भौमस्तोत्रम्

भौमस्तोत्रम्

ॐ उदयभूधरशिखरकोटरचर दिवाकरसन्निभ कुङ्कुमदहनविद्रुमललितपद्मदलाचलद्युते । ललिततुण्डविचित्रशिखण्डनकुलकुलाधिपवाहन कुरु महीसुत सिद्धसुसेवितपादसरोज मयि कृपाम् ॥ १॥ ॐ मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः । स्थिरासनो महाकायः सर्वकर्मावबोधकः ॥ २॥ (स्थिरात्मजो) लोहितो लोहिताङ्गश्च सामगायी कृपाकरः ॥ ३॥ धर्मराजः कुजो भौमो भूमिजो भूमिनन्दनः । (धरात्मजः कुजो) अङ्गारको यमश्चैव सर्वरोगापहारकः ॥ ४॥ सृष्टिकर्ताऽपहर्ताच सर्वकामफलप्रदः । (वृष्टिकर्ताऽपहर्ताच) भूतिदो ग्रहपूज्यश्च वक्रो रक्तवपुः प्रभुः ॥ ५॥ एतानि कुजनामानि यो नित्यं प्रयतः पठेत् । ऋणं न जायते तस्य धनं प्राप्नोत्यसंशयम् ॥ ६॥ रक्तपुष्पैश्च गन्धैश्च दीपधूपादिभिस्तथा । मङ्गलं पूजयित्वा तु मङ्गलेऽहनि सर्वदा ॥ ७॥ ऋणरेखाः प्रकर्तव्या दग्धाङ्गारैस्तदग्रतः । सप्तविंशतिनामानि पठित्वा तु तदन्तिके ॥ ८॥ ताश्च प्रमार्जयेत्पश्चाद्वामपादेन संस्पृशन् । एवं कृत्वा न सन्देहः ऋणहीनो धनी भवेत् ॥ ९॥ भूमिजस्य प्रसादेन ग्रहपीडा विनश्यति । येनार्जिता जगत्कीर्तिर्भूमिपुत्रेण शाश्वती ॥ १०॥ शत्रवश्च हता येन भौमेन महितात्मना । स प्रीयतां तु भौमोऽद्य तुष्टो भूयात्सदा मम ॥ ११॥ इति भौमस्तोत्रं सम्पूर्णम् । Notes: It has been observed that several word-variations and some errors exist in the various existing publications; all of which may not have been captured on the webpage. Readers are advised to use their discretion regarding the same. Proofread by PSA Easwaran
% Text title            : Bhauma Stotram
% File name             : bhaumastotram.itx
% itxtitle              : bhaumastotram (maNgalo bhUmiputrashcha RiNahartA dhanapradaH)
% engtitle              : bhaumastotram
% Category              : navagraha
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Description/comments  : BhaktivivekasAra
% Indexextra            : (Scans 1, 2)
% Latest update         : November 18, 2018, February 25, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org