स्वप्नोदितम्

स्वप्नोदितम्

देशिकानुग्रहोत्तुङ्गतरङ्गशिशिराशयः । निवसामि निजानन्दपरिपूर्णैकभूमनि ॥ १॥ देशिकानुग्रहोत्तुङ्गमत्तमातङ्गमस्तकम् । आरुह्य विहराम्यात्मपदे समरसोज्ज्वले ॥ २॥ देशिकानुग्रहोत्तङ्गगिरिश‍ृङ्गमुपेयुषः । तृणवद्भाति मे सर्वं जगदत्यल्पमाततम् ॥ ३॥ देशिकानुग्रहोदारग्रहग्रस्तात्मवानहम् । न किञ्चिदपि जानामि जगदेतच्चराचरम् ॥ ४॥ देशिकानुग्रहोदारवेत्रोदस्तमनोग्रहः । विजानामि जगत्सर्वमात्ममात्रतयाधुना ॥ ५॥ देशिकानुग्रहोदारतरणिप्रसरोद्भवे । स्वानन्दैकरतं वीक्षे समुल्लसितमद्भुतम् ॥ ६॥ देशिकानुग्रहोदारतुषारकिरणोदये । आश्चर्यमान्तराम्भोजमुन्निद्रमभवन्मम ॥ ७॥ देशिकानुग्रहोदारदावानललता भृशम् । दग्ध्वाशेषं जगज्जालमलं मां शीतयत्यहो ॥ ८॥ देशिकानुग्रहोदाररवितप्तमनोमरौ । स्वानन्दकन्दलः कश्चिदाश्चर्यमुदभूद्भृशम् ॥ ९॥ देशिकानुग्रहोदारसमीरे वाति सर्वतः । मम चित्तमहाम्भोधिश्चित्रं न स्पन्दते कुतः ॥ १०॥ देशिकानुग्रहोदारदारैः सन्ततसङ्गिनः । मम भावे मनो लीनं निवृत्ताशेषवृत्तिकम् ॥ ११॥ देशिकानुग्रहोदारपीताम्बरधरस्य मे । शीततापादिभिर्दुःखं कथं सङ्घीभविष्यति ॥ १२॥ देशिकानुग्रहोदारसाम्राज्याधिपतेर्मम । अशेषमभवद्वश्यमतः किमविशेषतः ॥ १३॥ देशिकेन्द्रकृपाखड्गखण्डिताशारिमण्डलः । अखण्डितनिजानन्दमण्डले निवसाम्यहम् ॥ १४॥ देशिकेन्द्रकृपाखड्गकृत्तचित्तमृगोत्तमः । शान्तभीतिश्चराम्यन्तरात्मकान्तारसन्ततौ- ॥ १५॥ देशिकेन्द्रकृपाखड्गविलूनेऽज्ञानपादपे । संसारघोरवेतालः क्व गतो वा न वेद्म्यहम् ॥ १६॥ देशिकेन्द्रकृपाचन्द्रचन्द्रिकाशीतलाकृतिः । संसारसौरसन्तापं' नैवाहं वेद्मि किञ्चन ॥ १७॥ देशिकेन्द्रकृपाचन्द्रसमेधितचिदम्बुधौ । निमग्नोऽहं न पश्यामि स्वभिन्नं वस्तु किञ्चन ॥ १८॥ देशिकेन्द्रकृपाचन्द्रनिरस्तान्तस्तमस्ततिः । किमप्यहं न पश्यामि किमाश्चर्यमभूदिह ॥ १९॥ देशिकेन्द्रकृपाचन्द्रप्रफुल्लानन्दकैरवम् । आघ्रायाघ्राय हृष्यामि स्वात्मन्येव मुहुर्मुहुः ॥ २०॥ देशिकेन्द्रकृपाचन्द्रद्रुतचन्द्रोपलान्तरः । विश्रान्तिमाप्तवानस्मि विज्ञानैकरसे पदे ॥ २१॥ कृतार्थोऽस्मि कृतार्थोऽस्मि देशिकानुग्रहादहम् । अतः सर्वे जनो यूयमुपाद्ध्वं देशिकोत्तमम् ॥ २२॥ इति स्वप्नोदितां निष्ठामनुस्मरति यः पुमान् । सोऽसौ सत्यपरानन्दपदवीं याति पावनीम् ॥ २३॥ इति श्रीसदाशिवेन्द्रसरस्वत्या विरचितं स्वप्नोदितं सम्पूर्णम् । ॥ हरिः ॐ ॥ Proofread by Sunder Hattangadi
% Text title            : svapnoditam
% File name             : svapnoditam.itx
% itxtitle              : svapnoditam (sadAshivendravirachitam)
% engtitle              : svapnoditam
% Category              : major_works, sadAshivabrahmendra
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Sadashivendra Sarasvati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Indexextra            : (Scan)
% Latest update         : December 2, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org