सप्तसप्तिसप्तकम्

सप्तसप्तिसप्तकम्

(चामर) ध्वान्त-दन्ति-केसरी हिरण्य-कान्ति-भासुरः कोटि-रश्मि-भूषितस्तमोहरोऽमितद्युतिः । वासरेश्वरो दिवाकरः प्रभाकरः खगो भास्करः सदैव पातु मां विभावसू रविः ॥ १॥ यक्ष-सिद्ध- किन्नरादि-देवयोनि-सेवितं तापसैरृषीश्वरैश्च नित्यमेव वन्दितम् । तप्त-काञ्चनाभमर्कमादिदैवतं रविं विश्व-चक्षुषं नमामि सादरं महाद्युतिम् ॥ २॥ भानुना वसुन्धरा पुरैव निमिता, तथा भास्करेण तेजसा सदैव पालिता मही । भूर्विलीनतां प्रयाति काश्यपेयवर्चसा तं रवि भजाम्यहं सदैव भक्तिचेतसा ॥ ३॥ अंशुमालिने तथा च सप्त-सप्तये नमो बुद्धिदायकाय शक्तिदायकाय ते नमः । अक्षराय दिव्य-चक्षुषेऽमृताय ते नमः शङ्ख-चक्र-भूषणाय विष्णु-रूपिणे नमः ॥ ४॥ भानवीय-भानुभिर्नभस्तलं प्रकाशते भास्करस्य तेजसा निसर्ग एष वर्धते । भास्करस्य भा सदैव मोदमातनोत्यसौ भास्करस्य दिव्य-दीप्तये सदा नमो नमः ॥ ५॥ अन्धकार-नाशकोऽसि रोगनाशकस्तथा भो ममापि नाशयाशु देह-चित्त-दोषताम् । पाप-दुःख-दैन्यहारिणं नमामि भास्करं शक्ति-धैर्य-बुद्धि-मोद-दायकाय ते नमः ॥ ६॥ भास्करं दयार्णवं मरीचिमन्तमीश्वरं लोकरक्षणाय नित्यमुद्यतं तमोहरम् । चक्रवाक-युग्म-योग-कारिणं जगत्पतिं पद्मिनीमुखारविन्द-कान्तिवर्धनं भजे ॥ ७॥ सप्तसप्ति-सप्तकं सदैव यः पठेन्नरो भक्तियुक्तचेतसा हृदि स्मरन् दिवाकरम् । अज्ञता-तमो विनाश्य तस्य वासरेश्वरो नीरुजं तथा च तं करोत्यसौ रविः सदा ॥ ८॥ इति श्री आपटीकरविरचितं सप्तसप्तिसप्तकं सम्पूर्णम् । Encoded and proofread by Mandar Mali aryavrutta gmail.com
% Text title            : Saptasaptisaptakam
% File name             : saptasaptisaptakam.itx
% itxtitle              : saptasaptisaptakam (ApaTIkaravirachitam)
% engtitle              : saptasaptisaptakam
% Category              : navagraha, ApaTIkara
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Author                : ma. sa. ApaTIkara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mandar Mali aryavrutta gmail.com
% Proofread by          : Mandar Mali aryavrutta gmail.com
% Description/comments  : stotrapanchadashI by Shri M. S. Apatikar, Satara
% Source                : Sharada year 11, Vol 21-22, September 1970
% Indexextra            : (Scan)
% Acknowledge-Permission: Pt. Vasant A. Gadgil, Sharada Gaurava Granthamala, 425 Sadashv Peth, Pune 30
% Latest update         : September 14, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org