श्रीश्वेतारण्यस्तुतिः

श्रीश्वेतारण्यस्तुतिः

श्रीमत्कीर्तिपवित्रितत्रिजगतश्चेतस्य रक्षाच्छला(जगतः श्वेतस्य) च्छ्वेतारण्यपुरे चिराय विहरन् देवो विभूत्यै भुवः । सत्यज्ञानसुधैकमूर्तिरखिलानर्थान् कृतान्तद्विषन् दाता मे भवतादपारकरुणापीयूषपाथोनिधिः ॥ १॥ श्रीमानद्भुतसत्कवित्वपदवीनित्याध्वनीनो वशी यो जागर्ति जगत्प्रकाशमहिमा वीरः प्रकाशेश्वरः । तस्य श्रीरविवर्मदेवनृपतेर्वाचा कृतान्तद्रुहः श्वेतारण्यविहारिणो भगवतः सेवाक्रमो वक्ष्यते ॥ २॥ जय जय जगदेकनाथ जनिमरणजलधितरणपोतायमानकरुणाकटाक्षलेश निशाकरकलापीड विशालतरभक्तिनिरतिशयश्वेतमानमानसश्वेतमुनिजीवितजीवातुलतापल्लवस्य निशातशूलविदारितकृतान्तभुजान्तरालस्य भगवतः परक्रोडपुरे परिक्रीडमानस्य चरणसरसिजयुगलमगलितादरमनुदिनमुपासे उदयशैलशिखरमधिरुक्षत्युपचिततमःपटलपाटनोद्वेगिनि उद्वेलवियोगवेदनाकलुषितचक्रवाकमहिलाचक्रवालसम्प्रेक्ष्यमाणोदये भगवति दिवाकरे सपद्युज्जृम्भमाणप्राभातिकमहितमङ्गलशङ्खध्वनिश्रवणविद्राणनिद्राविशेषसमधिकमनःप्रसादः समुत्थाय समाहितात्मा सकललोकप्रसिद्धमत्यन्तपुण्यं श्वेतारण्यं पुरोत्तममुत्तरेण प्रकाशमानमप्रमेयानुभावप्रकाशभूपालमौलिमण्डनेन माहाजनिककर्मणा महाराजेन रामवर्मणा निर्मापितमम्लानपराक्रमप्रसरप्रतिहतप्रतिमपक्षशर्मणा चातुराश्रम्यधर्मैकवर्मणा परितः प्रकल्पितानल्पशिल्पबन्धुरोदारमणिशिलाबन्धं सर्वकालमनोहरं सरोवरमवगाह्य कृताप्लवः शनैरुत्तरगोपुरद्वारेणान्तः प्रविष्टो विमलकान्तकमलाकरान्तरवगाहवारिकृतविग्रहः समग्रकल्याणोदयकारणस्य देवस्य कारणेश्वरस्य पुरः परिभ्राजमाने नभसीव सदा ग्रहसत्कदम्बकशोभमानमानस इव स्फुरदवदातप्रकाशराजहंसावतरभासुरे कालजरणकेलिकलितयौगिकाभिधाने निरवधिकदुरितपुञ्जभञ्जने कारञ्जरमहातीर्थे विहितमङ्गलस्नानविधिरुभयतः सलिलसम्भेदसम्भृतरामणीयकमधिष्ठाय मणिकुट्टिममनुष्ठितप्रगेतनक्रियाकलापः शुचिभसितविहितशिरोव्रतः त्रिमूर्तिमयत्रिपुण्डकधारणपवित्रितगात्रः तमेव भगवन्तमुमाकान्तं श्रीकारणपुरेश्वरं पुरस्तादुपतिष्ठे ॥ ३॥ ततश्च निर्गतस्तेनैव मार्गेण उत्तरगोपुरबहिष्ठस्य सरोवरस्यैव पश्चिमतीरे विराजमानं दुश्च्यवनवैरिसीमन्तिनीजनसान्तापिकापदानं मान्धातृमङ्गलमपुरीमण्डनं पुण्डरीकाक्षमभिवन्द्य वृत्तः प्रणतजनतानिर्वाणकारणस्य दक्षिणतो वर्तमानं तदीयपादारविन्दन्यासविभास्वरं वैरपुरफुटजारण्यमध्यमभवनाभिधानं पुरत्रयं परिष्कुर्वाणं पुरत्रयवैरिणं क्रमेण प्रणम्य श्रीमत्पुरे क्रोडपुरोत्तरद्वारपार्श्वसन्निहितस्य निःसीमकरुणासागरस्य सागरसुतासुकृतावलेपलक्षणवक्षःस्थलस्य श्वेतमुनिपरिरक्षणाय किल समासेदुषो विषयमयतिमिङ्गिलसङ्कुलभीषणभवाम्बुराशितारणपरमनाविकस्य नावापुरनायकस्य नरकान्तकस्य चरणसरसिजद्वन्द्वमभिवन्दे ॥ ४॥ अवस्थाय च तत्रैव पुनरवहितकरणकलापो दक्षिणदिशाभिमुखो दैवायवैवस्वतवामलोचनावैधव्यव्रतोपदेशदेशिकाय विहितप्रणामाञ्जलिरनवरतनिषेवणोत्सुकायमानजनताछनसङ्क्षुण्णया प्रदक्षिणसरण्या सञ्चरमाणे दक्षिणेन पुरोत्तममक्षीणशिक्षाविशेषधुरीणतक्षवरकरकौशलीसीमानं अक्षामरक्षानुलेपधवलां अत्रिकरालगरलायुधमण्डलिमण्डनां अधिकसुकुमारकरारविन्दकलितनिशितशिखत्रिशिखशिखरनिर्भिद्यमानकठोरकीनाशवक्षःपीठामयित्वर्य (?) अप्रतिमां प्रतिमां शैलीं प्रणिपत्य प्रतिष्ठमानोदक्षिणापरस्यां हरिति हरिदुपलमणिप्रकाशचौरिकाधौरेयकशरीरं मृदुकुटिलनीलकचनिचयनिबन्धनवखण्डमण्डलमिन्दिरपटलविलसदलकाञ्चलसश्चलनशङ्कमानपङ्केरुहायतविलोचनं इन्दुकिरणसुन्दरमन्दहासममितम्पचमदनावेशवशंवदपशुपालबालिकाकुचकलशघुसृणपङ्किलतुङ्गविशालभुजान्तरवलमानतुलसीदाममेदुराभोगवनमालं उन्निद्रकान्तिभरहारिद्रवसनप्रभापरिहसितक्षणप्रभाविलासमतिवेलरुचिरचामीकरनूपुरपरिष्कृतपादपल्लवमधरितसुधारसमधुरिममुरलीनादतरलीकृतगोगोपिकागोधननयनसमापीयमानकामनीयकं गोशालविहारिणं भगवन्तं नन्दनन्दनमुपासे ॥ ५॥ पुरतश्च तस्य पुरुषोत्तममत्तकाशिनीरूपनिस्तुलगात्रलक्ष्मीनिरीक्षणक्षणसमेधमानमनोभवावेशविवशीकृतशशिशेखरपोषपीयूषनिष्यन्दमिन्द्रनीलमणिश्यामलकोमलाकारं इन्दिरारमणप्रसादैकमन्दिरं इन्द्रारिवीरभयङ्करकरसरसीरुहविरोचमानशरशरासनमुत्कटबुक्कनध्वाननिर्धूयमानभक्तभयकुक्कुरनिकुरुम्बसम्भृतमुद्भटाटोपलुब्धकवरपरीतपार्श्वमाखेटलीलापरिश्रमकन्दलितस्वसुधाबिन्दुसुन्दरवदनेन्दुमण्डलममरमण्डलमकुटमण्डनीकृतचरणपुण्डरीकमखिलभुवनतिलकभूतं भूतनाथं प्रणिपातपुरःसरं प्रदक्षिणीकृत्य तत उत्तारां मुक्तनिखिलदोषेण लुप्तविषयाभिलाषेण भक्तजनेनाधिष्ठितस्य स्फुरदतुलविमलविविधवृन्दसुन्दरस्य बलिपीठिकामन्दिरस्य पश्चात् प्राङ्मुखतया अवस्थाय समस्ताधारभूताय निरस्तानर्थाय कार्त्तान्तभयाक्रतन्तश्वेतमुनिपरिरक्षणार्थमवनीलोकमलङ्कृतसात्वताया महेश्वराय शिरसि विरचिताञ्जलिः साष्टाङ्गपातं नमस्कृत्य प्रत्यक्प्रतिहारमार्गेण शनैरन्तःप्रवेष्टुमुपक्रमे ॥ ६॥ उभयतश्चोपविष्टैः खण्डितसांसारिकाभिलाषैरविरतविहितभगवदुपासनाविशुद्धचित्तैरवनिदेवविशिष्टैः अनुमोदितप्रवेशः प्रशस्तभसितविरचितत्रिपुण्ड्रमण्डने विद्योतमानरुद्राक्षमालाभारिणा शश्वदभ्यस्यमानशतरुद्रीयेण पावनपञ्चाक्षरमहामन्त्रसन्ततजपासक्तचित्तेन सततसङ्कीर्त्यमानभगवन्नामधेयेन विपुलभागधेयेन परमशिवपदारविन्दद्वन्द्वनिरन्तरध्यानजनितस्वरूपानन्दानुभवविगलदश्रुधाराविलवदनेन महता भक्तवर्गेण नित्यविराजितस्य सत्यलोकस्येव चतुराननोचार्यमाणत्रयीविद्यापावनस्य श्वेतद्वीपस्येव नित्यप्रसादविकस्वरनेत्रनारायणसनिधानमहनीयस्य राशिचक्रस्येव सदामन्दभास्वद्गोत्रोद्भवबुधगुरुकविद्विजाधिपमण्डितस्य मणिमण्डपस्य पश्चादवस्थितः किञ्चिदालक्ष्यमाणविग्रहं सर्वलोकैकनाथं शर्वाणीसुचरिताभोगसर्वस्वं निर्वासितकृतान्तगर्वोदयमीश्वरं नमस्कुर्वे ॥ ७॥ ततश्च प्रादक्षिण्यक्रमादुत्तरतो गच्छन्नुत्तरद्वारमार्गस्य पश्चादेव स्थितमुपस्थायुक्तजनसमस्तानर्थनिर्वर्तकमुत्तुङ्गरजतपर्वत..? र्वं? सर्वङ्कषधामानं उच्चतरककुदशिखरलम्बमानमन्दारमालिकानिर्झरोद्गारप्रवर्धमानप्रभामण्डलमङ्कावसक्तगाङ्गेयकिङ्किणीदामसौदामिनीरां(?) तापशोभितं(?) सर्वेश्वरोपवाह्यं श्रीनन्दिनामानं अपरिमेयमाहात्म्यभूमानं प्रत्यक्षधर्ममूर्तिं महोक्षं प्रणम्य प्राङ्मुखं किञ्चिदुपगम्य भगवत्प्रासादाग्रजाग्रच्छातकुम्भकुम्भप्रणामानन्तरयथागतमावर्तमानः सुमुखिनीयसमस्तनाथाय निबद्धाञ्जलिः शर्ववामाङ्कमङ्गलालङ्कारांसर्वमङ्गलां नमस्यामि ॥ ८॥ ततो हस्तं (हं तु) दक्षिणेन पथा प्राचीनं (प्राच्यां) दिशि प्रस्तुतप्रचारः दक्षिणतो दीव्यमानाप्यानतनुकारिसन्तानदूरीकृतसिन्दूरपूरसौभाग्यालेपमिन्दुशकलालङ्कारमहामस्तकं अस्तिमितकर्णयुगलसमीरणगतागतकेलिडोलायमान इव च चक्रमत्तमातङ्गवक्त्रं भगवन्तं द्वैमातुरं समातृवर्गं समानम्य तत्सविधवर्तिनं दुःसहभववेदनासमुत्सारणदक्षिणं दक्षिणामूर्तिं दक्षिणभित्तिभुवि चित्रनिवेशिताकारं चित्रीयमाणचरित्रसन्तानमनन्तं अनन्तानन्दचिद्धनं अनन्तशायिनं चिरन्तनं पुमांसं प्रणिपत्य तथैव गत्वा विहितचण्डेश्वरप्रणामविधिःआवृत्तिपथाभिवन्दितस्य दन्तावलवदनस्य भवनमुत्तरेण भक्तजनदुस्तरहस्तापविस्तारर्तनकर्तरीमरालकोमलकालिमोषचितकेशपाशनववलाहकजालवलाकायमानशेखरशशाङ्कलेखामक्षोभणीयदक्षविपक्षहृदयविक्षोभणदक्षचटुलकुटिलकटाक्षपातामधरितकम्बुराजकण्ठकाण्डविरोचमानमङ्गलालङ्कारमहिमोदयहेलागलितकरालहालाहलानुभावामुत्तङ्गुनिस्तलनिरन्तरमनोज्ञकुचकुम्भपरिशुम्भदतिधवलभसितलेपसमुन्नेयस्मरविवशपुरमथनपरिरम्भमहोत्सवामधिकबहलपुण्यलावण्यनदीविपुलपुलिनायमानजघनमण्डलां अखिलविबुधलोकवतंसीकृतपादारविन्दाम अनेकविभूषणमणिमयूखजालशबलिताकारामाकरमिव सौन्दर्यस्य, आभोगमिव सौभाग्यस्य, निलयमिव विलासलक्ष्म्याः, विलयमिव विपदुदयस्य, परमशिवपरमशक्तिभूतां भवानीमभ्यवर्तिनं च विस्तीर्णदुरितनिकरदावशिखिनं शिखिवाहनं शिरसा प्रणमामि ॥ ९॥ उत्तरेण च देवीमत्युदारबहुविधस्तुतिवचनमुखरितमुखैर्महाशैवैः अनवरतमशून्योपकण्ठं सोपानदेशमधिगम्य सम्यगवनम्रमस्तकस्थलसन्न्यस्तप्रणामाञ्जलिरुत्तंसीकृतमुग्धमृगाङ्कलेखानिर्मलप्रभावलेपदत्तहस्तनिस्तुषानेकप्रदीपजालप्रकाशप्रकामप्रतिहन्यमानतिमिरावतारं अखिलभुवनसुचरिताभोगमिव गृहीतविग्रहं उद्ग्रगर्वोदयदुर्वारपरेतराजजीवनग्रसनरसिकसदरुणकोमलपाणिपङ्केरुहं श्रीमत्पुरक्रोडपुरविहारिणं अशेषलोकैककारणं परमशिवमवनमामि ॥ १०॥ निष्क्रान्तश्च पुरोत्तमाद्विहितनिखिलदैवतप्रणतिः कृतदेवयात्रः कुहचन विहतान्तराये विविक्ते प्रदेशे भगवत्पदपयोज एव निवेशितमानसः कमपि समयं विश्राम्यामि ॥ ११॥ लम्बमाने च पुनरम्बरपथादम्बरमणौ निष्क्रम्य तस्मादुत्तरलभसलपालिकम्बलितगगनतलेन आरामवर्त्मना कौबेरीं ककुभं प्रतिष्ठमानो नातिदूर एव नवीनबिसकुसुमाभिरामसुषमां उग्रतरविक्रमक्रशितशक्रपराक्रमसमुद्धतकासारासुरजीवितभासुरशुम्मासुरडम्भोदयहरणनिपुणशातमुखशूलवररुचिरकरसरोरुहां अहार्यशौर्यगरिमोष्मायमाणभुजासम्भारसम्भूताहम्भावभासुरशुम्भनिशुम्भासुरडम्भोदयनिष्कलीकरणनिष्करुणां चरणनलिननिषेवणपरायणजनतासकलमङ्गलदायिनीं अल्पेतराक्रान्तपद्मपद (पद्मपाद) मुनिपरिपालनच्छद्मना (?) विश्वलोकभवायाविर्भूतां शर्करवरारामविहारिणीं कात्यायनीमुपासे ॥ १२॥ ततः पश्चिमायामाशायां आशापालमृगलोचनाजनबलापकारकचग्राहजाग्रदुदग्रपराक्रमदारुणदारुकनामदानवेश्वरदावानलहेलाकनिरवशेषीकरण ..... तकालिकां अमलमरकतशिलातलप्रतिमल्लगण्डमण्डलप्रतिबिम्बितलम्बमानमहावेतण्डकुण्डलां आत्मपदनिषेवणप्रवणक्षोणिदेवप्रवरानुजिघृक्षया तदुपसर मुपसेदुषीमनुवत्सरवर्तमानवल्गुतरफल्गुनीयात्रासमागतमहाजनपरिपालनजागरूकनिर्मलहृदयरविवर्मक्षितिपतिनिरुपमानुग्रहकरकटाक्षपातचरितार्थीकृतसमस्तभक्तवर्गां अप्रतिमभक्तिभरितपिप्पलग्रामनिर्भरविलसदगदङ्कारपुङ्गलमङ्गलकुलदेवतामतिविपुलसङ्क्रमाभिधानपरमारामविरचितविहारां समरमुखसरभसपरिहिण्डमानचण्डमुण्डमहासुरमुण्डपिण्डखण्डनपण्डितमण्डलाग्रकोदण्डमण्डलाग्रप्रचण्डभुजदण्डां चामुण्डां चाभिवन्द्य पुनः कारञ्जराख्ये महातीर्थ एव सायन्तनं विदधे ॥ १३॥ सान्ध्यमहनिषेवणकुतूहलसमागतस्य महाजनकस्य महता कलकलेन किश्चिदुन्मनायमान इव प्रविश्याभ्यन्तरमभितः सोपानमवतिष्ठमानैः अतिवेलभक्तिभारविनम्रकन्धरैरनेकशंङ्खवेणुकाहलमुखमुरजमुखविचित्रवादित्रनिनदभेदव्यतिकरितजयजयध्वानबधिरितदिगन्तरैः अधीयद्भिः ऋग्यजुषी गायद्भिः सामाथर्व भावयद्भिः भागीरथीदेवताभञ्जनं वर्णयद्भिः पुण्यजनाधिराजभुजवनाटोपपाटवमुच्चारयद्भिः अव्य[च्युत]थरथाङ्गविश्राणनोदन्तं व्याचक्षाणैर्दक्षाध्वरविध्वंससंरम्भं शीलयद्भिः कालकूटक्ष्वेलकबलीकारकारुण्यमभ्यस्यमानैः रभससञ्चारसंहारित्रिपुरीनिवासनदुरासददेवारातिवीरविशसनापदानं चिन्तयद्भिरन्धकमहासुरमथनानुभावं संवदद्भिः शम्बरपरिपन्थिशरीरशातनं पाठयद्भिः पार्वतीपरिणयपरमोत्सवाडम्बरं प्रपञ्चयद्भिः विरिञ्चशिरःकर्तनलीलां प्रशंसद्भिः प्रकृतिनिरवग्रहप्रेतराज निरुपमाहोपुरुषिकाविलोपनवैभवमुपवीणयद्भिः उपश्लोकयद्भिः नदद्भिः नन्दद्भिः नृत्यद्भिश्च भक्तजनैः असङ्ख्यैः निवसितेन[निबिडितेन]पथा समेत्य बद्धाञ्जलिः अस्तशैलविलीयमानसवितृसमर्पितप्रभातिशयप्रदीपप्रकरज्वालाजालजाज्वल्यमानकनकाभरणसुषमानुविद्धमणिगणकिरणघटितशतमखशरासनशतशातितसदेशनानार्तवनव्यतमसुमनोविशेषविरचितनूतनमालासहस्रविराजमानं सत्यज्ञानानन्दरूपम्भगवन्तं मृत्युञ्जयमत्यादरेण प्रणमामि प्रणमामि च ॥ १४॥ जय जय जगदन्तकान्तक देवदेव वेगजितलोकनिरवधिकदुरितभरतिमिरप्रकरप्रभाकर प्रसीद मयि प्रणमति प्रणमति। । त्वमेव खलु सत्यविज्ञानरसैकरूपमनुपाधिकमद्वितीयमात्मतत्त्वमसि । स एव पुनरपि विद्यावस्थायामगुणान्तरसम्पृक्तसत्त्वगुणप्रतिबिम्बितात्मा सकलसाक्षितामवलम्बसे । त्रिगुणप्रधानं च प्रधानतत्त्वमधिष्ठाय मूर्तित्रयपरिग्रहेण जगतः सर्गादिकमावर्तयसि । सृज्यमात्रानुवेशेन च जीवभावमावहसि । सन्ततं च नियन्तृत्वेन वर्तमानो निजपदपयोजमभजतां बन्धनं भजतां चानुग्रहं विदधासि । इच्छया च स्वच्छचेतसां भक्तिभाजां तेषु तेषु विविधेषु क्षेत्रेषु सन्निधत्से । तेषु तेषु चर्यशन्तेषु [चत्वरान्तरेषु] ते ते महात्मानं तैस्तैः प्रशस्तैर्विधानैर्भवन्तमेव समाराध्य तत्तदभिलषितमशेषेण लेभिरे ॥ १५॥ तथा च किल कार्तान्तिकादिष्टादकालमृत्योः अत्यन्तमुद्विजमानो मुनिदारकः श्वेतो नाम विश्रुतो विश्वजनीनशीलात् भगवतो नारदादवाप्तमहामन्त्रः तदुपदेशेन भवन्तमेव तन्निरसनकर्मण्यलङ्कर्मीणं प्रसादयिष्यन् इलातल। प्रथितस्य निलानिकटवर्तिनः पिप्पलतरोरधस्तात् अपहस्तितदेवतान्तरं चिरात् तपस्यति स्म । अवसितप्राये चायुषि भीषणाकारमवाचीनदिशः समायान्तमवारणीयरभसावलेपमन्तकमारादुपलभ्य भयविक्लबात्मा सहसैव पलायमानः पारेनिलं परिशोभमानं नावाक्षेत्रं समासाद्य पुरातनानामपि नवानां कविमुख्यानामपि तत्तद्विषयप्रबन्धविमुखानां महायोगिनामृषभदेवभुवामभिलाषेण तस्मिन् कृतसन्निधानं भगवन्तं मधुकैटभान्तकं शरणमुपजगाम । स च भगवान् महामायानियन्ता शरणागतं ऋषिकुमारं परिपिपालयिषुः ``तात, मा भैषीः । श्रीकारणपुरेश्वरस्त्वां महेश्वर एव परिपालयिष्यति । तत्सविधं च भवन्तमहं प्रापयामि ।'' इत्यभिधाय तन्मात्रलक्ष्यमूर्तिः तमृषिं कारणपुरोपकण्ठं प्रापय्य ``वत्स नारदोपदिष्टेन पथा भगवन्तं महेश्वरमाराधय'' इति निगदन्नेव अन्तरधात् ॥ १६॥ तत्रान्तरे च प्ररूढप्रतिघावेशरूक्षतराक्षिपातः साक्षाद्वैवस्वतः प्रचण्डेन भुजदण्डेन स्वदण्डमवगारमवगारममुमभ्यपद्यत । प्रत्यासन्ने सति दण्डधरे स महामनाः महीयसा साध्वसेन ``रक्ष रक्ष भगवन्'' इति भवन्तमेव क्रोशन्नवनितले निपत्य निजभुजद्वयससम्भ्रमसमूढसिकतामयीं भवत्प्रतिमामनन्यशरणो गाढतरमालिलिङ्ग । तस्मिन् क्षणे च निरतिशयदयामृतपरिप्लुतान्तरात्मापि कृतान्तविषयनितान्तप्रवृद्धरोषभीषणाकारः कारणपुरतः प्रत्यक्षमेव निर्गत्य सितभसितानुलेपद्विगुणितशरीरद्युतिः सरभससमाक्रमणपरिलोलुठज्जटाजूटतटिनीतुङ्गतरतरङ्गसंसिच्यमानभुवनान्तरालः प्रचलदतिभीषणभूषणफणीश्वरद्राधिष्ठनिःश्वासवातव्यतिकरजाज्वलन्निटिलतटविलोचनानलज्वालामण्डललेलिह्यमानगगनाभोगः करतलकमलविभ्राजमानजगत्त्रयमयधारात्रयोग्रत्रिशूलाग्रविस्फुरदनिलसखस्फुलिङ्गशतपिशङ्गितदिशावलयः पदवीविन्यस्तपदत्रयान्तरप्रमाणानुमेयवर्ष्मा तथापतितमृषिदारकं किलाभ्यवापद्यथाः । तत्किल पदत्रयं त्रीणि शिवक्षेत्राणि समवृतन् ॥ १७॥ आदित्समानं च जीवितं मुनेरवार्यवीर्यतया गर्वायमाणं सर्वाभिभाविनं परेतराजमतिनिशितशूलप्रहारविह्वलमधिवसुधमपातयः । गाढतरप्रहारवेदनया च भुवि विवेष्टमानस्य विनष्टमानस्थ चरणसरसिजसरभससमाक्रान्तस्य नितान्ततान्तस्य जीवितं जीवितेशस्य स्वात्मन्युपसञ्जहर्थ। । उत्थापितं च महाभागधेयं समाश्वास्य मुनिकुमारकमनुगृह्य परमया कृपया तदीयकरयुगलसमाकलितामेव सैकतीं मूर्तिमधितिष्ठन्नखिललोकप्रतीतः श्रीमत्परक्रोडेश्वर इति शाश्वतं नामधेयमाबिभ्राणः प्रकाशसे ॥ १८॥ स त्वमपारसंसारपरिभ्रमणजनितविविधवेदनाविवशचेतसमनन्यगतं शरणागतमनुगृहाण भगवन्नमुं जनम् । अविकलपुरुषार्थदायी भवदीयपदाम्बुजे मम निरुपमाधिको भवतु भक्तिरसः । जय जय जगदीश्वर पाहि पाहि सकलनिष्कलरूपाय सकलनाथाय भगवन्नमस्ते नमस्ते इति प्रणुत्य सायन्तनबलिमहाय बहिर्निष्क्रान्तं निरन्तरप्रहतबहुविधमहावाद्यनिवहनिर्घोषनिर्भिद्यमानभुवनकटाहमच्छिदुरसमुच्चरदुच्चतरस्तुतिशतालापवाचालजनतासमाकुल[र]सावलयान्तरालं भगवन्तमन्वीयमानस्त्रिः परीत्य पुरोत्तमं भवनाभ्यन्तरं प्रविष्टं विनष्टनिखिलतापः प्रणिपत्य मृत्युञ्जयं सम्प्राप्तदुरापप्रसादशेषाभिमर्शपवित्रितगात्रः प्रकटनिरुपमानन्दतुन्दिलान्तरात्मा शनैर्निर्गच्छामि । एवमेव दिवसेदिवसे देवदेवेशं श्रीमच्छ्वेतारण्यपुरनायकं महेश्वरं निषेवमाणोऽहमविकलवित थमायुरभिलषितमशेषमदोषानुषङ्गमनुपसर्गमपवर्गसुखं च सम्यगवाप्नुयाम् ॥ १९॥ आधत्ते चतुरोऽपि यैव न चिरादर्थान् यथेच्छं सता माहुर्यामृषयो गरीयसितरामाद्यां विमुक्तेरपि । तामेतां भवदङ्घ्रिपद्मविषयामेकान्तभक्तिं मम श्वेतारण्यपुराधिनाथ भगवन् देया दयावारिधे ॥ २०॥ ॥ इति श्रीश्वेतारण्यस्तुतिः सम्पूर्णा ॥ ॥ श्री ब्रह्मविद्याम्बिकासमेत श्रीश्वेतारण्येश्वरस्वामिने नमो नमः ॥ Swetharanyeswara, Mercury planet, Budhagraha Proofread by Musiri Janakiraman
% Text title            : Shvetaranya Stutih 06 36
% File name             : shvetAraNyastutiH.itx
% itxtitle              : shvetAraNyastutiH
% engtitle              : shvetAraNyastutiH
% Category              : navagraha
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Musiri Janakiraman
% Description-comments  : From stotrArNavaH 06-36
% Indexextra            : (Scan, Temple)
% Latest update         : July 30, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org