पूर्वम्: ३।१।९४
अनन्तरम्: ३।१।९६
 
सूत्रम्
कृत्याः (प्राङ् ण्वुलः)॥ ३।१।९५
काशिका-वृत्तिः
कृत्याः प्रग्ण् वुलः ३।१।९५

ण्वुल्तृचौ ३।१।१३३ इति वक्ष्यति। प्रागेतस्माण् ण्वुल्संशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः, कृत्यसञ्जकस्ते वेदितव्याः। तत्र एव उदाहरिस्यामः। कृत्यप्रदेशः कृत्यैरधिकाऽर्थवचने २।१।३२, कृत्यानां कर्तरि वा २।३।७१ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
कृत्याः ७७१, ३।१।९५

ण्वुल्तृचावित्यतः प्राक् कृत्यसंज्ञाः स्युः॥
न्यासः
कृत्याः प्राङ् ण्वुलः। , ३।१।९५

"कृत्याः" इति बहुवचनेन निर्देशो बहुत्वात् संज्ञिनाम्। अथ वा-- अनुक्तकृत्प्रत्ययसंग्रहार्थं बहुवचनम्। तेन "केलिमर उपसंख्यानम्" (वा।१२१) इत्येतत् कत्र्तव्यं न भवति। "ण्वुल्तृचाविति वक्ष्यति" इति। अथ रोगाख्यायां ण्वुल् बहुलम्" (३।३।१०८) इत्यस्य ण्वुलोऽवधित्वं कस्मान्न विज्ञायते? ज्ञापकात्। यदयम् "अर्हे कृत्यतृचश्च" ३।३।१६९ इति कृत्यग्रहणं कृत्वा तृज्ग्रहणं करोति, ततो ज्ञायते-- नास्यावधित्वमिति; अन्यथा तृचोऽपि कृत्यत्वाद्भदेनोपादानमनर्थकं स्यात्। यद्येवम्; प्राग्वचनमनर्थकं स्यात्, अत एव ज्ञापकात् तृच इयं संज्ञा न भविष्यति? नैतदस्ति; असति ह्रेतस्मिन्, ज्ञापकात् तृच एव न स्यात्। ण्वुलस्तु स्यादेव। स्यादेतत्-- योगापेक्षं ज्ञापकम्, एतस्मिन् योगे कृत्यसंज्ञा भवति-- एषोऽर्थस्तृज्ग्रहणेन ज्ञाप्यते, तेन ण्वुलोऽपि न भविष्यतीति? एवमन्येषामजादीनां स्यात्, प्रतिपत्तिगौरवञ्च स्यात्, योगापेक्षस्य ज्ञापकस्य दुर्विज्ञानत्वात्॥
बाल-मनोरमा
कृत्याः ६५२, ३।१।९५

कृत्याः। कृत्यसंज्ञका इत्यर्थः। ततश्च "प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च","अर्हे कृत्यतृचश्च", "शकि लिङ् चे"त्यादिषु प्रवर्तते। ण्वुलः प्रागिति। "ण्वुल्तृचौ" इत्यतः प्रागित्यर्थः। एतच्च भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
कृत्याः ५४३, ३।१।९५

कृत्याः। अत्र "प्रत्ययः" इत्यादिवत्कृत्य इत्यधिकारेणापीष्टसिद्देर्बहुवचनमनुक्तप्रत्ययसमुच्चायार्थं, तेन केलिमरादयो ज्ञापकसिद्धा इति नोपसह्ख्येया इत्याहुः। ण्वुलः प्रागिति। "ण्वुलतृचौ" इत्यतः प्रागित्यर्थः। "रोगाख्यायां ण्वुल् बहुल"मिति नावधिः, प्रत्यासत्तिन्यायात्। अवदिविशेषे ज्ञापकं तु "अर्हे कृत्यतृचश्चे"त्यत्र कृत्यात्पृथक्तृचो ग्रहणमेव। न चैवं तृचोऽकृत्यत्वेऽपि ण्वुलः कृत्यत्वं दुर्वारं स्यात्, इष्टापत्तौ तु "तयोरेवे"ति भावकर्मणोरेव ण्वुल् प्रग्ण्वुल इतिप्रचिक्षेप।