पूर्वम्: ३।३।११५
अनन्तरम्: ३।३।११७
 
सूत्रम्
कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम्॥ ३।३।११६
काशिका-वृत्तिः
कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम् ३।३।११६

येन कर्मणा संस्पृश्यमानस्य कर्तुः शरीरसुखम् उत्पद्यते, तस्मिन् कर्मणि उपपदे धतोः नपुंसकलिङ्गे भावे ल्युट् प्रत्ययो भवति। पूर्वेण एव सिद्धे प्रत्यये नित्यसमासार्थं वचनम्। उपपदसमासो हि नित्यः समासः। पयःपानं सुखम्। ओदनभोजनं सुखम्। कर्मणि इति किम्? तूलिकाया उत्थानं सुखम्। संस्पर्शातिति किम्? अग्निकुण्डस्य उपासनं सुखम्। कर्तुः इति किम्? गुरोः स्नापनं सुखम्। स्नापयतेः न गुरुः कर्ता, किं तर्हि, कर्म। शरीरग्रहणं किम्? पुत्रस्य परिष्वजनं सुखम्। सुखं मानसी प्रीतिः। सुखम् इति किम्? कण्ट्कानां मर्दनं दुःखम्। सर्वत्रासमासः प्रत्युदाह्रियते।
न्यासः
कर्मणि चयेन संस्पर्शात्कर्त्तुः शरीरसुखम्। , ३।३।११६

"नित्यसमासार्थं वचनम्" इति। नित्यः समासोऽर्थः प्रयोजनं यस्य तत् तथोक्तम्। कथं पुनरेतद्वचनं नित्यसमासार्थं भवतीत्याह-- "उपपदसमासो हि नित्यसमासः" इति। अनेन हि सूत्रेण कर्मण्युपपदे प्रत्ययो विधीयत इति, "उपपदमतिङ्"२।२।१९ इत्युपपदसमासो भविष्यति, स च नित्यः;तद्विधौ "नित्यं क्रीडाजीविकयोः"२।२।१७ इत्यतो नित्यगर्हणानुवृत्तेः। "पयः पानं सुखम्" इति। कथं पुनरेतदस्योदाहरणं भवति? यावता नात्र संस्पर्शात् सुखमुत्पद्यते, किं तर्हि? अभ्यवहारात्;नैष दोषः;सर्वे हि तेऽभ्यवहारादयो न विना स्पर्शेन न भवतीति नान्तरीयकत्वात् स्पर्शो नापेक्ष्यते। "तूलिकाया उत्थानं सुखम्" इति। "उदः स्थास्तम्भोः पूर्वस्य"८।४।६० इति पूर्वसवर्णः। अस्तीह कर्त्तुः शरीरसुखम्, न तु कर्मणा संस्पृश्यमानस्य, किं तर्हि? अपादानेन तूलिकाख्येन। "अग्निकुण्डस्योपासनम्" इति। "आस उपदेशने" (धा।पा।१०२१) उपपूर्वः। अत्रास्पर्शात् सुखं भवति; अग्निकुण्डेनोपास्यमानेनोपस्पृश्यमानस्यैव तदुत्पत्तेः। "गुरोः स्नापनम्" इति। "ष्णा शौचे" (धा।पा।१०५३), हेतुमण्मिच्। "अर्त्तिह्यी" ७।३।३६ इत्यादिना पुक्। ननु चात्रापि गुरुः सुखस्य कत्र्ता भवतीत्यस्तीह कर्त्तुः सुखम्। तत्कथमिदं प्रत्युदाहरणं भवतीत्याह--"स्नापयतेर्न गुरुः" इति। अनेनतद्दर्शयति-- नात्र सुखापेक्षं कर्त्तृत्वं विवक्षितम्, किं तर्हि? क्रियापेक्षम्। न चात्र स्नापनक्रियाया गुरुः कत्र्ता, किं तर्हि? शिष्यः, तस्य च गुरुः कर्मैव भवति। कर्मसंज्ञा पुनर्गुरोः "गतिबुद्धि" १।४।५२ इत्यादिसूत्रेण; तस्याकर्मके स्नातावण्य्नते कत्र्तत्वात्। "परिष्वञ्जनम्" इति। "ष्वन्ज परिष्वङ्गे" (धा।पा।९७६), "उपसर्गात् सुनोति" ८।३।६५ इत्यादिना मूर्धन्यः। "मानसी प्रीतिः"इति। तेन पुत्रपरिष्वञ्जनजन्मनः प्रीतिविशेषस्य शरीरसुखत्वं दर्शयति। "मर्दनम्" इति। "मृद क्षोदे" (धा।पा।१५१५)। "सर्वत्रासमासः प्रत्युदाह्यियते"इति। न तु ल्युडभावः। ल्युटः पूर्वसूत्रेण सर्वत्र भावात्॥
तत्त्व-बोधिनी
कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् १५७१, ३।३।११६

कर्मणि च। कर्तुरिति कर्मणि षष्ठी, "उभयप्राप्तौ कर्मणि" इति नियमात्। येनेति तृतीया। तदाह-- येन स्पश्यमानस्य कर्तुरिति। ल्युट् स्यादिति। नपुंसके भावे इति बोध्यम्। अत एवाह-- पूर्वेणेति। "ल्युट् चे"त्यनेनेत्यर्थः। नेहेति। स्नानकर्तृत्वेऽपि स्नापने न गुरुः कर्ता, किंतु शिष्य इत्यर्थः। शरीरग्रहणं किम्?। पुत्रस्य परिष्वजनं सुखम्। मानसी प्रीतिरत्र।