दिनकरार्तिक्यम्

दिनकरार्तिक्यम्

जय दिनकर जय भास्कर जय भग जय तरणे! । (१) तराणिस्त्वमसि तमसि जनिमृतिभवभयतरणे! । ध्रुव०॥ कर्मणि सतां प्रवृत्तिं प्रकरोषि च वृष्टिं किं च ददास्यन्धानामिव जगतां दृष्टिं पास्यनलस एव परिभ्रमणपरः सृष्टिं मन्ये लोकं वरसं त्वां भगवन् ! (२)गृष्टिम् ॥ १॥ जगदालयदीपस्त्वं चक्षुर्लोकानां दुःसहविरहमहार्तेरङ्गदः कोकानां(३) (४)हेतुर्मन्देहासुरसेनाशोकानां तव (५)भाम्बुरुहां सुखदारणिरिव तोकानाम् ॥ २॥ किम्बहुना स्तवमकं ब्रूमस्तव सारं कुरुते पुरतस्तेंऽजलिमजयद्यो मारं त्वं खलु सद्गतिभाजामार्याणां द्वारं मुदिर इव मयूरकुलं सुखयसि (६)सेद्वारम् ॥ ३॥ इति श्रीरामनन्दनमयूरेश्वरकृतं दिनकरार्तिक्यं सम्पूर्णम् । १। त्वं तमसि अन्धकारे तरणिर्नौरसीति योज्यम् । २। गृष्टिः सकरप्रसूतर गौः । अतिवत्सलां धेनुमित्यर्थः । ३। कोका रात्रौ वियुक्ताचक्रवाकाः । ४। मन्देहा नाम दिनकरं मायम्प्रातरुपरुन्धाना दानवविशेषाः । ५। भा अम्बुरुहां इति पदच्छेदः । ६। सतां वारः समुदायस्तम । Proofread by Rajesh Thyagarajan
% Text title            : Dinakara Artikyam
% File name             : dinakarArtikyam.itx
% itxtitle              : dinakarArtikyam (shrIrAmanandanamayUreshvarakRitam)
% engtitle              : dinakarArtikyam
% Category              : navagraha, moropanta, AratI
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org