पूर्वम्: ४।३।६९
अनन्तरम्: ४।३।७१
 
सूत्रम्
पौरोडाशपुरोडाशात् ष्ठन्॥ ४।३।७०
काशिका-वृत्तिः
पौराडाशपुरोडाशात् ष्ठन् ४।३।७०

पौराडाशशब्दात् पुरोडाशशब्दाच् च भवव्याख्यानयोरर्थयोः ष्ठन् प्रत्ययो भवति। पुरोडाशाः पिष्टपिण्डाः, तेषां संस्कारको मन्त्रः पौरोडाशः, तस्य व्याख्यानः तत्र भवो वा पौरोडाशिकः, पौरोडाशिकी। पुरोडाशसहचरितो ग्रन्थः पुरोडाशः, तस्य व्याख्यानस् तत्र भवो वा पुरोडाशिकः, पुरोडाशिकी। षकारो ङीषर्थः।
न्यासः
पौरोडाशपुरोडाशात् ष्ठन्। , ४।३।७०

पुरोडाशस्येदमित्यन्तोदात्तः। तस्माद्बह्वचोऽन्तोदात्ताट्ठञि ४।३।६७ प्राप्ते। पुरोडाशस्तु "लघावन्ते द्वयोश्च बह्वषो गुरुः" (फि।सू।२।४२) इति मध्यादात्तः। अस्मादणि प्राप्ते ष्ठन् विधीयते। वकारो ङीषर्थः, नकार आद्युदात्तार्थः। तेषां संस्कारो मन्त्रः पौरोडाश इति। "पुरोडाशसहचरितःर" इति। सामथ्र्यात् साहचर्याद्वा पुरोडाशा येन मन्त्रण संस्क्रियन्ते पुरोडाशशब्दो वत्र्तते, न पुरोडाशेषु। कृत एतत्? व्याख्यातव्यनामग्रहणानुवृत्तेः। न हि पुरोडाशा व्याख्यातव्यतया प्रसिद्धतराः॥
बाल-मनोरमा
पौरोडाशपुरोजाशात्ष्ठन् १४२८, ४।३।७०

पौरोडाश। "उक्तविषये" इति शेषः। पुरोडाशेति। पुरोडाशशब्दसहितो मन्त्रो लक्षमया पुरोडाश इत्युच्यत इत्यर्थः। स एव पौरोडाश इति। प्रज्ञादित्वात्स्वार्थेऽणिति भावः। पौरोडाशिक इति। पौरोडाशात्ष्ठनि रूपम्। पुरोडाशिक इति। पुरोजाशशब्दात्ष्ठनि रूपम्। षित्त्वान्ङीष्। पौरोडाशिकी--पुरोडाशिकी।

तत्त्व-बोधिनी
पौरोडाशपुरोडाशात्ष्ठन् १११८, ४।३।७०

पौरोडाश। षित्त्वन्ङीष्। पौरोडाशिकी। पुरोडाशिकी। पुरो दाश्यते इति "पुरोडाषः"। "दाश्रृ दाने"कर्मणि घञि इहैव निपातनाद्दस्य डत्वम्।