पूर्वम्: ६।३।१३४
अनन्तरम्: ६।३।१३६
 
सूत्रम्
निपातस्य च॥ ६।३।१३५
काशिका-वृत्तिः
निपातस्य च ६।३।१३६

ऋचि इत्येव। निपातस्य च ऋग्विषये दीर्ग्H आदेशो भवति। एवा ते। अच्छा।
न्यासः
निपातस्य च। , ६।३।१३५

"एवा ते, अच्छा ते" इति। एवाच्छशब्दौ निपात्तौ; चादिषु पाठात्()॥