srIvisNusahasranAmastotram

srIvisNusahasranAmastotram

nArAyaNaM namaskrutya naraM caiva narottamam . devIM sarasvatIM vyAsaM tato jayamudIrayet .. oM afa sakalasauBAgyadAyaka srIvisNusahasranAmastotram . suklAmbara@araM visNuM sasivarNaM caturBujam . prasannavadanaM @yAyet sarvaviGnopasAntaye .. 1.. yasya dviradavaktrAdyAh pArisadyAh parah satam . viGnaM niGnanti satataM visvaksenaM tamAsraye .. 2.. vyAsaM vasisFanaptAraM sakteh pautramakalmasam . parAsarAtmajaM vande sukatAtaM taponi@im .. 3.. vyAsAya visNurUpAya vyAsarUpAya visNave . namo vai brahmani@aye vAsisFAya namo namah .. 4.. avikArAya sud@Aya nityAya paramAtmane . sadaikarUparUpAya visNave sarvajisNave .. 5.. yasya smaraNamAtreNa janmasaMsAraban@anAt . vimucyate namastasmai visNave praBavisNave .. 6.. oM namo visNave praBavisNave . srIvaisampAyana uvAca --- srutvA @armAnaseseNa pAvanAni ca sarvasah . yu@isFirah sAntanavaM punarevAByaBAsata .. 7.. yu@isFira uvAca --- kimekaM daivataM loke kiM vApyekaM parAyaNam . stuvantah kaM kamarcantah prApnuyurmAnavAh suBam .. 8.. ko @armah sarva@armANAM Bavatah paramo matah . kiM japanmucyate janturjanmasaMsAraban@anAt .. 9.. BIsma uvAca --- jagatpraBuM devadevamanantaM purusottamam . stuvan nAmasahasreNa purusah satatotfitah .. 10.. tameva cArcayannityaM BaktyA purusamavyayam . @yAyan stuvan namasyaMsca yajamAnastameva ca .. 11.. anAdini@anaM visNuM sarvalokamahesvaram . lokA@yaksaM stuvannityaM sarvaduhKAtigo Bavet .. 12.. brahmaNyaM sarva@armajYaM lokAnAM kIrtivar@anam . lokanAfaM mahadBUtaM sarvaBUtaBavodBavam .. 13.. esa me sarva@armANAM @armo'@ikatamo matah . yadBaktyA puNDarIkAksaM stavairarcennarah sadA .. 14.. paramaM yo mahattejah paramaM yo mahattapah . paramaM yo mahadbrahma paramaM yah parAyaNam .. 15.. pavitrANAM pavitraM yo ma~galAnAM ca ma~galam . daivataM daivatAnAM ca BUtAnAM yo'vyayah pitA .. 16.. yatah sarvANi BUtAni BavantyAdiyugAgame . yasmiMsca pralayaM yAnti punareva yugaksaye .. 17.. tasya lokapra@Anasya jagannAfasya BUpate . visNornAmasahasraM me sruNu pApaBayApaham .. 18.. yAni nAmAni gauNAni viKyAtAni mahAtmanah . rusiBih parigItAni tAni vaksyAmi BUtaye .. 19.. rusirnAmnAM sahasrasya vedavyAso mahAmunih .. Cando'nusTup tafA devo BagavAn devakIsutah .. 20.. amrutAMsUdBavo bIjaM saktirdevakinandanah . trisAmA hrudayaM tasya sAntyarfe viniyojyate .. 21.. visNuM jisNuM mahAvisNuM praBavisNuM mahesvaram .. anekarUpa daityAntaM namAmi purusottamaM .. 22 .. pUrvanyAsah . srIvedavyAsa uvAca --- oM asya srIvisNordivyasahasranAmastotramahAmantrasya . srI vedavyAso BagavAn rusih . anusTup Candah . srImahAvisNuh paramAtmA srImannArAyaNo devatA . amrutAMsUdBavo BAnuriti bIjam . devakInandanah srasTeti saktih . udBavah ksoBaNo deva iti paramo mantrah . sa~KaBrunnandakI cakrIti kIlakam . sAr~ga@anvA gadA@ara ityastram . rafA~gapANiraksoBya iti netram . trisAmA sAmagah sAmeti kavacam . AnandaM parabrahmeti yonih . rutuh sudarsanah kAla iti digban@ah .. srIvisvarUpa iti @yAnam . srImahAvisNuprItyarfe sahasranAmastotrapAFe viniyogah .. afa nyAsah . oM sirasi vedavyAsarusaye namah . muKe anusTupCandase namah . hrudi srIkrusNaparamAtmadevatAyai namah . guhye amrutAMsUdBavo BAnuriti bIjAya namah . pAdayordevakInandanah srasTeti saktaye namah . sarvA~ge sa~KaBrunnandakI cakrIti kIlakAya namah . karasampUTe mama srIkrusNaprItyarfe jape viniyogAya namah .. iti rusayAdinyAsah .. afa karanyAsah . oM visvaM visNurvasaTkAra itya~gusFAByAM namah . amrutAMsUdBavo BAnuriti tarjanIByAM namah . brahmaNyo brahmakrudbrahmeti ma@yamAByAM namah . suvarNabinduraksoBya ityanAmikAByAM namah . nimiso'nimisah sragvIti kanisFikAByAM namah . rafA~gapANiraksoBya iti karatalakaraprusFAByAM namah . iti karanyAsah . afa saDa~ganyAsah . oM visvaM visNurvasaTkAra iti hrudayAya namah . amrutAMsUdBavo BAnuriti sirase svAhA . brahmaNyo brahmakrudbrahmeti siKAyai vasaT . suvarNabinduraksoBya iti kavacAya hum . nimiso'nimisah sragvIti netratrayAya vausaT . rafA~gapANiraksoBya ityastrAya PaT . iti saDa~ganyAsah .. srIkrusNaprItyarfe visNordivyasahasranAmajapamahaM karisye iti sa~kalpah . afa @yAnam . ksIrodanvatpradese sucimaNivilasatsaikatermauktikAnAM mAlAkluptAsanasfah sPaTikamaNiniBairmauktikairmaNDitA~gah . suBrairaBrairadaBrairupariviracitairmuktapIyUsa varsaih AnandI nah punIyAdarinalinagadA sa~KapANirmukundah .. 1.. BUh pAdau yasya nABirviyadasuranilascandra sUryau ca netre karNAvAsAh siro dyaurmuKamapi dahano yasya vAsteyamab@ih . antahsfaM yasya visvaM suranaraKagagoBogigan@arvadaityaih citraM raMramyate taM triBuvana vapusaM visNumIsaM namAmi .. 2.. oM sAntAkAraM BujagasayanaM padmanABaM suresaM visvA@AraM gaganasadrusaM meGavarNaM suBA~gam . laksmIkAntaM kamalanayanaM yogiBir@yAnagamyaM var yogihrud@yAnagamyaM vande visNuM BavaBayaharaM sarvalokaikanAfam .. 3.. meGasyAmaM pItakauseyavAsaM srIvatsA~kaM kaustuBodBAsitA~gam . puNyopetaM puNDarIkAyatAksaM visNuM vande sarvalokaikanAfam .. 4.. namah samastaBUtAnAmAdiBUtAya BUBrute . anekarUparUpAya visNave praBavisNave .. 5.. sasa~KacakraM sakirITakuNDalaM sapItavastraM sarasIruheksaNam . sahAravaksahsfalakaustuBasriyaM var sfalasoBikaustuBaM namAmi visNuM sirasA caturBujam .. 6.. CAyAyAM pArijAtasya hemasiMhAsanopari AsInamambudasyAmamAyatAksamalaMkrutam . candrAnanaM caturbAhuM srIvatsA~kita vaksasaM rukmiNI satyaBAmAByAM sahitaM krusNamAsraye .. 7..

stotram . harih oM . visvaM visNurvasaTkAro BUtaBavyaBavatpraBuh . BUtakrudBUtaBrudBAvo BUtAtmA BUtaBAvanah .. 1.. pUtAtmA paramAtmA ca muktAnAM paramA gatih . avyayah purusah sAksI ksetrajYo'ksara eva ca .. 2.. yogo yogavidAM netA pra@Anapurusesvarah . nArasiMhavapuh srImAn kesavah purusottamah .. 3.. sarvah sarvah sivah sfANurBUtAdirni@iravyayah . samBavo BAvano BartA praBavah praBurIsvarah .. 4.. svayamBUh samBurAdityah puskarAkso mahAsvanah . anAdini@ano @AtA vi@AtA @Aturuttamah .. 5.. aprameyo hrusIkesah padmanABo'marapraBuh . visvakarmA manustvasTA sfavisFah sfaviro @ruvah .. 6.. agrAhyah sAsvatah krusNo lohitAksah pratardanah . praBUtastrikakub@Ama pavitraM ma~galaM param .. 7.. IsAnah prANadah prANo jyesFah sresFah prajApatih . hiraNyagarBo BUgarBo mA@avo ma@usUdanah .. 8.. Isvaro vikramI @anvI me@AvI vikramah kramah . anuttamo durA@arsah krutajYah krutirAtmavAn .. 9.. suresah saraNaM sarma visvaretAh prajABavah . ahah saMvatsaro vyAlah pratyayah sarvadarsanah .. 10.. ajah sarvesvarah sid@ah sid@ih sarvAdiracyutah . vrusAkapirameyAtmA sarvayogavinihsrutah .. 11.. vasurvasumanAh satyah samAtmA'sammitah samah . amoGah puNDarIkAkso vrusakarmA vrusAkrutih .. 12.. rudro bahusirA baBrurvisvayonih sucisravAh . amrutah sAsvatasfANurvarAroho mahAtapAh .. 13.. sarvagah sarvavidBAnurvisvakseno janArdanah . vedo vedavidavya~go vedA~go vedavit kavih .. 14.. lokA@yaksah surA@yakso @armA@yaksah krutAkrutah . caturAtmA caturvyUhascaturdaMsTrascaturBujah .. 15.. BrAjisNurBojanaM BoktA sahisNurjagadAdijah . anaGo vijayo jetA visvayonih punarvasuh .. 16.. upendro vAmanah prAMsuramoGah sucirUrjitah . atIndrah sa~grahah sargo @rutAtmA niyamo yamah .. 17.. vedyo vaidyah sadAyogI vIrahA mA@avo ma@uh . atIndriyo mahAmAyo mahotsAho mahAbalah .. 18.. mahAbud@irmahAvIryo mahAsaktirmahAdyutih . anirdesyavapuh srImAnameyAtmA mahAdri@ruk .. 19.. mahesvAso mahIBartA srInivAsah satAM gatih . anirud@ah surAnando govindo govidAM patih .. 20.. marIcirdamano haMsah suparNo Bujagottamah . hiraNyanABah sutapAh padmanABah prajApatih .. 21.. amrutyuh sarvadruk siMhah san@AtA san@imAn sfirah . ajo durmarsaNah sAstA visrutAtmA surArihA .. 22.. gururgurutamo @Ama satyah satyaparAkramah . nimiso'nimisah sragvI vAcaspatirudAra@Ih .. 23.. agraNIrgrAmaNIh srImAn nyAyo netA samIraNah . sahasramUr@A visvAtmA sahasrAksah sahasrapAt .. 24.. Avartano nivruttAtmA saMvrutah sampramardanah . ahah saMvartako vahniranilo @araNI@arah .. 25.. suprasAdah prasannAtmA visva@rugvisvaBugviBuh . satkartA satkrutah sA@urjahnurnArAyaNo narah .. 26.. asa~Kyeyo'prameyAtmA visisTah sisTakrucCucih . sid@Arfah sid@asa~kalpah sid@idah sid@isA@anah .. 27.. vrusAhI vrusaBo visNurvrusaparvA vrusodarah . var@ano var@amAnasca viviktah srutisAgarah .. 28.. suBujo dur@aro vAgmI mahendro vasudo vasuh . naikarUpo bruhadrUpah sipivisTah prakAsanah .. 29.. ojastejodyuti@arah prakAsAtmA pratApanah . rud@ah spasTAksaro mantrascandrAMsurBAskaradyutih .. 30.. amrutAMsUdBavo BAnuh sasabinduh suresvarah . ausa@aM jagatah setuh satya@armaparAkramah .. 31.. BUtaBavyaBavannAfah pavanah pAvano'nalah . kAmahA kAmakrutkAntah kAmah kAmapradah praBuh .. 32.. yugAdikrudyugAvarto naikamAyo mahAsanah . adrusyo vyaktarUpasca sahasrajidanantajit .. 33.. isTo'visisTah sisTesTah siKaNDI nahuso vrusah . kro@ahA kro@akrutkartA visvabAhurmahI@arah .. 34.. acyutah prafitah prANah prANado vAsavAnujah . apAMni@ira@isFAnamapramattah pratisFitah .. 35.. skandah skanda@aro @uryo varado vAyuvAhanah . vAsudevo bruhadBAnurAdidevah purandarah .. 36.. asokastAraNastArah sUrah saurirjanesvarah . anukUlah satAvartah padmI padmaniBeksaNah .. 37.. padmanABo'ravindAksah padmagarBah sarIraBrut . mahard@irrud@o vrud@AtmA mahAkso garuDa@vajah .. 38.. atulah saraBo BImah samayajYo havirharih . sarvalaksaNalaksaNyo laksmIvAn samitiYjayah .. 39.. viksaro rohito mArgo heturdAmodarah sahah . mahI@aro mahABAgo vegavAnamitAsanah .. 40.. udBavah ksoBaNo devah srIgarBah paramesvarah . karaNaM kAraNaM kartA vikartA gahano guhah .. 41.. vyavasAyo vyavasfAnah saMsfAnah sfAnado @ruvah . parard@ih paramaspasTastusTah pusTah suBeksaNah .. 42.. rAmo virAmo virajo mArgo neyo nayo'nayah . or virAmo virato vIrah saktimatAM sresFo @armo @armaviduttamah .. 43.. vaikuNFah purusah prANah prANadah praNavah prufuh . hiraNyagarBah satruGno vyApto vAyura@oksajah .. 44.. rutuh sudarsanah kAlah paramesFI parigrahah . ugrah saMvatsaro dakso visrAmo visvadaksiNah .. 45.. vistArah sfAvarasfANuh pramANaM bIjamavyayam . arfo'narfo mahAkoso mahABogo mahA@anah .. 46.. anirviNNah sfavisFo'BUr@armayUpo mahAmaKah . naksatranemirnaksatrI ksamah ksAmah samIhanah .. 47.. yajYa ijyo mahejyasca kratuh satraM satAM gatih . sarvadarsI vimuktAtmA sarvajYo jYAnamuttamam .. 48.. suvratah sumuKah sUksmah suGosah suKadah suhrut . manoharo jitakro@o vIrabAhurvidAraNah .. 49.. svApanah svavaso vyApI naikAtmA naikakarmakrut . vatsaro vatsalo vatsI ratnagarBo @anesvarah .. 50.. @armagub@armakrud@armI sadasatksaramaksaram . avijYAtA sahasrAMsurvi@AtA krutalaksaNah .. 51.. gaBastinemih sattvasfah siMho BUtamahesvarah . Adidevo mahAdevo deveso devaBrudguruh .. 52.. uttaro gopatirgoptA jYAnagamyah purAtanah . sarIraBUtaBrudBoktA kapIndro BUridaksiNah .. 53.. somapo'mrutapah somah purujitpurusattamah . vinayo jayah satyasan@o dAsArhah sAtvatAmpatih .. 54.. viniyojyah jIvo vinayitA sAksI mukundo'mitavikramah . amBoni@iranantAtmA mahoda@isayo'ntakah .. 55.. ajo mahArhah svABAvyo jitAmitrah pramodanah . Anando nandano nandah satya@armA trivikramah .. 56.. maharsih kapilAcAryah krutajYo medinIpatih . tripadastridasA@yakso mahAsru~gah krutAntakrut .. 57.. mahAvarAho govindah suseNah kanakA~gadI . guhyo gaBIro gahano guptascakragadA@arah .. 58.. ve@Ah svA~go'jitah krusNo druVah sa~karsaNo'cyutah . varuNo vAruNo vruksah puskarAkso mahAmanAh .. 59.. BagavAn BagahA''nandI vanamAlI halAyu@ah . Adityo jyotirAdityah sahisNurgatisattamah .. 60.. su@anvA KaNDaparasurdAruNo draviNapradah . divaspruk sarvadrugvyAso vAcaspatirayonijah .. 61.. var divispruk trisAmA sAmagah sAma nirvANaM BesajaM Bisak . saMnyAsakrucCamah sAnto nisFA sAntih parAyaNam .. 62.. suBA~gah sAntidah srasTA kumudah kuvalesayah . gohito gopatirgoptA vrusaBAkso vrusapriyah .. 63.. anivartI nivruttAtmA sa~kseptA ksemakrucCivah . srIvatsavaksAh srIvAsah srIpatih srImatAMvarah .. 64.. srIdah srIsah srInivAsah srIni@ih srIviBAvanah . srI@arah srIkarah sreyah srImAMllokatrayAsrayah .. 65.. svaksah sva~gah satAnando nandirjyotirgaNesvarah . vijitAtmA'vi@eyAtmA satkIrtisCinnasaMsayah .. 66.. udIrNah sarvatascaksuranIsah sAsvatasfirah . BUsayo BUsaNo BUtirvisokah sokanAsanah .. 67.. arcismAnarcitah kumBo visud@AtmA viso@anah . anirud@o'pratirafah pradyumno'mitavikramah .. 68.. kAlaneminihA vIrah saurih sUrajanesvarah . trilokAtmA trilokesah kesavah kesihA harih .. 69.. kAmadevah kAmapAlah kAmI kAntah krutAgamah . anirdesyavapurvisNurvIro'nanto @anaYjayah .. 70.. brahmaNyo brahmakrud brahmA brahma brahmavivar@anah . brahmavid brAhmaNo brahmI brahmajYo brAhmaNapriyah .. 71.. mahAkramo mahAkarmA mahAtejA mahoragah . mahAkraturmahAyajvA mahAyajYo mahAhavih .. 72.. stavyah stavapriyah stotraM stutih stotA raNapriyah . pUrNah pUrayitA puNyah puNyakIrtiranAmayah .. 73.. manojavastIrfakaro vasuretA vasupradah . vasuprado vAsudevo vasurvasumanA havih .. 74.. sadgatih satkrutih sattA sadBUtih satparAyaNah . sUraseno yadusresFah sannivAsah suyAmunah .. 75.. BUtAvAso vAsudevah sarvAsunilayo'nalah . darpahA darpado drupto dur@aro'fAparAjitah .. 76.. visvamUrtirmahAmUrtirdIptamUrtiramUrtimAn . anekamUrtiravyaktah satamUrtih satAnanah .. 77.. eko naikah savah kah kiM yat tatpadamanuttamam . lokaban@urlokanAfo mA@avo Baktavatsalah .. 78.. suvarNavarNo hemA~go varA~gascandanA~gadI . vIrahA visamah sUnyo GrutAsIracalascalah .. 79.. amAnI mAnado mAnyo lokasvAmI triloka@ruk . sume@A me@ajo @anyah satyame@A @arA@arah .. 80.. tejovruso dyuti@arah sarvasastraBrutAM varah . pragraho nigraho vyagro naikasru~go gadAgrajah .. 81.. caturmUrtiscaturbAhuscaturvyUhascaturgatih . caturAtmA caturBAvascaturvedavidekapAt .. 82.. samAvarto'nivruttAtmA durjayo duratikramah . durlaBo durgamo durgo durAvAso durArihA .. 83.. suBA~go lokasAra~gah sutantustantuvar@anah . indrakarmA mahAkarmA krutakarmA krutAgamah .. 84.. udBavah sundarah sundo ratnanABah sulocanah . arko vAjasanah sru~gI jayantah sarvavijjayI .. 85.. suvarNabinduraksoByah sarvavAgIsvaresvarah . mahAhrado mahAgarto mahABUto mahAni@ih .. 86.. kumudah kundarah kundah parjanyah pAvano'nilah . amrutAso'mrutavapuh sarvajYah sarvatomuKah .. 87.. sulaBah suvratah sid@ah satrujicCatrutApanah . nyagro@o'dumbaro'svatfascANUrAn@ranisUdanah .. 88.. sahasrArcih saptajihvah saptai@Ah saptavAhanah . amUrtiranaGo'cintyo BayakrudBayanAsanah .. 89.. aNurbruhatkrusah sfUlo guNaBrunnirguNo mahAn . a@rutah sva@rutah svAsyah prAgvaMso vaMsavar@anah .. 90.. BAraBrut kafito yogI yogIsah sarvakAmadah . Asramah sramaNah ksAmah suparNo vAyuvAhanah .. 91.. @anur@aro @anurvedo daNDo damayitA damah . aparAjitah sarvasaho niyantA'niyamo'yamah .. 92.. sattvavAn sAttvikah satyah satya@armaparAyaNah . aBiprAyah priyArho'rhah priyakrut prItivar@anah .. 93.. vihAyasagatirjyotih surucirhutaBugviBuh . ravirvirocanah sUryah savitA ravilocanah .. 94.. ananto hutaBugBoktA suKado naikajo'grajah . anirviNNah sadAmarsI lokA@isFAnamadButah .. 95.. sanAtsanAtanatamah kapilah kapiravyayah . svastidah svastikrutsvasti svastiBuksvastidaksiNah .. 96.. araudrah kuNDalI cakrI vikramyUrjitasAsanah . sabdAtigah sabdasahah sisirah sarvarIkarah .. 97.. akrUrah pesalo dakso daksiNah ksamiNAMvarah . vidvattamo vItaBayah puNyasravaNakIrtanah .. 98.. uttAraNo duskrutihA puNyo duhsvapnanAsanah . vIrahA raksaNah santo jIvanah paryavasfitah .. 99.. anantarUpo'nantasrIrjitamanyurBayApahah . caturasro gaBIrAtmA vidiso vyAdiso disah .. 100.. anAdirBUrBuvo laksmIh suvIro rucirA~gadah . janano janajanmAdirBImo BImaparAkramah .. 101.. A@Aranilayo'@AtA puspahAsah prajAgarah . Ur@vagah satpafAcArah prANadah praNavah paNah .. 102.. pramANaM prANanilayah prANaBrutprANajIvanah . tattvaM tattvavidekAtmA janmamrutyujarAtigah .. 103.. BUrBuvahsvastarustArah savitA prapitAmahah . yajYo yajYapatiryajvA yajYA~go yajYavAhanah .. 104.. yajYaBrud yajYakrud yajYI yajYaBug yajYasA@anah . yajYAntakrud yajYaguhyamannamannAda eva ca .. 105.. Atmayonih svayaYjAto vaiKAnah sAmagAyanah . devakInandanah srasTA ksitIsah pApanAsanah .. 106.. sa~KaBrunnandakI cakrI sAr~ga@anvA gadA@arah . rafA~gapANiraksoByah sarvapraharaNAyu@ah .. 107.. sarvapraharaNAyu@a oM nama iti . vanamAlI gadI sAr~gI sa~KI cakrI ca nandakI . srImAn nArAyaNo visNurvAsudevo'Biraksatu .. 108.. srI vAsudevo'Biraksatu oM nama iti . uttaranyAsah . BIsma uvAca --- itIdaM kIrtanIyasya kesavasya mahAtmanah . nAmnAM sahasraM divyAnAmaseseNa prakIrtitam .. 1.. ya idaM sruNuyAnnityaM yascApi parikIrtayet . nAsuBaM prApnuyAtkiYcitso'mutreha ca mAnavah .. 2.. vedAntago brAhmaNah syAtksatriyo vijayI Bavet . vaisyo @anasamrud@ah syAcCUdrah suKamavApnuyAt .. 3.. @armArfI prApnuyAd@armamarfArfI cArfamApnuyAt . kAmAnavApnuyAtkAmI prajArfI prApnuyAtprajAm .. 4.. BaktimAn yah sadotfAya sucistadgatamAnasah . sahasraM vAsudevasya nAmnAmetatprakIrtayet .. 5.. yasah prApnoti vipulaM jYAtiprA@Anyameva ca . acalAM sriyamApnoti sreyah prApnotyanuttamam .. 6.. na BayaM kvacidApnoti vIryaM tejasca vindati . Bavatyarogo dyutimAnbalarUpaguNAnvitah .. 7.. rogArto mucyate rogAdbad@o mucyeta ban@anAt . BayAnmucyeta BItastu mucyetApanna Apadah .. 8.. durgANyatitaratyAsu purusah purusottamam . stuvannAmasahasreNa nityaM Baktisamanvitah .. 9.. vAsudevAsrayo martyo vAsudevaparAyaNah . sarvapApavisud@AtmA yAti brahma sanAtanam .. 10.. na vAsudevaBaktAnAmasuBaM vidyate kvacit . janmamrutyujarAvyA@iBayaM naivopajAyate .. 11.. imaM stavama@IyAnah srad@ABaktisamanvitah . yujyetAtmasuKaksAntisrI@rutismrutikIrtiBih .. 12.. na kro@o na ca mAtsaryaM na loBo nAsuBA matih . Bavanti kruta puNyAnAM BaktAnAM purusottame .. 13.. dyauh sacandrArkanaksatrA KaM diso BUrmahoda@ih . vAsudevasya vIryeNa vi@rutAni mahAtmanah .. 14.. sasurAsuragan@arvaM sayaksoragarAksasam . jagadvase vartatedaM krusNasya sacarAcaram .. 15.. indriyANi mano bud@ih sattvaM tejo balaM @rutih . vAsudevAtmakAnyAhuh ksetraM ksetrajYa eva ca .. 16.. sarvAgamAnAmAcArah prafamaM parikalpyate . var?? kalpate AcArapraBavo @armo @armasya praBuracyutah .. 17.. rusayah pitaro devA mahABUtAni @Atavah . ja~gamAja~gamaM cedaM jagannArAyaNodBavam .. 18.. yogo jYAnaM tafA sA~KyaM vidyAh silpAdi karma ca . vedAh sAstrANi vijYAnametatsarvaM janArdanAt .. 19.. eko visNurmahadBUtaM prufagBUtAnyanekasah . trIMllokAnvyApya BUtAtmA Bu~kte visvaBugavyayah .. 20.. imaM stavaM Bagavato visNorvyAsena kIrtitam . paFedya icCetpurusah sreyah prAptuM suKAni ca .. 21.. visvesvaramajaM devaM jagatah praBumavyayam . Bajanti ye puskarAksaM na te yAnti parABavam .. 22.. na te yAnti parABavam oM nama iti . arjuna uvAca --- padmapatravisAlAksa padmanABa surottama . BaktAnAmanuraktAnAM trAtA Bava janArdana .. 23.. srIBagavAnuvAca --- yo mAM nAmasahasreNa stotumicCati pANDava . soha'mekena slokena stuta eva na saMsayah .. 24.. stuta eva na saMsaya oM nama iti . vyAsa uvAca --- vAsanAdvAsudevasya vAsitaM Buvanatrayam . sarvaBUtanivAso'si vAsudeva namo'stu te .. 25.. srI vAsudeva namo'stuta oM nama iti . pArvatyuvAca --- kenopAyena laGunA visNornAmasahasrakam . paFyate paNDitairnityaM srotumicCAmyahaM praBo .. 26.. Isvara uvAca --- srIrAma rAma rAmeti rame rAme manorame . sahasranAma tattulyaM rAma nAma varAnane .. 27.. srIrAmanAma varAnana oM nama iti . brahmovAca --- namo'stvanantAya sahasramUrtaye sahasrapAdAksisirorubAhave . sahasranAmne purusAya sAsvate sahasrakoTiyuga@AriNe namah .. 28.. sahasrakoTiyuga@AriNe oM nama iti . oM tatsaditi srImahABArate satasAhasryAM saMhitAyAM vaiyAsikyAmAnusAsanike parvaNi BIsmayu@isFirasaMvAde srIvisNordivyasahasranAmastotram .. saYjaya uvAca --- yatra yogesvarah krusNo yatra pArfo @anur@arah . tatra srIrvijayo BUtir@ruvA nItirmatirmama .. 29.. srIBagavAnuvAca --- ananyAscintayanto mAM ye janAh paryupAsate . tesAM nityABiyuktAnAM yogaksemaM vahAmyaham .. 30.. paritrANAya sA@UnAM vinAsAya ca duskrutAm . @armasaMsfApanArfAya samBavAmi yuge yuge .. 31.. ArtAh visaNNAh sifilAsca BItAh Goresu ca vyA@isu vartamAnAh . sa~kIrtya nArAyaNasabdamAtraM vimuktaduhKAh suKino Bavanti .. 32.. var Bavantu kAyena vAcA manasendriyairvA bud@yAtmanA vA prakruteh svaBAvAt . var prakrutisvaBAvAt . karomi yadyat sakalaM parasmai nArAyaNAyeti samarpayAmi .. 33.. iti srIvisNordivyasahasranAmastotraM sampUrNam . oM tat sat . mahABArate anusAsanaparvaNi Additional Concluding Shlokas oM ApadAmapahartAraM dAtAraM sarvasampadAm . lokABirAmaM srIrAmaM BUyo BUyo namAmyaham .. ArtAnAmArtihantAraM BItAnAM BItinAsanam . dvisatAM kAladaNDaM taM rAmacandraM namAmyaham .. namah kodaNDahastAya san@IkrutasarAya ca . KaNDitAKiladaityAya rAmAya''pannivAriNe .. rAmAya rAmaBadrAya rAmacandrAya ve@ase . raGunAfAya nAfAya sItAyAh pataye namah .. agratah prusFatascaiva pArsvatasca mahAbalau . AkarNapUrNa@anvAnau raksetAM rAmalaksmaNau .. sannad@ah kavacI KaDgI cApabANa@aro yuvA . gacCan mamAgrato nityaM rAmah pAtu salaksmaNah .. acyutAnantagovinda nAmoccAraNaBesajAt . nasyanti sakalA rogAssatyaM satyaM vadAmyaham .. satyaM satyaM punassatyamud@rutya Bujamucyate . vedAcCAstraM paraM nAsti na devaM kesavAtparam .. sarIre jarJarIBUte vyA@igraste kaLevare . ausa@aM jAhnavItoyaM vaidyo nArAyaNo harih .. AloDya sarvasAstrANi vicArya ca punah punah . idamekaM sunispannaM @yeyo nArAyaNo harih .. yadaksarapadaBrasTaM mAtrAhInaM tu yadBavet . tatsarvaM ksamyatAM deva nArAyaNa namo'stu te .. visargabindumAtrANi padapAdAksarANi ca . nyUnAni cAtiriktAni ksamasva purusottama ..
Alternate Concluding Shlokas namah kamalanABAya namaste jalasAyine . namaste kesavAnanta vAsudeva namo'stute .. namo brahmaNyadevAya gobrAhmaNahitAya ca . jagad@itAya krusNAya govindAya namo namah .. AkAsAtpatitaM toyaM yafA gacCati sAgaram . sarvadevanamaskArah kesavaM prati gacCati .. esa niskaNTakah panfA yatra sampUjyate harih . kupafaM taM vijAnIyAd govindarahitAgamam .. sarvavedesu yatpuNyaM sarvatIrfesu yatPalam . tatPalaM samavApnoti stutvA devaM janArdanam .. yo narah paFate nityaM trikAlaM kesavAlaye . dvikAlamekakAlaM vA krUraM sarvaM vyapohati .. dahyante ripavastasya saumyAh sarve sadA grahAh . vilIyante ca pApAni stave hyasmin prakIrtite .. yene @yAtah sruto yena yenAyaM paFyate stavah . dattAni sarvadAnAni surAh sarve samarcitAh .. iha loke pare vApi na BayaM vidyate kvacit . nAmnAM sahasraM yo'@Ite dvAdasyAM mama sanni@au .. sanairdahanti pApAni kalpakoTIsatAni ca . asvatfasanni@au pArfa @yAtvA manasi kesavam .. paFennAmasahasraM tu gavAM koTiPalaM laBet . sivAlaye paFenityaM tulasIvanasaMsfitah .. naro muktimavApnoti cakrapANervaco yafA . brahmahatyAdikaM GoraM sarvapApaM vinasyati .. vilayaM yAnti pApAni cAnyapApasya kA kafA . sarvapApavinirmukto visNulokaM sa gacCati .. .. harih oM tatsat .. NA Encoded and proofread by Kirk Wortman kirkwort at hotmail.com The verse numbering differs between prints used for chanting. The pAThabheda viniyojyaH in 54 is referred only in Satyasandhiya Vyakhanam in Madhvasampradaya so as to force to fit the meter as well as giving some meaning. (See also pUrvapIThikA 21). All other printed texts and commentaries use vinayo jayaH. vinayo jayaH satyasandhaH is considered navAkSharI charaNa with 9 letters, for the scriptural limitations, the letters vina (vin) is considered with ekAkSharI bhAva. Gita has verse 11-1 madanugrahAya paramam with similar properties. This is mentioned in Vishnusahasranama Chintanika (Marathi). The Sringeri Math confirmed that ↑↑Kindly note that extra aksharas in a particular Pada do occur in the Puranas and they are considered Aarsha Prayoga.↑↑
% Text title            : viShNusahasranaama stotra from Mahabharat
% File name             : vsahasranew.itx
% itxtitle              : viShNusahasranAmastotram (mahAbhAratAntargatam)
% engtitle              : viShNusahasranAmastotram
% Category              : sahasranAma, vishhnu, stotra, vyAsa, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : vishnu
% Texttype              : stotra
% Author                : Maharshi Vyasa
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA, Kirk Wortman kirkwort at hotmail.com
% Description-comments  : mahAbhArate anushAsanaparvaM
% Indexextra            : (Meaning 1, 2, 3, Marathi, Namollasa, vyAkhyA)
% Latest update         : December 7, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org