पूर्वम्: ३।२।११५
अनन्तरम्: ३।२।११७
 
सूत्रम्
हशश्वतोर्लङ् च॥ ३।२।११६
काशिका-वृत्तिः
हशश्वतोर् लङ् च ३।२।११६

भूतानद्यतनपरोक्षे ऽर्थे लिटि प्राप्ते हाश्वतोः उपपदयोः लङ् प्रत्ययो भवति, चकाराल् लिट् च। इति ह अकरोत्, इति ह चकार। शश्वदकरोत्, शश्वच् चकार।
न्यासः
हश�आतोर्लङ च। , ३।२।११६

बाल-मनोरमा
हश�आतोर्लङ् च ६००, ३।२।११६

हश()आतोर्लङ् च। स्पष्टम्।