पूर्वम्: ६।१।२१६
अनन्तरम्: ६।२।१
 
सूत्रम्
समासस्य॥ ६।१।२१७
काशिका-वृत्तिः
समासस्य ६।१।२२३

समासस्यन्त उदात्तो भवति। राजपुरुषः। ब्रहमणकम्बलः। कन्यास्वनः। पटहशब्दः। नदीघोषः। राजपृषत्। ब्राह्मणसमित्। स्वरविधौ व्यञ्जनमविद्यमानवतिति हलन्तेष्वप्यन्तोदात्तत्वं भवति। नानापदस्वरस्य अपवादः। इति काशिकायां वृत्तौ षष्ठाध्यायस्य प्रथमाः पादः। षष्ठाध्यायस्य द्वितीयः पादः।
न्यासः
समासस्य। , ६।१।२१७

"राजपुरुषः" इत्यादिषूदहरणेषु समासपदानां त()स्मस्तस्मिन्? स्वरे प्राप्ते सतीदमारभ्यते, स आख्यायते। राजशब्दे तावत्? "कनिन्? युवृषितक्षिराजि" (द।उ।६।५१) इति कनिन्प्रत्ययान्तत्वात्? नित्स्वरेणाद्युदात्तत्वम्()। एवं पुरुषेऽपि, स हि "पुरः कुषन्()" (द।उ।६।५१) इति कुषन्प्रत्ययान्तो व्युत्पाद्यते। ब्राहृण इदमिति "तस्येदम्()" ४।३।१२० इति ब्राआहृणशब्दोऽणन्तः प्रत्ययस्वरेणान्तोदात्तः। "कलस्तृपश्च" (दा।उ।८।१०७) इति "बृषादिभ्यश्चित्()" (द।उ।८।१०९) बहुलवचनात्? "कमेर्बुक्()" (द।उ।८।११४()) इति कम्बलशब्दो व्युत्पाद्यते, तेनायं चित्स्वरेणान्तोदात्तः। कन्यशब्दोऽन्तस्वरित; "अध्न्यादयश्च" (द।उ।८।१४) इति निपात्यते। अथ वा--"कनी ["कन"--धा।पा।] दीप्तिकान्तिगतिषु" (धा।पा।४६०) इत्यस्मात्? "ऋहलोण्र्यत्()" ३।१।१२४ इति ण्यत्(), "कन्यायाः कनीन च" (४।१।११६) इति निपातनात्? वृद्ध्यभावः। तित्स्वरेणायमन्तस्वरितः सम्पद्यते। स्वनशब्दः "स्वनहसोर्वा" (३।३।६२) इत्यबन्तत्वात्? धातुस्वरेणाद्युदात्तः। पटत्? पटद्? ष्यन्यत इति पटहशब्दः पृषोदरादित्वादन्तोदात्तः। शब्दशब्दः "शाशपिभ्यां ददनौ" (द।उ६।४८) इति दन्प्रत्ययान्तत्वान्नित्स्वर#एणाद्युदात्तः। पचादिषु "नदट्()" इति पठ()ते, तेन "टिड्ढाणञ्()" ४।१।१५ इति ङीपि कृते तत्र च "यस्येति च" ६।४।१४८ इत्यकारलोपे कृत उदात्तनिवृत्तिस्वरेणान्तोदात्तो नदीशब्दो भवति। घोशब्दो घञन्तत्वान्? ञित्स्वरेणाद्युदात्तः। पृषत्समिच्छब्दौ प्रातिपदिकस्दरेणान्तोदात्तौ। अथ राजपृषत्(), ब्राआहृणसमिदित्यत्र कथमन्तो भवति, यावता योऽत्र समासस्यान्तो नासौ स्वरभाक्? यस्तु तस्मात्? पूर्वः स तकारेण व्यवहितः? इत्याह--"स्वरविधौ" इतद्यादि। "हलन्तेऽपि" इति। समासस्येदं विशेषणम्()। "अन्तोदात्तत्वम्()" इति। समासे येऽचः पूर्वे तदपेक्षया परस्याचोऽन्तत्वं वेदित्वयम्। तेन "नानपदस्वरस्यापवादः" इति। समासे हि पदानां पृथक्? स्वरो भवति। यदिवं नोच्येत ततो नानापृथक्पदानां स्वरः प्राप्नोति। अतस्तदपवादोऽयमुच्यते॥ इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्चिकायां षष्ठाध्यायस्य प्रथमः पादः॥ - - - अथ षष्ठोऽध्यायः द्वितीयः पादः