पूर्वम्: ४।४।४८
अनन्तरम्: ४।४।५०
 
सूत्रम्
ऋतोऽञ्॥ ४।४।४९
काशिका-वृत्तिः
ऋतो ऽञ् ४।४।४९

ऋकारान्तात् प्रातिपदिकातञ् प्रत्ययो भवति तस्य धर्म्यम् इत्येतस्मिन् विषये। ठको ऽपवादः। पोतुर् ध्र्म्यं पौत्रम्। औद्गात्रम्। नरच् च एति वक्तव्यम्। नरस्य धर्म्या नारी। विशसितुरिड्लोपश्च। विशसितुः धर्म्यम् वैशस्त्रम्। विभाजयितुर्णिलोपश्च। विभाजयितुर् ध्र्म्यम् वैभाजित्रम्।
न्यासः
ऋतोऽञ्। , ४।४।४९

बाल-मनोरमा
ऋतोऽञ् १५७८, ४।४।४९

ऋतोऽञ्। ऋदन्तात्षष्ठ()न्ताद्धम्र्यमित्यर्थे अञित्यर्थः।

नारीति। अञन्तत्वान्ङीबिति भावः। इड्लोप इति। इटो लोप इत्यर्थः।

वैशस्त्रमिति। विशसितृशब्दादञि इटो लोपे ऋकारस्य यणि आदिवृद्धिः।

वैभाजित्रमिति। विभाजयितृशब्दादञि णिलोपः।