धन्यो गृहस्थाश्रमः?

धन्यो गृहस्थाश्रमः?

रचयिता - रामस्वरूप-शास्त्री अमरः (तालबेहट वास्तव्यः) गृहे मिष्टान्न-पानं स्यादातिथ्यं शिवपूजनम् । सपर्या गुरुदेवानाम्-गृहस्थो धन्यताङ्गतः ॥ १॥ सौम्याः सुताः प्रिया भार्या सद्द्रव्यं दीर्घजीवनम् । परान्नेन विरक्तिः स्याद् गृहस्थस्य शुभे गृहे । २॥ न्यायसम्पादितोऽर्थोऽतिथीनां प्रिय- स्तत्त्वज्ञानैक-निष्ठो गृहस्थोऽपि सन् । सत्यवादी स्वधर्मे रतः शास्त्रविन्- मुच्यते पितृभक्तो हि संसारतः ॥ ३॥ सङ्गमः सज्जनानां गृहं पावनं सेवकाः स्युर्निदेशे सदा तत्पराः । आत्मजाश्चात्मजाः स्युः सुमेधाभूतः सुप्रिया सौम्य-सम्भाषिणी सम्मता ॥ ४॥ सद्धनं मित्रवर्गश्च सौख्यप्रदः स्वप्रियायां रतिः पूजनं श्रीहरेः । सर्वदाऽऽनन्दपूर्णं स्वगेहं भवेत् तद्गृहस्थाश्रमो धन्यधन्यो मतः ॥ ५॥ चत्वार आश्रमा यस्य गृहस्थस्य समाश्रिताः । दानं ज्ञानं च सम्मानं गृहस्थः कुरुतेऽनिशम् ॥ ६॥ ऋद्धि-सिद्धि-समृद्धिश्च गृहस्थस्य गृहे स्थिता । आयातः परमाधारः परमात्मा मनोहरः ॥ ७॥ इति । Encoded and proofread by Sujatha Beladakere
% Text title            : Dhanyo GrihasthashramaH
% File name             : dhanyogRRihasthAshramaH.itx
% itxtitle              : dhanyo gRihasthAshramaH?
% engtitle              : dhanyogRRihasthAshramaH
% Category              : misc, advice
% Location              : doc_z_misc_misc
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sujatha Beladakere
% Proofread by          : Sujatha Beladakere
% Indexextra            : (Scan)
% Latest update         : July 18, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org