पूर्वम्: ५।१।३९
अनन्तरम्: ५।१।४१
 
सूत्रम्
सर्वभूमिपृथिवीभ्यामणञौ॥ ५।१।४०
काशिका-वृत्तिः
सर्वभूमिपृथिवीभ्याम् अणञौ ५।१।४१

सर्वभूमिपृथिवीशब्दाभ्यां यथासङ्ख्यम् अणञौ प्रत्ययु भवतः तस्य निमित्तं संयोगौत्पातौ ५।१।३७ इत्येतस्मिन् विषये। ठको ऽपवादौ। सर्वभूमेर् निमित्तं संयोग उत्पातो वा सार्वभौमः। पार्थिवः। सर्वभूमेः अनुशतिकादि पाठादुभयपदवृद्धिः।
लघु-सिद्धान्त-कौमुदी
सर्वभूमिपृथिवीभ्यामणञौ ११४८, ५।१।४०

न्यासः
सर्वभूमिपृथिवीभ्यामणञौ। , ५।१।४०

बाल-मनोरमा
सर्वभूमिपृथिवीभ्यामणञौ १६८४, ५।१।४०

सर्वभूमि। तस्य निमित्तमित्येव। सर्वभूमि, पृथिवी--आभ्यां यथासङ्ख्यमणञौ स्तः। सार्वभौम इति। ठञोऽपवादोऽण्। पार्थिव इति। पृथिव्या निमित्तं संयोग उत्पातो वेत्यर्थः। स्त्रिया पार्थिवी। सार्वभौमशब्दे कथमुभयपदवृद्धिरित्यत आह--अनुशतिकादिषु पठ()त इति। तथाच "अनुशतिकादीनां चे"त्युभयपदवृद्धिरिति भावः।

तत्त्व-बोधिनी
सर्वभूमिपृथिवीभ्यामाणञौ १३०२, ५।१।४०

सर्वभूमि। आभ्यां यथासङ्ख्यमणञौ स्तः।