पूर्वम्: ४।४।४
अनन्तरम्: ४।४।६
 
सूत्रम्
तरति॥ ४।४।५
काशिका-वृत्तिः
तरति ४।४।५

तेन इति तृतीयासमर्थात् तरति इत्येतस्मिन्नर्थे ठक् प्रत्ययो ह्बवति। तरति प्लवते इत्यर्थः। काण्डप्लवेन तरति काण्डप्लविकः। औडुपिकः।
लघु-सिद्धान्त-कौमुदी
तरति ११२२, ४।४।५

तेनेत्येव। उडुपेन तरति औडुपिकः॥
न्यासः
तरति। , ४।४।५

बाल-मनोरमा
तरति १५३२, ४।४।५

तरति। तरतीत्यर्थे तृतीयान्ताट्ठगित्यर्थः।