श्रीसूर्यसहस्रनामावलिः २

श्रीसूर्यसहस्रनामावलिः २

श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये ॐह्रांह्रींसःहंसःसोः सूर्याय स्वाहा । ॐ सवित्रे नमः । भास्कराय । भगाय । भगवते । सर्वलोकेशाय । भूतेशाय । भूतभावनाय । भूतात्मने । सृष्टिकर्त्रे । स्रष्ट्रे । कर्त्रे । हर्त्रे । जगत्पतये । आदित्याय । वरदाय । वीराय । वीरलाय । विश्वदीपनाय । विश्वकृते । विश्वहृदे नमः । २० ॐ भक्ताय नमः । भोक्त्रे । भीमाय । भयापहाय । विश्वात्मने । पुरुषाय । साक्षिणे । परं ब्रह्मणे । परात्पराय । प्रतापवते । विश्वयोनये । विश्वेशाय । विश्वतोमुखाय । कामिने । योगिने । महाबुद्धये । मनस्विने । मनवे । अव्ययाय । प्रजापतये नमः । ४० ॐ विश्ववन्द्याय नमः । वन्दिताय । भुवनेश्वराय । भूतभव्यभविष्यात्मने । तत्त्वात्मने । ज्ञानवते । गुणिने । सात्त्विकाय । राजसाय । तामसाय । तमस्विने । करुणानिधये । सहस्रकिरणाय । भास्वते । भार्गवाय । भृगवे । ईश्वराय । निर्गुणाय । निर्ममाय । नित्याय नमः । ६० ॐ नित्यानन्दाय नमः । निराश्रयाय । तपस्विने । कालकृते । कालाय । कमनीयतनवे । कृशाय । दुर्दर्शाय । सुदशाय । दाशाय । दीनबन्धवे । दयाकराय । द्विभुजाय । अष्टभुजाय । धीराय । दशबाहवे । दशातिगाय । दशांशफलदाय । विष्णवे । जिगीषवे नमः । ८० ॐ जयवते नमः । जयिने । जटिलाय । निर्भयाय । भानवे । पद्महस्ताय । कुशीरकाय । समाहितगतये । धात्रे । विधात्रे । कृतमङ्गलाय । मार्तण्डाय । लोकधृते । त्रात्रे । रुद्राय । भद्रप्रदाय । प्रभवे । अरातिशमनाय । शान्ताय । शङ्कराय नमः । १०० ॐ कमलासनाय नमः । अविचिन्त्यवपवे । श्रेष्ठाय । महाचीनक्रमेश्वराय । महार्तिदमनाय । दान्ताय । महामोहहराय । हरये । नियतात्मने । कालेशाय । दिनेशाय । भक्तवत्सलाय । कल्याणकारिणे । कमठकर्कशाय । कामवल्लभाय । व्योमचारिणे । महते । सत्याय । शम्भवे । अम्भोजवल्लभाय नमः । १२० ॐ सामगाय नमः । पञ्चमाय । द्रव्याय । ध्रुवाय । दीनजनप्रियाय । त्रिजटाय । रक्तवाहाय । रक्तवस्त्राय । रतिप्रियाय । कालयोगिने । महानादाय । निश्चलाय । दृश्यरूपधृषे । गम्भीरघोषाय । निर्घोषाय । घटहस्ताय । महोमयाय । रक्ताम्बरधराय । रक्ताय । रक्तमाल्यानुलेपनाय नमः । १४० ॐ सहस्रहस्ताय नमः । विजयाय । हरिगामिने । हरीश्वराय । मुण्डाय । कुण्डिने । भुजङ्गेशाय । रथिने । सुरथपूजिताय । न्यग्रोधवासिने । न्यग्रोधाय । वृक्षकर्णाय । कुलन्धराय । शिखिने । चण्डिने । जटिने । ज्वालिने । ज्वालातेजोमयाय । विभवे । हैमाय नमः । १६० ॐ हेमकराय नमः । हारिणे । हरिद्रत्नासनस्थिताय । हरिदश्वाय । जगद्वासिने । जगतां पतये । इङ्गिलाय । विरोचनाय । विलासिने । विरूपाक्षाय । विकर्तनाय । विनायकाय । विभासाय । भासाय । भासां पतये । प्रभवे ईत् इस् पतिः अस् पेर् बूक् । मतिमते । रतिमते । स्वक्षाय । विशालाक्षाय नमः । १८० ॐ विशाम्पतये नमः । बालरूपाय । गिरिचराय । गीर्पतये । गोमतीपतये । गङ्गाधराय । गणाध्यक्षाय । गणसेव्याय । गणेश्वराय । गिरीशनयनावासिने । सर्ववासिने । सतीप्रियाय । सत्यात्मकाय । सत्यधराय । सत्यसन्धाय । सहस्रगवे । अपारमहिम्ने । मुक्ताय । मुक्तिदाय । मोक्षकामदाय नमः । २०० ॐ मूर्तिमते नमः । दुर्धराय । अमूर्तये । त्रुटिरूपाय । लवात्मकाय । प्राणेशाय । व्यानदाय । अपानसमानोदानरूपवते । चषकाय । घटिकारूपाय । मुहूर्ताय । दिनरूपवते । पक्षाय । मासाय । ऋतवे । वर्षाय । दिनकालेश्वरेश्वराय । अयनाय । युगरूपाय । कृताय नमः । २२० ॐ त्रेतायुगाय नमः । त्रिपादे । द्वापराय । कलये । कालाय । कालात्मने । कलिनाशनाय । मन्वन्तरात्मकाय । देवाय । शक्राय । त्रिभुवनेश्वराय । वासवाय । अग्नये । यमाय । रक्षसे । वरुणाय । यादसां पतये । वायवे । वैश्रवणाय । शैव्याय नमः । २४० ॐ गिरिजाय नमः । जलजासनाय । अनन्ताय । अनन्तमहिम्ने । परमेष्ठिने । गतज्वराय । कल्पान्तकलनाय । क्रूराय । कालाग्नये । कालसूदनाय । महाप्रलयकृते । कृत्याय । कुत्याशिने । युगवर्तनाय । कालावर्ताय । युगधराय । युगादये । शहकेश्वराय । आकाशनिधिरूपाय । सर्वकालप्रवर्तकाय नमः । २६० ॐ अचिन्त्याय नमः । सुबलाय । बालाय । बलाकावल्लभाय । वराय । वरदाय । वीर्यदाय । वाग्मिने । वाक्पतये । वाग्विलासदाय । साङ्ख्येश्वराय । वेदगम्याय । मन्त्रेशाय । तन्त्रनायकाय । कुलाचारपराय । नुत्याय । नुतितुष्टाय । नुतिप्रियाय । अलसाय । तुलसीसेव्याय नमः । २८० ॐ स्तुष्टाय नमः । रोगनिबर्हणाय । प्रस्कन्दनाय । विभागाय । नीरागाय । दशदिक्पतये । वैराग्यदाय । विमानस्थाय । रत्नकुम्भधरायुधाय । महापादाय । महाहस्ताय । महाकायाय । महाशयाय । ऋग्यजुःसामरूपाय । अथर्वणशाखिनः त्वष्ट्रे । सहस्रशाखिने । सद्वृक्षाय । महाकल्पप्रियाय । पुंसे । कल्पवृक्षाय नमः । ३०० ॐ मन्दाराय नमः । मन्दराचलशोभनाय । मेरवे । हिमालयाय । मालिने । मलयाय । मलयद्रुमाय । सन्तानकुसुमच्छन्नाय । सन्तानफलदाय । विराजे । क्षीराम्भोधये । घृताम्भोधये । जलधये । क्लेशनाशनाय । रत्नाकराय । महामान्याय । वैण्याय । वेणुधराय । वणिजे । वसन्ताय नमः । ३२० ॐ मारसामन्ताय नमः । ग्रीष्माय । कल्मषनाशनाय । वर्षाकालाय । वर्षपतये । शरदम्भोजवल्लभाय । हेमन्ताय । हेमकेयूराय । शिशिराय । शिशुवीर्यदाय । सुमतये । सुगतये । साधवे । विष्णवे । साम्बाय । अम्बिकासुताय । सारग्रीवाय । महाराजाय । सुनन्दाय । नन्दिसेविताय नमः । ३४० ॐ सुमेरुशिखरावासिने नमः । सप्तपातालगोचराय । आकाशचारिणे । नित्यात्मने । विभुत्वविजयप्रदाय । कुलकान्ताय । कुलाधीशाय । विनयिने । विजयिने । वियदे । विश्वम्भराय । वियच्चारिणे । वियद्रूपाय । वियद्रथाय । सुरथाय । सुगतस्तुत्याय । वेणुवादनतत्पराय । गोपालाय । गोमयाय । गोप्त्रे नमः । ३६० ॐ प्रतिष्ठायिने नमः । प्रजापतये । आवेदनीयाय । वेदाक्षाय । महादिव्यवपवे । सुराजे । निर्जीवाय । जीवनाय । मन्त्रिणे । महार्णवनिनादभृते । वसवे । आवर्तनाय । नित्याय । सर्वाम्नायप्रभवे । सुधिये । न्यायनिर्वापणाय । शूलिने । कपालिने । पद्ममध्यगाय । त्रिकोणनिलयाय नमः । ३८० ॐ चेत्याय नमः । बिन्दुमण्डलमध्यगाय । बहुमालाय । महामालाय । दिव्यमालाधराय । जपाय । जपाकुसुमसङ्काशाय । जपपूजाफलप्रदाय । सहस्रमूर्ध्ने । देवेन्द्राय । सहस्रनयनाय । रवये । सर्वतत्त्वाश्रयाय । ब्रध्नाय । वीरवन्द्याय । विभावसवे । विश्वावसवे । वसुपतये । वसुनाथाय । विसर्गवते नमः । ४०० ॐ आदये नमः । आदित्यलोकेशाय । सर्वगामिने । कलाश्रयाय । भोगेशाय । देवदेवेन्द्राय । नरेन्द्राय । हव्यवाहनाय । विद्याधरेशाय । विद्येशाय । यक्षेशाय । रक्षणाय । गुरवे । रक्षःकुलैकवरदाय । गन्धर्वकुलपूजिताय । अप्सरोवन्दिताय । अजय्याय । जेत्रे । दैत्यनिबर्हणाय । गुह्यकेशाय नमः । ४२० ॐ पिशाचेशाय नमः । किन्नरीपूजिताय । कुजाय । सिद्धसेव्याय । समाम्नायाय । साधुसेव्याय । सरित्पतये । ललाटाक्षाय । विश्वदेहाय । नियमिने । नियतेन्द्रियाय । अर्काय । अर्ककान्तरत्नेशाय । अनन्तबाहवे । अलोपकाय । अलिपात्रधराय । अनङ्गाय । अम्बरेशाय । अम्बराश्रयाय । अकारमातृकानाथाय नमः । ४४० ॐ देवानामादये नमः । आकृतये । आरोग्यकारिणे । आनन्दविग्रहाय । निग्रहाय । ग्रहाय । आलोककृते । आदित्याय । वीरादित्याय । प्रजाधिपाय । आकाशरूपाय । स्वाकाराय । इन्द्रादिसुरपूजिताय । इन्दिरापूजिताय । इन्दवे । इन्द्रलोकाश्रयस्थिताय - इनाय । ईशानाय । ईश्वराय । चन्द्राय । ईशाय नमः । ४६० ॐ ईकारवल्लभाय नमः । उन्नतास्याय । उरुवपुषे । उन्नताद्रिचराय । गुरवे । उत्पलाय । उच्चलत्केतवे । उच्चैर्हयगतये । सुखिने । उकाराकारसुखिताय । ऊष्मायै । निधये । ऊषणाय । अनूरुसारथये । उष्णभानवे । ऊकारवल्लभाय । ऋणहर्त्रे । ॠलिहस्ताय । ऋॠभूषणभूषिताय । ऌप्ताङ्गाय नमः । ४८० ॐ ल्^ईमनुस्थायिने नमः । ऌॡगण्डयुगोज्ज्वलाय । एणाङ्कामृतदाय । चीनपट्टभृते । बहुगोचराय । एकचक्रधराय । एकाय । अनेकचक्षुषे । ऐक्यदाय । एकारबीजरमणाय । एऐओष्ठामृताकराय । ओङ्कारकारण्ं ब्रह्मणे । औकाराय । औचित्यमण्डनाय । ओऔदन्तालिरहिताय । महिताय । महतां पतये । अंविद्याभूषणाय । भूष्याय । लक्ष्मीशाय नमः । ५०० ॐ अंबीजरूपवते नमः । अःस्वरूपाय । स्वरमयाय । सर्वस्वरपरात्मकाय । अंअःस्वरूपमन्त्राङ्गाय । कलिकालनिवर्तकाय । कर्मैकवरदाय । कर्मसाक्षिणे । कल्मषनाशनाय । कचध्वंसिने । कपिलाय । कनकाचलचारकाय । कान्ताय । कामाय । कपये । क्रूराय । कीराय । केशीनिषूदनाय (केशीनिसूदनाय) । कृष्णाय नमः । ५२० ॐ कापालिकाय नमः । कुब्जाय । कमलाश्रयणाय । कुलिने । कपालमोचकाय । काशाय । काश्मीरघनसारभृते । कूजत्किन्नरगीतेष्टाय । कुरुराजाय । कुलन्धराय । कुवासिने । कुलकौलेशाय । ककाराक्षरमण्डनाय । खवासिने । खेटकेशानाय । खड्गमुण्डधराय । खगाय । खगेश्वराय । खचराय । खेचरीगणसेविताय नमः । ५४० ॐ खरांशवे नमः । खेटकधराय । खलहर्त्रे । खवर्णकाय । गन्त्रे । गीतप्रियाय । गेयाय । गयावासिने । गणाश्रयाय । गुणातीताय । गोलगतये । गुच्छलाय । गुणिसेविताय । गदाधराय । गदहराय । गाङ्गेयवरदाय । प्रगिने । गिङ्गिलाय । गटिलाय । गान्ताय नमः । ५६० ॐ गकाराक्षरभास्कराय नमः । घृणिमते । घुर्घुरारावाय । घण्टाहस्ताय । घटाकराय । घनच्छन्नाय । घनगतये । घनवाहनतर्पिताय । ङान्ताय । ङेशाय । ङकाराङ्गाय । चन्द्रकुङ्कुमवासिताय । चन्द्राश्रयाय । चन्द्रधराय । अच्युताय । चम्पकसन्निभाय । चामीकरप्रभाय । चण्डभानवे । चण्डेशवल्लभाय । चञ्चच्चकोरकोकेष्टाय नमः । ५८० ॐ चपलाय नमः । चपलाश्रयाय । चलत्पताकाय । चण्डाद्रये । चीवरैकधराय । अचराय । चित्कलावर्धिताय । चिन्त्याय । चिन्ताध्वंसिने । चवर्णवते । छत्रभृते । छलहृते । छन्दसे । च्छुरिकाच्छिन्नविग्रहाय । जाम्बूनदाङ्गदाय । अजाताय । जिनेन्द्राय । जम्बुवल्लभाय । जम्बारये । जङ्गिटाय नमः । ६०० ॐ जङ्गिने नमः । जनलोकतमोऽपहाय । जयकारिणे । जगद्धर्त्रे । जरामृत्युविनाशनाय । जगत्त्रात्रे । जगद्धात्रे । जगद्ध्येयाय । जगन्निधये । जगत्साक्षिणे । जगच्चक्षुषे । जगन्नाथप्रियाय । अजिताय । जकाराकारमुकुटाय । झञ्जाछन्नाकृतये । झटाय । झिल्लीश्वराय । झकारेशाय । झञ्जाङ्गुलिकराम्बुजाय । झञाक्षराञ्चिताय नमः । ६२० ॐ टङ्काय नमः । टिट्टिभासनसंस्थिताय । टीत्काराय । टङ्कधारिणे । ठःस्वरूपाय । ठठाधिपाय । डम्भराय । डामरवे । डिण्डिने । डामरीशाय । डलाकृतये । डाकिनीसेविताय । डाढिने । डढगुल्फाङ्गुलिप्रभाय । णेशप्रियाय । णवर्णेशाय । णकारपदपङ्कजाय । ताराधिपेश्वराय । तथ्याय । तन्त्रीवादनतत्पराय नमः । ६४० ॐ त्रिपुरेशाय नमः । त्रिनेत्रेशाय । त्रयीतनवे । अधोक्षजाय । तामाय । तामरसेष्टाय । तमोहर्त्रे । तमोरिपवे । तन्द्राहर्त्रे । तमोरूपाय । तपसां फलदायकाय । तुट्यादिकलनाकान्ताय । तकाराक्षरभूषणाय । स्थाणवे । स्थलिने । स्थिताय । नित्याय । स्थविराय । स्थण्डिलाय । स्थिराय - स्थूलाय नमः । ६६० ॐ थकारजानवे नमः । अध्यात्मने । देवनायकनायकाय । दुर्जयाय । दुःखघ्ने । दात्रे । दारिद्र्यच्छेदनाय । दमिने । दौर्भाग्यहर्त्रे । देवेन्द्राय । द्वादशाराब्जमध्यगाय । द्वादशान्तैकवसतये । द्वादशात्मने । दिवस्पतये । दुर्गमाय । दैत्यशमनाय । दूरगाय । दुरतिक्रमाय । दुर्ध्येयाय । दुष्टवंशघ्नाय नमः । ६८० ॐ दयानाथाय नमः । दयाकुलाय । दामोदराय । दीधितिमते । दकाराक्षरमातृकाय । धर्मबन्धवे । धर्मनिधये । धर्मराजाय । धनप्रदाय । धनदेष्टाय । धनाध्यक्षाय । धरादर्शाय । धुरन्धराय । धूर्जटीक्षणवासिने । धर्मक्षेत्राय । धराधिपाय । धाराधराय । धुरीणाय । धर्मात्मने । धर्मवत्सलाय नमः । ७०० ॐ धराभृद्वल्लभाय नमः । धर्मिणे । धकाराक्षरभूषणाय । नर्मप्रियाय । नन्दिरुद्राय । नेत्रे । नीतिप्रियाय । नयिने । नलिनीवल्लभाय । नुन्नाय । नाट्यकृते । नाट्यवर्धनाय । नरनाथाय । नृपस्तुत्याय । नभोगामिने । नमःप्रियाय । नमोऽन्ताय । नमितारातये । नरनारायणाश्रयाय । नारायणाय नमः । ७२० ॐ नीलरुचये नमः । नम्राङ्गाय । नीललोहिताय । नादरूपाय । नादमयाय । नादबिन्दुस्वरूपकाय । नाथाय । नागपतये । नागाय । नगराजाश्रिताय । नगाय । नाकस्थिताय । अनेकवपुषे । नकाराक्षरमातृकाय । पद्माश्रयाय । परस्मै ज्योतिषे । पीवरांसाय । पुटेश्वराय । प्रीतिप्रियाय । प्रेमकराय नमः । ७४० ॐ प्रणतार्तिभयापहाय नमः । परत्रात्रे । पुरध्वंसिने । पुरारये । पुरसंस्थिताय । पूर्णानन्दमयाय । पूर्णतेजसे । पूर्णेश्वरीश्वराय । पटोलवर्णाय । पटिम्ने । पाटलेशाय । परात्मवते । परमेशवपुषे । प्रांशवे । प्रमत्ताय । प्रणतेष्टदाय । अपारपारदाय । पीनाय । पीताम्बरप्रियाय । पवये नमः । ७६० ॐ पाचनाय नमः । पिचुलाय । प्लुष्टाय । प्रमदाजनसौख्यदाय । प्रमोदिने । प्रतिपक्षघ्नाय । पकाराक्षरमातृकाय । भोगापवर्गस्य फलाय । फलिनीशाय । फलात्मकाय । फुल्लदम्भोजमध्यस्थाय । फुल्लदम्भोजधारकाय । स्फुटज्ज्योतिषे - द्योतये । स्फुटाकाराय । स्फटिकाचलचारकाय । स्फूर्जत्किरणमालिने । फकाराक्षरपार्श्वकाय । बालाय । बलप्रियाय । बान्ताय नमः । ७८० ॐ बिलध्वान्तहराय नमः । बलिने । बालादये । बर्बरध्वंसिने । बब्बोलामृतपानकाय । बुधाय । बृहस्पतये । वृक्षाय । बृहदश्वाय । बृहद्गतये । बपृष्ठाय । भीमरूपाय । भामयाय । भेश्वरप्रियाय । भगाय । भृगवे । भृगुस्थायिने । भार्गवाय । कविशेखराय । भाग्यदाय नमः । ८०० ॐ भानुदीप्ताङ्गाय नमः । भनाभये । भमातृकाय । महाकालाय । महाध्यक्षाय । महानादाय । महामतये । महोज्ज्वलाय । मनोहारिणे । मनोगामिने । मनोभवाय । मानदाय । मल्लघ्ने । मल्लाय । मेरुमन्दरमन्दिराय । मन्दारमालाभरणाय । माननीयाय । मनोमयाय । मोदिताय । मदिराहाराय नमः । ८२० ॐ मार्तण्डाय नमः । मुण्डमुण्डिताय । महावराहाय । मीनेशाय । मेषगाय । मिथुनेष्टदाय । मदालसाय । अमरस्तुत्याय । मुरारिवरदाय । मनवे । माधवाय । मेदिनीशाय । मधुकैटभनाशनाय । माल्यवते । मेघनाय । माराय । मेधाविने । मुसलायुधाय । मुकुन्दाय । मुररीशानाय नमः । ८४० ॐ मरालफलदाय नमः । मदाय । मोदनाय मदनाय । मोदकाहाराय । मकाराक्षरमातृकाय । यज्वने । यज्ञेश्वराय । यान्ताय । योगिनां हृदयस्थिताय । यात्रिकाय । यज्ञफलदाय । यायिने । यामलनायकाय । योगनिद्राप्रियाय । योगकारणाय । योगिवत्सलाय । यष्टिधारिणे । यन्त्रेशाय । योनिमण्डलमध्यगाय । युयुत्सुजयदाय नमः । ८६० ॐ योद्ध्रे नमः । युगधर्मानुवर्तकाय । योगिनीचक्रमध्यस्थाय । युगलेश्वरपूजिताय । यान्ताय । यक्षैकतिलकाय । यकाराक्षरभूषणाय । रामाय । रमणशीलाय । रत्नभानवे । उरुप्रियाय । रत्नमौलिने । रत्नतुङ्गाय । रत्नपीठान्तरस्थिताय । रत्नांशुमालिने । रत्नाढ्याय । रत्नकङ्कणनूपुराय । रत्नाङ्गदलसद्बाहवे । रत्नपादुकामण्डिताय । रोहिणीशाश्रयाय नमः । ८८० ॐ रक्षाकराय नमः । रात्रिञ्चरान्तकाय । रकाराक्षररूपाय । लज्जाबीजाश्रिताय । लवाय । लक्ष्मीभानवे । लतावासिने । लसत्कान्तये । लोकभृते । लोकान्तकहराय । लामावल्लभाय । लोमशाय । अलिगाय । लिङ्गेश्वराय । लिङ्गनादाय । लीलाकारिणे । ललम्बुसाय । लक्ष्मीवते । लोकविध्वंसिने । लकाराक्षरभूषणाय नमः । ९०० ॐ वामनाय नमः । वीरवीरेन्द्राय । वाचालाय । वाक्पतिप्रियाय । वाचामगोचराय । वान्ताय । वीणावेणुधराय । वनाय । वाग्भवाय । वालिशध्वंसिने । विद्यानायकनायकाय । वकारमातृकामौलये । शाम्भवेष्टप्रदाय । शुकाय । शशिने । शोभाकराय । शान्ताय । शान्तिकृते । शमनप्रियाय । शुभङ्कराय नमः । ९२० ॐ शुक्लवस्त्राय नमः । श्रीपतये । श्रीयुताय । श्रुताय । श्रुतिगम्याय । शरद्बीजमण्डिताय । शिष्टसेविताय । शिष्टाचाराय । शुभाचाराय । शेषाय । शेवालताडनाय । शिपिविष्टाय । शिबये । शुक्रसेव्याय । शाक्षरमातृकाय । षडाननाय । षट्करकाय । षोडशस्वरभूषिताय । षट्पदस्वनसन्तोषिने । षडाम्नायप्रवर्तकाय नमः । ९४० ॐ षड्रसास्वादसन्तुष्टाय नमः । षकाराक्षरमातृकाय । सूर्यभानवे । सूरभानवे । सूरिभानवे । सुखाकराय । समस्तदैत्यवंशघ्नाय । समस्तसुरसेविताय । समस्तसाधकेशानाय । समस्तकुलशेखराय । सुरसूर्याय । सुधासूर्याय । स्वःसूर्याय । साक्षरेश्वराय । हरित्सूर्याय । हरिद्भानवे । हविर्भुजे । हव्यवाहनाय । हालासूर्याय । होमसूर्याय नमः । ९६० ॐ हुतसूर्याय नमः । हरीश्वराय । ह्रांबीजसूर्याय । ह्रींसूर्याय । हकाराक्षरमातृकाय । ळंबीजमण्डिताय । सूर्याय । क्षोणीसूर्याय । क्षमापतये । क्षुत्सूर्याय । क्षान्तसूर्याय । ळङ्क्षःसूर्याय । सदाशिवाय । अकारसूर्याय । क्षःसूर्याय । सर्वसूर्याय । कृपानिधये । भूःसूर्याय । भुवःसूर्याय । स्वःसूर्याय नमः । ९८० ॐ सूर्यनायकाय नमः । ग्रहसूर्याय । ऋक्षसूर्याय । लग्नसूर्याय । महेश्वराय । राशिसूर्याय । योगसूर्याय । मन्त्रसूर्याय । मनूत्तमाय । तत्त्वसूर्याय । परासूर्याय । विष्णुसूर्याय । प्रतापवते । रुद्रसूर्याय । ब्रह्मसूर्याय । वीरसूर्याय । वरोत्तमाय । धर्मसूर्याय । कर्मसूर्याय । विश्वसूर्याय नमः । विनायकाय नमः । १००१ ॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये सूर्यसहस्रनामावलिः समाप्ता । Proofread by PSA Easwaran
% Text title            : Shri Surya Sahasranamavali 2  1000 Names
% File name             : sUryasahasranAmAvalI2.itx
% itxtitle              : sUryasahasranAmAvaliH 2 (rudrayAmalatantre devIrahasye savitre bhAskarAya bhagAya)
% engtitle              : sUrya sahasranAmavali 2
% Category              : sahasranAmAvalI, navagraha
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : From the corresponding stotra
% Proofread by          : PSA Easwaran
% Description-comments  : rudrayAmalatantre devIrahasye paTala 34.  See corresponding stotra.
% Indexextra            : (scan, stotra, nAmAvalI)
% Latest update         : January 11, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org