पूर्वम्: ५।१।८२
अनन्तरम्: ५।१।८४
 
सूत्रम्
अवयसि ठंश्च॥ ५।१।८३
काशिका-वृत्तिः
अवयसि ठंश् च ५।१।८४

षण्मासशब्दाद् वयस्यभिधेये ठण् प्रत्ययो भवति। चकारेण अनन्तरस्य ण्यतः समुच्चयः क्रियते। षण्मासिको रोगः, षाण्मास्यः।
न्यासः
अवयसि ठ#ँश्च। , ५।१।८३

बाल-मनोरमा
अवयसिठंश्च १७२५, ५।१।८३

अवयसि टंश्च। षण्मासशब्दाद्द्वितीयान्ताद्भूते अवयसि ठन् च स्यादित्यर्थः।