पूर्वम्: १।२।६९
अनन्तरम्: १।२।७१
 
प्रथमावृत्तिः

सूत्रम्॥ पिता मात्रा॥ १।२।७०

पदच्छेदः॥ पिता १।१ मात्रा ३।१ अन्यतरस्याम् ७।१ ६९ शेषः १।१ ६४

काशिका-वृत्तिः
पिता मात्रा १।२।७०

अन्यतरस्याम् इति वर्तते, न एकवतिति। मात्रा सहवचने पितृशब्दः शिष्यते ऽन्यतरस्याम्। माता च पिता च पितरौ, मतापितरौ इति वा।
लघु-सिद्धान्त-कौमुदी
पिता मात्रा ९९३, १।२।७०

मात्रा सहोक्तौ पिता वा शिष्यते। माता च पिता च पितरौ, मातापितरौ वा॥
न्यासः
पिता मात्रा। , १।२।७०

"पितरौ" इति। "ऋतो ङि" ७।३।११० इति गुणः। "मातापितरौ" इति। "आनङृतो द्वन्द्वे" ६।३।२४ इत्यानङ, अभ्यर्हितत्वन्मातुः पूर्वनिपातः॥
तत्त्व-बोधिनी
पिता मात्रा ७९९, १।२।७०

पितामात्रा।