नवग्रहस्य गायत्रीमन्त्राः

नवग्रहस्य गायत्रीमन्त्राः

सूर्य, आदित्य, प्रभाकर, भास्कर, सवितृ सूर्य ॐ अश्वध्वजाय विद्महे पाशहस्ताय धीमहि तन्नः सूर्यः प्रचोदयात् ॥ सूर्य ॐ आदित्याय च विद्महे सहस्रकराय धीमहि तन्नः सूर्यः प्रचोदयात् ॥ सूर्य ॐ आदित्याय च विद्महे सहस्रकिरणाय धीमहि तन्नो भानुः प्रचोदयात् ॥ सूर्य ॐ आदित्याय च विद्महे मार्तण्डाय च धीमहि तन्नो भानुः प्रचोदयात् ॥ सूर्य ॐ प्रभाकराय विद्महे दिवाकराय धीमहि तन्नः सूर्यः प्रचोदयात् ॥ सूर्य ॐ भास्कराय विद्महे दिवाकराय धीमहि तन्नः सूर्यः प्रचोदयात् ॥ सूर्य ॐ भास्कराय विद्महे महातेजाय धीमहि तन्नः सूर्यः प्रचोदयात् ॥ सूर्य ॐ भास्कराय विद्महे महाद्द्युतिकराय धीमहि तन्नोऽऽदित्यः प्रचोदयात् ॥ सूर्य ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥ चन्द्र, सोम चन्द्र ॐ निशाकराय विद्महे कलानाथाय धीमहि तन्नः सोमः प्रचोदयात् ॥ चन्द्र ॐ क्षीरपुत्राय विद्महे अमृततत्त्वाय धीमहि तन्नश्चन्द्रः प्रचोदयात् ॥ चन्द्र ॐ क्षीरपुत्राय विद्महे महाकालाय धीमहि तन्नश्चन्द्रः प्रचोदयात् ॥ चन्द्र ॐ सोमात्मजाय विद्महे अमृततत्त्वाय धीमहि तन्नः सोमः प्रचोदयात् ॥ भौम, अङ्गारक, मङ्गल, कुज भौम ॐ अङ्गारकाय विद्महे शक्तिहस्ताय धीमहि तन्नो भौमः प्रचोदयात् ॥ भौम ॐ चित्रिपुत्राय विद्महे लोहिताङ्गाय धीमहि तन्नो भौमः प्रचोदयात् ॥ भौम ॐ वीरध्वजाय विद्महे विघ्नहस्ताय धीमहि तन्नो भौमः प्रचोदयात् ॥ भौम ॐ अङ्गारकाय विद्महे भूमिपालाय धीमहि तन्नः कुजः प्रचोदयात् ॥ बुध बुध ॐ गजध्वजाय विद्महे सुखहस्ताय धीमहि तन्नो बुधः प्रचोदयात् ॥ बुध ॐ चन्द्रपुत्राय विद्महे रोहिणी प्रियाय धीमहि तन्नो बुधः प्रचोदयात् ॥ बुध ॐ सौम्यरूपाय विद्महे वाणेशाय धीमहि तन्नो बुधः प्रचोदयात् ॥ बुध ॐ सोमात्मजाय विद्महे सिंहरूपाय धीमहि तन्नः बुधः प्रचोदयात् ॥ गुरु गुरु ॐ वृषभध्वजाय विद्महे क्रुनिहस्ताय धीमहि तन्नो गुरुः प्रचोदयात् ॥ गुरु ॐ सुराचार्याय विद्महे सुरश्रेष्ठाय धीमहि तन्नो गुरुः प्रचोदयात् ॥ गुरु ॐ सुराचार्याय विद्महे वाचस्पतये च धीमहि तन्नो गुरुः प्रचोदयात् ॥ गुरु ॐ अङ्गिरसाय विद्महे दण्डायुधाय धीमहि तन्नो जीवः प्रचोदयात् ॥ शुक्र, भार्गव शुक्र ॐ अश्वध्वजाय विद्महे धनुर्हस्ताय धीमहि तन्नः शुक्रः प्रचोदयात् ॥ शुक्र ॐ भृगुसुताय विद्महे दिव्यदेहाय धीमहि तन्नः शुक्रः प्रचोदयात् ॥ शुक्र ॐ रजदाभाय विद्महे भृगुसुताय धीमहि तन्नः शुक्रः प्रचोदयात् ॥ शुक्र ॐ भार्गवाय च विद्महे दानवार्चिताय धीमहि तन्नः शुक्रः प्रचोदयात् ॥ शुक्र ॐ भृगुवंशजाताय विद्महे श्वेतवाहनाय धीमहि तन्नः शुक्रः प्रचोदयात् ॥ शनीश्वर, शनैश्चर, शनी शनी ॐ काकध्वजाय विद्महे खड्गहस्ताय धीमहि तन्नो मन्दः प्रचोदयात् ॥ शनी ॐ शनैश्चराय विद्महे सूर्यपुत्राय धीमहि तन्नो मन्दः प्रचोदयात् ॥ शनी ॐ सूर्यपुत्राय विद्महे मृत्युरूपाय धीमहि तन्नः सौरिः प्रचोदयात् ॥ शनी ॐ नीलाञ्जनाय विद्महे सूर्यपुत्राय धीमहि तन्नः शनैश्चरः प्रचोदयात् ॥ शनी ॐ भगभवाय विद्महे मृत्युरूपाय धीमहि तन्नः शनैश्चरः प्रचोदयात् ॥ राहु राहु ॐ नाकध्वजाय विद्महे पद्महस्ताय धीमहि तन्नो राहुः प्रचोदयात् ॥ राहु ॐ शिरोरूपाय विद्महे अमृतेशाय धीमहि तन्नो राहुः प्रचोदयात् ॥ राहु ॐ नीलाम्बराय च विद्महे शूलधराय धीमहि तन्नो राहुः प्रचोदयात् ॥ केतु केतु ॐ अश्वध्वजाय विद्महे शूलहस्ताय धीमहि तन्नः केतुः प्रचोदयात् ॥ केतु ॐ गदाहस्ताय विद्महे अमृतेशाय धीमहि तन्नः केतुः प्रचोदयात् ॥ केतु ॐ चित्रवर्णाय विद्महे सर्परूपाय धीमहि तन्नः केतुः प्रचोदयात् ॥ केतु ॐ धूम्रवर्णाय विद्महे विकृताननाय धीमहि तन्नः केतुः प्रचोदयात् ॥ केतु ॐ पद्मपुत्राय विद्महे अमृतेशाय धीमहि तन्नः केतुः प्रचोदयात् ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : Gayatri Mantras for Navagraha
% File name             : navagrahagAyatrI.itx
% itxtitle              : navagrahagAyatrI
% engtitle              : Gayatri Mantras for Navagraha
% Category              : navagraha, mantra, nava
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Author                : Vedic Rishi-s
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Description-comments  : Linga Purana,MantraMaharnava,Gayatrimahatantra,navagrahagAyatrI, navagraha maNDala pUjA va stotra sangraha
% Latest update         : September 18, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org