चन्द्रस्तोत्रम् २

चन्द्रस्तोत्रम् २

ध्यानं श्वेताम्बरान्वितवपुर्वरशुभ्रवर्णं श्वेताश्वयुक्तरथगं सुरसेविताङ्घ्रिम् । दोर्भ्यां वृताभयगदं वरदं सुधांशुं श्रीवत्समौक्तिकधरं प्रणमामि चन्द्रम् ॥ १॥ आग्नेयभागे सरथो दशाश्वश्चात्रेयजो यामुनदेशजश्च । प्रत्यङ्मुखस्थश्चतुरस्रपीठे गदाधराङ्गो वररोहिणीशः ॥ २॥ चन्द्रं चतुर्भुजं देवं केयूरमकुटोज्ज्वलम् । वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥ ३॥ चन्द्रं च द्विभुजं ज्ञेयं श्वेतवस्त्रधरं विभुम् । श्वेतमाल्याम्बरधरं श्वेतगन्धानुलेपनम् ॥ ४॥ श्वेतछत्रधरं देवं सर्वाभरणभूषणम् । एतत्स्तोत्रं तु पठतां सर्वसम्पत्करं शुभम् ॥ ५॥ फलश्रुतिः - क्षयापस्मारकुष्ठादि तापज्वरनिवारणम् । इदं निशाकरस्तोत्रं यः पठेत् सततं नरः । सोपद्रवाद्विमुच्येत नात्र कार्या विचारणा ॥ ६॥ इति चन्द्रस्तोत्रं सम्पूर्णम् । Encoded and proofread by PSA Easwaran
% Text title            : Chandrastotram 2
% File name             : chandrastotram2.itx
% itxtitle              : chandrastotram 2 (shvetAmbarAnvita)
% engtitle              : chandrastotram 2
% Category              : navagraha
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : January 18, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org