नवग्रहाणां समुच्चयाष्टोत्तरशतनामावलिः

नवग्रहाणां समुच्चयाष्टोत्तरशतनामावलिः

आदित्यचन्द्रौ कुजसौम्यजीव-श्रीशुक्रसूर्यात्मजराहुकेतून् । नमामि नित्यं शुभदायकास्ते भवन्तु मे प्रीतिकराश्च सर्वे ॥ ॐ ग्रहनायकेभ्यो नमः । ॐ लोकसंस्तुतेभ्यो नमः । ॐ लोकसाक्षिभ्यो नमः । ॐ अपरिमितस्वभावेभ्यो नमः । ॐ दयामूर्तिभ्यो नमः । ॐ सुरोत्तमेभ्यो नमः । ॐ उग्रदण्डेभ्यो नमः । ॐ लोकपावनेभ्यो नमः । ॐ तेजोमूर्तिभ्यो नमः । ॐ खेचरेभ्यो नमः । १० ॐ द्वादशराशिस्थितेभ्यो नमः । ॐ ज्योतिर्मयेभ्यो नमः । ॐ राजीवलोचनेभ्यो नमः । ॐ नवरत्नालङ्कृतमकुटेभ्यो नमः । ॐ माणिक्यभूषणेभ्यो नमः । ॐ नक्षत्राधिपतिभ्यो नमः । ॐ नक्षत्रालङ्कृतविग्रहेभ्यो नमः । ॐ शक्त्याद्यायुधधारिभ्यो नमः । ॐ चतुर्भुजान्वितेभ्यो नमः । ॐ सकलसृष्टिकर्तृभ्यो नमः । २० ॐ सर्वकर्मपयोनिधिभ्यो नमः । ॐ धनप्रदायकेभ्यो नमः । ॐ सर्वपापहरेभ्यो नमः । ॐ कारुण्यसागरेभ्यो नमः । ॐ सकलकार्यकण्ठकेभ्यो नमः । ॐ ऋणहर्तृभ्यो नमः । ॐ धान्याधिपतिभ्यो नमः । ॐ भारतीप्रियेभ्यो नमः । ॐ भक्तवत्सलेभ्यो नमः । ॐ शिवप्रदायकेभ्यो नमः । ३० ॐ शिवभक्तजनरक्षकेभ्यो नमः । ॐ पुण्यप्रदायकेभ्यो नमः । ॐ सर्वशास्त्रविशारदेभ्यो नमः । ॐ सुकुमारतनुभ्यो नमः । ॐ कामितार्थफलप्रदायकेभ्यो नमः । ॐ अष्टैश्वर्यप्रदायकेभ्यो नमः । ॐ ब्रह्मविद्भ्यो नमः । ॐ महद्भ्यो नमः । ॐ सात्विकेभ्यो नमः । ॐ सुराध्यक्षेभ्यो नमः । ४० ॐ कृत्तिकाप्रियेभ्यो नमः । ॐ रेवतीपतिभ्यो नमः । ॐ मङ्गलकरेभ्यो नमः । ॐ मतिमतां वरिष्ठेभ्यो नमः । ॐ मायाविवर्जितेभ्यो नमः । ॐ सदाचारसम्पन्नेभ्यो नमः । ॐ सत्यवचनेभ्यो नमः । ॐ सर्वसम्मतेभ्यो नमः । ॐ मधुरभाषिभ्यो नमः । ॐ ब्रह्मपरायणेभ्यो नमः । ५० ॐ सुनीतिभ्यो नमः । ॐ वचनाधिकेभ्यो नमः । ॐ शिवपूजातत्परेभ्यो नमः । ॐ भद्रप्रियेभ्यो नमः । ॐ भाग्यकरेभ्यो नमः । ॐ गन्धर्वसेवितेभ्यो नमः । ॐ गम्भीरवचनेभ्यो नमः । ॐ चतुरेभ्यो नमः । ॐ चारुभूषणेभ्यो नमः । ॐ कामितार्थप्रदेभ्यो नमः । ६० ॐ सकलज्ञानविद्भ्यो नमः । ॐ अजातशत्रुभ्यो नमः । ॐ अमृताशनेभ्यो नमः । ॐ देवपूजितेभ्यो नमः । ॐ तुष्टेभ्यो नमः । ॐ सर्वाभीष्टप्रदेभ्यो नमः । ॐ घोरेभ्यो नमः । ॐ अगोचरेभ्यो नमः । ॐ ग्रहश्रेष्ठेभ्यो नमः । ॐ शाश्वतेभ्यो नमः । ७० ॐ भक्तरक्षकेभ्यो नमः । ॐ भक्तप्रसन्नेभ्यो नमः । ॐ पूज्येभ्यो नमः । ॐ धनिष्ठाधिपेभ्यो नमः । ॐ शतभिषक्पतिभ्यो नमः । ॐ आमूलालङ्कृतदेहेभ्यो नमः । ॐ ब्रह्मतेजोऽभिवर्धनेभ्यो नमः । ॐ चित्रवर्णेभ्यो नमः । ॐ तीव्रकोपेभ्यो नमः । ॐ लोकस्तुतेभ्यो नमः । ८० ॐ ज्योतिष्मतां परेभ्यो नमः । ॐ विविक्तनेत्रेभ्यो नमः । ॐ तरणेभ्यो नमः । ॐ मित्रेभ्यो नमः । ॐ दिवौकोभ्यो नमः । ॐ दयानिधिभ्यो नमः । ॐ मकुटोज्ज्वलेभ्यो नमः । ॐ वासुदेवप्रियेभ्यो नमः । ॐ शङ्करेभ्यो नमः । ॐ योगीश्वरेभ्यो नमः । ९० ॐ पाशाङ्कुशधारिभ्यो नमः । ॐ परमसुखदेभ्यो नमः । ॐ नभोमण्डलसंस्थितेभ्यो नमः । ॐ अष्टसूत्रधारिभ्यो नमः । ॐ ओषधीनां पतिभ्यो नमः । ॐ परमप्रीतिकरेभ्यो नमः । ॐ कुण्डलधारिभ्यो नमः । ॐ नागलोकस्थितेभ्यो नमः । ॐ श्रवणाधिपेभ्यो नमः । ॐ पूर्वाषाढाधिपेभ्यो नमः । १०० ॐ उत्तराषाढाधिपेभ्यो नमः । ॐ पीतचन्दनलेपनेभ्यो नमः । ॐ उडुगणपतिभ्यो नमः । ॐ मेषादिराशीनां पतिभ्यो नमः । ॐ सुलभेभ्यो नमः । ॐ नीतिकोविदेभ्यो नमः । ॐ सुमनसेभ्यो नमः । ॐ आदित्यादिनवग्रहदेवताभ्यो नमः । १०८ इति नवग्रहाणां समुच्चयाष्टोत्तरशतनामावलिः समाप्ता । Encoded and proofread by Ajit Krishnan ajit.krishnan at gmail.com
% Text title            : navagrahANAM samuchchayAShTottarashatanAmAvalI 1
% File name             : navagrahasamuchchayAShTottarashatanAmAvalI.itx
% itxtitle              : navagrahAShTottarashatanAmAvaliH 1 samuchchaya (grahanAyakebhyo lokasaMstutebhyo lokasAkShibhyo)
% engtitle              : navagrahANAM samuchchayAShTottarashatanAmAvalI 1
% Category              : aShTottarashatanAmAvalI, navagraha, nAmAvalI
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ajit Krishnan ajit.krishnan at gmail.com
% Proofread by          : Ajit Krishnan ajit.krishnan at gmail.com
% Latest update         : May 6, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org