शिशिरसमयासवः

शिशिरसमयासवः

शान्तिरेव जननी जयलक्ष्म्याः शीतलं विजयते भुवि शीलम् । एति सूचयितुमेतदयं द्राग् ऊष्मकं नियमयञ् शिशिरर्तुः ॥ १॥ युक्तमेव तु तपस्तपस्ययोः सञ्चकास्ति मधुमाधवं फलम् । उत्तरोत्तरवरं समागमं कोऽभिनन्दतु नरो न रोचनः ? ॥ २॥ स्वागतं तनुमहे शिशिरस्य यस्य सोऽस्ति मधुरः परिणामः । किं स एति सुभगः ? सहसा यः पर्यवस्यति तथातिदुरन्तः ॥ ३॥ साधुशान्तप्रकृतिः कमनीयः सर्वशर्मसदनो रमणीयः । अद्वितीयसुषमो भुवि भर्तुः शोभनो विजयते शिशिरर्तुः ॥ ४॥ यद्यपीह कुसुमानि न तानि सन्ति सन्ति कुसुमानि नतानि । वर्धते तदपि कालमहिम्ना हन्त ! हन्त ! कुसुमाशुग एषः ॥ ५॥ पद्मिनीषु सुमनःस्विरासु स्माभियाति मधुपोऽलघु धूर्तः । यो हि सोऽयमधुना मधुनाशाद् दीनदीन इव गच्छति भृङ्गीम् ॥ ६॥ इक्षुमिष्टरसमाप्य समानं चञ्चलालिरसमाप्य स मानम् । गन्तुमन्यफलिनं न समर्थः को नु वाऽवरमयेद् वरं त्यजन् ? ॥ ७॥ नम्रकम्रवदनोत्कलिकातो चन्द्रिकाच्छवसनेन वृताङ्गी । साभिसर्तुमयते रजनीयं मन्दमिन्दुदयितं दयितेव ॥ ८॥ कामुकोऽर्द्धनिशि कामयमानः कामिनीं कलति कामयमानः । चित्रमत्र प्रमदासमुदायः प्रेयसे यदयते समुदाय ॥ ६॥ कामनात ऋतुषु क्व नु कान्तं का मनागपि भजेत समाना ? हन्त ! किन्तु कमनारतमेषा याचते न कमना रतवेषा ? ॥ १०॥ तूलिका न, नहि कम्बलकं वा, धातवोऽलमथ नो न, हसन्ती । शीतमेषु दिवसेषु विलोप्तुं सा यथास्ति नवयौवनरम्या ॥ ११॥ लालनीयललनाललनीये रत्नभेव तरला फलिताङ्गे ॥ सत्तुषारकदलीदललोला चन्द्रिका निशि चकास्ति नितान्तम् ॥ १२॥ सौम्यया सुषमयाऽसमया तत् सम्पतद् हिममथानिललोलम् । भाग्यभाज इह ते कृतकृत्याः सत्कलत्रमिव सङ्कलयन्ते ॥ १३॥ कम्पमानवसनोऽधिकतान्तः क्वाप्यसौ पिपतिषुश्चलपादः । शीतपीतवदनश्च शयालुर्द्वारपाल इव घूर्णति चन्द्रः ॥ १४॥ उन्नतो नवधनः स हिमानीमण्डितो रविकरैरधिसन्ध्यम् । कौतुकं कृतिषु किञ्चन कर्तुं किन्नु पारयति नो हिमशैलः ? ॥ १६॥ इति शिशिरसमयासवः सम्पूर्णः । Encoded and proofread by Venkata Krishna T
% Text title            : shishirasamayAsavaH
% File name             : shishirasamayAsavaH.itx
% itxtitle              : shishirasamayAsavaH
% engtitle              : shishirasamayAsavaH
% Category              : misc, sahitya
% Location              : doc_z_misc_misc
% Sublocation           : misc
% Author                : gAyatrisvarUpa brahmachari
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Venkata Krishna T
% Proofread by          : Venkata Krishna T
% Indexextra            : (Scan)
% Latest update         : February 26, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org