पूर्वम्: ७।१।८६
अनन्तरम्: ७।१।८८
 
सूत्रम्
थो न्थः॥ ७।१।८७
काशिका-वृत्तिः
थो न्थः ७।१।८७

पथिमथोः थकारस्य स्थाने न्थः इत्ययम् आदेशो भवति सर्वनामस्थाने परतः। पन्थाः, पन्थानौ, पन्थानः। मन्थाः, मन्थानौ, मन्थानः।
लघु-सिद्धान्त-कौमुदी
थो न्थः २९७, ७।१।८७

पथिमथोस्थस्य न्थादेशः सर्वनामस्थाने। पन्थाः। पन्थानौ। पन्थानः॥
न्यासः
थो न्थः। , ७।१।८७

थः, न्थः--इति द्वावपि स्थान्यादेशावनच्कौ। यत्त्त्वन्थ इत्यत्राकारः श्रूयते स उच्चारणार्थः। सत्यप्यादेशस्यानेकाल्त्वे "निर्दिश्यमानस्यादेशा भवन्ति" (व्या।प।१०६) इति थकारमात्रस्यादेशो विज्ञायते, न सर्वस्य॥
बाल-मनोरमा
थो न्थः , ७।१।८७

थो न्थः। थः न्थ इति च्छेदः। थ इति षष्ठी। आदेशेऽकार उच्चारणार्थः। पथिमथिग्रहणमनुवर्तते। ऋभुक्षिग्रहणं निवृत्तं, तत्र थकाराऽभावात्। "इतोऽत्सर्वनामस्थाने" इत्यतः सर्वनामस्थानग्रहणमनुवर्तते। तदाह--पथिमथोरित्यादिना। पन्था इति। नकारस्य आत्त्वे इकारस्य अत्त्वे थकारस्य न्थादेशे पन्थ आ स् इति स्थिते सवर्णदीर्घे रुत्वविसर्गाविति भावः। पन्थानाविति। पथिन् औ इति स्थिते सावित्युक्तेर्नात्त्वम् "इतोऽत्" इति इकारस्याऽत्त्वे थकारस्य न्थादेशे "सर्वनामस्थाने चे"ति दीर्घे रूपमिति भावः।

तत्त्व-बोधिनी
थो न्थः ३२८, ७।१।८७

थो न्थः। स्थान्यदेशौ द्वावप्यनच्कौ। "थेर्न्थः"इत्येव सिद्धे "इतोऽत्सर्वनामस्थाने"इत्येतद्दभुक्षिन्नर्थं। त्रयाणाननुवृत्तापि ऋभुक्षस्थो न संभवतीत्याशयेनाह---