पूर्वम्: ३।२।३९
अनन्तरम्: ३।२।४१
 
सूत्रम्
वाचि यमो व्रते॥ ३।२।४०
काशिका-वृत्तिः
वाचि यमो व्रते ३।२।४०

वाक्शब्दे कर्मणि उपपदे यमेः धातोः खच् प्रययो भवति व्रते गम्यमाने। व्रत इति शस्त्रितो नियमः उच्यते। वाचंयमः आस्ते। व्रते इति किम्? वाग्यामः।
न्यासः
वाचि यमो व्रते। , ३।२।४०

"शास्त्रितः" इति। शास्त्रे कृत इति विगृह्र शास्त्रशब्दात् प्रतिपदिकाद्धात्वर्थे णिच्, तदन्तात् क्ते विहते शास्त्रित इति। शास्त्रविहित इत्यर्थः। अथ वा शास्त्रिण इतः शास्त्रितः, शास्त्रविद इतः = जातः, प्रवृत्तः। अथ वा-- शास्त्रशब्दस्तारकादिषु द्रष्टव्यः। शास्त्रमस्य सञ्जातमिति शास्त्रितः। "वाचंयमः" इति। वाचं यच्छतीति विगृह्र खचि "वाचंयमपुरन्दरौ च" ६।३।६८ इति पूर्वपदस्य मुमभावो निपात्यते। ननु च प्रत्ययोऽपि तेनैव निपातनेन भविष्यति, तत्किमनेन? नैतदस्ति; यच्छतीति पचाद्यचि विहिते ततश्च "वाचो यमः" इति षष्ठीसमासे कृते वाचंयम इति सिध्यति। सम्पद्यत एव, तत्र तु निपातनमनर्थकं स्यात्। एवञ्च सति नित्यमुपपदसमासो न स्यात्। अतः खच्प्रत्ययो विधेयः, निपातनमपि कत्र्तव्यम्॥
बाल-मनोरमा
वाचि यमो व्रते ७६९, ३।२।४०

वाचि यमो व्रते। इत्यादि व्यक्तम्।

तत्त्व-बोधिनी
वाचि यमो व्रते ६३९, ३।२।४०

वाचि यमो व्रते।