श्रीसूर्याष्टोत्तरशतनामावलिः

श्रीसूर्याष्टोत्तरशतनामावलिः

श्रीगणेशाय नमः । ॐ सूर्याय नमः । अर्यम्णे । भगाय । त्वष्ट्रे । पूष्णे । अर्काय । सवित्रे । रवये । गभस्तिमते । अजाय । कालाय । मृत्यवे । धात्रे । प्रभाकराय । पृथिव्यै । तेजसे । खाय । वायवे । परायणाय । सोमाय नमः । २० ॐ बृहस्पतये नमः । शुक्राय । बुधाय । अङ्गारकाय । इन्द्राय । विवस्वते । दीप्तांशवे । शुचये । शौरये । शनैश्चराय । ब्रह्मणे । विष्णवे । रुद्राय । स्कन्दाय । वैश्रवणाय । यमाय । वैद्युताय । जाठराय । अग्नये । ऐन्धनाय नमः । ४० ॐ तेजसां पतये नमः । धर्मध्वजाय । वेदकर्त्रे । वेदाङ्गाय । वेदवाहनाय । कृताय । त्रेत्रे । द्वापराय । कलये । सर्वामराश्रयाय । कलाकाष्ठाय । मुहूर्ताय । पक्षाय । मासाय । ऋतवे । संवत्सरकराय । अश्वत्थाय । कालचक्राय । विभावसवे । पुरुषाय नमः । ६० ॐ शाश्वताय नमः । योगिने । व्यक्ताव्यक्ताय । सनातनाय । लोकाध्यक्षाय । प्रजाध्यक्षाय । विश्वकर्मणे । तमोनुदाय । कालाध्यक्षाय । वरुणाय । सागराय । अंशवे । जीमूताय । जीवनाय । अरिघ्ने । भूताश्रयाय । भूतपतये । सर्वलोकनमस्कृताय । स्रष्ट्रे । संवर्तकाय नमः । ८० ॐ वह्नये नमः । सर्वस्यादये । अलोलुपाय । अनन्ताय । कपिलाय । भानवे । कामदाय । सर्वतोमुखाय । जयाय । विशालाय । वरदाय । सर्वधातुनिषेचित्रे (सर्वभूतनिषेविताय) । मनसे । सुपर्णाय । भूतादये । शीघ्रगाय । प्राणधारणाय । धन्वन्तरये । धूमकेतवे । आदिदेवाय नमः । १०० ॐ अदितेः सुताय नमः । द्वादशात्मने । अरविन्दाक्षाय । पित्रे । मात्रे । पितामहाय । स्वर्गद्वाराय । प्रजाद्वाराय । मोक्षद्वाराय । त्रिविष्टपाय । देहकर्त्रे । प्रशान्तात्मने । विश्वात्मने । विश्वतोमुखाय । चराचरात्मने । सूक्ष्मात्मने । मैत्रेणवपुषान्विताय नमः । ११७ इति श्रीमहाभारते युधिष्ठिरधौम्यसंवादे आरण्यकपर्वणि सूर्य (सूर्यवरद) अष्टोत्तरशतनामावलिः समाप्ता । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : Surya  Ashtottarashatanamavali 108 names
% File name             : sUryAShTottarashatanAmAvaliH.itx
% itxtitle              : sUryAShTottarashatanAmAvaliH athavA sUryavaradanAmAvaliH (mahAbhAratAntargatam)
% engtitle              : sUryAShTottarashatanAmAvaliH
% Category              : aShTottarashatanAmAvalI, navagraha
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : yudhiShThiradhaumyasa.nvAde.  See corresponding stotra
% Source                : mahAbhArate AraNyakaparvaNi
% Latest update         : June 15, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org