षरसमन्विता । पृथुलाख्या च विज्ञेया नित्यं लघ्वक्षरान्विता ॥ ४८॥ एतास्तु गीतयो ज्ञेया ध्रुवायोगं विनैव हि । गान्धर्व एव योज्यास्तु नित्यं गानप्रयोक्तृभिः ॥ ४९॥ गीतयो गदिताः सम्यग् धातूंश्चैव निबोधत । विस्तारः करणश्च स्यादाविद्धो व्यञ्जनस्तथा । चत्वारो धातवो ज्ञेया वादित्रकरणाश्रयाः ॥ ५०॥ सङ्घातजोऽथ समवायजश्च विस्तारजोऽनुबन्धकृतः । ज्ञेतश्चतुष्प्रकारो धातुर्विस्तारसंज्ञश्च ॥ ५१॥ विधयस्तु स्मृतास्तस्य पूर्वं विस्तार एव च । सङ्घातसमवायौ तु विज्ञेयौ तौ द्विअत्रिकौ ॥ ५२॥ पूर्वश्चतुर्विधस्तत्र पश्चिमोऽष्टविधः स्मृतः । करणानां विशेषेण विज्ञेयौ तौ पृथक् पृथक् ॥ ५३॥ अधश्चोर्ध्वं च विज्ञेयावधरोत्तरजौ स्वरौ । सङ्घातजो विधिस्त्वेष विज्ञेयो वादनं प्रति ॥ ५४॥ द्विरुत्तरो द्विरधरस्त्वधरादिश्चोत्तरावसानश्च । ज्ञेयस्तथोत्तरादिः पुनरप्यधरावसानश्च ॥ ५५॥ समवायजस्तथा स्यात् त्रिरुत्तरस्त्रिरधरश्च विज्ञेयः । द्विरधरोत्तराधरान्तो द्विरधरश्चोत्तरविरामश्च ॥ ५६॥ उत्तरमुखो द्विरधरो द्विरुत्तरावसानश्च । मध्योत्तरो द्विरधरो द्विरुत्तरोऽप्यधरमध्यश्च ॥ ५७॥ अनुबन्धस्तु ज्ञेयो व्याससमासाच्च नियतमेषां हि । एवं चतुर्दशविधो विस्तारो धातुराख्यातः ॥ ५८॥ रिभितोच्चयनीरिभितो ह्रादस्तु तथानुबन्धः स्यात् । पञ्चविधो विज्ञेयो वीणावाद्ये करणधातुः ॥ ५९॥ त्रिकपञ्चसप्तनवकैर्यथाक्रमं संयुतो भवेद्वाद्ये । सर्वैरनुबन्धकृतैर्गुर्वन्तः स्यात् करणधातुः ॥ ६०॥ क्षेपः प्लुतोऽतिपातोऽतिकीर्णमनुबन्धसंज्ञितश्चैव । आविद्धो विष्टो यो धातुर्वै पञ्चविध एव ॥ ६१॥ द्वित्रिचतुष्कनवकैः प्रहारैः क्रमशः कृतैः । आविद्धधातुर्विज्ञेयः सानुबन्धविभूषितः ॥ ६२॥ व्यञ्जनधातोः पुष्पं कलतलनिष्कोटितं तथोद्धृष्टम् । रेफोऽनुबन्धसंज्ञोऽनुस्वनितं बिन्दुरवमृष्टम् ॥ ६३॥ कनिष्ठाङ्गुष्ठसंयुक्तं पुष्पमित्यभिसंज्ञितम् । अङ्गुष्ठाभ्यां समं तन्त्र्योः स्पर्शनं यत् कलं तु तत् ॥ ६४॥ वामेन पीडनं कृत्वा दक्षिणेनाहतिस्तले । सव्याङ्गुष्ठप्रहारस्तु निष्कोटितमिहोच्यते ॥ ६५॥ प्रहारो वामतर्जन्या उद्धृष्टमिति संज्ञितम् । सर्वाङ्गुलिसमाक्षेपो रेफ इत्यभिसंज्ञितः ।६६॥ तलस्थानेऽधस्तन्त्रीणामनुस्वनितमुच्यते । गुर्वक्षरकृता तन्त्री बिन्दुरित्यभिसंज्ञितः ॥ ६७॥ कनिष्ठाङ्गुष्ठकाभ्यां तु दक्षिणाभ्यामधोमुखम् । तन्त्रीषु त्रिप्रहारं चाप्यवमृष्टं प्रकीर्तितम् ॥ ६८॥ व्याससमासादेषामनुबन्धः सार्वधातुको ज्ञेयः । इति दशविधः प्रयोज्यो वीणायां व्यञ्जनो धातुः ॥ ६९॥ इत्येते धातवः प्रोक्ताश्चत्वारो लक्षणान्विताः । तिसृणामपि वृत्तीनां येषु वाद्यं प्रतिष्ठितम् ॥ ७०॥ तिस्रस्तु वृत्तयश्चित्रादक्षिणावृत्तिसंज्ञिताः । वाद्यगीतोभयगुणा निर्दिष्टान्ता यथाक्रमम् ॥ ७१॥ तिस्रो गीतिवृत्तयः प्राधान्येन ग्राह्याः । चित्रा वृत्तिर्दक्षिणा चेति । तासां तालगीतिलययतिमार्गप्राधान्यानि यथास्वं व्यञ्जकानि भवन्ति । तत्र चित्रायां सङ्क्षिप्तवाद्यतालद्रुतलयसमायत्य्नागतग्रहाणां प्राधान्यम् । तथा वृत्तौ गीतवादित्रद्विकलातालमध्यलयस्रोतोगतायतिसमग्रहमार्गाणां प्राधान्यम् । दक्षिणायां गीतिचतुष्कलतालविलम्बितलयगोपुच्छायत्यतीतग्रहमार्गाणां प्राधान्यम् । सर्वासामेव वृत्तीनां ललिताद्यास्तु जातयः । धातुभिः सह संयुक्ता भवन्ति गुणवत्तराः ॥ ७२॥ एतेषां धातूनां समवायाज्जातयस्तु जायन्ते । स्यादुदात्तललितरिभितघनसंज्ञाश्चतस्रस्तु ॥ ७३॥ तत्रोदाता विस्तारधातुविषया ह्युदात्तत्वात् । ललिता व्यञ्जनधातोर्ललितत्वादेव सम्प्रयोक्तव्या ॥ ७४॥ आविद्धधातुविषया रिभिता लघुसञ्चयाद् विनिर्दिष्टा । करणविषया च घनसंज्ञा गुरुलघुसञ्चयात्तु स्यात् ॥ ७५॥ त्रिविधं गीते कार्यं वाद्यं वीणासमुद्भवं तज्ज्ञैः । तत्त्वं ह्यनुगतमोघः स्थानैककरणसमायुक्ताः ॥ ७६॥ लयतालवर्णपदयतिगीत्यक्षरभावकं भवेत् तत्त्वम् । गीतं तु यदनुगच्छत्यनुगतमिति तद्भवेद्वाद्यम् ॥ ७७॥ आविद्धकरणबहुलं ह्युपर्युपरिपाणिकं द्रुतलयं च । अनपेक्षितगीतार्थं वाद्यं त्वोघे विधातव्यम् ॥ ७८॥ एवं ज्ञेया वैणे वाद्यविधाने तु धातवस्तज्ज्ञैः । लक्ष्याम्यतः परमहं निर्गीतविधानसमवायम् ॥ ७९॥ आश्रावणा तथाऽरम्भो वक्त्रपाणिस्तथैव च । सङ्खोटना तथा कार्यं पुनश्च परिघट्टना ॥ ८०॥ मार्गासारितमेतत् स्याल्लीलाकृतमथापि च । आसारितानि च तथा त्रिप्रकारकृतानि तु ॥ ८१॥ एतानि तु बहिर्गीतान्याहुर्वाद्यविदो जनाः । सतालानि ह्यतालानि चित्तवृत्तौ कृतानि तु ॥ ८२॥ प्रयोजनं च विज्ञेयं पूर्वरङ्गविधिं प्रति । एतेषां सम्प्रवक्ष्यामि लक्षणं सनिदर्शनम् ॥ ८३॥ आस्रावणा नाम । विस्तारधातुविहितैः करणैः प्रविभागशो द्विरभ्यस्तैः । द्विश्चापि सन्निवृत्तैः करणोपचयैः क्रमेण स्यात् ॥ ८४॥ गुरुणी त्वादावेकादशकं चतुर्दशं सपञ्चदशम् । सचतुर्विंशकमेवं द्विगुणीकृतमेतदेव स्यात् ॥ ८५॥ लघुनी गुरु चैव स्यादथाष्टमं गुरु भवेत्तथा च पुनः । षट् च लघूनि ततोऽन्त्ये गुर्वाद्याश्रावणायां तु ॥ ८६॥ त्रिःशम्योपरिपाणौ तालावप्येवमेव चैकिकवान् । समपाणौ द्वे शम्ये तालावप्येवमेवाथ ॥ ८७॥ भूयः शम्यातालाववपाणावुत्तरस्था चैव । चञ्चत्पुटस्तथा स्यादेवं ह्याश्रावणातालः ॥ ८८॥ अत्रोदाहरणम् । ज़्हण्टुं जगति यवलितक जम्बुक झण्टुं तिति च लघु च झण्टुम् । दिङ्गले गणपतिपशुपतिजम्बुक दिङ्गले वरभुज दिगिनगि चा । तिति चादिनि निगिचा पशुपति नीतिचा ॥ अथारम्भः । दीर्घाण्यादावष्टौ द्वादश च लघूनि नैधनं चैव । चत्वारि गुरूणि तथा ह्रस्वान्यष्टौ च दीर्घं च ॥ ८९॥ लघुसंज्ञानि चतुर्धा निधनं द्विगुणीकृतानि दीर्घे द्वे । अष्टौ लघूनि नैधनमित्यारम्भेऽक्षरविधानम् ॥ ९०॥ अत्रोदाहरणम् । ज़्हण्टुं झण्टुं झण्टुं झण्टुं जगति यवलितक दिगिनिगिचा । दिङ्ग्ले दिङ्ग्ले तिति झझलकुचझलजम्बुक तितिचा । गणपति सुरपति पशुपति चा ॥ अस्य तु वाद्यम् । कार्यं त्रिपर्वरहितैरुद्वहनैरप्यथ समवरोहैः । तलरिभितह्रादयुतैः करणैर्विस्तारभूयिष्ठैः ॥ अपचययुक्तैर्द्विस्त्रिस्तथा निवृत्तैर्द्विरभ्यस्तैः । आरम्भोऽप्यवतरणस्त्रिपर्वयुक्तैश्च कर्तव्यः ॥ तालस्त्रिकलस्त्वादौ शम्यैककला कलाद्वये तालः । द्विकला च पुनः शम्या तालो द्विकलश्च कर्तव्यः ॥ ९१॥ त्रिकलश्च सन्निपातः पुनः पितापुत्रकश्च षट्पूर्वः । चञ्चत्पुटस्तथा स्यादारम्भे तालयोगस्तु ॥ ९२॥ अस्य तु वाद्यम् । कार्यं त्रिपर्वरहितैरुद्वहनैरप्यथ समवरोहैः । तलरिभितह्रादयुतैः करणैर्विस्ताभूयिष्ठैः ॥ ९३॥ अपचययुक्तैर्द्विस्त्रिस्तथा निवृत्तैर्द्विरभ्यस्तैः । आरम्भोऽप्यवतरणस्त्रिपर्वयुक्तैश्च कर्तव्यः ॥ ९४॥ अथ वक्त्रपाणिः । गुरूणि पञ्च ह्रस्वानि षड्गुरुश्च चतुर्गुणः । गुरुणी द्वे लघु त्वेकं चत्वार्यथ गुरूणि हि ॥ ९५॥ चत्वार्यथ लघूनि स्युस्त्रीणि दीर्घाणि चैव हि । लघून्यष्टौ च दीर्घं च वक्त्रपाणौ भवेद्विधिः ॥ ९६॥ अत्रोदाहरणम् । दिङ्गले झण्टुं जम्बुक जगति य झण्टुं दिङ्गले । घेन्दृं घेटो घाटो भट्टुनकिटि इनं दुङ् ॥ घदुगदुकिटमटनम् । अस्य वाद्यम् । आविद्धकरणयुक्तो द्व्यङ्गः स्यादेकप्रवृत्तौ वा । अल्पव्यञ्जनधातुर्वाद्यविधिर्वक्त्रपाणौ तु ॥ ९७॥ द्विकले मद्रके यत्तु शम्यातालादिपातम् । तत्सर्वं वक्त्रपाणौ तु कार्यमष्टकलान्वितम् ॥ ९८॥ तस्याधस्तात् पुनः कार्यं पञ्चपाणिचतुष्टयम् । वक्त्रपाणेरयं तालो मुखप्रतिमुखाश्रयः ॥ ९९॥ अथ सङ्खोटना । गुरुणी लघून्यथाष्टौ दीर्घं द्विगुणं तथा च कर्तव्यम् । लघुदीर्घे लघु च पुनश्चतुर्गुणं सम्प्रकर्तव्यम् ॥ १००॥ पुनरष्टौ ह्रस्वानि स्युरिह तथा नैधनं च कर्तव्यम् । सङ्खोटनवस्तुविधौ ह्रस्वगुरुविधिः समुद्दिष्टः ॥ १०१॥ सङ्खोटनाया उदाहरणं प्रकल्प्य कृतम् । दिङ्गले जगति य वलति कतेचातिचातिझ लघु चझल पशुपतिचा । अस्या वाद्यविधिः । अधिदण्डं हस्ताभ्यां वीणां विनिगृह्य दक्षिणाङ्गुल्या । अङ्गुष्ठाभ्यां च तथा कार्यं सङ्खोटनावाद्यम् ॥ १०२॥ सङ्खोटयेत् स्वरं वादिना तु संवादिना तथाधिबलम् । समवायिभिश्च शेषैरनुवादिभिरल्पकैश्चांशैः ॥ १०३॥ विस्तारचित्रकरणैर्द्विस्त्रिर्विनिवर्तितैर्द्विरभ्यस्तैः । उपचययुक्तैः क्रमशो वदन्ति सङ्खोटनावाद्यम् । तालोऽस्या गदितस्तज्ज्ञैः शीर्षवत् पञ्चपाणिना ॥ १०४॥ अथ परिघट्टना । दीर्घाण्यादावष्टौ लघूनि कुर्यात् पुनर्द्विगुणितानि । ह्रस्वान्यपि चत्वारि द्विगुणानि स्युः सदीर्घाणि ॥ १०५॥ षोडश लघूनि च स्युः सह निधने चैव कार्याणि । एष परिघट्टनायां गुरुलघुवस्तुक्रमः प्रोक्तः ॥ १०६॥ एतस्यामप्युदाहरणं प्रकल्प्य कृतम् । दिङ्गले दिङ्गले दिङ्गले दिङ्गले जगति य वलति क । तितिझलकुचझलदिगिनिगि गणपति चा । चलति क गणपति पशुपतिसुरपति चा । वाद्यं चास्यास्तज्ज्ञैः सोद्वहनं हस्तलाघवात् कार्यम् । व्यञ्जनधातुसमुत्थं नानाकरणाश्रयोपेतम् ॥ १०७॥ सम्पिष्टकवच्चास्यास्तालः करणैस्तु धातुसंयुक्तैः । गुरुलघुयोगादेवं विहितः कार्यो बुधैर्नित्यम् ॥ १०८॥ मार्गासारितवाद्यं विस्ताराविद्धकरणसंयुक्तम् । सकलैः सतलैः करणैरथ गुरुलघुसञ्चयश्चायम् ॥ १०९॥ चत्वारि गुरूणि स्युर्लघूनि चत्वारि च द्विगुणितानि । गुरुणी लघून्यथाष्टौ गुरुणी चेत्येतत् त्रिधा योज्यम् ॥ ११०॥ अथवा । चत्वारि तु गुरूणि स्युर्ह्रस्वान्यष्टौ भवन्ति हि । गुरुणी नव ह्रस्वानि दीर्घमन्त्यमथापि च ॥ अत्रोदाहरणम् । दिङ्गले झण्टुं जगति य । थलितक झण्टुं तिति । झलकुच झलतितिचा । बालासारितवच्चैव तालोऽस्य परिकीर्तितः ॥ ११०॥ श्रवणमधुराणि लीलाकृतान्यभिसृतपरिसृतान्तरकृतानि । तान्यप्यर्थवशादिह कर्तव्यानि प्रयोगविधौ ॥ १११॥ यथासारितानि ज्येष्ठमध्यकनिष्ठानि तालप्रमाणनिर्दिष्टानि तानि तालविधाने वक्ष्यामः । एवमेतत् स्वरगतं ज्ञेयं वीणाशरीरजम् । विपञ्चीवाद्ययुक्तानि करणानि निबोधत ॥ ११२॥ रूपं कृतं प्रतिकृतं प्रतिभेदो रूपशेषमोघश्च । षष्ठी वै प्रतिशुष्का त्वेवं ज्ञेयं करणजातम् ॥ ११३॥ वीणावाद्यद्विगुणं गुरुलाघववादनं भवेद्रूपम् । रूपं प्रतिभेदकृतं प्रतिकृतमित्युच्यते वाद्यम् ॥ ११४॥ युगपत्कृतेऽन्यकरणं प्रतिभेदो दीर्घलाघवकृतः स्यात् । कृतमेकस्यां तन्त्र्यां प्रतिशुष्का नाम विज्ञेया ॥ ११५॥ वीणावाद्यविरामेऽप्यविरतकरणं तु रूपशेषः स्यात् । आविद्धकरणयुक्तो ह्युपर्युपरिपाणिकस्त्वोघः ॥ ११६॥ कार्यं ध्रुवाविधाने प्रायेण हि कोणवादनं तज्ज्ञैः । स्थानप्राप्त्यर्थं चेद्यत्तत्र भवेदयं नियमः ॥ ११७॥ तच्चौघतुल्यकरणं वाच्यं कार्यं विपञ्च्यास्तु । सप्ततन्त्री भवेच्चित्रा विपञ्ची तु भवेन्नव । कोणवादना विपञ्ची स्याच्चित्रा चाङ्गुलिवादना ॥ ११८॥ ततवाद्यविधानमिदं सर्वं प्रोक्तं समासयोगेन । वक्ष्याम्यतश्च भूयः सुषिरातोद्यप्रयोगं तु ॥ ११९॥ ॥ इति भरतीये नाट्यशास्त्रे ततातोद्यविधानं नाम एकोनत्रिंशत्तमोऽध्यायः॥ Encoded by Sowmya Krishnapur krsowmya@yahoo at com
% Text title            : naaTyashaastra adhyaaya 29 tataatodyavidhaanaM
% File name             : natya29.itx
% itxtitle              : nATyashAstram adhyAyaH 29 tatAtodyavidhAnam
% engtitle              : Natya Shastra Chapter 29
% Category              : nATyashAstra, major_works, bharata
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture/Dance/Drama
% Transliterated by     : Sowmya Krishnapur krsowmya at yahoo.com
% Proofread by          : Sowmya Krishnapur krsowmya at yahoo.com
% Latest update         : October 29. 2008
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org