पूर्वम्: ५।१।१२९
अनन्तरम्: ५।१।१३१
 
सूत्रम्
इगन्ताच्च लघुपूर्वात्॥ ५।१।१३०
काशिका-वृत्तिः
इगन्ताश् च लघुपूर्वात् ५।१।१३१

इगन्ताच् च लघुपूर्वातण् प्रत्ययो भवति भावकर्मणोः। लघुपूर्वग्रहणेन प्रातिपदिकसमुदायो विशेष्यते। लघुः पूर्वो ऽवयवो ऽस्य इति लघुपूर्वः। कुतः पुनरसौ लघुः पूर्वः। इक्सन्निधानादिकः इति वज्ञायते। लघुः पूर्वो यस्मादिकः तदन्तान् प्रातिपदिकादित्ययम् अर्थो विवक्षितः। अपरे तत्पुरुषकर्मधारयं वर्णयन्ति। इक् चासावन्तश्च इति इगन्तः। लघुपूर्वग्रहनेन स एव विशेष्यते, पश्चात् तेन प्रातिपदिकस्य तदन्तविधिः इति। अस्मिन् व्याख्याने ऽन्तग्रहणम् अतिरिच्यते। लघुपुर्वादिकः इत्येतावदेव वाच्यं स्यात्। शुचेर् भावः कर्म वा शौचम्। मौनम्। नागरम् हारीतकम्। पाटवम्। लाघवम्। इगन्तातिति किम्? पटत्वम्। घटत्वम्। लघुपूर्वातिति किम्? कण्डूत्वम्। पाण्डुत्वम्। कथं काव्यम् इति? ब्राह्मणादिषु कविशब्दो द्रष्तव्यः।
लघु-सिद्धान्त-कौमुदी
इगन्ताच्च लघुपूर्वात् ११६१, ५।१।१३०

इगन्ताल्लघुपूर्वात् प्रातिपदिकाद्भावेऽण् प्रत्ययः। पार्थवम्। म्रदिमा, मार्दवम्॥
न्यासः
इगन्ताच्च लघुपूर्वात्?। , ५।१।१३०

"इगन्तात्()" इति। इक्? अन्तो यस्येति बहुव्रीहिः। प्रातिपदिकमन्यपदार्थः। "लघुपूर्वग्रहणे" इत्यादि। अथेगेव कस्मान्न विशेष्यते? तस्य बहुव्रीह्रर्थे गुणभूतत्वाद्विसेषणेन सम्बन्धस्य कर्त्तुमशक्यत्वात्। पूर्वशब्दोऽयं व्यवस्थाशब्दत्वादपरमपेक्षते। इह चापरस्यानिर्दिष्टत्वान्न ज्ञायते--कुतो लघुः पूर्वः? तत्परिज्ञानाय पृच्छति--"कुतः पुनरसौ लघुः पूर्वः" इति। प्रत्यासत्तिन्यायमाश्रित्याह--"सन्निधानात्()" इत्यादि। सन्निधानं त्विह सूत्रे इकः; श्रुतत्वात्()। "तेन" इति। अन्तभूतेन लघुपूर्वेणेकान्तग्रहणमितिरिच्यत इति; निष्फलत्वात्()। यतो हि "लघुपूर्वात्()" इत्युक्ते च प्रातिपदिकस्य तदन्तविधो सति सामथ्र्यादेव तस्यान्तत्वं लभ्यत इत्यपार्थकमन्तग्रहणमस्मिन्? व्याख्याने। पूर्वके तु विधाने, अन्तग्रहणेऽसति "लघुपूर्वेग्वतः" इत्येव विधिनिर्देशो विज्ञायते, ततश्चानन्तस्यापीको विधित्वं स्यात्()। तदा लशुनलकुटप्रभृतिभ्योऽपि प्रत्ययप्रसङ्ग इत्येवमर्थमन्तग्रहणम्()। "कथं काव्यम्()" इति। अन्यथा भवितव्यम्(); कविशब्दस्य लघुपूर्वोगन्तत्वादित्यभिप्रायः॥
बाल-मनोरमा
इगन्ताच्चलघुपूर्वात् १७७३, ५।१।१३०

इगन्ताच्च। लघुः पूर्वोऽवयवो यस्येति विग्रहः। पूर्वत्वं च इगवधिकमेव गृह्रते, व्याख्यानात्। तथा च लघुपूर्वो य इक्तदन्तात्प्रातिपदिकात्षष्ठ()न्ताद्भावकर्मणोरण्स्यादित्यर्थः। "गणवचने"त्यादेरपवादः। कतं काव्यमिति। कविशब्दस्य लघुपूर्वेगन्तत्वात् "गुणवचने"ति ष्यञं बाधित्वा अण्प्रसङ्गात्काव्यमिति कथमित्याक्षेपः। समाधत्तेः--कविशब्दस्येति। ब्राआहृणादित्वादित्यनन्तरं "ष्यञि उपपाद्य"मिति शेषः।

तत्त्व-बोधिनी
इगन्ताच्चलघुपूर्वात् १३६६, ५।१।१३०

इगन्ताच्च। लघुः पूर्वोऽवयवो यस्येति प्रातिपदिकविशेषणम्। पूर्वत्वं च संनिधानदिगवधिकमेव। तेनाऽतिपाण्डुशब्दान्न भवति। "लघुपूर्वेकः"इत्येव सुवचम्। लघुपूर्वश्चासौ इक् च लघुपूर्वेक्। तस्य प्रातिपदिकविशेषणात्तदन्तलाभ इति नव्याः। इगन्तात्किम्()। घटत्वम्। लघुपूर्वात्किम्()। पाण्डुत्वम्। कथं काव्यमिति। कुधातोः "ओरावस्यके"इति रूप सिद्धावपि कवेः कर्मेत्यर्थे कावमिति स्यादिति प्रश्नः।