पूर्वम्: १।१।२६
अनन्तरम्: १।१।२८
 
प्रथमावृत्तिः

सूत्रम्॥ विभाषा दिक्समासे बहुव्रीहौ॥ १।१।२७

पदच्छेदः॥ विभाषा १।१ दिक्समासे ७।१ बहुव्रीहौ ७।१ सर्वादीनि १।३ २६ सर्वनामानि १।३ २६

समासः॥

दिशां समासः, दिक्समासः, तस्मिन् दिक्समासे, षष्ठीतत्पुरुषः

अर्थः॥

दिक्समासे बहुव्रीहौ सर्वादीनि सर्वनामसंज्ञकानि विभाषा भवन्ति।

उदाहरणम्॥

उत्तरपूर्वस्यै, उत्तरपूर्वायै। दक्षिणपूर्वस्यै, दक्षिणपूर्वायै। उत्तरपूर्वस्याः, उत्तरपूर्वायाः। दक्षिणपूर्वस्याः, दक्षिणपूर्वायाः।
काशिका-वृत्तिः
विभाषा दिक्षमासे बहुव्रीहौ १।१।२८

न बहुव्रीहौ १।१।२८ इति प्रतिषेधं वक्ष्यति। तस्मिन् नित्ये प्रतिषेधे प्राप्ते विभाषेयम् आरभ्यते। दिशां समासः दिक्षमासः। दिगुपदिष्टे समासे बहुव्रीहौ विभाषा सर्वादीनि सर्वनामसंज्ञानि भवन्ति। उत्तरपूर्वस्यै, उत्तरपूर्वायै। दिक्षिणपूर्वस्यै, दक्षिणपूर्वायै। दिग्ग्रहणं किम्? न बहुव्रीहौ १।१।२८ इति प्रतिषेधं वक्ष्यति, तत्र न ज्ञायते क्व विभाषा, क्व प्रतिषेधः इति। दिग्ग्रहणे पुनः क्रियमाणे ज्ञायते दिगुपदिष्टसमासे विभाषा, अन्यत्र प्रतिषेधः इति। समासग्रहणं किम्? समास एव यो बहुव्रीहिः, तत्र विभाषा यथा स्यात्। बहुव्रीहिवद् भावेन यो बहुव्रीहिः, तत्र मा भूत्। दक्षिणदक्षिणस्यै देहि। बहुव्रीहौ इति किम्? द्वन्द्वे विभाषा मा भूत्। दक्षिणौत्तरपूर्वाणाम् इति द्वन्द्वे च १।१।३१ इत् नित्यं प्रतिषेधो भवति।
लघु-सिद्धान्त-कौमुदी
विभाषा दिक्समासे बहुव्रीहौ २२२, १।१।२७

सर्वनामता वा। उत्तरपूर्वस्यै, उत्तरपूर्वायै। तीयस्येति वा सर्वनामसंज्ञा। द्वितीयस्यै, द्वितीयायै॥ एवं तृतीया॥ अम्बार्थेति ह्रस्वः। हे अम्ब। हे अक्क। हे अल्ल॥ जरा। जरसौ इत्यादि। पक्षे रमावत्॥ गोपाः, विश्वपावत्॥ मतीः। मत्या॥
न्यासः
विभाषा दिक्समासे बहुव्रीहौ। , १।१।२७

"दिगुपदिष्टे" इति। दिशामुपदिष्ट उक्तो दिगुपदिष्टः। स पुनः "दिङनामान्यन्तराले" २।२।२६ इति यः समासस्तस्यात्र ग्रहणम्। स पुनर्लक्षणप्रतिपदोक्तपरिभाषया लभ्यते। प्रतिपदोक्तसमासाश्रयणं तु या पूर्वा दिक् सोत्तराऽस्योन्मु- ग्धस्य, "अस्मै पूर्वोत्तराय देहि" इत्यत्रा मा भूत्। "उत्तरपूर्वस्मै" इति। उत्तरस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालमिति पूर्वोक्तेन सूत्रेण बहुव्रीहिः, "सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंवद्भावः" (जै।प।वृ।१०३) इति पूर्वपदस्य पुंवद्भावः, चतुर्थ्येकवचनम्, "सर्वनाम्नः स्याड्()ढ्रस्वश्च" ७।३।११४ इति याट्, "आटश्च" ६।१।८७ इति वृद्धिः। "समासग्रहणं किम्" इति। यावता न बहुव्रीहिः समासत्वं व्यभिचरत्येव, ततोऽ पार्थकं विसेषणमित्यभिप्रायः। "समास एव यो बहुव्रीहि" इति। यस्यातिदेशेन बहुव्रीहिवद्भावो न विधीयते स वेदितव्यः समास एव बहुव्रीहिरिति। स पुनर्यः समासाधिकारे विहितः। "बहुव्रीहिवद्भावेन" इति। यस्यातिदेशिकं बहुव्रीहित्वं स बहुव्रीहिवद्भावेन बहुव्रीहिः। "दक्षिणदक्षिणस्यै" इति। "एकं बहुव्रीहिवत्" ७।१।९ इत्यतो बहुव्रीहिवदिति वत्र्तमाने "आबाधे च" ८।१।१० इति दक्षिणाशब्दस्य द्विर्वचनम्। बहुव्रीहि- वद्भावाच्च सुब्लुक्। अयं बहुव्रीहिवद्भावेन बहुव्रीहिरिति विभाषा न प्रवत्र्तते। योऽपि "न बहुव्रीहौ" १।१।२८ इति वक्ष्यमाणः प्रतिषेधः सोऽपीह न भवति; तत्रापि समासाधिकारात। "दक्षिणोत्तरपूर्वाणाम्" इति। अत्र "द्वन्द्वे च" १।१।३० इति नित्य एव प्रतिषेधो भवति, तेन पक्षे सुण्न भवति। यद्येवम्, "सर्वनाम्नो वृत्तिमात्रे" ( जै।प।वृ१०३) इति पुंवद्भावोऽत्र न स्यात्; नैतदस्ति; अवयवस्याद्वन्द्वत्वात्। ननु विनाऽपि बहुव्रीहिग्रहणेनात्र "द्वन्द्वे च"१।१।३० इति प्रतिषेधेन भाव्यमेव; तदपार्थकं बहुव्रीहिग्रहणम्, नैतदस्ति; यो हि दिग्द्वन्द्वो न भवति स तस्य विषयः स्यात्। दिग्द्वन्द्वे त्वसति बहुव्रीहिग्रहणे एषैव विभाषा स्यात्। तस्माद्बहुव्री- हिग्रहणं कत्र्तव्यम्? न कत्र्तव्यम्। कस्मान्न भवति? "दक्षिणोत्तरपूर्वाणाम्" इत्यत्र प्रतिपदोक्तसमासस्येह ग्रहणात्। एवं तर्ह्रुत्तरार्थं बहुव्रीहिग्रहणम्। "न वहुव्रीहौ" १।१।२८ इत्यत्रास्य प्रयोजनं वक्ष्यति। वृत्तिकारस्य त्वेषोऽभिप्रायः- "उत्तरार्थमवश्यकत्र्तव्यम्, तदुत्तरार्थं कृतमिहापि स्पष्टार्थं भविष्यति" इति।
बाल-मनोरमा
विभाषा दिक्समासे बहुव्रीहौ २९०, १।१।२७

तत्र विशेषं दर्शयितुमाह--विभाषा दिक्समासे। "सर्वादीनी"त्यतः "सर्वनाम"ग्रहणमनुवर्तते। तदाह--अत्रेति। दिक्समासे इत्यर्थः। "न बहुव्रीहौ" इत्यलौकिकविग्रहवाक्ये नित्यनिषेधे प्राप्ते विकल्पार्थमिति केचित्। गौणत्वादप्राप्ते विभाषेयमित्यन्ये। सर्वनामत्वपक्षे उदाहरति--उत्तरपूर्वस्यै इति। स्याड्ढ्रस्वौ। उत्तरपूर्वायै इति। सर्वनामत्वाऽभावपक्षे याट्। उत्तरपूर्वायाः-उत्तरपूर्वस्याः। उत्तरपूर्वासाम्--उत्त्रपूर्वाणाम्। उत्तरपूर्वस्याम्--उत्तरपूर्वायाम्। "सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः" इति मात्रग्रहणात्संप्रत्यसर्वनामत्वेऽपि पूर्वपदस्य पुंवत्त्वम्। ननूत्तरा दिगिति गत्वा मोहवशात्पूर्वा दिक् यस्याः सा उत्तरपूर्वा। "अनेकमन्यपदार्थ" इति बहुव्रीहिः। अत्रापि दिक्शब्दघटितसमासत्वात्सर्वनामताविकल्पे उत्तरपूर्वस्यै--उत्तरपूर्वायै इति रूपद्वयं स्यात्। स्याडागमस्तु नेष्यते। तत्राह--दिङ्नामानीति। "दिङ्नामान्यन्तराले" इति बहुव्रीहिः प्रतिपदोक्तो दिक्समासः, दिक्शब्दमुच्चार्यं विहितत्वात्। नतु "अनेकमन्यपदार्थे " इति बहुव्रीहिरपि। ततश्च लक्षणप्रतिपदोक्तपरिभाषया न तस्येह ग्रहणमित्यर्थः। योत्तरेति। उत्तराशब्दस्य पूर्वाशब्दस्य च सामानाधिकरण्यं द्योतयितुं यत्तच्छब्दौ। सामानाधिकरण्याऽभावे "अनेकमन्यपदार्थे" इति बुहुव्रीहेरसंभवात्, "बहुव्रीहिः समानाधिकरणानां वक्तव्य)" इति वचनात्। उन्मुग्धाया इति। तेन पूर्वोत्तरयोर्विरोधात्कथं सामानादिकरण्यमिति शङ्का निरस्ता। ननु "विभाषा दिक्समासे" इत्येवास्तु, बहुव्रीहिग्रहणं न कर्तव्यं, प्रतिपदोक्तत्वेन "दिङ्नामानी"ति बहुव्रीहेरेव ग्रहणसिद्धेरित्यत आह--बहुव्रीहिग्रहणं स्पष्टार्थंमिति। बाह्रायै इत्यर्थ इति। "अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये। छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि चे"ति कोशात्। अर्थान्तरपरत्वेन तु सर्वनामत्वाऽभावान्न स्यादिति भावः। अपुरीत्युक्तेरिति। "अन्तरं बहिर्योगेति गणसूत्रे" इति शेषः।

तत्त्व-बोधिनी
बिभाषा दिक्समासे बहुर्वीहौ २५२, १।१।२७

वभाषा दिक्समासे। गौणत्वादप्राप्ते विभाषेयं, न तु "न बहुव्रीहा"विति निषेधे प्राप्ते इति भ्रमितव्यम्। तंस्याऽलौकिकप्रक्रियावाक्यान्तर्गतसर्वादिविषयत्वादस्य च समासविषयत्वात्। स्पष्टार्थमिति। प्रतिपदोक्समासविधायके "दिङामानी"ति सूत्रे "शेषो बहुव्रीहि"रित्यतो "बहुव्रीहि"रित्यधिकारादिति भावः।