देवैः कृता सूर्यस्तुतिः

देवैः कृता सूर्यस्तुतिः

देवा ऊचुः । भवान् प्रसूतिर्जगतः पुराणः क्षयामलैव प्रदहन् जगन्ति । समुत्थितो नाथ शमं प्रयाहि मा देवलोकान् प्लुष कर्मसाक्षिन् ॥ १०॥ त्वया ततं सर्वत एव तेजः प्रतापिना सूर्य यजुःप्रवृत्ते । तिग्मं रथाङ्गं तव देवकल्पं कालाख्यमध्वान्तकरं वदन्ति ॥ ११॥ प्रभाकरस्त्वं रविरादिदेव आत्मा समस्तस्य चराचरस्य । पितामहस्त्वं वरुणो यमश्च भूतं भविष्यच्च वदन्ति सिद्धाः ॥ १२॥ ध्वान्तं प्रणु त्वं सुरलोकपूज्य प्रयाहि शान्तिं पितरो वदन्ति । वेदान्तवेद्योऽसि मखेषु देव त्वं हूयसे विष्णुरसि प्रसह्य । इति स्तुतस्तैः सुरनाथ भक्त्या प्रपाहि शम्भो न इति प्रसह्य ॥ १३॥ एवमुक्तस्तदा देवैः सौम्यां मूर्त्तिमथाकरोत् । प्रकाशत्वं जगामाशु देवतानां महाप्रभः ॥ १४॥ इति वराहपुराणे षड्विंशाध्यायान्तर्गता देवैः कृता सूर्यस्तुतिः समाप्ता । वराहपुराण । अध्याय २६/१०-१४॥ varAhapurANa . adhyAya 26/10-14.. Proofread by PSA Easwaran
% Text title            : Devaih Krita Surya Stutih
% File name             : devaiHkRRitAsUryastutiH.itx
% itxtitle              : sUryastutiH devaiH kRitA (varAhapurANAntargatA)
% engtitle              : devaiH kRitA sUryastutiH
% Category              : navagraha, stuti, varAhapurANa
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : varAhapurANa | adhyAya 26/10-14||
% Indexextra            : (Scans 1, 2, Hindi, English)
% Latest update         : September 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org