पाणिनीय-पद्धत्या शब्दरूपाणि
(पञ्चविंशति-प्रकार-शब्दानां रूपावलिः अन्यानि सुबन्तरूपाणि च)

संशोधनाय सम्पर्कः - himanshu.pota@gmail.com

[ Abstract | Introduction | The Beginning The First Task | The Second Task | The Third Task | Your Task | सूत्राणि | 188 More सुबन्तरूपाणि | सङ्ख्येयशब्दाः (Ordinals) | Word Index | Useful Resources | Document Home ]

Please use the pdf version of this document for printing.

Last Modified: 2015-05-15 at 14:20:52.425000

Abstract

With a little help from Panini, a method is proposed that makes it easier to remember a couple of hundred विभक्ति-tables than one simple विभक्ति-table. The process is entirely mechanical and is based on going through a few simple steps repeatedly. To speak or write in a new language, one needs a small but sufficiently large subset of the language at one's command. Doing one विभक्ति-table at a time, forgetting it, and then doing it again, is a never ending process that all the Sanskrit learners know well. This limitation can be overcome by mastering a large subset of the language rapidly. Sanskrit learners are very fortunate that Panini has made it possible to bite, chew, swallow, and digest a huge chunk of Sanskrit language in one go. Please try this method and if you don't succeed, then in the words of श्री पण्डित ब्रह्मदत्त जिज्ञासुजी, रटने का कुछ काम पड़ा हो, तो मुझे साक्षी सहित पत्र लिखिये।

Introduction

The motivation to write this note has been provided by the small booklet: पाणिनीय-पद्धत्या शब्दरूपाणि (पञ्चविंशति-प्रकार-शब्दानां रूपावलिः), डॉ॰ नरेन्द्रः, संस्कृतकार्यालयः, श्रीअरविन्दाश्रमः, पुदुच्चेरी - ६०५००२ भारतः १९९९. Pundits who know Panini's Ashtadhyayi understand what सिद्धिः means and the सिद्धिः method of learning Ashtadhayayi. For someone trying to enter the Panini system on their own, unless the motivation is clear, the entry becomes difficult. This note is to help students who know a little Sanskrit and want to understand the Panini system. This note is also helpful if one wants to memorise the विभक्ति-tables quickly with a near perfect recall.

My understanding of Panini is through the following three excellent books from Sri Aurobindo Ashrama.

  1. व्यावहारिकं पाणिनीयम्, डॉ॰ नरेन्द्रः, संस्कृतकार्यालयः, श्रीअरविन्दाश्रमः, पुदुच्चेरी - ६०५००२ भारतः १९९९.
  2. पाणिनीय-पद्धत्या शब्दरूपाणि (पञ्चविंशति-प्रकार-शब्दानां रूपावलिः), डॉ॰ नरेन्द्रः, संस्कृतकार्यालयः, श्रीअरविन्दाश्रमः, पुदुच्चेरी - ६०५००२ भारतः १९९९.
  3. पाणिनीयप्रवेशः, डॉ॰ नरेन्द्रः, संस्कृतकार्यालयः, श्रीअरविन्दाश्रमः, पुदुच्चेरी - ६०५००२ भारतः, २००९ .
I am a beginner and this note is to share with other beginners the idea that even with a little effort one can go very far, and having tasted a bit of Panini one can continue to enjoy the beauty of the Sanskrit language.

This note tries to give a simple description of what Panini was up to. Panini first collected {\em all} the Sanskrit words in use, prepared three lists of (raw) words---गणपाठः, उणादिकोषः, and धातुपाठः (with a few thousand words in each of the lists)---and made about 4000 rules to derive all the Sanskrit words (numbering in hundred of thousands), from the three lists of raw words.

To understand or benefit from पाणिनि-अष्टाध्यायी it is crucial that the process followed by Panini is understood well. First were the millions of Sanskrit words, Panini observed them and saw some patterns and used those patterns to formulate the 4000 rules. To learn and appreciate Panini one must {\em observe} Sanskrit words first, try to identify patterns, and make rules to derive the words. These rules can then be compared with the rules made by Panini to do the same derivation. It is very likely that one would come up with a few rules that are identical to the rules made by Panini and this will open up the mind to soak in the rest of Panini. This simple exercise will give an insight into the overall motivation and the philosophy behind पाणिनि-अष्टाध्यायी and from then on the learning journey will be a joy. Let us start on that journey.

Fortunate for us beginners, we don't have to observe millions of Sanskrit words to understand the अष्टाध्यायी philosophy, there are smaller groups of words that have sufficient variety to enable us to develop our observation powers and need only a small subset of the 4000 rules to complete the derivation process. We begin with a group of words which are divided into 25 subgroups. The collection of the विभक्ति-tables of these 25 subgroups is the starting point. We observe the character of these tables and then explore the making of the rules to derive these विभक्ति-tables starting from raw words. Let the beginner observe the tables, as Panini would have done, make rules on their own, and then compare it with how Panini has done it. Who knows some beginners might go on to better Panini!

The विभक्ति-tables in this document are given for one entry in each of the 25 subgroups in the list below. All the words in a subgroup follow the same set of rules, i.e., to obtain tables for नामन्, धामन्, व्योमन्, and लोमन् only one set of rules is necessary.

Abbreviations पु॰, स्त्री॰, नपु॰, stand for पुँल्लिङ्गः शब्दः, स्त्रीलिङ्गः शब्दः, नपुंसकलिङ्गः शब्दः, respectively. Some links in this document link to the tables in the document itself (in most pdf browsers, Alt + left-arrow can be used to go back); there are some links to very helpful external websites as well.

  1. नामन् (नपु॰) Name , धामन्, व्योमन्, लोमन्
  2. जन्मन् (नपु॰) Birth , कर्मन्, चर्मन्, पर्वन्, भस्मन्, ब्रह्मन्
  3. वारि (नपु॰) Water , शुचि
  4. दधि (नपु॰) Curd , अस्थि, अक्षि
  5. मधु (नपु॰) Honey , वस्तु, अश्रु, जानु, श्मश्रु, गुरु, बहु
  6. जगत् (नपु॰) World , यकृत्, कियत्, पठत्, बलवत्, महत्
  7. मनस् (नपु॰) Mind , सरस्, छन्दस्, तपस्, तेजस्, वयस्
  8. ज्योतिस् (नपु॰) Light , हविस्, धनुस्, आयुस्, चक्षुस्
  9. फल (नपु॰) Fruit , पत्र, पुष्प, उद्यान, वन, पुस्तक
  10. अभिजित् (पु॰) Victorious , इन्द्रजित्, परिक्षित्, सुकृत्
  11. धीमत् (पु॰) Wise , बलवत्, बुद्धिमत्, भवत्, भगवत्, कियत्
  12. सरित् (स्त्री॰) River , विद्युत्, त्रिंशत्, चत्वारिंशत्, पञ्चशत्
  13. खादत् (पु॰) Eating One , पठत्, गच्छत्, खेलत्, हसत्, पश्यत्
  14. ज्ञानिन् (पु॰) Wise , धनिन्, योगिन्, सन्न्यासिन्, हस्तिन्
  15. राम (पु॰) Ram , गोविन्द, बालक, देव, विद्यालय
  16. लता (स्त्री॰) Creeper , माला, बालिका, टोपिका, कविता
  17. रवि (पु॰) Sun , हरि, मुनि, अतिथि, कवि, कपि
  18. मति (स्त्री॰) Idea , स्वाति, अङ्गुलि, युक्ति, विंशति, कोटि
  19. नदी (स्त्री॰) River , रेवती, भगवती, कियती, पठन्ती, महती
  20. साधु (पु॰) Saint , शान्तनु, गुरु, बन्धु, शत्रु, शिशु
  21. धेनु (स्त्री॰) Cow , रज्जु, स्नायु, चञ्चु
  22. वधू (स्त्री॰) Bride , श्वश्रू, चमू
  23. पितृ (पु॰) Father , मातृ, भ्रातृ, जामातृ
  24. कर्तृ (पु॰) Doer , दातृ, अभिनेतृ, द्रष्टृ, श्रोतृ
  25. आत्मन् (पु॰) Self , ब्रह्मन्, कृत्कर्मन्, धृतजन्मन्

The Beginning

Now we will briefly have a look at how to observe विभक्ति-tables and what are the normal patterns. We will first consider a simple example to concentrate on the elementary process of putting a raw word and suffixes to form new words. सुगण् holds the same place in learning पाणिनि-अष्टाध्यायी as held by `hello world' in learning software programming languages. So let us start with सुगण्।

सुगण् (पु॰) Good Calculator
एक॰ द्वि॰ बहु॰
प्रथमा सुगण् सुगणौ सुगणः
द्वितीया सुगणम् सुगणौ सुगणः
तृतीया सुगणा सुगण्भ्याम् सुगण्भिः
चतुर्थी सुगणे सुगण्भ्याम् सुगण्भ्यः
पञ्चमी सुगणः सुगण्भ्याम् सुगण्भ्यः
षष्ठी सुगणः सुगणोः सुगणाम्
सप्तमी सुगणि सुगणोः सुगण्सु

सुगण् means one who can count well. When we use सुगण् in a sentence, we have to use an appropriate form from the सुगण्-table . For example, सुगण् गच्छति (One who counts well goes)। सः सुगणं पश्यति (He is looking at the one who counts well)। सा सुगणा सह वार्तालापं करोति (She is talking with the one who counts well)। सुगणे नमः (Salutations to the one who counts well)। सुगणः पत्रं आनय (Bring a paper from the one who counts well)। इदं पत्रं सुगणः अस्ति (This is the paper of the one who counts well)। सुगणि नैके गुणाः सन्ति (There are many qualities in the one who counts well)। The seven cases used here are called the nominative, accusative, instrumental, dative, ablative, possessive, and locative respectively. These cases are used in most languages but because the words don't change their form as they change in Sanskrit, these cases go unobserved. Also prepositions are used in modern languages to indicate different cases instead of modifying the word itself as is seen in the 21 forms in the सुगण्-table.

The First Task

Let us start as Panini would have started. He had the सुगण्-table (and other tables as we will see as we go) and his first task was to find the minimum set of rules that will generate the सुगण्-table starting from the raw word सुगण्. To get started Panini would have taken सुगण् out of the सुगण्-table and made a table of what remains and given a rule such as: take the raw word, join each of the 21 suffixes shown in the सुप् प्रत्ययाः-table to the raw word, and get the विभक्ति-table for that raw word. From the सुप् प्रत्ययाः-table use the suffixes on the right side of →. Please note that स् at the end of a word changes to a visarga and no Sanskrit word can have two consonants at the end, i.e., सुगण् + अस् becomes सुगणः and सुगण् + स् becomes सुगण्. Panini might have as well dropped सुँ in प्रथमा-एकवचानम्, but as we will see, this form of the suffix has many uses.

The terms on the left side of the → are the ``names'' of the suffixes and the terms of the right side are the actual suffixes as they are applied. The reason why the name is different from the final form is one of the interesting contributions of Panini. The purpose of this short write-up is to encourage you to discover this interesting contribution for yourself.

सुप् प्रत्ययाः
एक॰ द्वि॰ बहु॰
प्रथमा सुँ → स् जस् → अस्
द्वितीया अम् औट् → औ शस् → अस्
तृतीया टा → आ भ्याम् भिस्
चतुर्थी ङे → ए भ्याम् भ्यस्
पञ्चमी ङसिँ → अस् भ्याम् भ्यस्
षष्ठी ङस् → अस् ओस् आम्
सप्तमी ङि → इ ओस् सुप् → सु

Three terms are used in describing the application of the 21 सुप् प्रत्ययाः in the above table: सर्वनामस्थान, भ, and, पद| The thing (अङ्गम्) before the प्रत्ययाः --- भ्याम् भिस् भ्यस् सुप् --- is called a पद; the word before the following प्रत्ययाः, which start with a vowel, --- शस् → अस्, टा → आ, ङे → ए, ङसिँ → अस्, ङस् → अस्, ओस् → आम्, ङि → इ --- are called भ; for पुँल्लिङ्गः and स्त्रीलिङ्गः the five प्रत्ययाः --- सुँ औ जस् अम् औट् --- are called सर्वनामस्थान and for नपुंसकलिङ्गः जस् and शस् are called सर्वनामस्थान.

The terms सर्वनामस्थान, भ, and, पद are created by Panini because it is easy to identify patterns based on these groupings of the 21 सुप् प्रत्ययाः| Please keep these groupings in mind as you work through remembering the विभक्ति-tables. These three groups are colour coded.

The Second Task

After the first elegant rule was formed, Panini would have looked at another table, such as the नामन्-table and wondered how the first-cut नामन् -table , as shown below, using the rule proposed above, can be modified to get the right नामन्-table .

नामन् (नपु॰) (First Cut)
एक॰ द्वि॰ बहु॰
प्रथमा नामन्स् नामनौ नामनः
द्वितीया नामनम् नामनौ नामनः
तृतीया नामना नामन्भ्याम् नामन्भिः
चतुर्थी नामने नामन्भ्याम् नामन्भ्याम्
पञ्चमी नामनः नामन्भ्याम् नामन्भ्याम्
षष्ठी नामनः नामनोः नमनाम्
सप्तमी नामनि नामनोः नामन्सु

Before we see Panini's solution let us observe the difference between the table one would obtain by using the first rule, as shown above, and the actual नामन्-table. There are two forms in each of the five cells (1.2, 2.2. 7.1, 8.1, 8.1) and for our initial discussion we will concentrate only on the first form. The notation used for each cell is $n.m$, where $n \in 1,\ldots, 7$ (corresponding to प्रथमा ... सप्तमी), and $m \in 1,2,3$ (corresponding to singular, dual, and plural).

A few differences between the first cut नामन्-table and the correct नामन्-table are:

  1. Starting from the 1.1 entry नाम (instead of नामन्स्), the entries in {1.2, 1.3, 2.1, 2.2, 2.3} are very different.
  2. The अ in the अन् ending of नामन् is missing in {1.2, 2.2, 3.1, 4.1, 5.1, 6.1, 7.1, 6.2, 6.3, 7.2}.
  3. The last न् of नामन् is missing in {1.1, 2.1, 3.2, 3.3, 4.2, 4.3, 5.2, 5.3, 7.3}.

With these observations we form three sets of cells called $A_{n}, B_{n}$, and $C_{n}$, where,
$A_{n} = \{1.1, 1.2, 1.3, 2.1, 2.2, 2.3\}$,
$B_{n} = \{1.2, 2.2, 3.1, 4.1, 5.1, 6.1, 7.1, 6.2, 6.3, 7.2\}$, and
$C_{n} = \{1.1, 2.1, 3.2, 3.3, 4.2, 4.3, 5.2, 5.3, 7.3\}$.

Based on our observations we can now make the following rules:

  1. Modify cells in $A_{n}$ of the सुप् प्रत्ययाः-table with the corresponding cells in the सुप् प्रत्ययाः (नपुंसकलिङ्गः)-table .
  2. Drop अ in the अन् of नामन् for cells in $B_{n}$ and then add the entries in the सुप् प्रत्ययाः-table.
  3. Drop न् of नामन् for cells in $C_{n}$ and then add the entries in the सुप् प्रत्ययाः-table.

Apply all the three rules above and see if you can get the correct नामन्-table below.

(1) नामन् (नपु॰) Name
एक॰ द्वि॰ बहु॰
प्रथमा नाम नाम्नी-नामनी नामानि
द्वितीया नाम नाम्नी-नामनी नामानि
तृतीया नाम्ना नामभ्याम् नामभिः
चतुर्थी नाम्ने नामभ्याम् नामभ्यः
पञ्चमी नाम्नः नामभ्याम् नामभ्यः
षष्ठी नाम्नः नाम्नोः नम्नाम्
सप्तमी नाम्नि-नामनि नाम्नोः नामसु
सम्बोधन हे नाम-नामन् हे नाम्नि-नामनी हे नामानि

सुप् प्रत्ययाः (नपुंसकलिङ्गः)
एक॰ द्वि॰ बहु॰
प्रथमा सुँ → (लोपः) औ → शी → ई जस् → शि → इ
द्वितीया अम् → (लोपः) औट् → शी → ई शस् → शि → इ
तृतीया टा → आ भ्याम् भिस्
चतुर्थी ङे → ए भ्याम् भ्यस्
पञ्चमी ङसिँ → अस् भ्याम् भ्यस्
षष्ठी ङस् → अस् ओस् आम्
सप्तमी ङि → इ ओस् सुप् → सु
सम्बोधन

The Third Task

Let us look at the जन्मन्-table and observe that the only difference between the नामन्-table and the जन्मन्-table is that the अ in the अन् ending of जन्मन् is never dropped. This can be brought in as a simple rule: Do not drop अ in the अन् ending of जन्मन्, and apply all the other rules that were used to form the नामन्-table.

Following on, let us look at the वारि-table , and we observe that a ण् (न्) appears in various cells. Is there something common to the suffixes in those cells? What rule can we make from there?

(2) जन्मन् (नपु॰) Birth
एक॰ द्वि॰ बहु॰
प्रथमा जन्म जन्मनी जन्मानि
द्वितीया जन्म जन्मनी जन्मानि
तृतीया जन्मनः जन्मभ्याम् जन्मभिः
चतुर्थी जन्मने जन्मभ्याम् जन्मभ्यः
पञ्चमी जन्मनः जन्मभ्याम् जन्मभ्यः
षष्ठी जन्मनः जन्मनोः जन्मनाम्
सप्तमी जन्मनि जन्मनोः जन्मसु
सम्बोधन हे जन्म-जन्मन् हे जन्मनी हे जन्मानि

(3) वारि (नपु॰) Water
एक॰ द्वि॰ बहु॰
प्रथमा वारि वारिणी वरीणि
द्वितीया वारि वारिणी वरीणि
तृतीया वारिणा वारिभ्याम् वारिभिः
चतुर्थी वारिणे वारिभ्याम् वारिभ्यः
पञ्चमी वारिणः वारिभ्याम् वारिभ्यः
षष्ठी वारिणः वारिणोः वारीणाम्
सप्तमी वारिणि वारिणोः वारिषु
सम्बोधन हे वारि-वारे हे वारिणी हे वरीणि

Your Task

  1. Memorise the सुप् प्रत्ययाः-table. Recite the correct table 2-3 times loudly, if possible in a rhythm.
  2. Get a new 64-page exercise book. Reserve two pages for each of the following tables (one from each item in the following list).
  3. Using the raw word and the सुप् प्रत्ययाः-table, write down the ``First Cut'' table.
  4. Copy the correct table on that page below the ``First Cut'' table.
  5. Highlight the cell entries that are different between the two tables and identify if there is a pattern among the entries that differ.
  6. Suggest rules to obtain the tables using the raw word + सुप् प्रत्ययाः-table.
  7. By observing the difference in tables try to memorise all the 25 tables.

(4) दधि (नपु॰) Curd
एक॰ द्वि॰ बहु॰
प्रथमा दधि दधिनी दधीनि
द्वितीया दधि दधिनी दधीनि
तृतीया दध्ना दधिभ्याम् दधिभिः
चतुर्थी दध्ने दधिभ्याम् दधिभ्यः
पञ्चमी दध्नः दधिभ्याम् दधिभ्यः
षष्ठी दध्नः दध्नोः दध्नाम्
सप्तमी दध्नि-दधिनि दध्नोः दधिषु
सम्बोधन हे दधि-दधे हे दधिनी हे दधीनि

(5) मधु (नपु॰) Honey
एक॰ द्वि॰ बहु॰
प्रथमा मधु मधुनी मधूनि
द्वितीया मधु मधुनी मधूनि
तृतीया मधुना मधुभ्याम् मधुभिः
चतुर्थी मधुने मधुभ्याम् मधुभ्यः
पञ्चमी मधुनः मधुभ्याम् मधुभ्यः
षष्ठी मधुनः मधुनोः मधूनाम्
सप्तमी मधुनि मधुनोः मधुषु
सम्बोधन हे मधु हे मधुनी हे मधुनि

(6) जगत् (नपु॰) World
एक॰ द्वि॰ बहु॰
प्रथमा जगत्-द् जगती जगन्ति
द्वितीया जगत्-द् जगती जगन्ति
तृतीया जगता जगद्भ्याम् जगद्भिः
चतुर्थी जगते जगद्भ्याम् जगद्भ्यः
पञ्चमी जगतः जगद्भ्याम् जगद्भ्यः
षष्ठी जगतः जगतोः जगताम्
सप्तमी जगति जगतोः जगत्सु
सम्बोधन हे जगत्-द् हे जगती हे जगन्ति

(7) मनस् (नपु॰) Mind
एक॰ द्वि॰ बहु॰
प्रथमा मनः 7-1-23 मनसी मनांसि
द्वितीया मनः मनसी मनांसि
तृतीया मनसा मनोभ्याम् मनोभिः
चतुर्थी मनसे मनोभ्याम् मनोभिः
पञ्चमी मनसः मनोभ्याम् मनोभ्यः
षष्ठी मनसः मनसोः मनसाम्
सप्तमी मनसि मनसोः मनस्सु
सम्बोधन हे मनः हे मनसी हे मनांसि

(8) ज्योतिस् (नपु॰) Light
एक॰ द्वि॰ बहु॰
प्रथमा ज्योतिः ज्योतिषी ज्योतिंषि
द्वितीया ज्योतिः ज्योतिषी ज्योतिंषि
तृतीया ज्योतिषा ज्योतिर्भ्याम् ज्योतिर्भिः
चतुर्थी ज्योतिषे ज्योतिर्भ्याम् ज्योतिर्भ्यः
पञ्चमी ज्योतिषः ज्योतिर्भ्याम् ज्योतिर्भ्यः
षष्ठी ज्योतिषः ज्योतिषोः ज्योतिषाम्
सप्तमी ज्योतिषि ज्योतिषोः ज्योतिष्षु
सम्बोधन हे ज्योतिः हे ज्योतिषी हे ज्योतिंषि

(9) फल (नपु॰) Fruit
एक॰ द्वि॰ बहु॰
प्रथमा फलम् फले फलानि
द्वितीया फलम् फले फलानि
तृतीया फलेन फलाभ्याम् फलैः
चतुर्थी फलाय फलाभ्याम् फलेभ्यः
पञ्चमी फलात् फलाभ्याम् फलेभ्यः
षष्ठी फलस्य फलयोः फलानाम्
सप्तमी फले फलयोः फलेषु
सम्बोधन हे फल हे फले हे फलानि

(10) अभिजित् (पु॰) Victorious
एक॰ द्वि॰ बहु॰
प्रथमा अभिजित् अभिजितौ अभिजितः
द्वितीया अभिजितम् अभिजितौ अभिजितः
तृतीया अभिजिता अभिजिद्ब्ध्याम् अभिजित्द्भिः
चतुर्थी अभिजिते अभिजिद्भ्याम् अभिजिद्भ्यः
पञ्चमी अभिजितः अभिजिताद्भ्याम् अभिजितभ्यः
षष्ठी अभिजितः अभिजितोः अभिजिताम्
सप्तमी अभिजिति अभिजितोः अभिजित्सु
सम्बोधन हे अभिजित् हे अभिजितौ हे अभिजितः

(11) धीमत् (पु॰) Intelligent
एक॰ द्वि॰ बहु॰
प्रथमा धीमान् धीमन्तौ धीमन्तः
द्वितीया धीमन्तम् धीमन्तौ धीमतः
तृतीया धीमता धीमद्भ्याम् धीमद्भिः
चतुर्थी धीमते धीमद्भ्याम् धीमद्भ्यः
पञ्चमी धीमतः धीमद्भ्याम् धीमद्भ्यः
षष्ठी धीमतः धीमतोः धीमताम्
सप्तमी धीमति धीमतोः धीमत्सु
सम्बोधन हे धीमन् हे धीमन्तौ हे धीमन्तः

(12) सरित् (स्त्री॰) River
एक॰ द्वि॰ बहु॰
प्रथमा सरित् सरितौ सरितः
द्वितीया सरितम् सरितौ सरितः
तृतीया सरिता सरिद्भ्याम् सरिद्भिः
चतुर्थी सरिते सरिद्भ्याम् सरिद्भ्यः
पञ्चमी सरितः सरिद्भ्याम् सरिद्भ्यः
षष्ठी सरितः सरितोः सरिताम्
सप्तमी सरिति सरितोः सरित्सु
सम्बोधन हे सरित् हे सरितौ हे सरितः

(13) खादत् (पु॰) The Eating One
एक॰ द्वि॰ बहु॰
प्रथमा खादन् खादन्तौ खादन्तः
द्वितीया खादन्तम् खादन्तौ खादतः
तृतीया खादता खादद्भ्याम् खादद्भिः
चतुर्थी खादते खादद्भ्याम् खदद्भ्यः
पञ्चमी खादतः खादद्भ्याम् खादद्भ्यः
षष्ठी खादतः खादतोः खादताम्
सप्तमी खादति खादतोः खादत्सु
सम्बोधन हे खादन् हे खादन्तौ हे खादन्तः

(14) ज्ञानिन् (पु॰) Wise
एक॰ द्वि॰ बहु॰
प्रथमा ज्ञानी ज्ञानिनौ ज्ञानिनः
द्वितीया ज्ञानिनम् ज्ञानिनौ ज्ञानिनः
तृतीया ज्ञानिना ज्ञानिभ्याम् ज्ञानिभिः
चतुर्थी ज्ञानिने ज्ञानिभ्याम् ज्ञानिभ्यः
पञ्चमी ज्ञानिनः ज्ञानिभ्याम् ज्ञानिभ्यः
षष्ठी ज्ञानिनः ज्ञानिनोः ज्ञानिनाम्
सप्तमी ज्ञानिनि ज्ञानिनोः ज्ञानिषु
सम्बोधन हे ज्ञानिन् हे ज्ञानिनौ हे ज्ञानिनः

(15) राम (पु॰) Ram
एक॰ द्वि॰ बहु॰
प्रथमा रामः रामौ रामाः
द्वितीया रामम् रामौ रामान्
तृतीया रामेण रामाभ्याम् रामैः
चतुर्थी रामाय रामाभ्याम् रामेभ्यः
पञ्चमी रामात् रामाभ्याम् रामेभ्यः
षष्ठी रामस्य रामयोः रामाणाम्
सप्तमी रामे रामयोः रामेषु
सम्बोधन हे राम हे रामौ हे रामाः

(16) लता (स्त्री॰) Creeper
एक॰ द्वि॰ बहु॰
प्रथमा लता लते लताः
द्वितीया लताम् लते लताः
तृतीया लतया लताभ्याम् लताभिः
चतुर्थी लतायै लताभ्याम् लताभ्यः
पञ्चमी लतायाः लताभ्याम् लथाभ्यः
षष्ठी लतायाः लतयोः लतानाम्
सप्तमी लतायाम् लतयोः लतासु
सम्बोधन हे लते हे लते हे लताः

(17) रवि (पु॰) Sun
एक॰ द्वि॰ बहु॰
प्रथमा रविः रवी रवयः
द्वितीया रविम् रवी रवीन्
तृतीया रविणा रविभ्याम् रविभिः
चतुर्थी रवये रविभ्याम् रविभ्यः
पञ्चमी रवेः रविभ्याम् रविभ्यः
षष्ठी रवेः रव्योः रवीणाम्
सप्तमी रवौ रव्योः रविषु
सम्बोधन हे रवे हे रवी हे रवयः

(18) मति (स्त्री॰) Idea
एक॰ द्वि॰ बहु॰
प्रथमा मतिः मती मतयः
द्वितीया मतिम् मती मतीः
तृतीया मत्या मतिभ्याम् मतिभिः
चतुर्थी मतये-मत्यै मतिभ्याम् मतिभ्यः
पञ्चमी मतेः-मत्याः मतिभ्याम् मतिभ्यः
षष्ठी मतेः-मत्याः मत्योः मतीनाम्
सप्तमी मतौ-मत्याम् मत्योः मतिषु
सम्बोधन हे मते हे मती हे मतयः

(19) नदी (स्त्री॰) River
एक॰ द्वि॰ बहु॰
प्रथमा नदी नद्यौ नद्यः
द्वितीया नदीम् नद्यौ नदीः
तृतीया नद्या नदीभ्याम् नदिभिः
चतुर्थी नद्यै नदीभ्याम् नदीभ्यः
पञ्चमी नद्याः नदीभ्याम् नदीभ्यः
षष्ठी नद्याः नद्योः नदीनाम्
सप्तमी नद्याम् नद्योः नदीषु
सम्बोधन हे नदि हे नद्यौ हे नदी

(20) साधु (पु॰) Saint
एक॰ द्वि॰ बहु॰
प्रथमा साधुः साधू साधवः
द्वितीया साधुम् साधू साधून्
तृतीया साधुना साधुभ्याम् साधुभिः
चतुर्थी साधवे साधुभ्याम् साधुभ्यः
पञ्चमी साधोः साधुभ्याम् साधुभ्यः
षष्ठी साधोः साध्वोः साधूनाम्
सप्तमी साधौ साध्वोः साधुषु
सम्बोधन हे साधो हे साधू हे साधवः

(21) धेनु (स्त्री॰) Cow
एक॰ द्वि॰ बहु॰
प्रथमा धेनुः धेनू धेनवः
द्वितीया धेनुम् धेनू धेनूः
तृतीया धेन्वा धेनुभ्याम् धेनुभिः
चतुर्थी धेन्वे-धेन्वै धनुभ्याम् धेनुभ्यः
पञ्चमी धेनोः-धेन्वाः धेनुभ्याम् धेनुभ्यः
षष्ठी धेनोः-धेन्वाः धेन्वोः धेनूनाम्
सप्तमी धेनौ-धेन्वाम् धेन्वोः धेनुषु
सम्बोधन हे धेनो हे धेनू हे धेनवः

(22) वधू (स्त्री॰) Bride
एक॰ द्वि॰ बहु॰
प्रथमा वधूः वध्वौ वध्वः
द्वितीया वधूम् वध्वौ वधूः
तृतीया वध्वा वधूभ्याम् वधूभिः
चतुर्थी वध्वै वधूभ्याम् वधूभ्यः
पञ्चमी वध्वाः वधूभ्याम् वधूभ्यः
षष्ठी वध्वाः वध्वोः वधूनाम्
सप्तमी वध्वाम् वध्वोः वधूषु
सम्बोधन हे वधु हे वध्वौ हे वध्वः

(23) पितृ (पु॰) Father
एक॰ द्वि॰ बहु॰
प्रथमा पिता पितरौ पितरः
द्वितीया पितरम् पितरौ पितॄन्
तृतीया पित्रा पितृभ्याम् पितृभिः
चतुर्थी पित्रे पितृभ्याम् पितृभ्यः
पञ्चमी पितुः पितृभ्याम् पितृभ्यः
षष्ठी पितुः पित्रोः पितॄणाम्
सप्तमी पितरि पित्रोः पितृषु
सम्बोधन हे पितः हे पितरौ हे पितरः

(24) कर्तृ (पु॰) Doer
एक॰ द्वि॰ बहु॰
प्रथमा कर्ता कर्तारौ कर्तारः
द्वितीया कर्तारम् कर्तारौ कर्तॄन्
तृतीया कर्त्रा कर्तृभ्याम् कर्तृभिः
चतुर्थी कर्त्रे कर्तृभ्याम् कर्तृभ्यः
पञ्चमी कर्तुः कर्तृभ्याम् कर्तृभ्यः
षष्ठी कर्तुः कर्त्रोः कर्तॄणाम्
सप्तमी कर्तरि कर्त्रोः कर्तृषु
सम्बोधन हे कर्तः हे कर्तारौ हे कर्तारः

(25) आत्मन् (पु॰) Self
एक॰ द्वि॰ बहु॰
प्रथमा आत्मा आत्मानौ आत्मानः
द्वितीया आत्मानम् आत्मानौ आत्मनः
तृतीया आत्मना आत्मभ्याम् आत्मभिः
चतुर्थी आत्मने आत्मभ्याम् आत्मभ्यः
पञ्चमी आत्मनः आत्मभ्याम् आत्मभ्यः
षष्ठी आत्मनः आत्मनोः आत्मनान्
सप्तमी आत्मनि आत्मनोः आत्मसु
सम्बोधन हे आत्मन् हे आत्मानौ हे आत्मानः

सूत्राणि

The sutras used to derive the above tables are given below. The red part in the sutras is the अनुवृत्तिः। The description with the sutras below provide only hints on their applicability. After you memorise the above 25 tables use the following sutras to consolidate the memorised material.

A full derivation normally uses multiple sutras; to see this process please see books like व्यावहारिकं पाणिनीयम्, डॉ॰ नरेन्द्रः, संस्कृतकार्यालयः, श्रीअरविन्दाश्रमः, पुदुच्चेरी - ६०५००२ भारतः १९९९, or visit http://lanover.com/lan/sanskrit/subanta.html that can be used to obtain a complete derivation of the entire विभक्ति-table. The site http://avg-sanskrit.org/documents/ has many documents which have complete derivations of many words.

(1) 7-1-23 स्वमोः नपुंसकात् लुक् अङ्गस्य
Sutra 7-1-23 is used to derive: मनः, वारि, नाम, ज्योतिः, धनुः and other नपुंसकलिङ्गः words for the \{1.1\} and \{2.1\} forms.

(2) 6-1-68 हल्ङ्याब्भ्यः दीर्घात् सुतिसि अपृक्तं हल्
Sutra 6-1-68 is used to derive: अभिजित्, नदी, माला, धनी, आत्मा, पिता, दाता, बलवान, पठन् and other words for the \{1.1\} (सु प्रत्ययः) form.

(3) 1-2-41 अपृक्तः एकाल् प्रत्ययः
Sutra 1-2-41 says that a प्रत्ययः with only one letter like सुँ → स् is called अपृक्तः।

(4) 6-4-8 सर्वनामस्थाने च असम्बुद्धौ न उपधायाः अङ्गस्य दीर्घः
Sutra 6-4-8 is used to derive: आत्मा, आत्मानौ, आत्मानः, आत्मानम्, पिता।
Once a न् is inserted for नपुंसकलिङ् words by sutra 7-1-72 in \{1.3\} and \{2.3\} positions, sutra 6-4-8 instructs to make the उपधा of the resulting word long and so we get फलानि, वारीणि, मधूनि, जन्मानि, and नामानि।

(5) 6-4-12 इन्हन्पूषार्यम्णां शौ
Sutra 6-4-12 prevents दीर्घः उपधा (due to 6-4-8 ) for words ending in इन् and words हन् and पूषन् unless the following प्रत्ययः is the शि सर्वनामस्थानं प्रत्ययः for नपुंसकलिङ्गः।

(6) 6-4-13 सौ च उपधायाः असम्बुद्धौ इन्हन्पूषार्यम्णाम् अङ्गस्य दीर्घः
Sutra 6-4-13 instructs to have दीर्घः उपधा for words ending in इन् and words हन् and पूषन् when the following प्रत्ययः is सुँ| Thus Sutra 6-4-13 is used to derive: धनी from धनिन् + सुँ।

(7) 7-1-94 ऋदुशनस्पुरुदंसोनेहसां च सर्वनामस्थाने असम्बुद्धौ अनङ् सौ अङ्गस्य
Sutra 7-1-94 is used to derive: पिता दाता; sutra 7-1-94 brings in अनङ् as an आदेश for ऋ and then sutra 6-4-8 make the उपधा दीर्घः thus getting the form पिता and दाता।

(8) 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षतृहोतृपोतृप्रशास्तॄप्रशास्तॄणाम् न उपधायाः सर्वनामस्थाने असम्बुद्धौ अङ्गस्य दीर्घः
Sutra 6-4-11 is used to derive: दाता दातारौ दातारः दातारम्| Sutra 6-4-11 is to make उपधा दीर्घः for all the words listed in the sutra for all the सर्वनामस्थान positions while sutra 7-1-94 works only for \{1.1\}.

(9) 6-4-14 अतु असन्तस्य च अधातोः न उपधायाः असम्बुद्धौ सौ अङ्गस्य दीर्घः
Sutra 6-4-14 is used to derive: बलवान् (बलवत् - अत् अन्तः), विद्वान् (विद्वस् - अस् अन्तः), it applied to \{1.1\} only. Remember that बलवत् is both उगित् and अतु; पठत् is उगित् but not अतु so sutra 6-4-14 does not apply to पठत् thus पठन् but बलवान्।

(10) 7-1-70 उगित् अचां सर्वनामस्थाने अधातोः नुम् अङ्गस्य
Sutra 7-1-70 is used to derive: बलवान्, बलवन्तौ, बलवन्तः, बलवन्तम्, पठन्, पठन्तौ, पठन्तः, पठन्तम्।

(11) 8-2-23 संयोगान्तस्य लोपः पदस्य पूर्वत्र असिद्धम्
Sutra 8-2-23 is used to derive: बलवान् त् → बलवान्

(12) 7-1-24 अतः अम् स्वमोः नपुंसकात् अङ्गस्य
Sutra 7-1-24 is used to derive: फलम्

(13) 6-1-107 अमि पूर्वः संहितायाम् एकः पूर्वपरयोः अकः
Sutra 6-1-107 is used to derive: फलम् रामम् मालाम् मुनिम् नदीम् साधुम् वधूम्।

(14) 1-3-4 न विभक्तौ तुस्माः धातवः इत् हल् अन्त्यम्

(15) 7-3-110 ऋतः ङिसर्वनामस्थानयोः गुणः अङ्गस्य
Sutra 7-3-110 is used to derive: पितरौ पितरः पितरम् दातारौ दातारः दातारम्।

(16) 8-3-59 आदेशप्रत्यययोः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः नुम्विसर्जनीयशर्व्यवाये अपि
Sutra 8-3-59 is used to derive: ज्योतिषा धनुषा।

(17) 6-4-134 अत् लोपः अनः \href{भस्य अङ्गस्य
} Sutra 6-4-134 is used to derive: नाम्नी नाम्नी नाम्ने नाम्नः नाम्नोः नाम्नाम् नाम्न।

(18) 6-4-137 न संयोगात् वमन्तात् अल् लोपः अनः
Sutra 6-4-137 stops the dropping of अ in, जन्मनी जन्मना जन्मने जन्मनः जन्मनोः जन्मनाम् जन्मनि, because of म् before अन्।

(19) 7-3-120 आङो ना अस्त्रियाम् घेः अङ्गस्य
Sutra 7-3-120 is used to derive: वारिणा मधुना रविणा साधुना।

(20) 1-4-7 शेषः घि असखि आ कडारात् एका सञ्ज्ञा ह्रस्वः च

(21) 7-1-75 अस्थिदधिसक्थ्यक्ष्णाम् अनङुदात्तः अचि विभक्तौ अङ्गस्य नपुंसकस्य तृतीयादिषु
Sutra 7-1-75 tells that the final vowel in the words अस्थि, दधि, सक्थि, and अक्षि is replaced by अनङ् → अन् from \{3.1\} onwards when the प्रत्ययः starts with a vowel. This means that these इकारान्त-words take forms like the हलन्त् words from \{3.1\} onwards; remember that the final न् disappears for \{3.2, 3.3, 4.2, 4.3, 5.2, 5.3, 7.3\} प्रत्ययाः।

(22) 7-1-12 टाङसिङसाम् इनात्स्याः अतः अङ्गस्य
Sutra 7-1-12 is used to derive: रामेण फलेन रामाय फलाय रामस्य फलस्य।

(23) 7-3-105 आङि च आपः एत् ओसि अङ्गस्य
Sutra 7-3-105 is used to derive: लतयाः।

(24) 7-1-73 इकः अचि विभक्तौ नुम् नपुंसकस्य अङ्गस्य
Sutra 7-1-73 is used to derive: मधुनी मधुने मधुनः मधुनोः मधूनाम् मधुनि वरिणी वरिणे वारिणः वारिणोः वारीणाम् वारिणे।

(25) 7-3-111 घेः ङिति गुणः अङ्गस्य सुपि
Sutra 7-3-111 is used to derive: रवये रवेः साधवे साधोः।

(26) 7-3-113 याट् आपः ङिति अङ्गस्य
Sutra 7-3-113 is used to derive:लतायै लतायाः लतायाम्।

(27) 7-3-112 आण् नद्याः ङिति अङ्गस्य
Sutra 7-3-112 is used to derive: नद्यै नद्याः नद्याम्।

(28) 1-4-3 यू स्त्र्याख्यौ नदी आ कडारात् एका सञ्ज्ञा
Sutra 1-4-3 is a definition (सञ्ज्ञा) sutra and says that the स्त्रीलिङ्ग words that end in either ई or ऊ or यू are given नदीसंज्ञा, some examples: नदी लेखनी वधू स्वश्रू।

(29) 1-4-6 ङिति ह्रस्वः च आ कडारात् एका सञ्ज्ञा यू स्त्र्याख्यौ नदी न इयङुवङ्स्थानौ अस्त्री वा

(30) 6-1-90 आटः च संहितायाम् अचि एकः पूर्वपरयोः वृद्धिः
Sutra 6-1-90 is used to derive: नद्यै नद्याः नद्याम्।

(31) 7-1-13 ङेः यः अतः अङ्गस्य
Sutra 7-1-13 is used to derive: फलाय रामाय।

(32) 7-3-102 सुपि च अतः दीर्घः यञि अङ्गस्य
Sutra 7-3-102 is used to derive: फलाय रामाय।

(33) 6-1-110 ङसिङसोः च संहितायाम् एकः पूर्वपरयोः पूर्वः एङः अति
Sutra 6-1-110 is used to derive: रवेः साधोः।

(34) 6-1-111 ऋतः उत् संहितायाम् एकः पूर्वपरयोः अति ङसिङसोः
Sutra 6-1-111 is used to derive: पितुः दातुः।

(35) 8-2-24 रात् सस्य पदस्य पूर्वत्र असिद्धम् संयोगान्तस्य लोपः
Sutra 8-2-24 is used to derive: पितुः दातुः।

(36) 7-3-116 ङेः आम् नद्याम्नीभ्यः अङ्गस्य
Sutra 7-3-116 is used to derive: नद्याम् वध्वाम् लतायाम्।

(37) 7-3-119 अत् च घेः ङेः औत् इदुद्भ्याम् अङ्गस्य
Sutra 7-3-119 is used to derive: रवौ साधौ।

(38) 2-3-47 सम्बोधने च प्रथमा
Sutra 2-3-47 that in the sense of सम्बोधन, प्रथमा विभक्ति is used.

(39) 8-2-8 न ङिसम्बुद्ध्योः पदस्य पूर्वत्र असिद्धम् नलोपः प्रातिपदिकान्तस्य
Sutra 8-2-8 is used to derive: हे नामन्, हे जन्मन्।

(40) 2-3-49 एकवचनं सम्बुद्धिः सम्बोधने च
Sutra 2-3-49 is the definition of सम्बुद्धि and it says in सम्बोधन, एकवचन is called सम्बुद्धि।

(41) 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः हल् लोपः
Sutra 6-1-69 is used to derive: राम फल।

(42) 7-3-108 ह्रस्वस्य गुणः सम्बुद्धौ अङ्गस्य
Sutra 7-3-108 is used to derive: रवे स्वाते साधो धेनो।

(43) 7-3-106 सम्बुद्धौ च एत् च आपः अङ्गस्य
Sutra 7-3-106 is used to derive: लते।

(44) 7-3-107 अम्बार्थनद्योः ह्रस्वः सम्बुद्धौ अङ्गस्य
Sutra 7-3-107 is used to derive: हे अम्ब, हे अक्क, हे नदि, हे केतकि, हे वधु।

(45) 7-1-19 नपुंसकात् च शी औङः अङ्गस्य
Sutra 7-1-19 is used to derive: नाम्नी जन्मनी वारिणी मधुनी।

(46) 7-1-18 औङः आपः शी अङ्गस्य
Sutra 7-1-18 is used to derive: लते।

(47) 6-1-102 प्रथमयोः पूर्वसवर्णः संहितायाम् अचि एकः पूर्वपरयोः अकः दीर्घः
Sutra 6-1-102 is used to derive: रवी साधू स्वाती धेनू मतिः नदीः।

(48) 7-3-104 ओसि च अतः एत् अङ्गस्य
Sutra 7-3-104 is used to derive: रामयोः फलयोः लतयोः।

(49) 6-1-105 दीर्घात् जसि च संहितायाम् अचि एकः पूर्वपरयोः अकः दीर्घः पूर्वसवर्णः न आत् इचि
Sutra 6-1-105 stops the application of sutra 6-1-102 and results in लताः। भैमीव्याख्या says that this is not significant for लताः as sutra 6-1-102 would have given the same final result but there are situations where this sutra 6-1-105 is needed. In the derivation of लताः it is normally included to ensure that the right process is being followed.

(50) 7-3-109 जसि च ह्रस्वस्य गुणः अङ्गस्य
Sutra 7-3-109 is used to derive: कवयः मतयः साधवः धेनवः।

(51) 7-1-20 जश्शसोः शिः नपुंसकात् अङ्गस्य
Sutra 7-1-20 tells that for नपुंसकलिङ्गः, जस् शस् are replaced by शि।

(52) 1-1-42 शि सर्वनामस्थानम्
Sutra 1-1-42 that शि is also called सर्वनामस्थानम्।

(53) 7-1-72 नपुंसकस्य झल् अचः नुम् सर्वनामस्थाने अङ्गस्य
It is due to sutra 7-1-72 that नि is seen for all नपुंसकलिङ्गः words (that end in झल् or अच् ) in \{1.3\} and \{2.3\}; झल् includes the 1st, 2nd, 3rd, and 4th consonants of each वर्ग (कवर्ग, चवर्ग, टवर्ग, तवर्ग, and पवर्ग), and अच् includes all the vowels.

(54) 6-4-10 सान्त महतः संयोगस्य न उपधायाः सर्वनामस्थाने असम्बुद्धौ अङ्गस्य दीर्घः
Sutra 6-4-10 is used to derive: धनूंषि ज्योतींषि मनांसि।

(55) 8-3-58 नुम्विसर्जनीयशर्व्यवाये अपि पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः
Sutra 8-3-58 is a part of the षत्वविधानम् where स् changes to ष्।

(56) 6-1-103 तस्मात् शसः नः पुंसि संहितायाम् पूर्वसवर्णः
Sutra 6-1-103 is used to derive: रामान् साधून् रवीन्।

(57) 8-2-7 नलोपः प्रातिपदिकान्तस्य पदस्य पूर्वत्र असिद्धम्
Sutra 8-2-7 is used to derive: नामभिः जन्मभिः नामभ्याम् जन्माभ्याम् ज्ञानिभिः ज्ञानिभ्याम् ज्ञानिभ्यः नामसु ज्ञानिषु इत्यादयः।

(58) 7-1-9 अतः भिस् ऐस् अङ्गस्य
Sutra 7-1-9 is used to derive: रामैः।

(59) 7-3-103 बहुवचने झलि एत् अतः सुपि अङ्गस्य
Sutra 7-3-103 is used to derive: रामेभ्यः रामेषु।

(60) 7-1-54 ह्रस्वनद्यापः नुट् आमि अङ्गस्य
Sutra 7-1-54 applies to all the words with a vowel ending and makes the effective \{6.3\} प्रत्ययः for the vowel ending words as नाम् instead आम्। Sutra 7-1-54 is used to derive: नदीनाम्, वधूनाम्, लतानाम्, मुनीनाम्, रामाणाम्, साधूनाम्, मधूनाम्, पितॄणाम्, कर्तॄणाम्| After sutra 7-1-54 , sutra 6-4-3 is applied to the words with the ह्रस्वः endings to get the final form.

(61) 6-4-3 नामि अङ्गस्य दीर्घः
Sutra 6-4-3 is used to derive: मुनीनाम्, रामाणाम्, साधूनाम्, मधूनाम्, पितॄणाम्, कर्तॄणाम्।

(62) 8-3-16 रोः सुपि रः पूर्वत्र असिद्धम् संहितायाम् विसर्जनीयः
Sutra 8-3-16 is used to derive: मनःसु ज्योतिःषु।

(63) 7-1-17 जसः शी अतः सर्वनाम्नः
Sutra 7-1-17 is used to derive: सर्वे।

(64) 7-1-14 सर्वनाम्नः स्मै अतः ङेः
Sutra 7-1-14 is used to derive: यस्मै कस्मै अस्मै तस्मै एतस्मै अन्यस्मै एकस्मै।

(65) 7-1-15 ङसिङ्योः स्मात्स्मिनौ अतः सर्वनाम्नः
Sutra 7-1-15 is used to derive: सर्वस्मात् यस्मात् एकस्मात् सर्वस्मिन् यस्मिन् एकस्मिन् इत्यादयः।

(66) 7-1-52 आमि सर्वनाम्नः सुट् आत्
Sutra 7-1-52 is used to derive: सर्वेषाम् तेषाम् इत्यादयः।

(67) 7-3-114 सर्वनाम्नः स्याट् ह्रस्वः च ङिति आपः
Sutra 7-3-114 is used to derive: सर्वस्यै यस्यै कस्यै अस्यै तस्यै एतस्यै अन्यस्यै एकस्यै।

(68) 7-2-102 त्यदादीनाम् अः विभक्तौ
Sutra 7-2-102 changes the last letter of त्यद्, तद्, यद्, एतद, इदम्, अदस्, and द्वि to अ।

(69) 7-2-106 तदोः सः सौ अनन्त्ययोः विभक्तौ
Sutra 7-2-106 is used to derive: सः एषः।

(70) 1-1-63 न लुमता अङ्गस्य प्रत्ययलोपे प्रत्ययलक्षणम्
Sutra 1-1-63 is used to derive: तद्।

(71) 7-2-103 किमः कः विभक्तौ
Sutra 7-2-103 says that किम् becomes क for the purposes of obtaining the विभक्ति-tables.

(72) 7-1-53 त्रेः त्रयः आमि
Sutra 7-1-53 is used to derive: त्रयाणाम्।

(73) 7-2-99 त्रिचतुरोः स्त्रियां तिसृचतसृ विभक्तौ
Sutra 7-2-99 is used to derive: तिस्रः तिसृभिः तिसृभ्यः तिसृणाम् तिसृषु चतस्रः चतसृभिः चतसृभ्यः चतसृणाम् चतसृषु।

(74) 7-2-100 अचि रः ऋतः तिसृचतसृ विभक्तौ
Sutra 7-2-100 is used to derive: तिस्रः तिसृभिः तिसृभ्यः तिसृणाम् तिसृषु चतस्रः चतसृभिः चतसृभ्यः चतसृणाम् चतसृषु।

(75) 6-4-4 न तिसृचतसृ नामि
Sutra 6-4-4 is used to derive: तिसृणाम्, चतसृणाम्।

(76) 7-1-98 चतुरनडुहोः आम् उदात्तः सर्वनामस्थाने
Sutra 7-1-98 is used to derive: चत्वारः।

(77) 7-1-55 षट्चतुर्भ्यः च आमि नुट्
Sutra 7-1-55 is used to derive: चतुर्णाम् पञ्चानाम् षण्णाम् सप्तानाम् अष्टानाम् नवानाम् दशानाम्।

(78) 7-1-22 षड्भ्यः लुक् जश्शसोः
Sutra 7-1-22 is used to derive: पञ्च षड् सप्त अष्ट नव दश।

(79) 6-4-7 न उपधायाः नामि दीर्घः
Sutra 6-4-7 is used to derive: पञ्चानाम् सप्तानाम् अष्टानाम् नवानाम् दशानाम्।

(80) 6-4-79 स्त्रियाः अचि इयङ् अङ्गस्य
Sutra 6-4-79 is used to derive: स्त्रियौ

(81) 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य अचि यण् अङ्गस्य धातोः
Sutra 6-4-82 is used to derive: प्रध्यौ। Please note that ``गतिकारकाभ्यामन्यपूर्वस्य नेष्यते'' इति वार्तिकं काशिकायामेव वर्तते, परमनियौ, परमनियः इति।

188 More सुबन्तरूपाणि

(26) भवादृश (पु॰) Like You
एक॰ द्वि॰ बहु॰
प्रथमा भवादृशः भवादृशौ भवादृशाः
द्वितीया भवादृशम् भवादृशौ भवादृशान्
तृतीया भवादृशेन भवादृशाभ्याम् भवादृशैः
चतुर्थी भवादृशाय भवादृशाभ्याम् भवादृशेभ्यः
पञ्चमी भवादृशात् भवादृशाभ्याम् भवादृशेभ्यः
षष्ठी भवादृशस्य भवादृशयोः भवादृशानाम्
सप्तमी भवादृशे भवादृशयोः भवादृशेषु
सम्बोधन हे भवादृश हे भवादृशौ हे भवादृशाः

(27) विश्वपा (पु॰) Protector of the Universe
एक॰ द्वि॰ बहु॰
प्रथमा विश्वपाः विश्वपा विश्वपाः
द्वितीया विश्वपाम् विश्वपौ विश्वपः
तृतीया विश्वपा विश्वपाभ्याम् विश्वपाभिः
चतुर्थी विश्वपे विश्वपाभ्याम् विश्वपाभ्यः
पञ्चमी विश्वपः विश्वपाभ्याम् विश्वपाभ्यः
षष्ठी विश्वपः विश्वपोः विश्वपाम्
सप्तमी विश्वपि विश्वपोः विश्वपासु
सम्बोधन हे विश्वपाः हे विश्वपौ हे विश्वपाः

(28) पति (पु॰) Husband
एक॰ द्वि॰ बहु॰
प्रथमा पतिः पती पतयः
द्वितीया पतिम् पती पतीन्
तृतीया पत्या पतिभ्याम् पतिभिः
चतुर्थी पत्ये पतिभ्याम् पतिभ्यः
पञ्चमी पत्युः पतिभ्याम् पतिभ्यः
षष्ठी पत्युः पत्योः पतीनाम्
सप्तमी पत्यौ पत्योः पतिषु
सम्बोधन हे पते हे पती हे पतयः

(29) सखि (पु॰) Friend
एक॰ द्वि॰ बहु॰
प्रथमा सखा सखायौ सखायः
द्वितीया सखायम् सखायौ सखीन्
तृतीया सख्या सखिभ्याम् सखिभिः
चतुर्थी सख्ये सखिभ्याम् सखिभ्यः
पञ्चमी सख्युः सखिभ्याम् सखिभ्यः
षष्ठी सख्युः सख्योः सखीनाम्
सप्तमी सख्यौ सख्योः सखिषु
सम्बोधन हे सखे हे सखायौ हे सखायः

(30) अक्षि (नपु॰) Eye
एक॰ द्वि॰ बहु॰
प्रथमा अक्षि अक्षिणी अक्षीणि
द्वितीया अक्षि अक्षिणी अक्षीणि
तृतीया अक्ष्णा अक्षिभ्याम् अक्षिभिः
चतुर्थी अक्ष्णे अक्षिभ्याम् अक्षिभ्यः
पञ्चमी अक्ष्णः अक्षिभ्याम् अक्षिभ्यः
षष्ठी अक्ष्णः अक्ष्णोः अक्ष्णाम्
सप्तमी अक्षिण-अक्षणि अक्ष्णोः अक्षिषु
सम्बोधन हे अक्षे-अक्षि हे अक्षिणी हे अक्षीणि

(31) शुचि (नपु॰) Clean
एक॰ द्वि॰ बहु॰
प्रथमा शुचि शुचिनी शुचीनि
द्वितीया शुचि शुचिनी शुचीनि
तृतीया शुचिना शुचिभ्याम् शुचिभिः
चतुर्थी शुचये-शुचिने शुचिभ्याम् शुचिभ्यः
पञ्चमी शुचेः-शुचिनः शुचिभ्याम् शुचिभ्यः
षष्ठी शुचेः-शुचिनः शुच्योः-शुचिनोः शुचीनाम्
सप्तमी शुचौ-शुचिनि शुच्योः-शुचिनोः शुचिषु
सम्बोधन हे शुचि-शुचे हे शुचिनी हे शुचीनि

(32) प्रधी (पु॰) Great Intelligence
एक॰ द्वि॰ बहु॰
प्रथमा प्रधीः प्रध्यौ प्रध्यः
द्वितीया प्रध्यम् प्रध्यौ प्रध्यः
तृतीया प्रध्या प्रधीभ्याम् प्रदीभिः
चतुर्थी प्रध्ये प्रधीभ्याम् प्रधीभ्यः
पञ्चमी प्रध्यः प्रधीभ्याम् प्रधिभ्यः
षष्ठी प्रध्यः प्रध्योः प्रध्याम्
सप्तमी प्रध्यि प्रध्योः प्रधीषु
सम्बोधन हे प्रधीः हे प्रध्यौ हे प्रध्यः

(33) सुधी (पु॰) Intelligence
एक॰ द्वि॰ बहु॰
प्रथमा सुधीः सुधियौ सुधियः
द्वितीया सुधियम् सुधियौ सुधियः
तृतीया सुधिया सुधीभ्याम् सुधीभिः
चतुर्थी सुधिये सुधीभ्याम् सुधीभ्यः
पञ्चमी सुधियः सुधीभ्याम् सुधीभ्यः
षष्ठी सुधियः सुधियोः सुधियाम्
सप्तमी सुधियि सुधियोः सुधीषु
सम्बोधन हे सुधीः हे सुधियौ हे सुधियः

(34) श्री (स्त्री॰) Prosperity
एक॰ द्वि॰ बहु॰
प्रथमा श्रीः श्रियौ श्रियः
द्वितीया श्रियम् श्रियौ श्रियः
तृतीया श्रिया श्रीभ्याम् श्रीभिः
चतुर्थी श्रियै-श्रिये श्रीभ्याम् श्रीभ्यः
पञ्चमी श्रियाः-श्रियः श्रीभ्याम् श्रीभ्यः
षष्ठी श्रीयाः-श्रियः श्रियोः श्रीणाम्-श्रियाम्
सप्तमी श्रियाम्-श्रियि श्रियोः श्रीषु
सम्बोधन हे श्रीः हे श्रियौ हे श्रियः

(35) स्त्री (स्त्री॰) Woman
एक॰ द्वि॰ बहु॰
प्रथमा स्त्री स्त्रियौ स्त्रियः
द्वितीया स्त्रियम्-स्त्रीम् स्त्रियौ स्त्रियः-स्त्रीः
तृतीया स्त्रिया स्त्रीभ्याम् स्त्रीभिः
चतुर्थी स्त्रियै स्त्रीभ्याम् स्त्रीभ्यः
पञ्चमी स्त्रियाः स्त्रीभ्याम् स्त्रीभ्यः
षष्ठी स्त्रियाः स्त्रियोः स्त्रीणाम्
सप्तमी स्त्रियाम् स्त्रियोः स्त्रीषु
सम्बोधन हे स्त्रि हे स्त्रियौ हे स्त्रियः

(36) सखी (पु॰) Friend
एक॰ द्वि॰ बहु॰
प्रथमा सखा सखायौ सखायः
द्वितीया सखायम् सखायौ सख्यः
तृतीया सख्या सखीभ्याम् सखीभिः
चतुर्थी सख्ये सखीभ्याम् सखीभ्यः
पञ्चमी सख्युः सखीभ्याम् सखीभ्यः
षष्ठी सख्युः सख्योः सख्याम्
सप्तमी सख्यि सख्योः सखीषु
सम्बोधन हे सखा हे सखायौ हे सखायः

(37) बहु (नपु॰) Many
एक॰ द्वि॰ बहु॰
प्रथमा बहु बहुनी बहूनि
द्वितीया बहु बहुनी बहूनि
तृतीया बहुना बहुभ्याम् बहुभिः
चतुर्थी बहुने-बहवे बहुभ्याम् बहुभ्यः
पञ्चमी बहोः-बहुनः बहुभ्याम् बहुभ्यः
षष्ठी बहोः-बहुनः बह्वोः-बहुनोः बहूनाम्
सप्तमी बहौ-बहुनि बह्वोः-बहुनोः बहुषु
सम्बोधन हे बहु-बहो हे बहुनी हे बहूनि

(38) स्वयम्भू (पु॰) Brahma
एक॰ द्वि॰ बहु॰
प्रथमा स्वयम्भूः स्वयम्भुवौ स्वयम्भुवः
द्वितीया स्वयम्भुवम् स्वयम्भुवौ स्वयम्भुवः
तृतीया स्वयम्भुवा स्वयम्भूभ्याम् स्वयम्भूभिः
चतुर्थी स्वयम्भुवे स्वयम्भूभ्याम् स्वयम्भूभ्यः
पञ्चमी स्वयम्भुवः स्वयम्भूभ्याम् स्वयम्भूभ्यः
षष्ठी स्वयम्भुवः स्वयम्भुवोः स्वयम्भुवाम्
सप्तमी स्वयम्भुवि स्वयम्भुवोः स्वयम्भूषु
सम्बोधन हे स्वयम्भूः हे स्वयम्भुवौ हे स्वयम्भुवः

(39) भू (स्त्री॰) Earth
एक॰ द्वि॰ बहु॰
प्रथमा भूः भुवौ भुवः
द्वितीया भुवम् भुवौ भुवः
तृतीया भुवा भूभ्याम् भूभिः
चतुर्थी भुवै-भुवे भूभ्याम् भूभ्यः
पञ्चमी भुवाः-भुवः भूभ्याम् भूभ्यः
षष्ठी भुवाः-भुवः भुवोः भूनाम्-भुवाम्
सप्तमी भुवाम्-भुवि भुवोः भूषु
सम्बोधन हे भूः हे भुवौ हे भुवः

(40) नृ (पु॰) Man
एक॰ द्वि॰ बहु॰
प्रथमा ना नरौ नरः
द्वितीया नरम् नरौ नॄन्
तृतीया न्रा नृभ्याम् नृभिः
चतुर्थी न्रे नृभ्याम् नृभ्यः
पञ्चमी नुः नृभ्याम् नृभ्यः
षष्ठी नुः न्रोः नृणाम्-नॄणाम्
सप्तमी नरि न्रोः नृषु
सम्बोधन हे नः हे नरौ हे नरः

(41) स्वसृ (स्त्री॰) Sister
एक॰ द्वि॰ बहु॰
प्रथमा स्वसा स्वसारौ स्वसारः
द्वितीया स्वसारम् स्वसारौ स्वसॄः
तृतीया स्वस्रा स्वसृभ्याम् स्वसृभिः
चतुर्थी स्वस्रे स्वसृभ्याम् स्वसृभ्यः
पञ्चमी स्वसुः स्वसृभ्याम् स्वसृभ्यः
षष्ठी स्वसुः स्वस्रोः स्वसॄणाम्
सप्तमी स्वसरि स्वस्रोः स्वसृषु
सम्बोधन हे स्वसः हे स्वसारौ हे स्वसारः

(42) मातृ (स्त्री॰) Mother
एक॰ द्वि॰ बहु॰
प्रथमा माता मातरौ मातरः
द्वितीया मातरम् मातरौ मातॄः
तृतीया मात्रा मातृभ्याम् मातृभिः
चतुर्थी मात्रे मातृभ्याम् मातृभ्यः
पञ्चमी मातुः मातृभ्याम् मातृभ्यः
षष्ठी मातुः मात्रोः मातॄणाम्
सप्तमी मातरि मात्रोः मातृषु
सम्बोधन हे मातः हे मातरौ हे मातरः

(43) दातृ (नपु॰) Giver
एक॰ द्वि॰ बहु॰
प्रथमा दातृ दातृणी दातॄणी
द्वितीया दातृ दातृणी दातॄणी
तृतीया दातृणा-दात्रा दातृभ्याम् दातृभिः
चतुर्थी दातृणे-दात्रे दातृभ्याम् दातृभ्यः
पञ्चमी दातृणः-दातुः दातृभ्याम् दातृभ्यः
षष्ठी दातृणः-दातुः दातृणोः-दात्रोः दातॄणाम्
सप्तमी दातृणि-दातरि दातृणोः-दात्रोः दातृषु
सम्बोधन हे दातः-दातृ हे दातृणी हे दातॄणी

(44) रै (पु॰) Wealth
एक॰ द्वि॰ बहु॰
प्रथमा राः रायौ रायः
द्वितीया रायम् रायौ रायः
तृतीया राया राभ्याम् राभिः
चतुर्थी राये राभ्याम् राभ्यः
पञ्चमी रायः राभ्याम् राभ्यः
षष्ठी रायः रायोः रायाम्
सप्तमी रायि रायोः रासु
सम्बोधन हे राः हे रायौ हे रायः

(45) गो (पु॰) Cow
एक॰ द्वि॰ बहु॰
प्रथमा गौः गावौ गावः
द्वितीया गाम् गावौ गाः
तृतीया गवा गोभ्याम् गोभिः
चतुर्थी गवे गोभ्याम् गोभ्यः
पञ्चमी गोः गोभ्याम् गोभ्यः
षष्ठी गोः गवोः गवाम्
सप्तमी गवि गवोः गोषु
सम्बोधन हे गौः हे गावौ हे गावः

(46) ग्लौ (पु॰) Moon
एक॰ द्वि॰ बहु॰
प्रथमा ग्लौः ग्लावौ ग्लावः
द्वितीया ग्लावम् ग्लावौ ग्लावः
तृतीया ग्लावा ग्लौभ्याम् ग्लौभिः
चतुर्थी ग्लावे ग्लौभ्याम् ग्लौभ्यः
पञ्चमी ग्लावः ग्लौभ्याम् ग्लौभ्यः
षष्ठी ग्लावः ग्लावोः ग्लावाम्
सप्तमी ग्लावि ग्लावोः ग्लौषु
सम्बोधन हे ग्लौः हे ग्लावौ हे ग्लावः

(47) नौ (स्त्री॰) Boat
एक॰ द्वि॰ बहु॰
प्रथमा नौः नावौ नावः
द्वितीया नावम् नावौ नावः
तृतीया नावे नौभ्याम् नौभिः
चतुर्थी नावे नौभ्याम् नौभ्यः
पञ्चमी नावः नौभ्याम् नौभ्यः
षष्ठी नावः नावोः नावाम्
सप्तमी नावि नावोः नौषु
सम्बोधन हे नौः हे नवौ हे नावः

प्राञ्चौ प
(48) प्राञ्च् (पु॰) East
एक॰ द्वि॰ बहु॰
प्रथमा प्राङ् प्राञ्चौ प्राञ्चः
द्वितीया प्राञ्चम् प्राचः
तृतीया प्राचा प्राग्भ्याम् प्राग्भिः
चतुर्थी प्राचे प्राग्भ्याम् प्राग्भ्यः
पञ्चमी प्राचः ्राग्भ्याम् प्राग्भ्यः
षष्ठी प्राचः प्राचोः प्राचाम्
सप्तमी प्राचि प्राचोः प्राक्षु
सम्बोधन हे प्राङ् हे प्राञ्चौ हे प्राञ्चः

(49) जलमुच् (पु॰) Cloud
एक॰ द्वि॰ बहु॰
प्रथमा जलमुक्-ग् जलमुचौ जलमुचः
द्वितीया जलमुचम् जलमुचौ जलमुचः
तृतीया जलमुचा जलमुग्भ्याम् जलमुग्भिः
चतुर्थी जलमुचे जलमुग्भ्याम् जलमुग्भ्यः
पञ्चमी जलमुचः जलमुग्भ्याम् जलमुग्भ्यः
षष्ठी जलमुचः जलमुचोः जलमुचाम्
सप्तमी जलमुचि जलमुचोः जलमुक्षु
सम्बोधन हे जलमुक् हे जलमुचौ हे जलमुचः

(50) वाच् (स्त्री॰) Speech
एक॰ द्वि॰ बहु॰
प्रथमा वाक्-वाग् वाचौ वाचः
द्वितीया वाचम् वाचौ वाचः
तृतीया वाचा वाग्भ्याम् वाग्भिः
चतुर्थी वाचे वाग्भ्याम् वाग्भ्यः
पञ्चमी वाचः वाग्भ्याम् वाग्भ्यः
षष्ठी वाचः वाचोः वाचाम्
सप्तमी वाचि वाचोः वाक्षु
सम्बोधन हे वाक्-वाग् हे वाचौ हे वाचः

(51) सुवाच् (नपु॰) Praiseworthy
एक॰ द्वि॰ बहु॰
प्रथमा सुवाक् सुवाची सुवाञ्चि
द्वितीया सुवाक् सुवाची सुवाञ्चि
सम्बोधन हे सुवाक् हे सुवाची हे सुवाञ्चि
शेषं जलमुच् शब्दवत्

(52) वणिज् (पु॰) Trader
एक॰ द्वि॰ बहु॰
प्रथमा वणिक्-ग् वणिजौ वणिजः
द्वितीया वणिजम् वणिजौ वणिजः
तृतीया वणिजा वणिग्भ्याम् वणिग्भिः
चतुर्थी वणिजे वणिग्भ्याम् वणिग्भ्यः
पञ्चमी वणिजः वणिग्भ्याम् वणिग्भ्यः
षष्ठी वणिजः वणिजोः वणिजाम्
सप्तमी वणिजि वणिजोः वणिक्षु
सम्बोधन हे वणिक्-ग् हे वणिजौ हे वणिजः

(53) सम्राज् (पु॰) Sovereign
एक॰ द्वि॰ बहु॰
प्रथमा सम्राट्-ड् सम्राजौ सम्राजः
द्वितीया सम्राजम् सम्राजौ सम्राजः
तृतीया सम्राजा सम्राड्भ्याम् सम्राड्भिः
चतुर्थी सम्राजे सम्राड्भ्याम् सम्राड्भ्यः
पञ्चमी सम्राजः सम्राड्भ्याम् सम्राड्भ्यः
षष्ठी सम्राजः सम्राजोः सम्राजाम्
सप्तमी सम्राजि सम्राजोः सम्राट्सु
सम्बोधन हे सम्राट्-ड् हे सम्राजौ हे सम्राजः

(54) ऋत्विज् (पु॰) Priest
एक॰ द्वि॰ बहु॰
प्रथमा ऋत्विक् ऋत्विजौ ऋत्विजः
द्वितीया ऋत्विजम् ऋत्विजौ ऋत्विजः
तृतीया ऋत्विजा ऋत्विग्भ्याम् ऋत्विग्भिः
चतुर्थी ऋत्विजे ऋत्विग्भ्याम् ऋत्विग्भ्यः
पञ्चमी ऋत्विजः ऋत्विग्भ्याम् ऋत्विग्भ्यः
षष्ठी ऋत्विजः ऋत्विजोः ऋत्विजाम्
सप्तमी ऋत्विजि ऋत्विजोः ऋत्विक्षु
सम्बोधन हे ऋत्विक् हे ऋत्विजौ हे ऋत्विजः

(55) स्रज् (स्त्री॰) Garland
एक॰ द्वि॰ बहु॰
प्रथमा स्रक्-ग् स्रजौ स्रजः
द्वितीया स्रजम् स्रजौ स्रजः
तृतीया स्रजा स्रग्भ्याम् स्रग्भिः
चतुर्थी स्रजे स्रग्भ्याम् स्रग्भ्यः
पञ्चमी स्रजः स्रग्भ्याम् स्रग्भ्यः
षष्ठी स्रजः स्रजोः स्रजाम्
सप्तमी स्रजि स्रजोः स्रक्षु
सम्बोधन हे स्रक् हे स्रजौ हे स्रजः

(56) असृज् (नपु॰) Saffron
एक॰ द्वि॰ बहु॰
प्रथमा असृक् असृजी असृञ्जि
द्वितीया असृक् असृजी असृञ्जि
सम्बोधन हे असृक् हे असृजी हे असृञ्जि
शेषं वणिज् शब्दवत्

(57) सरट् (स्त्री॰) Lizard
एक॰ द्वि॰ बहु॰
प्रथमा सरट्-सरड् सरटौ सरटः
द्वितीया सरटम् सरटौ सरटः
तृतीया सरटा सरड्भ्याम् सरड्भिः
चतुर्थी सरटे सरड्भ्याम् सरड्भ्यः
पञ्चमी सरटः सरड्भ्याम् सरड्भ्यः
षष्ठी सरटः सरटोः सरटाम्
सप्तमी सरटि सरटोः सरट्सु
सम्बोधन हे सरट्-सरड् हे सरटौ हे सरटः

(58) मरुत् (पु॰) Wind
एक॰ द्वि॰ बहु॰
प्रथमा मरुत् मरुतौ मरुतः
द्वितीया मरुतम् मरुतौ मरुतः
तृतीया मरुता मरुद्भ्याम् मरुद्भिः
चतुर्थी मरुते मरुद्भ्याम् मरुद्भ्यः
पञ्चमी मरुतः मरुद्भ्याम् मरुद्भ्यः
षष्ठी मरुतः मरुतोः मरुताम्
सप्तमी मरुति मरुतोः मरुत्सु
सम्बोधन हे मरुत् हे मरुतौ हे मरुतः

(59) जगत् (नपु॰) World
एक॰ द्वि॰ बहु॰
प्रथमा जगत् जगती जगन्ति
द्वितीया जगत् जगती जगन्ति
सम्बोधन हे जगत् हे जगती हे जगन्ति
शेषं मरुत् शब्दवत्

(60) ददत् (नपु॰) The Giving One
एक॰ द्वि॰ बहु॰
प्रथमा ददत् ददती ददति-ददन्ति
द्वितीया ददत् ददती ददति-ददन्ति
सम्बोधन हे ददत् हे ददती हे ददति-ददन्ति
शेषं मरुत् शब्दवत्

(61) तुदत् (नपु॰) The Troubling One
एक॰ द्वि॰ बहु॰
प्रथमा तुदत् तुदन्ती तुदती-तुदन्ति
द्वितीया तुदत् तुदन्ती तुदती-तुदन्ति
सम्बोधन हे तुदत् हे तुदन्ती हे तुदती-तुदन्ति
शेषं मरुत् शब्दवत्

(62) पचत् (नपु॰) The Cooking One
एक॰ द्वि॰ बहु॰
प्रथमा पचत् पचन्ती पचन्ति
द्वितीया पचत् पचन्ती पचन्ति
सम्बोधन हे पचत् हे पचन्ती हे पचन्ति
शेषं मरुत् शब्दवत्

(63) महत् (नपु॰) Great
एक॰ द्वि॰ बहु॰
प्रथमा महत् महती महान्ति
द्वितीया महत् महती महान्ति
सम्बोधन हे महत् हे महती हे महान्ति
शेषं महत्-पुंवत्

(64) दत् (पु॰) Tooth
एक॰ द्वि॰ बहु॰
प्रथमा
द्वितीया दतः
तृतीया दता दद्भ्याम् दद्भिः
चतुर्थी दते दद्भ्याम् दद्भ्यः
पञ्चमी दतः दद्भ्याम् दद्भ्यः
षष्ठी दतः दतोः दताम्
सप्तमी दति दतोः दत्सु

(65) महत् (पु॰) Great
एक॰ द्वि॰ बहु॰
प्रथमा महान् महान्तौ महान्तः
द्वितीया महान्तम् महान्तौ महतः
तृतीया महता महद्भ्याम् महद्भिः
चतुर्थी महते महद्भ्याम् महद्भ्यः
पञ्चमी महतः महद्भ्याम् महद्भ्यः
षष्ठी महतः महतोः महताम्
सप्तमी महति महतोः महत्सु
सम्बोधन हे महन् हे महान्तौ हे महान्तः

शरदाम्
(66) शरद् (स्त्री॰) Winter
एक॰ द्वि॰ बहु॰
प्रथमा शरत्-शरद् शरदौ शरदः
द्वितीया शरदम् शरदौ शरदः
तृतीया शरदा शरद्भ्याम् शरद्भिः
चतुर्थी शरदे शरद्भ्याम् शरद्भ्यः
पञ्चमी शरदः शरद्भ्याम् शरद्भ्यः
षष्ठी शरदः शरदोः
सप्तमी शरदि शरदोः शरत्सु
सम्बोधन हे शरत्-शरद् हे शरदौ हे शरदः

(67) पद् (पु॰) Foot
एक॰ द्वि॰ बहु॰
प्रथमा
द्वितीया पदः
तृतीया पदा पद्भ्याम् पद्भिः
चतुर्थी पदे पद्भ्याम् पद्भ्यः
पञ्चमी पदः पद्भ्याम् पद्भ्यः
षष्ठी पदः प्दोः पदाम्
सप्तमी पदि पदोः पत्सु
सम्बोधन

(68) हृद् (नपु॰) Heart
एक॰ द्वि॰ बहु॰
प्रथमा हृत् हृदी हृन्दि
द्वितीया हृत् हृदी हृन्दि
सम्बोधन हे हृत् हे हृदी हे हृन्दि
शेषं सुहृद् शब्दवत्

(69) सुहृद् (पु॰) Kind-hearted
एक॰ द्वि॰ बहु॰
प्रथमा सुहृत्-द् सुहृदौ सुहृदः
द्वितीया सुहृदम् सुहृदौ सुहृदः
तृतीया सुहृदा सुहृद्भ्याम् सुहृद्भिः
चतुर्थी सुहृदे सुहृद्भ्याम् सुहृद्भ्यः
पञ्चमी सुहृदः सुहृद्भ्याम् सुहृद्भिः
षष्ठी सुहृदः सुहृदोः सुहृदाम्
सप्तमी सुहृदि सुहृदोः सुहृद्सु
सम्बोधन हे सुहृत्-द् हे सुहृदौ हे सुहृदः

(70) समिध् (स्त्री॰) Firewood
एक॰ द्वि॰ बहु॰
प्रथमा समित्-द् समिधौ समिधः
द्वितीया समिधम् समिधौ समिधः
तृतीया समिधा समिद्भ्याम् समिद्भिः
चतुर्थी समिधे समिद्भ्याम् समिद्भ्यः
पञ्चमी समिधः समिध्भ्याम् समिद्भ्यः
षष्ठी समिधः समिधोः समिधाम्
सप्तमी समिधि समिधोः समित्सु
सम्बोधन हे समित्-द् हे समिधौ हे समिधः

(71) क्षुध् (स्त्री॰) Hunger
एक॰ द्वि॰ बहु॰
प्रथमा क्षुत् क्षुधौ क्षुधः
द्वितीया क्षुधम् क्षुधौ क्षुधः
तृतीया क्षुधा क्षुद्भ्याम् क्षुद्भिः
चतुर्थी क्षुधे क्षुद्भ्याम् क्षुद्भ्यः
पञ्चमी क्षुधः क्षुद्भ्याम् क्षुद्भ्यः
षष्ठी क्षुधः क्षुधोः क्षुधाम्
सप्तमी क्षुधि क्षुधोः क्षुत्सु
सम्बोधन हे क्षुत् हे क्षुधौ हे क्षुधः

(72) राजन् (पु॰) King
एक॰ द्वि॰ बहु॰
प्रथमा राजा रजानौ राजानः
द्वितीया राजानम् राजानौ राज्ञः
तृतीया राज्ञा राजभ्याम् राजभिः
चतुर्थी राज्ञे राजभ्याम् राजभ्यः
पञ्चमी राज्ञः राजभ्याम् राजभ्यः
षष्ठी राज्ञः राज्ञोः राज्ञाम्
सप्तमी राज्ञि राज्ञोः राजसु
सम्बोधन हे राजन् हे राजानौ हे राजानः

(73) मघवन् (पु॰) Indra
एक॰ द्वि॰ बहु॰
प्रथमा मघवा मघवानौ मघवानः
द्वितीया मघवानम् मघवानौ मघोनः
तृतीया मघोना मघवभ्याम् मघवभिः
चतुर्थी मघोने मघवभ्याम् मघवभ्यः
पञ्चमी मघोनः मघवभ्याम् मघवभ्यः
षष्ठी मघोनः मघोनोः मघोनाम्
सप्तमी मघोनि मघोनोः मघवसु
सम्बोधन हे मघवन् हे मघवानौ हे मघवानः

(74) मघवन् (पु॰) Indra
एक॰ द्वि॰ बहु॰
प्रथमा मघवान् मघवन्तौ मघवन्तः
द्वितीया मघवन्तम् मघवन्तौ मघवतः
सम्बोधन हे मघवन् हे मघवन्तौ हे मघवन्तः
शेषं मरुत् शब्दवत्

(75) युवन् (पु॰) Youth
एक॰ द्वि॰ बहु॰
प्रथमा युवा युवानौ युवानः
द्वितीया युवानम् युवानौ यूनः
तृतीया यूना युवभ्याम् युवभिः
चतुर्थी यूने युवभ्याम् युवभ्यः
पञ्चमी यूनः युवभ्याम् युवभ्यः
षष्ठी यूनः यूनोः यूनाम्
सप्तमी युनि युनोः युवसु
सम्बोधन हे युवन् हे युवानौ हे युवानः

(76) श्वन् (पु॰) Dog
एक॰ द्वि॰ बहु॰
प्रथमा श्वा श्वानौ श्वानः
द्वितीया श्वानम् श्वानौ शुनः
तृतीया शुना श्वभ्याम् श्वभिः
चतुर्थी शुने श्वभ्याम् श्वभ्यः
पञ्चमी शुनः श्वभ्याम् श्वभ्यः
षष्ठी शुनः शुनोः शुनाम्
सप्तमी शुनि शुनोः श्वसु
सम्बोधन हे श्वन् हे श्वानौ हे श्वानः

(77) अर्वन् (पु॰) Horse
एक॰ द्वि॰ बहु॰
प्रथमा अर्वा अर्वन्तौ अर्वन्तः
द्वितीया अर्वन्तम् अर्वन्तौ अर्वतः
तृतीया अर्वता अर्वद्भ्याम् अर्वद्भिः
चतुर्थी अर्वते अर्वद्भ्याम् अर्वद्भ्यः
पञ्चमी अर्वतः अर्वद्भ्याम् अर्वद्भ्यः
षष्ठी अर्वतः अर्वतोः अर्वताम्
सप्तमी अर्वति अर्वतोः अर्वत्सु
सम्बोधन हे अर्वन् हे अर्वन्तौ हे अर्वन्तः

(78) मूर्धन् (पु॰) Head
एक॰ द्वि॰ बहु॰
प्रथमा मूर्धा मूर्धानौ मूर्धानः
द्वितीया मूर्धानम् मूर्धानौ मूर्ध्नः
तृतीया मूर्ध्ना मूर्धभ्याम् मूर्धभिः
चतुर्थी मूर्ध्ने मूर्धभ्यम् मूर्धभ्यः
पञ्चमी मूर्धनः मूर्धभ्यम् मूर्धभ्यः
षष्ठी मूर्धनः मूर्ध्नोः मूर्ध्नाम्
सप्तमी मूर्ध्नि-मूर्धनि मूर्ध्नोः मूर्धसु
सम्बोधन हे मूर्धन् हे मूर्धानौ हे मूर्धानः

(79) लघिमन् (पु॰) Smaller
एक॰ द्वि॰ बहु॰
प्रथमा लघिमा लघिमानौ लघिमानः
द्वितीया लघिमानम् लघिमानौ लघिम्नः
तृतीया लघिम्ना लघिमभ्याम् लघिमभिः
चतुर्थी लघिम्ने लघिमभ्याम् लघिमभ्यः
पञ्चमी लघिम्नः लघिमभ्याम् लघिमभ्यः
षष्ठी लघिम्नः लघिम्नोः लघिम्नाम्
सप्तमी लघिम्निलघिमनि लघिम्नोः लघिमसु
सम्बोधन हे लघिमन् हे लघिमानौ हे लघिमानः

(80) महिमन् (पु॰) Greatness
एक॰ द्वि॰ बहु॰
प्रथमा महिमा महिमानौ महिमानः
द्वितीया महिमानम् महिमानौ महिम्नः
तृतीया महिम्ना महिमभ्याम् महिमभिः
चतुर्थी महिम्ने महिमभ्याम् महिमभ्यः
पञ्चमी महिम्नः महिमभ्याम् महिमभ्यः
षष्ठी महिम्नः महिम्नोः महिम्नाम्
सप्तमी महिम्नि-महिमनि महिम्नोः महिमसु
सम्बोधन हे महिमन् हे महिमानौ हे महिमानः

(81) अस्थायिन् (नपु॰) Temporary
एक॰ द्वि॰ बहु॰
प्रथमा अस्थायि अस्थायिनी अस्थायीनि
द्वितीया अस्थायि अस्थायिनी अस्थायीनि
तृतीया अस्थायिना अस्थायिभ्याम् अस्थायिभिः
चतुर्थी अस्थायिने अस्थायिभ्याम् अस्थायिभ्यः
पञ्चमी अस्थायिनः अस्थायिभ्याम् अस्थयिभ्यः
षष्ठी अस्थायिनः अस्थायिनोः अस्थ्यायिनाम्
सप्तमी अस्थायिनि अस्थायिनोः अस्थायिषु
सम्बोधन हे अस्थायि-अस्थायिन् हे अस्थायिनी हे अस्थायीनि

(82) गुणिन् (नपु॰) With Good Qualities
एक॰ द्वि॰ बहु॰
प्रथमा गुणि गुणिनी गुणीनि
द्वितीया गुणि गुणिनी गुणीनि
सम्बोधन हे गुणिन्-गुणि हे गुणिनी हे गुणीनि
शेषं ज्ञानिन्-पुंवत्

(83) पथिन् (पु॰) Traveller
एक॰ द्वि॰ बहु॰
प्रथमा पन्थाः पन्थानौ पन्थानः
द्वितीया पन्थानम् पन्थानौ पथः
तृतीया पथाः पथिभ्याम् प्थिभिः
चतुर्थी पथे पथिभ्याम् पथिभ्यः
पञ्चमी पथः पथिभ्याम् पथिभ्यः
षष्ठी पथः पथोः पथाम्
सप्तमी पथि पथोः पथिषु
सम्बोधन हे पन्थाः हे पन्थानौ हे पन्थानः

(84) अहन् (नपु॰) Day
एक॰ द्वि॰ बहु॰
प्रथमा अहः अह्नी-अहनी अहानि
द्वितीया अहः अह्नी-अहनी अहानि
तृतीया अह्ना अहोभ्याम् अहोभिः
चतुर्थी अह्ने अहोभ्याम् अहोभ्यः
पञ्चमी अह्नः अहोभ्याम् अहोभ्यः
षष्ठी अह्नः अह्नोः अह्नाम्
सप्तमी अह्नि-अहनि अह्नोः अहःसु-अहस्सु
सम्बोधन हे अहः हे अह्नी-अहनी हे अहानि

(85) भाविन् (नपु॰) Imminent
एक॰ द्वि॰ बहु॰
प्रथमा भावि भाविनी भावीनि
द्वितीया भावि भाविनी भवीनि
तृतीया भाविना भाविभ्याम् भाविभ्यः
चतुर्थी भाविने भाविभ्याम् भाविभ्यः
पञ्चमी भाविनः भाविभ्याम् भाविभ्यः
षष्ठी भाविनः भाविनोः भाविनाम्
सप्तमी भाविनि भाविनोः भाविषु
सम्बोधन हे भावि हे भाविनी हे भावीनि

(86) अप् (स्त्री॰) Water
एक॰ द्वि॰ बहु॰
प्रथमा आपः
द्वितीया अपः
तृतीया अद्भिः
चतुर्थी अद्भ्यः
पञ्चमी अद्भ्यः
षष्ठी अपाम्
सप्तमी अप्सु
सम्बोधन हे आपः

(87) ककुभ् (स्त्री॰) Splendour
एक॰ द्वि॰ बहु॰
प्रथमा ककुप् ककुभौ ककुभः
द्वितीया ककुभम् ककुभौ ककुभः
तृतीया ककुभा ककुब्भ्याम् ककुब्भिः
चतुर्थी ककुभे ककुब्भ्याम् ककुब्भ्यः
पञ्चमी ककुभः ककुब्भ्याम् ककुब्भ्यः
षष्ठी ककुभः ककुभोः ककुभाम्
सप्तमी ककुभि ककुभोः ककुप्सु
सम्बोधन हे ककुभ् हे ककुभौ हे ककुभः

(88) वार् (नपु॰) Pond
एक॰ द्वि॰ बहु॰
प्रथमा वाः वारी वारि
द्वितीया वाः वारी वारि
तृतीया वारा वार्भ्याम् वार्भिः
चतुर्थी वारे वार्भ्याम् वार्भ्यः
पञ्चमी वारः वार्भ्याम् वार्भ्यः
षष्ठी वारः वारोः वाराम्
सप्तमी वारि वारोः वार्षु
सम्बोधन हे वाः हे वारी हे वारि

(89) गिर् (स्त्री॰) Voice
एक॰ द्वि॰ बहु॰
प्रथमा गीः गिरौ गिरः
द्वितीया गिरम् गिरौ गिरः
तृतीया गिरा गीर्भ्याम् गीर्भिः
चतुर्थी गिरे गीर्भ्याम् गीर्भ्यः
पञ्चमी गिरः गीर्भ्याम् गीर्भ्यः
षष्ठी गिरः गिरोः गिराम्
सप्तमी गिरि गिरोः गीर्षु
सम्बोधन हे गीः हे गिरौ हे गिरः

(90) पुर् (स्त्री॰) City
एक॰ द्वि॰ बहु॰
प्रथमा पूः पुरौ पुरः
द्वितीया पुरम् पुरौ पुरः
तृतीया पुरा पूर्भ्याम् पूर्भिः
चतुर्थी पुरे पूर्भ्याम् पूर्भ्यः
पञ्चमी पुरः पूर्भ्याम् पूर्भ्यः
षष्ठी पुरः पुरोः पुराम्
सप्तमी पुरि पुरोः पूर्षु
सम्बोधन हे पूः हे पुरौ हे पुरः

(91) दिव् (स्त्री॰) Sky
एक॰ द्वि॰ बहु॰
प्रथमा द्यौः दिवौ दिवः
द्वितीया दिवम् दिवौ दिवः
तृतीया दिवा द्युभ्याम् द्युभिः
चतुर्थी दिवे द्युभ्याम् द्युभ्यः
पञ्चमी दिवः द्युभ्याम् द्युभ्यः
षष्ठी दिवः दिवोः दिवाम्
सप्तमी दिवि दिवोः द्युषु
सम्बोधन हे द्यौः हे दिवौ हे दिवः

(92) दिश् (स्त्री॰) Direction
एक॰ द्वि॰ बहु॰
प्रथमा दिक्-ग् दिशौ दिशः
द्वितीया दिशम् दिशौ दिशः
तृतीया दिशा दिग्भ्याम् दिग्भिः
चतुर्थी दिशे दिग्भ्याम् दिग्भ्यः
पञ्चमी दिशः दिग्भ्याम् दिग्भ्यः
षष्ठी दिशः दिशोः दिशाम्
सप्तमी दिशि दिशोः दिक्षु
सम्बोधन हे दिक्-ग् हे दिशौ हे दिशः

(93) विश् (पु॰) House
एक॰ द्वि॰ बहु॰
प्रथमा विट् विशौ विशः
द्वितीया विशम् विशौ विशः
तृतीया विशा विड्भ्याम् विड्भिः
चतुर्थी विशे विड्भ्याम् विड्भ्यः
पञ्चमी विशः विड्भ्याम् विड्भ्यः
षष्ठी विशः विशोः विशाम्
सप्तमी विशि विशोः विट्सु
सम्बोधन हे विट् हे विशौ हे विशः

(94) भवादृश् (पु॰) Like You
एक॰ द्वि॰ बहु॰
प्रथमा भवादृक् भवादृशौ भवादृशः
द्वितीया भवादृशम् भवादृशौ भवादृशः
तृतीया भवादृशा भवादृग्भ्याम् भवादृग्भिः
चतुर्थी भवादृशे भवादृग्भ्याम् भवादृग्भ्यः
पञ्चमी भवादृशः भवादृग्भ्याम् भवादृग्भ्यः
षष्ठी भवादृशः भवादृशोः भवादृशाम्
सप्तमी भवादृशि भवादृशोः भवादृक्षु
सम्बोधन हे भवादृक् हे भवादृशौ हे भवादृशः

(95) भवादृश् (नपु॰) Like You
एक॰ द्वि॰ बहु॰
प्रथमा भवादृक् भवादृशी भवादृंशि
द्वितीया भवादृक् भवादृशी भवादृंशि
तृतीया भवादृशा भवादृग्भ्याम् भवादृग्भिः
चतुर्थी भवादृशे भवादृग्भ्याम् भवादृग्भ्यः
पञ्चमी भवादृशः भवादृग्भ्याम् भवादृग्भ्यः
षष्ठी भवादृशः भवादृशोः भवादृशाम्
सप्तमी भवादृशि भवादृशोः भवादृक्षु
सम्बोधन हे भवादृक् हे भवादृशौ हे भवादृशः

(96) निश् (स्त्री॰) Night
एक॰ द्वि॰ बहु॰
प्रथमा
द्वितीया निशः
तृतीया निशा निज्-निड्-भ्याम् निज्-निड्-भिः
चतुर्थी निशे निज्-निड्-भ्याम् निज्-निड्-भ्यः
पञ्चमी निशः निज्-निड्-भ्याम् निज्-निड्-भ्यः
षष्ठी निशः निशोः निशाम्
सप्तमी निशि निशोः निच्-निट्-निट्त्-सु
सम्बोधन

(97) तादृश् (नपु॰) Like That
एक॰ द्वि॰ बहु॰
प्रथमा तादृक् तादृशी तादृंशि
द्वितीया तादृक् तादृशी तादृंशि
सम्बोधन हे तादृक् हे तादृशी हे तादृंशि
शेषं तादृश्-पुंवत्

(98) सुत्विष् (नपु॰) Very Lustrous
एक॰ द्वि॰ बहु॰
प्रथमा सुत्विट् सुत्विषी सुत्वींषि
द्वितीया सुत्विट् सुत्विषी सुत्वींषि
सम्बोधन हे सुत्विट् हे सुत्विषी हे सुत्वींषि
शेषं द्विष् शब्दवत्

(99) द्विष् (पु॰) Dislike
एक॰ द्वि॰ बहु॰
प्रथमा द्विट् द्विषौ द्विषः
द्वितीया द्विषम् द्विषौ द्विषः
तृतीया द्विषा द्विड्भ्याम् द्विड्भिः
चतुर्थी द्विषे द्विड्भ्याम् द्विड्भ्यः
पञ्चमी द्विषः द्विड्भ्याम् द्विड्भ्यः
षष्ठी द्विषः द्विषोः द्विषाम्
सप्तमी द्विषि द्विषोः द्विट्सु
सम्बोधन हे द्विट् हे द्विषौ हे द्विषः

(100) प्रावृष् (स्त्री॰) Rain
एक॰ द्वि॰ बहु॰
प्रथमा प्रावृट्-ड् प्रावृषौ प्रावृषः
द्वितीया प्रावृषम् प्रावृषौ प्रावृषः
तृतीया प्रावृषा प्रावृड्भ्याम् प्रावृड्भिः
चतुर्थी प्रावृषे प्रावृड्भ्याम् प्रावृड्भ्यः
पञ्चमी प्रावृषः प्रावृड्भ्याम् प्रावृड्भ्यः
षष्ठी प्रावृषः प्रावृषोः प्रावृषाम्
सप्तमी प्रावृषि प्रावृषोः प्रावृट्सु
सम्बोधन हे प्रावृट्-ड् हे प्रावृषौ हे प्रावृषः

(101) विद्वस् (पु॰) Learned
एक॰ द्वि॰ बहु॰
प्रथमा विद्वान् विद्वांसौ विद्वांसः
द्वितीया विद्वांसम् विद्वांसौ विदुषः
तृतीया विदुषा विद्वद्भ्याम् विद्वद्भिः
चतुर्थी विदुषे विद्वद्भ्याम् विद्वद्भ्यः
पञ्चमी विदुषः विद्वद्भ्याम् विद्वद्भ्यः
षष्ठी विदुषः विदुषोः विदुषाम्
सप्तमी विदुषि विदुषोः विद्वत्सु
सम्बोधन हे विद्वन् हे विद्वांसौ हे विद्वांसः

(102) कनीयस् (पु॰) Younger
एक॰ द्वि॰ बहु॰
प्रथमा कनीयान् कनीयांसौ कनीयांसः
द्वितीया कनीयांसम् कनीयांसौ कनीयसः
तृतीया कनीयसा कनीयोभ्याम् कनीयोभिः
चतुर्थी कनीयसे कनीयोभ्याम् कनीयोभ्यः
पञ्चमी कनीयसः कनीयोभ्याम् कनीयोभ्यः
षष्ठी कनीयसः कनीयसोः कनीयसाम्
सप्तमी कनीयसि कनीयसोः कनीयःसु
सम्बोधन हे कनीयन् हे कनीयांसौ हे कनीयांसः

(103) अप्सरस् (स्त्री॰) Fairy
एक॰ द्वि॰ बहु॰
प्रथमा अप्सराः अप्सरसौ अप्सरसः
द्वितीया अप्सरसम् अप्सरसौ अप्सरसः
तृतीया अप्सरसा अप्सरोभ्याम् अप्सरोभिः
चतुर्थी अप्सरसे अप्सरोभ्याम् अप्सरोभ्यः
पञ्चमी अप्सरसः अप्सरोभ्याम् अप्सरोभ्यः
षष्ठी अप्सरसः अप्सरसोः अप्सरसाम्
सप्तमी अप्सरसि अप्सरसोः अप्सरःसु
सम्बोधन हे अप्सरः हे अप्सरसौ हे अप्सरसः

(104) वेधस् (पु॰) Brahma
एक॰ द्वि॰ बहु॰
प्रथमा वेधाः वेधसौ वेधसः
द्वितीया वेधसम् वेधसौ वेधसः
तृतीया वेधसा वेधोभ्याम् वेधोभिः
चतुर्थी वेधसे वेधोभ्याम् वेधोभ्यः
पञ्चमी वेधसः वेधोभ्याम् वेधोभ्यः
षष्ठी वेधसः वेधसोः वेधसाम्
सप्तमी वेधसि वेधसोः वेधस्सु
सम्बोधन हे वेधः हे वेधसौ हे वेधसः

(105) चन्द्रमस् (पु॰) Moon
एक॰ द्वि॰ बहु॰
प्रथमा चन्द्रमाः चन्द्रमसौ चन्द्रमसः
द्वितीया चन्द्रमसम् चन्द्रमसौ चन्द्रमसः
तृतीया चन्द्रमसा चन्द्रमोभ्याम् चन्द्रमोभिः
चतुर्थी चन्द्रमसे चन्द्रमोभ्याम् चन्द्रमोभ्यः
पञ्चमी चन्द्रमसः चन्द्रमोभ्याम् चन्द्रमोभ्यः
षष्ठी चन्द्रमसः चन्द्रमसोः चन्द्रमसाम्
सप्तमी चन्द्रमसि चन्द्रमसोः चन्द्रमःसु-स्सु
सम्बोधन हे चन्द्रमः हे चन्द्रमसौ हे चन्द्रमसः

(106) मास् (पु॰) Month
एक॰ द्वि॰ बहु॰
प्रथमा
द्वितीया मासः
तृतीया मासा माभ्याम् माभिः
चतुर्थी मासे माभ्याम् माभ्यः
पञ्चमी मासः माभ्याम् माभ्यः
षष्ठी मासः मासोः मासाम्
सप्तमी मासि मासोः माःसु-मास्सु
सम्बोधन

(107) श्रेयस् (पु॰) Better
एक॰ द्वि॰ बहु॰
प्रथमा श्रेयान् श्रेयांसौ श्रेयांसः
द्वितीया श्रेयांसम् श्रेयांसौ श्रेयसः
तृतीया श्रेयसा श्रेयोभ्याम् श्रेयोभिः
चतुर्थी श्रेयसे श्रेयोभ्याम् श्रेयोभ्यः
पञ्चमी श्रेयसः श्रेयोभ्याम् श्रेयोभ्यः
षष्ठी श्रेयसः श्रेयसोः श्रेयसाम्
सप्तमी श्रेयसि श्रेयसोः श्रेयस्सु
सम्बोधन हे श्रेयन् हे श्रेयांसौ हे श्रेयांसः

(108) पुंस् (पु॰) Person
एक॰ द्वि॰ बहु॰
प्रथमा पुमान् पुमांसौ पुमांसः
द्वितीया पुमांसम् पुमांसौ पुंसः
तृतीया पुंसा पुंभ्याम् पुंभिः
चतुर्थी पुंसे पुंभ्याम् पुंभ्यः
पञ्चमी पुंसः पुंभ्याम् पुंभ्यः
षष्ठी पुंसः पुंसोः पुंसाम्
सप्तमी पुंसि पुंसोः पुंसु
सम्बोधन हे पुमन् हे पुमांसौ हे पुमांसः

(109) दोस् (पु॰) Arm
एक॰ द्वि॰ बहु॰
प्रथमा दोः दोषौ दोषः
द्वितीया दोषम् दोषौ दोषः
तृतीया दोषा दोर्भ्याम् दोर्भिः
चतुर्थी दोषे दोर्भ्याम् दोर्भ्यः
पञ्चमी दोषः दोर्भ्याम् दोर्भ्यः
षष्ठी दोषः दोषोः दोषाम्
सप्तमी दोषि दोषोः दोष्षु
सम्बोधन हे दोः हे दोषौ हे दोषः

(110) भास् (स्त्री॰) Light
एक॰ द्वि॰ बहु॰
प्रथमा भाः भासौ भासः
द्वितीया भासम् भासौ भासः
तृतीया भासा भाभ्याम् भाभिः
चतुर्थी भासे भाभ्याम् भाभ्यः
पञ्चमी भासः भाभ्याम् भाभ्यः
षष्ठी भासः भासोः भासाम्
सप्तमी भासि भासोः भास्सु
सम्बोधन हे भाः हे भासौ हे भासः

(111) आशिस् (स्त्री॰) Wish
एक॰ द्वि॰ बहु॰
प्रथमा आशीः आशिषौ आशिषः
द्वितीया आशिषम् आशिषौ आशिषः
तृतीया आशिषा आशिर्भ्याम् आशिर्भिः
चतुर्थी आशिषे आशिर्भ्याम् आशिर्भ्यः
पञ्चमी आशिषः आशिर्भ्याम् आशिर्भ्यः
षष्ठी आशिषः आशिषोः आशिषाम्
सप्तमी आशिषि आशिषोः आशिष्षु
सम्बोधन हे आशीः हे आशिषौ हे आशिषः

(112) हविस् (नपु॰) Oblation
एक॰ द्वि॰ बहु॰
प्रथमा हविः हविषी हवींषि
द्वितीया हविः हविषी हवींषि
तृतीया हविषा हविर्भ्याम् हविर्भिः
चतुर्थी हरिषे हविर्भ्याम् हविर्भ्यः
पञ्चमी हविषः हविर्भ्याम् हविर्भ्यः
षष्ठी हविषः हविषोः हविषाम्
सप्तमी हविषि हविषोः हविष्षु
सम्बोधन हे हविः हे हविषी हे हवींषि

(113) वपुस् (नपु॰) Body
एक॰ द्वि॰ बहु॰
प्रथमा वपुः वपुषी वपूंषि
द्वितीया वपुः वपुषी वपूंषि
तृतीया वपुषा वपुर्भ्याम् वपुर्भिः
चतुर्थी वपुषे वपुर्भ्याम् वपुर्भ्यः
पञ्चमी वपुषः वपुर्भ्याम् वपुर्भ्यः
षष्ठी वपुषः वपुषोः वपुषाम्
सप्तमी वपुषि वपुषोः वपुष्षु
सम्बोधन हे वपुः हे वपुषी हे वपूंषि

(114) तस्थिवस् (नपु॰) Standing
एक॰ द्वि॰ बहु॰
प्रथमा तस्थिवस् तस्थुषी तस्थिवांसि
द्वितीया तस्थिवस् तस्थुषी तस्थिवांसि
सम्बोधन हे तस्थिवस् हे तस्थुषी हे तस्थिवांसि
शेषं विद्वस् शब्दवत्

(115) लिह् (पु॰) Licking
एक॰ द्वि॰ बहु॰
प्रथमा लिट् लिहौ लिहः
द्वितीया लिहम् लिहौ लिहः
तृतीया लिहा लिड्भ्याम् लिड्भिः
चतुर्थी लिहे लिड्भ्याम् लिड्भ्यः
पञ्चमी लिहः लिड्भ्याम् लिड्भ्यः
षष्ठी लिहः लिहोः लिहाम्
सप्तमी लिहि लिहोः लिट्सु
सम्बोधन हे लित् हे लिहौ हे लिहः

(116) उपानह् (स्त्री॰) Shoe
एक॰ द्वि॰ बहु॰
प्रथमा उपानत् उपानहौ उपानहः
द्वितीया उपानहम् उपानहौ उपानहः
तृतीया उपानहा उपानद्भ्याम् उपानद्भिः
चतुर्थी उपानहे उपानद्भ्याम् उपानद्भ्यः
पञ्चमी उपानहः उपानद्भ्याम् उपानद्भ्यः
षष्ठी उपानहः उपानहोः उपानहाम्
सप्तमी उपानहि उपानहोः उपानत्सु
सम्बोधन हे उपानत् हे उपानहौ हे उपानहः

(117) अम्भोरुह् (नपु॰) Lotus
एक॰ द्वि॰ बहु॰
प्रथमा अम्भोरुट् अम्भोरुही अम्भोरुंहि
द्वितीया अम्भोरुट् अम्भोरुही अम्भोरुंहि
सम्बोधन हे अम्भोरुट् हे अम्भोरुही हे अम्भोरुंहि
शेषं लिह् शब्दवत्

(118) अस्मद्
एक॰ द्वि॰ बहु॰
प्रथमा अहम् आवाम् वयम्
द्वितीया माम्-मा आवाम्-नौ अस्मान्-नः
तृतीया मया आवाभ्याम् अस्माभिः
चतुर्थी मह्यम्-मे आवाभ्याम्-नौ अस्मभ्यम्-नः
पञ्चमी मत् आवाभ्याम् अस्मत्
षष्ठी मम-मे आवयोः-नौ अस्माकम्-नः
सप्तमी मयि आवयोः अस्मासु

(119) युष्मद्
एक॰ द्वि॰ बहु॰
प्रथमा त्वम् युवाम् यूयम्
द्वितीया त्वाम्-त्वा युवाम्-वाम् युष्मान्-वः
तृतीया त्वया युवाभ्याम् युष्माभिः
चतुर्थी तुभ्यम्-ते युवाभ्याम् युष्मभ्यम्-वः
पञ्चमी त्वत् युवाभ्याम् युष्मत्
षष्ठी तव-ते युवयोः-वाम् युष्माकम्-वः
सप्तमी त्वयि युवयोः युष्मासु

(120) तत् (पु॰) That
एक॰ द्वि॰ बहु॰
प्रथमा सः तौ ते
द्वितीया तम् तौ तान्
तृतीया तेन ताभ्याम् तैः
चतुर्थी तस्मै ताभ्याम् तेभ्यः
पञ्चमी तस्मात् ताभ्याम् तेभ्यः
षष्ठी तस्य तयोः तेषाम्
सप्तमी तस्मिन् तयोः तेषु

(121) तत् (स्त्री॰) That
एक॰ द्वि॰ बहु॰
प्रथमा सा ते ताः
द्वितीया ताम् ते ताः
तृतीया तया ताभ्याम् ताभिः
चतुर्थी तस्यै ताभ्याम् ताभ्यः
पञ्चमी तस्याः ताभ्याम् ताभ्यः
षष्ठी तस्याः तयोः तासाम्
सप्तमी तस्याम् तयोः तासु

(122) तत् (नपु॰) That
एक॰ द्वि॰ बहु॰
प्रथमा तत् ते तानि
द्वितीया तत् ते तानि
तृतीया तेन ताभ्याम् तैः
चतुर्थी तस्मै ताभ्याम् तेभ्यः
पञ्चमी तस्मात् ताभ्याम् तेभ्यः
षष्ठी तस्य तयोः तेषाम्
सप्तमी तस्मिन् तयोः तेषु

(123) इदम् (पु॰) This
एक॰ द्वि॰ बहु॰
प्रथमा अयम् इमौ इमे
द्वितीया इमम्-एनम् इमौ इमान्
तृतीया अनेन-एनेन आभ्याम् एभिः
चतुर्थी अस्मै आभ्यायम् एभ्यः
पञ्चमी अस्मात् आभ्याम् एभ्यः
षष्ठी अस्य अनयोः-एनयोः एषाम्
सप्तमी अस्मिन् अनयोः-एनयोः एषु

(124) इदम् (स्त्री॰) This
एक॰ द्वि॰ बहु॰
प्रथमा इयम् इमे इमाः
द्वितीया इमाम्-एनाम् इमे-एने इमाः-एनाः
तृतीया अनया-एनया आभ्याम् आभिः
चतुर्थी अस्यै आभ्याम् आभ्यः
पञ्चमी अस्याः आभ्याम् आभ्यः
षष्ठी अस्याः अनयोः-एनयोः आसाम्
सप्तमी अस्याम् अनयोः-एनयोः आसु

(125) इदम् (नपु॰) This
एक॰ द्वि॰ बहु॰
प्रथमा इदम् इमे इमानि
द्वितीया इदम्-एनत् इमे-एने इमानि-एनानि
शेषं इदम् (पु॰) शब्दवत्

(126) एतत् (पु॰) This
एक॰ द्वि॰ बहु॰
प्रथमा एषः एतौ एते
द्वितीया एतम्-एनम् एतौ-एनौ एतान्-एनान्
तृतीया एतेन एताभ्याम् एतैः
चतुर्थी एतस्मै एताभ्याम् एतेभ्यः
पञ्चमी एतस्मात् एताभ्याम् एतेभ्यः
षष्ठी एतस्य एतयोः-एनयोः एतेषाम्
सप्तमी एतस्मिन् एतयोः-एनयोः एतेषु

(127) एतद् (स्त्री॰) This
एक॰ द्वि॰ बहु॰
प्रथमा एषा एते एताः
द्वितीया एताम्-एनाम् एते-एने एताः-एनाः
तृतीया एतया-एनया एताभ्याम् एताभिः
चतुर्थी एतस्यै एताभ्याम् एताभ्यः
पञ्चमी एतस्याः एताभ्याम् एताभ्यः
षष्ठी एतस्याः एतयोः-एनयोः एतासाम्
सप्तमी एतस्याम् एतयोः-एनयोः एतासु

(128) एतद् (नपु॰) This
एक॰ द्वि॰ बहु॰
प्रथमा एतत् एते एतानि
द्वितीया एतत्-एनत् एते-एने एतानि-एनानि
शेषं एतद्-पुंवत् शब्दवत्

(129) अदस् (पु॰) That
एक॰ द्वि॰ बहु॰
प्रथमा असौ अमू अमी
द्वितीया अमुम् अमू अमून्
तृतीया अमुना अमूभ्याम् अमीभिः
चतुर्थी अमुष्मै अमूभ्याम् अमीभ्यः
पञ्चमी अमुष्मात् अमूभ्याम् अमीभ्यः
षष्ठी अमुष्य अमुयोः अमीषाम्
सप्तमी अमुष्मिन् अमुयोः अमीषु

(130) अदस् (स्त्री॰) This
एक॰ द्वि॰ बहु॰
प्रथमा असौ अमू अमूः
द्वितीया अमूम् अमू अमूः
तृतीया अमुया अमूभ्याम् अमूभिः
चतुर्थी अमुष्यै अमूभ्याम् अमूभ्यः
पञ्चमी अमुष्याः अमूभ्याम् अमूभ्यः
षष्ठी अमुष्याः अमुयोः अमूषाम्
सप्तमी अमुष्याम् अमुयोः अमूषु

(131) अदस् (नपु॰) This
एक॰ द्वि॰ बहु॰
प्रथमा अदः अमू अमूनि
द्वितीया अदः अमू अमूनि
शेषं अदस्-पुंवत्

(132) यत् (पु॰) Who
एक॰ द्वि॰ बहु॰
प्रथमा यः यौ ये
द्वितीया यम् यौ यान्
तृतीया येन याभ्याम् यैः
चतुर्थी यस्मै याभ्याम् येभ्यः
पञ्चमी यस्मात् याभ्याम् येभ्यः
षष्ठी यस्य ययोः येषाम्
सप्तमी यस्मिन् ययोः येषु

(133) यद् (स्त्री॰) Who
एक॰ द्वि॰ बहु॰
प्रथमा या ये याः
द्वितीया याम् ये याः
तृतीया यया याभ्याम् याभिः
चतुर्थी यस्यै याभ्याम् याभ्यः
पञ्चमी यस्याः याभ्याम् याभ्यः
षष्ठी यस्याः ययोः यासाम्
सप्तमी यस्याम् ययोः यासु

(134) यद् (नपु॰) Who
एक॰ द्वि॰ बहु॰
प्रथमा यत् ये यानि
द्वितीया यत् ये यानि
शेषं यद्-पुंवत्

(135) किम् (पु॰) What
एक॰ द्वि॰ बहु॰
प्रथमा कः कौ के
द्वितीया कम् कौ कान्
तृतीया केन काभ्काम् कैः
चतुर्थी कस्मै काभ्याम् केभ्यः
पञ्चमी कस्मात् काभ्याम् केभ्यः
षष्ठी कस्य कयोः केषाम्
सप्तमी कस्मिन् कयोः केषु

(136) किम् (स्त्री॰) What
एक॰ द्वि॰ बहु॰
प्रथमा का के काः
द्वितीया काम् के काः
तृतीया कया काभ्याम् काभिः
चतुर्थी कस्यै काभ्याम् काभ्यः
पञ्चमी कस्याः काभ्याम् काभ्यः
षष्ठी कस्याः कयोः कासाम्
सप्तमी कस्याम् कयोः कासु

(137) किम् (नपु॰) What
एक॰ द्वि॰ बहु॰
प्रथमा किम् के कानि
द्वितीया किम् के कानि
शेषं किम्-पुंवत् शब्दवत्

(138) सर्व (पु॰) All
एक॰ द्वि॰ बहु॰
प्रथमा सर्वः सर्वौ सर्वे
द्वितीया सर्वम् सर्वौ सर्वान्
तृतीया सर्वेण सर्वाभ्याम् सर्वैः
चतुर्थी सर्वस्मै सर्वाभ्याम् सर्वेभ्यः
पञ्चमी सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः
षष्ठी सर्वस्य सर्वयोः सर्वेषाम्
सप्तमी सर्वस्मिन् सर्वयोः सर्वेषु
सम्बोधन हे सर्व हे सर्वौ हे सर्वे

(139) सर्वा (स्त्री॰) All
एक॰ द्वि॰ बहु॰
प्रथमा सर्वा सर्वे सर्वाः
द्वितीया सर्वाम् सर्वे सर्वाः
तृतीया सर्वया सर्वाभ्याम् सर्वाभिः
चतुर्थी सर्वस्यै सर्वाभ्याम् सर्वाभ्यः
पञ्चमी सर्वस्याः सर्वाभ्याम् सर्वाभ्यः
षष्ठी सर्वस्याः सर्वयोः सर्वासाम्
सप्तमी सर्वस्याम् सर्वयोः सर्वासु
सम्बोधन हे सर्वे हे सर्वे हे सर्वाः

(140) सर्व (नपु॰) All
एक॰ द्वि॰ बहु॰
प्रथमा सर्वम् सर्वे सर्वाणि
द्वितीया सर्वम् सर्वे सर्वाणि
सम्बोधन हे सर्व हे सर्वे हे सर्वाणि
शेषं सर्व-पुंवत्

(141) भवत् (पु॰) You
एक॰ द्वि॰ बहु॰
प्रथमा भवान् भवन्तौ भवन्तः
द्वितीया भवन्तम् भवन्तौ भवतः
तृतीया भवता भवद्भ्याम् भवद्भिः
चतुर्थी भवते भवद्भ्याम् भवद्भ्यः
पञ्चमी भवतः भवद्भ्याम् भवद्भ्यः
षष्ठी भवतः भवतोः भवताम्
सप्तमी भवति भवतोः भवत्सु
सम्बोधन हे भवन् हे भवन्तौ हे भवन्तः

(142) भवत् (स्त्री॰) You
एक॰ द्वि॰ बहु॰
प्रथमा भवती भवत्यौ भवत्यः
द्वितीया भवतीम् भवत्यौ भवतीः
सम्बोधन हे भवति हे भवती हे भवतयः
शेषं नदी शब्दवत्

(143) भवत् (नपु॰) You
एक॰ द्वि॰ बहु॰
प्रथमा भवत् भवती भवन्ति
द्वितीया भवत् भवती भवन्ति
सम्बोधन हे भवत् हे भवती हे भवन्ति
शेषं जगत् शब्दवत्

(144) अन्यत् (पु॰) Another
एक॰ द्वि॰ बहु॰
प्रथमा अन्यः अन्यौ अन्ये
द्वितीया अन्यम् अन्यौ अन्यान्
तृतीया अन्येन अन्याभ्याम् अन्यैः
चतुर्थी अन्यस्मै अन्याभ्याम् अन्येभ्यः
पञ्चमी अन्यस्मात् अन्याभ्याम् अन्येभ्यः
षष्ठी अन्यस्य अन्ययोः अन्येषाम्
सप्तमी अन्यस्मिन् अन्ययोः अन्येषु

(145) अन्यत् (स्त्री॰) Another
एक॰ द्वि॰ बहु॰
प्रथमा अन्या अन्ये अन्याः
द्वितीया अन्याम् अन्ये अन्याः
तृतीया अन्यया अन्याभ्याम् अन्याभिः
चतुर्थी अन्यस्यै अन्याभ्याम् अन्याभ्यः
पञ्चमी अन्यस्याः अन्याभ्याम् अन्याभ्यः
षष्ठी अन्यस्याः अन्ययोः अन्यासाम्
सप्तमी अन्यस्याम् अन्ययोः अन्यासु

(146) अन्यत् (नपु॰) Other
एक॰ द्वि॰ बहु॰
प्रथमा अन्यत् अन्ये अन्यानि
द्वितीया अन्यत् अन्ये अन्यानि
शेषं अन्यत्-पुंवत् शब्दवत्

(147) पूर्व (पु॰) Before
एक॰ द्वि॰ बहु॰
प्रथमा पूर्वः पूर्वौ पूर्वे-पूर्वाः
द्वितीया पूर्वम् पूर्वौ पूर्वान्
तृतीया पूर्वेण पूर्वाभ्याम् पूर्वैः
चतुर्थी पूर्वस्मै पूर्वाभ्याम् पूर्वेभ्यः
पञ्चमी पूर्वस्मात्-पूर्वात् पूर्वाभ्याम् पूर्वेभ्यः
षष्ठी पूर्वस्य पूर्वयोः पूर्वेषाम्
सप्तमी पूर्वस्मिन्-पूर्वे पूर्वयोः पूर्वेषु
सम्बोधन हे पूर्व हे पूर्वौ हे पूर्वे-पूर्वाः

(148) पूर्व (स्त्री॰) Before
एक॰ द्वि॰ बहु॰
प्रथमा पूर्वा पूर्वे पूर्वाः
द्वितीया पूर्वाम् पूर्वे पूर्वाः
तृतीया पूर्वया पूर्वाभ्याम् पूर्वाभिः
चतुर्थी पूर्वस्यै पूर्वाभ्याम् पूर्वभ्यः
पञ्चमी पूर्वस्याः पूर्वाभ्याम् पूर्वभ्यः
षष्ठी पूर्वस्याः पूर्वयोः पूर्वासाम्
सप्तमी पूर्वस्याम् पूर्वयोः पूर्वासु
सम्बोधन

(149) पूर्व (नपु॰) Before
एक॰ द्वि॰ बहु॰
प्रथमा पूर्वम् पूर्वे पूर्वाणि
द्वितीया पूर्वम् पूर्वे पूर्वाणि
सम्बोधन हे पूर्वम् हे पूर्वे हे पूर्वाणि
शेषं पूर्व-पुंवत्

(150) त्वत् (पु॰) Other
एक॰ द्वि॰ बहु॰
प्रथमा त्वत् त्वतौ त्वतः
द्वितीया त्वतम् त्वतौ त्वतः
सम्बोधन हे त्वत् हे त्वतौ हे त्वतः
शेषं मरुत् शब्दवत्

(151) त्वत् (स्त्री॰) Other
एक॰ द्वि॰ बहु॰
प्रथमा त्वत् त्वतौ त्वतः
द्वितीया त्वतम् त्वतौ त्वतः
सम्बोधन हे त्वत् हे त्वतौ हे त्वतः
शेषं सरित् शब्दवत्

(152) त्वत् (नपु॰) Other
एक॰ द्वि॰ बहु॰
प्रथमा त्वत् त्वती त्वतन्ति
द्वितीया त्वत् त्वती त्वतन्ति
सम्बोधन हे त्वत् हे त्वती हे त्वतन्ति
शेषं जगत् शब्दवत्

(153) उभ (द्वि॰) Both
पु॰ स्त्री॰ नपु॰
प्रथमा उभौ उभे उभे
द्वितीया उभौ उभे उभे
तृतीया उभाभ्याम् उभाभ्याम् उभाभ्याम्
चतुर्थी उभाभ्याम् उभाभ्याम् उभाभ्याम्
पञ्चमी उभाभ्याम् उभाभ्याम् उभाभ्याम्
षष्ठी उभयोः उभयोः उभयोः
सप्तमी उभयोः उभयोः उभयोः
सम्बोधन हे उभौ हे उभे हे उभे

(154) उभय (पु॰) Both
एक॰ द्वि॰ बहु॰
प्रथमा उभयः उभये
द्वितीया उभयम् उभयान्
तृतीया उभयेन उभयैः
चतुर्थी उभयस्मै उभयेभ्यः
पञ्चमी उभयस्मात् उभयेभ्यः
षष्ठी उभयस्य उभयेषाम्
सप्तमी उभयस्मिन् उभयेषु
सम्बोधन हे उभयः हे उभये

(155) कति-यति-तति (पु॰, स्त्री॰, नपु॰)
बहु॰ बहु॰ बहु॰
प्रथमा कति यति तति
द्वितीया कति यति तति
तृतीया कतिभिः यतिभिः ततिभिः
चतुर्थी कतिभ्यः यतिभ्यः ततिभ्यः
पञ्चमी कतिभ्यः यतिभ्यः ततिभ्यः
षष्ठी कतीनाम् यतीनाम् ततीनाम्
सप्तमी कतिषु यतिषु ततिषु

(156) एक (एकवचनम्) One
पु॰ स्त्री॰ नपु॰
प्रथमा एकः एका एकम्
द्वितीया एकम् एकाम् एकम्
तृतीया एकेन एकया एकेन
चतुर्थी एकस्मै एकस्यै एकस्मै
पञ्चमी एकस्मात् एकस्याः एकस्मात्
षष्ठी एकस्य एकस्याः एकस्य
सप्तमी एकस्मिन् एकस्याम् एकस्मिन्

(157) द्वि (द्विवचनम्) Two
पु॰ स्त्री॰ नपु॰
प्रथमा द्वौ द्वे द्वे
द्वितीया द्वौ द्वे द्वे
तृतीया द्वाभ्याम् द्वाभ्याम् द्वाभ्याम्
चतुर्थी द्वाभ्याम् द्वाभ्याम् द्वाभ्याम्
पञ्चमी द्वाभ्याम् द्वाभ्याम् द्वाभ्याम्
षष्ठी द्वयोः द्वयोः द्वयोः
सप्तमी द्वयोः द्वयोः द्वयोः

(158) त्रि (बहुवचनम्) Three
पु॰ स्त्री॰ नपु॰
प्रथमा त्रयः तिस्रः त्रीणि
द्वितीया त्रिन् तिस्रः त्रीणि
तृतीया त्रिभिः तिसृभिः त्रिभिः
चतुर्थी त्रिभ्यः तिसृभ्यः त्रिभ्यः
पञ्चमी त्रिभ्यः तिसृभ्यः त्रिभ्यः
षष्ठी त्रयाणाम् तिसृणाम् त्रयाणाम्
सप्तमी त्रिषु तिसृषु त्रिषु

(159) चतुर् (बहुवचनम्) Four
पु॰ स्त्री॰ नपु॰
प्रथमा चत्वारः चतस्रः चत्वारि
द्वितीया चतुरः चतस्रः चत्वारि
तृतीया चतुर्भिः चतसृभिः चतुर्भिः
चतुर्थी चतुर्भ्यः चतसृभ्यः चतुर्भ्यः
पञ्चमी चतुर्भ्यः चतसृभ्यः चतुर्भ्यः
षष्ठी चतुर्णाम् चतसृणाम् चतुर्णाम्
सप्तमी चतुर्षु चतसृषु चतुर्षु

(160) पञ्चन्-षष्-सप्तन् (पु॰, स्त्री॰, नपु॰) 5-6-7
बहु॰ बहु॰ बहु॰
प्रथमा पञ्च षट्-षड् सप्त
द्वितीया पञ्च षट्-षड् सप्त
तृतीया पञ्चभिः षड्भिः सप्तभिः
चतुर्थी पञ्चभ्यः षड्भ्यः सप्तभ्यः
पञ्चमी पञ्चभ्यः षड्भ्यः सप्तभ्यः
षष्ठी पञ्चानाम् षण्णाम् सप्तानाम्
सप्तमी पञ्चसु षट्सु सप्तसु

(161) अष्टन्-नवन्-दशन् (पु॰, स्त्री॰, नपु॰) 8-9-10
बहु॰ बहु॰ बहु॰
प्रथमा अष्टौ-अष्ट नव दश
द्वितीया अष्टौ-अष्ट नव दश
तृतीया अष्टाभिः-अष्टभिः नवभिः दशभिः
चतुर्थी अष्टाभ्यः-अष्टभ्यः नवभ्यः दशभ्यः
पञ्चमी अष्टाभ्यः-अष्टभ्यः नवभ्यः दशभ्यः
षष्ठी अष्टानाम् नवानाम् दशानाम्
सप्तमी अष्टासु-अष्टसु नवसु दशसु

(162) विंशति-त्रिंशत्-चात्वारिंशत् (स्त्री॰) 20-30-40
एक॰ एक॰ एक॰
प्रथमा विंशतिः त्रिंशत् चत्वारिंशत्
द्वितीया विंशतिम् त्रिंशतम् चत्वारिंशतम्
तृतीया विंशत्या त्रिंशता चत्वारिंशता
चतुर्थी विंशत्यै-विंशतये त्रिंशते चत्वारिंशते
पञ्चमी विंशत्यै-विंशतेः त्रिंशतः चत्वारिंशतः
षष्ठी विंशत्यै-विंशतये त्रिंशतः चत्वारिंशतः
सप्तमी विंशत्याम्-विंशतौ त्रिंशति चत्वारिंशति

(163) पञ्चाशत्-षष्ठि-सप्तति (स्त्री॰) 50-60-70
एक॰ एक॰ एक॰
प्रथमा पञ्चाशत् षष्ठिः सप्ततिः
द्वितीया पञ्चाशतम् षष्ठिम् सप्ततिम्
तृतीया पञ्चाशता षष्ठ्या सप्तत्या
चतुर्थी पञ्चाशते षष्ठ्यै-षष्ठये सप्तत्यै-सप्ततये
पञ्चमी पञ्चाशतः षष्ठ्याः-षष्ठेः सप्तत्याः-सप्ततेः
षष्ठी पञ्चाशतः षष्ठ्याः-षष्ठेः सप्तत्याः-सप्ततेः
सप्तमी पञ्चाशति षष्ठ्याम्-षष्ठौ सप्तत्याम्-सप्ततौ

(164) अशीति-नवति (स्त्री॰), शतम् (नपु॰) 80-90-100
एक॰ एक॰ एक॰
प्रथमा अशीतिः नवतिः शतम्
द्वितीया अशीतिम् नवतिम् शतम्
तृतीया अशीत्या नवत्या शतेन
चतुर्थी अशीत्यै-अशीतये नवत्यै-नवतये शताय
पञ्चमी अशीत्याः-अशीतेः नवत्याः-नवतेः शतात्
षष्ठी अशीत्या-अशीतेः नवत्याः-नवतेः शतस्य
सप्तमी अशीत्याम्-अशीतौ नवत्याम्-नवतौ शते

सहस्त्रम् ($10^{3}$), अयुतम् ($10^{4}$), लक्षम् ($10^{5}$), प्रयुतम् ($10^{6}$), कोटिः (स्त्री॰) ($10^{7}$), अर्बुदम् ($10^{8}$), अब्जम् ($10^{9}$), खर्बम् ($10^{10}$), निखर्बम् ($10^{11}$), महापद्मम् ($10^{12}$), शङ्कुः (पु॰) ($10^{13}$), जलधि (नपु॰) ($10^{14}$), अन्त्यम् ($10^{15}$), मध्यम् ($10^{16}$), परार्धम् ($10^{17}$)|

(165) ऐक्ष्वाक (पु॰) Descendant of Ishvaku
एक॰ द्वि॰ बहु॰
प्रथमा ऐक्ष्वाकः ऐक्ष्वाकौ इक्ष्वाकवः
द्वितीया ऐक्ष्वाकम् ऐक्ष्वाकौ इक्ष्वाकून्
सम्बोधन हे ऐक्ष्वाक हे ऐक्ष्वाकौ हे इक्ष्वाक्वः
शेषं राम-एक॰-द्वि॰-गुरु-बहु॰ शब्दवत्

(166) हाहा (पु॰) A name
एक॰ द्वि॰ बहु॰
प्रथमा हाहाः हाहौ हाहाः
द्वितीया हाहाम् हाहौ हाहान्
तृतीया हाहा हाहाभ्याम् हाहाभिः
चतुर्थी हाहै हाहाभ्याम् हाहाभ्यः
पञ्चमी हाहाः हाहाभ्याम् हाहाभ्यः
षष्ठी हाहाः हाहौः हाहाम्
सप्तमी हाहे हाहौः हाहासु
सम्बोधन हे हाहाः हे हाहौः हे हाहाः

(167) औडुलोमि (पु॰) Descendant of Uduloman
एक॰ द्वि॰ बहु॰
प्रथमा औडुलोमिः औडुलोमी उडुलोमाः
द्वितीया औडुलोमिम् औडुलोमी उडुलोमान्
सम्बोधन हे औडुलोमे हे औडुलोमी हे उडुलोमाः
शेषं एक॰-द्वि॰-हरि-बहु॰-राम शब्दवत्

(168) सेनानी (पु॰) Warrior
एक॰ द्वि॰ बहु॰
प्रथमा सेनानीः सेनान्यौ सेनान्यः
द्वितीया सेनान्यम् सेनान्यौ सेनान्यः
तृतीया सेनान्या सेनानीभ्याम् सेनानीभिः
चतुर्थी सेनान्ये सेनानीभ्याम् सेनानीभ्यः
पञ्चमी सेनान्यः सेनानीभ्याम् सेनानीभ्यः
षष्ठी सेनान्यः सेनान्योः सेनान्याम्
सप्तमी सेनान्याम् सेनान्योः सेनानीषु
सम्बोधन हे सेनानीः हे सेनान्यौ ने-सेनान्यः

(169) वातप्रमी (पु॰) Swift Antelope
एक॰ द्वि॰ बहु॰
प्रथमा वातप्रमीः वातप्रम्यौ वातप्रम्यः
द्वितीया वातप्रमीम् वातप्रम्यौ वातप्रमीन्
तृतीया वातप्रम्या वातप्रमीभ्याम् वातप्रमीभिः
चतुर्थी वातप्रमये वातप्रमीभ्याम् वातप्रमीभ्यः
पञ्चमी वातप्रम्यः वातप्रमीभ्याम् वातप्रमिभ्यः
षष्ठी वातप्रम्यः वातप्रम्योः वातप्रम्याम्
सप्तमी वातप्रमी वातप्रम्योः वातप्रमीषु
सम्बोधन हे वातप्रमीः हे वातप्रम्यौ हे वातप्रम्यः

(170) क्रोष्टु (पु॰) Jackal
एक॰ द्वि॰ बहु॰
प्रथमा क्रोष्टा क्रोष्टारौ क्रोष्टारः
द्वितीया क्रोष्टारम् क्रोष्टारौ क्रोष्टून्
तृतीया क्रोष्ट्रा-क्रोष्टुना क्रोष्टुभ्याम् क्रोष्टुभिः
चतुर्थी क्रोष्ट्रे-क्रोष्टवे क्रोष्ट्भ्याम् क्रोष्टुभ्यः
पञ्चमी क्रोष्टुः-क्रोष्टोः क्रोष्टुभ्याम् क्रोष्ट्रुभ्यः
षष्ठी क्रोष्टुः-क्रोष्टोः क्रोष्ट्रोः-क्रोष्ट्वोः क्रोष्टूनाम्
सप्तमी क्रोष्टरि-क्रोष्टौ क्रोष्ट्रोः-क्रोष्ट्वोः क्रोष्टुषु
सम्बोधन हे क्रोष्टो हे क्रोष्टारौ हे क्रोष्टारः

(171) वर्षाभू (पु॰) Frog
एक॰ द्वि॰ बहु॰
प्रथमा वर्षाभुः वर्षाभ्वौ वर्षाभ्वः
द्वितीया वर्षाभ्वम् वर्षाभ्वौ वर्षाभ्वः
तृतीया वर्षाभ्वा वर्षाभूभ्याम् वर्षाभूभिः
चतुर्थी वर्षाभ्वे वर्षाभूभ्याम् वर्षाभूभ्यः
पञ्चमी वर्षाभ्वः वर्षाभ्याम् वर्षाभूभ्यः
षष्ठी वर्षाभ्वः वर्षाभ्वोः वर्षाभ्वाम्
सप्तमी वर्षाभ्वि वर्षाभ्वोः वर्षाभूषु
सम्बोधन हे वर्षाभूः हे वर्षाभ्वौ हे वर्षाभ्वः

(172) हूहू (पु॰) A Name
एक॰ द्वि॰ बहु॰
प्रथमा हूहूः हूह्वौ हूह्वः
द्वितीया हूहूम् हूह्वौ हूहून्
तृतीया हूह्वा हूहूभ्याम् हूहूभिः
चतुर्थी हूह्वे हूहूभ्याम् हूहूभ्यः
पञ्चमी हूह्वः हूहूभ्याम् हूहूभ्यः
षष्ठी हूह्वः हूह्वोः हूह्वाम्
सप्तमी हूह्वि हूह्वोः हूहूषु
सम्बोधन हे हूहूः हे हूह्वौ हे हूह्वः

(173) जरा (स्त्री॰) Old Age
एक॰ द्वि॰ बहु॰
प्रथमा जरा जरे-जरसौ जराः-जरसः
द्वितीया जराम्-जरसम् जरे-जरसौ जराः-जरसः
तृतीया जरया-जरसा जराभ्याम् जराभिः
चतुर्थी जरायै-जरसे जराभ्याम् जराभ्यः
पञ्चमी जरायाः-जरसः जराभ्याम् जराभ्यः
षष्ठी जरायाः-जरसः जरयोः-जरसोः जराणाम्-जरसाम्
सप्तमी जरायाम्-जरसि जरयोः-जरसोः जरासु
सम्बोधन हे जरे हे जरे-जरसौ जे-जराः-जरसः

(174) अजर (नपु॰) Ageless
एक॰ द्वि॰ बहु॰
प्रथमा अजरम् अजरे-अजरसी अजराणि-अजरांसि
द्वितीया अजरम् अजरे-अजरसी अजराणि-अजरांसि
सम्बोधन हे अजर हे अजरे-अजरसी हे अजराणि-अजरांसि
शेषं निर्जर शब्दवत्

(175) प्राञ्च् (पु॰) Eastern
एक॰ द्वि॰ बहु॰
प्रथमा प्राङ् प्राञ्चौ प्राञ्चः
द्वितीया प्राञ्चम् प्राञ्चौ प्राचः
तृतीया प्राचा प्राग्भ्याम् प्राग्भिः
चतुर्थी प्राचे प्राग्भ्याम् प्राग्भ्यः
पञ्चमी प्राचः प्राग्भ्याम् प्राग्भ्यः
षष्ठी प्राचः प्राचोः प्राचाम्
सप्तमी प्राचि प्राचोः प्राक्षु
सम्बोधन हे प्राङ् हे प्राञ्चौ हे प्राञ्चः

(176) प्रत्यञ्च् (पु॰) Western
एक॰ द्वि॰ बहु॰
प्रथमा प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः
द्वितीया प्रत्यञ्चम् प्रत्यञ्चौ प्रतीचः
तृतीया प्रतीचा प्रत्यग्भ्याम् प्रत्यग्भिः
चतुर्थी प्रतीचे प्रत्यग्भ्याम् प्रत्यग्भ्यः
पञ्चमी प्रतीचः प्रत्यग्भ्याम् प्रत्यग्भ्यः
षष्ठी प्रतीचः प्रतीचोः प्रतीचाम्
सप्तमी प्रतीचि प्रतीचोः प्रत्यक्षु
सम्बोधन हे प्रत्यङ् हे प्रत्यञ्चौ हे प्रत्यञ्चः

(177) उदञ्च् (पु॰) Northern
एक॰ द्वि॰ बहु॰
प्रथमा उदङ् उदञ्चौ उदञ्चः
द्वितीया उदञ्चम् उदञ्चौ उदैचः
सम्बोधन हे उदङ् हे उदञ्चौ हे उदञ्चः
शेषं उदञ्चम् शब्दवत्

(178) अन्वञ्च् (पु॰) Following
एक॰ द्वि॰ बहु॰
प्रथमा अन्वङ् अन्वञ्चौ अन्वञ्चः
द्वितीया अन्वञ्चम् अन्वञ्चौ अनूचः
तृतीया अनूचा अन्वग्भ्याम् अन्वग्भिः
चतुर्थी अनूचे अन्वग्भ्याम् अन्वग्भ्यः
पञ्चमी अनूचः अन्वग्भ्याम् अन्वग्भ्यः
षष्ठी अनूचः अनूचोः अनूचाम्
सप्तमी अनूचि अनूचोः अन्वक्षु
सम्बोधन हे अन्वङ् हे अन्वञ्चौ हे अन्वञ्चः

(179) तिर्यञ्च् (पु॰) Horizontally
एक॰ द्वि॰ बहु॰
प्रथमा तिर्यङ् तिर्यञ्चौ तिर्यञ्चः
द्वितीया तिर्यञ्चम् तिर्यञ्चौ तिरश्चः
तृतीया तिरश्चा तिर्यग्भ्याम् तिर्यग्भिः
चतुर्थी तिरश्चे तिर्यग्भ्याम् तिर्यग्भ्यः
पञ्चमी तिरश्चः तिर्यग्भ्याम् तिर्यग्भ्यः
षष्ठी तिरश्चः तिरश्चोः तिरश्चाम्
सप्तमी तिरश्चि तिरश्चोः तिर्यक्षु
सम्बोधन हे तिर्यङ् हे तिर्यञ्चौ हे तिर्यञ्चः

(180) विभ्राज् (पु॰) Bright
एक॰ द्वि॰ बहु॰
प्रथमा विभ्राट्-विभ्राक् विभ्राजौ विभ्राजः
द्वितीया विभ्राजम् विभ्राजौ विभ्राजः
सम्बोधन हे विभ्राट्-विभ्राक् हे विभ्राजौ हे विभ्राजः
शेषं सम्राज् शब्दवत्

(181) युज् (पु॰) Sage
एक॰ द्वि॰ बहु॰
प्रथमा युक् युजौ युजः
द्वितीया युजम् युजौ युजः
तृतीया युजा युग्भ्याम् युग्भिः
चतुर्थी युजे युग्भ्याम् युग्भ्यः
पञ्चमी युजः युग्भ्याम् युग्भ्यः
षष्ठी युजः युजोः युजाम्
सप्तमी युजि युजोः युक्षु
सम्बोधन हे युक् हे युजौ हे युजः

(182) युञ्ज् (पु॰) United
एक॰ द्वि॰ बहु॰
प्रथमा युङ् युञ्जौ युञ्जः
द्वितीया युञ्जम् युञ्जौ युजः
सम्बोधन हे युङ् हे युञ्जौ हे युञ्जः
शेषं युज् शब्दवत्

(183) सुपाद् (पु॰) Having Good Feet
एक॰ द्वि॰ बहु॰
प्रथमा सुपात् सुपादौ सुपादः
द्वितीया सुपादम् सुपादौ सुपादः
तृतीया सुपदा सुपाद्भ्याम् सुपाद्भिः
चतुर्थी सुपदे सुपाद्भ्याम् सुपाद्भ्यः
पञ्चमी सुपदः सुपाद्भ्याम् सुपाद्भ्यः
षष्ठी सुपदः सुपदोः सुपदाम्
सप्तमी सुपदि सुपदोः सुपत्सु
सम्बोधन हे सुपात् हे सुपादौ हे सुपादः

(184) पूषन् (पु॰) Sun
एक॰ द्वि॰ बहु॰
प्रथमा पूषा पूषणौ पूषणः
द्वितीया पूषणम् पूषणौ पूष्णः
सम्बोधन हे पूषन् हे पूषणौ हे पूषणः
शेषं राजन् शब्दवत्

(185) वृत्रहन् (पु॰) Indra
एक॰ द्वि॰ बहु॰
प्रथमा वृत्रहा वृत्रहणौ वृत्रहणः
द्वितीया वृत्रहणम् वृत्रहणौ वृत्रघ्नः
तृतीया वृत्रघ्ना वृत्रहभ्याम् वृत्रहभिः
चतुर्थी वृत्रघ्ने वृत्रहभ्याम् वृत्रहभ्यः
पञ्चमी वृत्रघ्नः वृत्रहभ्याम् वृत्रहभ्यः
षष्ठी वृत्रघ्नः वृत्रघ्नोः वृत्रघ्नाम्
सप्तमी वृत्रघ्नि-वृत्रहणि वृत्रघ्नोः वृत्रहसु
सम्बोधन हे वृत्रहन् हे वृत्रहणौ हे वृत्रहणः

(186) दीर्घाहन् (पु॰) Summer
एक॰ द्वि॰ बहु॰
प्रथमा दीर्घाहाः दीर्घाहणौ दीर्घाहाणः
द्वितीया दीर्घाहाणम् दीर्घाहाणौ दीर्घांह्णः
तृतीया दीर्घाह्णा दीर्घाहोभ्याम् दीर्घाहोभिः
चतुर्थी दीर्घाह्णे दीर्घाहोभ्याम् दीर्घाहोभ्यः
पञ्चमी दीर्घाह्णः दीर्घाहोभ्याम् दीर्घाहोभ्यः
षष्ठी दीर्घाह्णः दीर्घाह्णोः दीर्घाह्णाम्
सप्तमी दीर्घाह्णि-दीर्घाहणि दीर्घाह्नोः दीर्घाहस्सु
सम्बोधन हे दीर्घाहाः हे दीर्घाहणौ हे दीर्घाहाणः

(187) अर्वन् (पु॰) Horse
एक॰ द्वि॰ बहु॰
प्रथमा अर्वा अर्वन्तौ अर्वन्तः
द्वितीया अर्वन्तम् अर्वन्तौ अर्वतः
सम्बोधन हे अर्वन् हे अर्वन्तौ हे अर्वन्तः
शेषं धीमत् शब्दवत्

(188) ऋभुक्षिन् (पु॰) Indra
एक॰ द्वि॰ बहु॰
प्रथमा ऋभुक्षाः ऋभुक्षाणौ ऋभुक्षाणः
द्वितीया ऋभुक्षाणम् ऋभुक्षाणौ ऋभुक्षः
तृतीया ऋभुक्षा ऋभुक्षिभ्याम् ऋभुक्षिभिः
चतुर्थी ऋभुक्षे ऋभुक्षिभ्याम् ऋभुक्षिभ्यः
पञ्चमी ऋभुक्षः ऋभुक्षिभ्याम् ऋभुक्षिभ्यः
षष्ठी ऋभुक्षः ऋभुक्षोः ऋभुक्षाम्
सप्तमी ऋभुक्षि ऋभुक्षोः ऋभुक्षिषु
सम्बोधन हे ऋभुक्षाः हे ऋभुक्षाणौ हे ऋभुक्षाणः

(189) उशनस् (पु॰) Shukaacharya
एक॰ द्वि॰ बहु॰
प्रथमा उशना उशनसौ उशनसः
द्वितीया उशनसम् उशनसौ उशनसः
सम्बोधन हे उशनन्-उशनः-उशन हे उशनसौ हे उशनसः
शेषं वेधस् (पु॰) शब्दवत्

(190) अनेहस् (पु॰) Time
एक॰ द्वि॰ बहु॰
प्रथमा अनेहा अनेहसौ अनेहसः
द्वितीया अनेहसम् अनेहसौ अनेहसः
सम्बोधन हे अनेहः हे अनेहसौ हे अनेहसः
शेषं वेधस् शब्दवत्

(191) विश्ववाह् (पु॰) Sustainer of the Universe
एक॰ द्वि॰ बहु॰
प्रथमा विश्ववाट् विश्ववाहौ विश्ववाहः
द्वितीया विश्ववाहम् विश्ववाहौ विश्वौहः
तृतीया विश्वौहा विश्ववाड्भ्याम् विश्ववाड्भिः
चतुर्थी विश्वौहे विश्वाड्भ्याम् विश्ववाड्भ्यः
पञ्चमी विश्वौहः विश्ववाड्भ्याम् विश्ववाड्भ्यः
षष्ठी विश्वौहः विश्वौहोः विश्वौहास्
सप्तमी विश्वौहि विश्वौहोः विश्वाट्सु
सम्बोधन हे विश्ववाट् हे विश्ववाहौ हे विश्वाहः

(192) तुरासाह् (पु॰) Indra
एक॰ द्वि॰ बहु॰
प्रथमा तुराषाट् तुरासाहौ तुरासाहः
द्वितीया तुरासाहम् तुरासाहौ तुरासाहः
तृतीया तुरासाहा तुराषाड्भ्याम् तुराषाड्भिः
चतुर्थी तुरासाहे तुराषाड्भ्याम् तुराषाड्भ्यः
पञ्चमी तुरासाहः तुराषाड्भ्याम् तुराषाड्भ्यः
षष्ठी तुरासाहः तुरासाहोः तुरासाहाम्
सप्तमी तुरासाहि तुरासाहोः तुराषाट्सु
सम्बोधन हे तुराषाट् हे तुरासाहौ हे तुरासाहः

(193) दुह् (पु॰) One who Milks
एक॰ द्वि॰ बहु॰
प्रथमा धुक् दुहौ दुहः
द्वितीया दुहम् दुहौ दुहः
तृतीया दुहा धुग्भ्याम् धुग्भिः
चतुर्थी दुहे धुग्भ्याम् धुग्भ्यः
पञ्चमी दुहः धुग्भ्याम् धुग्भ्यः
षष्ठी दुहः दुहोः दुहाम्
सप्तमी दुहि दुहोः धुक्षु
सम्बोधन हे धुक् हे दुहौ हे दुहः

(194) द्रुह् (पु॰) One who bears hatred
एक॰ द्वि॰ बहु॰
प्रथमा ध्रुक्-ध्रुट् द्रुहौ द्रुहः
द्वितीया द्रुहम् द्रुहौ द्रुहः
तृतीया द्रुहा ध्रुग्भ्याम्-ध्रुड्भ्याम् ध्रुग्भिः-ध्रुड्भिः
चतुर्थी द्रुहे ध्रुग्भ्याम्-ध्रुड्भ्याम् ध्रुग्भ्यः-ध्रुड्भ्यः
पञ्चमी द्रुहः ध्रुग्भ्याम्-ध्रुड्भ्याम् ध्रुग्भ्यः-ध्रुड्भ्यः
षष्ठी द्रुहः द्रुहोः द्रुहाम्
सप्तमी द्रुहि द्रुहोः ध्रुक्षु-ध्रुट्सु
सम्बोधन हे ध्रुक्-ध्रुट् हे द्रुहौ हे द्रुहः

(195) अनडुह् (पु॰) Ox
एक॰ द्वि॰ बहु॰
प्रथमा अनड्वान् अनड्वाहौ अनड्वाहः
द्वितीया अनड्वाहम् अनड्वाहौ अनडुहः
तृतीया अनडुहा अनडुद्भ्याम् अनडुद्भिः
चतुर्थी अनडुहे अनडुद्भ्याम् अनडुद्भ्यः
पञ्चमी अनडुहः अनडुद्भ्याम् अनडुद्भ्यः
षष्ठी अनडुहः अनडुहोः अनडुहाम्
सप्तमी अनडुहि अनडुहोः अनडुत्सु
सम्बोधन हे अनड्वान् हे अनड्वाहौ हे अनड्वाहः

(196) द्वार् (स्त्री॰) Door
एक॰ द्वि॰ बहु॰
प्रथमा द्वाः द्वारौ द्वारः
द्वितीया द्वारम् द्वारौ द्वारः
तृतीया द्वारा द्वार्भ्याम् द्वार्भिः
चतुर्थी द्वारे द्वार्भ्याम् द्वार्भ्यः
पञ्चमी द्वारः द्वार्भ्याम् द्वार्भ्यः
षष्ठी द्वारः द्वारोः द्वाराम्
सप्तमी द्वारि द्वारोः द्वार्षु
सम्बोधन हे द्वाः हे द्वारौ हे द्वारः

(197) अर्चिस् (स्त्री॰) Flame
एक॰ द्वि॰ बहु॰
प्रथमा अर्चिः अर्चिषौ अर्चिषः
द्वितीया अर्चिषम् अर्चिषौ अर्चिषः
तृतीया अर्चिषा अर्चिर्भ्याम् अर्चिर्भिः
चतुर्थी अर्चिषे अर्चिर्भ्याम् अर्चिर्भ्यः
पञ्चमी अर्चिषः अर्चिर्भ्याम् अर्चिर्भ्यः
षष्ठी अर्चिषः अर्चिषोः अर्चिषाम्
सप्तमी अर्चिषि अर्चिषोः अर्चिःषु
सम्बोधन हे अर्चिः हे अर्चिषौ हे अर्चिषः

(198) सजुष् (स्त्री॰) Companion
एक॰ द्वि॰ बहु॰
प्रथमा सजूः सजुषौ सजुषः
द्वितीया सजुषम् सजुषौ सजुषः
तृतीया सजुषा सजूर्भ्याम् सजूर्भिः
चतुर्थी सजुषे सजूर्भ्याम् सजूर्भ्यः
पञ्चमी सजुषः सजूर्भ्याम् सजूर्भ्यः
षष्ठी सजुषः सजुषोः सजूषाम्
सप्तमी सजुषि सजुषोः सजूःषु
सम्बोधन हे सजूः हे सजुषौ हे सजुषः

(199) उष्णिह् (स्त्री॰) A Metre
एक॰ द्वि॰ बहु॰
प्रथमा उष्णिक् उष्णिहौ उष्णिहः
द्वितीया उष्णिहम् उष्णिहौ उष्णिहः
तृतीया उष्णिहा उष्णिग्भ्याम् उष्णिग्भिः
चतुर्थी उष्णिहे उष्णिग्भ्याम् उष्णिग्भ्यः
पञ्चमी उष्णिहः उष्णिग्भ्याम् उष्णिग्भ्यः
षष्ठी उष्णिहः उषणिहोः उषणिहाम्
सप्तमी उष्णिहि उष्णिहोः उष्णिक्षु
सम्बोधन हे उष्णिक् हे उष्णिहौ हे उष्णिहः

(200) प्राञ्च् (नपु॰) Eastern
एक॰ द्वि॰ बहु॰
प्रथमा प्राक् प्राची प्राञ्चि
द्वितीया प्राक् प्राची प्राञ्चि
सम्बोधन हे प्राक् हे प्राची हे प्राञ्चि
शेषं प्राञ्च्-पुंवत् शब्दवत्

(201) प्रत्यञ्च् (नपु॰) Western
एक॰ द्वि॰ बहु॰
प्रथमा प्रत्यक् प्रतीची प्रत्यञ्चि
द्वितीया प्रत्यक् प्रतीची प्रत्यञ्चि
सम्बोधन हे प्रत्यक् हे प्रतीची हे प्रत्यञ्चि
शेषं प्रत्यञ्च्-पुंवत् शब्दवत्

(202) अन्वञ्च् (नपु॰) Following
एक॰ द्वि॰ बहु॰
प्रथमा अन्वक् अनूची अन्वञ्चि
द्वितीया अन्वक् अनूची अन्वञ्चि
सम्बोधन हे अन्वक् हे अनूची हे अन्वञ्चि
शेषं अन्वञ्च्-पुंवत् शब्दवत्

(203) उदञ्च् (नपु॰) Northern
एक॰ द्वि॰ बहु॰
प्रथमा उदक् उदीची उदञ्चि
द्वितीया उदक् उदीची उदञ्चि
सम्बोधन हे उदक् हे उदीची हे उदञ्चि
शेषं उदञ्च्-पुंवत् शब्दवत्

(204) तिर्यञ्च् (नपु॰) Horizontal
एक॰ द्वि॰ बहु॰
प्रथमा तिर्यक् तिरञ्ची तिर्यञ्चि
द्वितीया तिर्यक् तिरञ्ची तिर्यञ्ची
सम्बोधन हे तिर्यक् हे तिरञ्ची हे तिर्यञ्ची
शेषं तिर्यञ्च्-पुंवत् शब्दवत्

(205) प्राञ्च् (नपु॰) Eastern
एक॰ द्वि॰ बहु॰
प्रथमा प्राङ् प्राञ्ची प्राञ्चि
द्वितीया प्राङ् प्राञ्ची प्राञ्चि
सम्बोधन हे प्राङ् हे प्राञ्ची हे प्राञ्चि
शेषं प्राञ्च्-पुंवत् शब्दवत्

(206) प्रत्यञ्च् (नपु॰) Western
एक॰ द्वि॰ बहु॰
प्रथमा प्रत्यङ् प्रत्यञ्ची प्रत्यञ्चि
द्वितीया प्रत्यङ् प्रत्यञ्ची प्रत्यञ्चि
सम्बोधन हे प्रत्यङ् हे प्रत्यञ्ची हे प्रत्यञ्चि
शेषं प्रत्यञ्च्-पुंवत् शब्दवत्

(207) अन्वञ्च् (नपु॰) Following
एक॰ द्वि॰ बहु॰
प्रथमा अन्वङ् अन्वञ्ची अन्वञ्चि
द्वितीया अन्वङ् अन्वञ्ची अन्वञ्चि
सम्बोधन हे अन्वङ् हे अन्वञ्ची हे अन्वञ्चि
शेषं अन्वञ्च्-पुंवत् शब्दवत्

(208) उदञ्च् (नपु॰) Northern
एक॰ द्वि॰ बहु॰
प्रथमा उदङ् उदीञ्ची उदञ्चि
द्वितीया उदङ् उदीञ्ची उदञ्चि
सम्बोधन हे उदङ् हे उदीञ्ची हे उदञ्चि
शेषं उदञ्च्-पुंवत् शब्दवत्

(209) तिर्यञ्च् (नपु॰) Horizontal
एक॰ द्वि॰ बहु॰
प्रथमा तिर्यङ् तिर्यञ्ची तिर्यञ्चि
द्वितीया तिर्यङ् तिर्यञ्ची तिर्यञ्चि
सम्बोधन हे तिर्यङ् हे तिर्यञ्ची हे तिर्यञ्चि
शेषं तिर्यञ्च्-पुंवत् शब्दवत्

(210) दुह् (नपु॰) One who Milks
एक॰ द्वि॰ बहु॰
प्रथमा धुक् दुही दुंहि
द्वितीया धुक् दुही दुंहि
सम्बोधन हे धुक् हे दुही हे दुंहि
शेषं दुह्-पुंवत् शब्दवत्

(211) द्रुह् (नपु॰) One who bears hatred
एक॰ द्वि॰ बहु॰
प्रथमा ध्रुक्-ध्रुट् द्रुंही द्रुंहि
द्वितीया ध्रुक्-ध्रुट् द्रुंही द्रुंहि
सम्बोधन हे ध्रुक्-ध्रुट् हे द्रुंही हे द्रुंहि
शेषं द्रुह्-पुंवत् शब्दवत्

(212) स्वनडुह् (नपु॰) One with a good Ox
एक॰ द्वि॰ बहु॰
प्रथमा स्वनडुत् स्वनडुही स्वनड्वांहि
द्वितीया स्वनडुत् स्वनडुही स्वनड्वांहि
सम्बोधन हे स्वनडुत् हे स्वनडुही हे स्वनड्वांहि
शेषं अनडुह्-पुंवत् शब्दवत्

(213) निर्जर (पु॰) God
एक॰ द्वि॰ बहु॰
प्रथमा निर्जरः निर्जरौ-रसौ निर्जराः-रसः
द्वितीया निर्जरम् निर्जरौ-रसौ निर्जराः-रसः
तृतीया निर्जरेण-रसा निरजाभ्याम् निर्जरैः
चतुर्थी निर्जराय-रसे निर्जराभ्याम् निर्जरेभ्यः
पञ्चमी निर्जरात्-रसः निर्जराभ्याम् निर्जरेभ्यः
षष्ठी निर्जरस्य-रसः निर्जरयोः-रसोः निर्जराणाम्-रसाम्
सप्तमी निर्जरे-रसि निर्जरयोः-रसोः निर्जरेषु
सम्बोधन हे निर्जर हे निर्जरौ-रसौ हे निर्जराः-रसः

सङ्ख्येयशब्दाः (Ordinals)

(214) सङ्ख्येयशब्दाः (Ordinals)
पु॰ स्त्री॰ नपु॰
एकः एका एकम् प्रथमः प्रथमा प्रथमम्
द्वौ द्वे द्वे द्वितीयः द्वितीया द्वितीयम्
त्रयः तिस्रः त्रीणि तृतीयः तृतीया तृतीयम्
चत्वारः चतस्रः चत्वारि चतुर्थः चतुर्थी चतुर्थम्
चत्वारः चतस्रः चत्वारि तुरीयः तुरीया तुरीयम्
चत्वारः चतस्रः चत्वारि तुर्यः तुर्या तुर्यम्
पञ्च पञ्चमः पञ्चमी पञ्चमम्
षट् षष्ठः षष्ठी षष्ठम्
सप्त सप्तमः सप्तमी सप्तमम्
अष्ट, अष्टौ अष्टमः अष्टमी अष्टमम्
नव नवमः नवमी नवमम्
१० दश दशमः दशमी दशमम्
११ एकादश एकादशः एकादशी एकादशम्
१२ द्वादश द्वादशः द्वादशी द्वादशम्
१३ त्रयोदश त्रयोदशः त्रयोदशी त्रयोदशम्
१४ चतुर्दश चतुर्दशः चतुर्दशी चतुर्दशम्
१५ पञ्चदश पञ्चदशः पञ्चदशी पञ्चदशम्
१६ षोडश षोडशः षोडशी षोडशम्
१७ सप्तदश सप्तदशः सप्तदशी सप्तदशम्
१८ अष्टादश अष्टादशः अष्टादशी अष्टादशम्
१९ नवदश नवदशः नवदशी नवदशम्
१९ एकोनविंशः एकोनविंशः एकोनविंशी एकोनविंशम्
१९ एकोन्नविंशतिः एकोन्नविंशतः, एकोन्नविंशतितमः एकोन्नविंशती, एकोन्नविंशतितमी एकोन्नविंशतम्, एकोन्नविंशतितमम्
१९ उनविंशतिः उनविंशतः, उनविंशतितमः उनविंशती, उनविंशतितमी उनविंशतम्, उनविंशतितमम्
२० विंशतिः विंशतः, विंशतितमः विंशती, विंशतितमी विंशतम्, विंशतितमम्
२१ एकविंशतिः एकविंशतः, एकविंशतितमः एकविंशती, एकविंशतितमी एकविंशतम्, एकविंशतितमम्
२२ द्वाविंशतिः द्वाविंशतः, द्वाविंशतितमः द्वाविंशती, द्वाविंशतितमी द्वाविंशतम्, द्वाविंशतितमम्
२३ त्रयोविंशतिः त्रयोविंशतः, त्रयोविंशतितमः त्रयोविंशती, त्रयोविंशतितमी त्रयोविंशतम्, त्रयोविंशतितमम्
२४ चतुर्विंशतिः चतुर्विंशतः, चतुर्विंशतितमः चतुर्विंशती, चतुर्विंशतितमी चतुर्विंशतम्, चतुर्विंशतितमम्
२५ पञ्चविंशतिः पञ्चविंशतः, पञ्चविंशतितमः पञ्चविंशती, पञ्चविंशतितमी पञ्चविंशतम्, पञ्चविंशतितमम्
२६ षड्विंशतिः षड्विंशतः, षड्विंशतितमः षड्विंशती, षड्विंशतितमी षड्विंशतम्, षड्विंशतितमम्
२७ सप्तविंशतिः सप्तविंशतः, सप्तविंशतितमः सप्तविंशती, सप्तविंशतितमी सप्तविंशतम्, सप्तविंशतितमम्
२८ अष्टाविंशतिः अष्टाविंशतः, अष्टाविंशतितमः अष्टाविंशती, अष्टाविंशतितमी अष्टाविंशतम्, अष्टाविंशतितमम्
२९ नवविंशतिः नवविंशतः, नवविंशतितमः नवविंशती, नवविंशतितमी नवविंशतम्, नवविंशतितमम्
३० त्रिंशत् त्रिंशः, त्रिंशत्तमः त्रिंशी, त्रिंशत्तमी त्रिंशम्, त्रिंशत्तमम्
३१ एकत्रिंशत् एकत्रिंशः, एकत्रिंशत्तमः एकत्रिंशी, एकत्रिंशत्तमी एकत्रिंशम्, एकत्रिंशत्तमम्
३२ द्वात्रिंशत् द्वात्रिंशः, द्वात्रिंशत्तमः द्वात्रिंशी, द्वात्रिंशत्तमी द्वात्रिंशम्, द्वात्रिंशत्तमम्
३३ त्रयत्रिंशत् त्रयत्रिंशः, त्रयत्रिंशत्तमः त्रयत्रिंशी, त्रयत्रिंशत्तमी त्रयत्रिंशम्, त्रयत्रिंशत्तमम्
३४ चतुस्त्रिंशत् चतुस्त्रिंशः, चतुस्त्रिंशत्तमः चतुस्त्रिंशी, चतुस्त्रिंशत्तमी चतुस्त्रिंशम्, चतुस्त्रिंशत्तमम्
३५ पञ्चत्रिंशत् पञ्चत्रिंशः, पञ्चत्रिंशत्तमः पञ्चत्रिंशी, पञ्चत्रिंशत्तमी पञ्चत्रिंशम्, पञ्चत्रिंशत्तमम्
३६ षट्त्रिंशत् षट्त्रिंशः, षट्त्रिंशत्तमः षट्त्रिंशी, षट्त्रिंशत्तमी षट्त्रिंशम्, षट्त्रिंशत्तमम्
३७ सप्तत्रिंशत् सप्तत्रिंशः, सप्तत्रिंशत्तमः सप्तत्रिंशी, सप्तत्रिंशत्तमी सप्तत्रिंशम्, सप्तत्रिंशत्तमम्
३८ अष्टात्रिंशत् अष्टात्रिंशः, अष्टात्रिंशत्तमः अष्टात्रिंशी, अष्टात्रिंशत्तमी अष्टात्रिंशम्, अष्टात्रिंशत्तमम्
३९ नवत्रिंशत् नवत्रिंशः, नवत्रिंशत्तमः नवत्रिंशी, नवत्रिंशत्तमी नवत्रिंशम्, नवत्रिंशत्तमम्
४० चत्वरिंशत् चत्वरिंशः, चत्वरिंशत्तमः चत्वरिंशी, चत्वरिंशत्तमी चत्वरिंशम्, चत्वरिंशत्तमम्
४१ एकचत्वरिंशत् एकचत्वरिंशः, एकचत्वरिंशत्तमः एकचत्वरिंशी, एकचत्वरिंशत्तमी एकचत्वरिंशम्, एकचत्वरिंशत्तमम्
४२ द्विचत्वारिंशत् द्विचत्वारिंशः, द्विचत्वारिंशत्तमः द्विचत्वारिंशी, द्विचत्वारिंशत्तमी द्विचत्वारिंशम्, द्विचत्वारिंशत्तमम्
४२ द्वाचत्वरिंशत् द्वाचत्वरिंशः, द्वाचत्वरिंशत्तमः द्वाचत्वरिंशी, द्वाचत्वरिंशत्तमी द्वाचत्वरिंशम्, द्वाचत्वरिंशत्तमम्
४३ त्रीचत्वरिंशत् त्रीचत्वरिंशः, त्रीचत्वरिंशत्तमः त्रीचत्वरिंशी, त्रीचत्वरिंशत्तमी त्रीचत्वरिंशम्, त्रीचत्वरिंशत्तमम्
४३ त्रयस्चत्वरिंशत् त्रयस्चत्वरिंशः, त्रयस्चत्वरिंशत्तमः त्रयस्चत्वरिंशी, त्रयस्चत्वरिंशत्तमी त्रयस्चत्वरिंशम्, त्रयस्चत्वरिंशत्तमम्
४४ चतुश्चत्वरिंशत् चतुश्चत्वरिंशः, चतुश्चत्वरिंशत्तमः चतुश्चत्वरिंशी, चतुश्चत्वरिंशत्तमी चतुश्चत्वरिंशम्, चतुश्चत्वरिंशत्तमम्
४५ पञ्चचत्वरिंशत् पञ्चचत्वरिंशः, पञ्चचत्वरिंशत्तमः पञ्चचत्वरिंशी, पञ्चचत्वरिंशत्तमी पञ्चचत्वरिंशम्, पञ्चचत्वरिंशत्तमम्
४६ षट्चत्वरिंशत् षट्चत्वरिंशः, षट्चत्वरिंशत्तमः षट्चत्वरिंशी, षट्चत्वरिंशत्तमी षट्चत्वरिंशम्, षट्चत्वरिंशत्तमम्
४७ सप्तचत्वरिंशत् सप्तचत्वरिंशः, सप्तचत्वरिंशत्तमः सप्तचत्वरिंशी, सप्तचत्वरिंशत्तमी सप्तचत्वरिंशम्, सप्तचत्वरिंशत्तमम्
४८ अष्टचत्वरिंशत् अष्टचत्वरिंशः, अष्टचत्वरिंशत्तमः अष्टचत्वरिंशी, अष्टचत्वरिंशत्तमी अष्टचत्वरिंशम्, अष्टचत्वरिंशत्तमम्
४८ अष्टाचत्वरिंशत् अष्टाचत्वरिंशः, अष्टाचत्वरिंशत्तमः अष्टाचत्वरिंशी, अष्टाचत्वरिंशत्तमी अष्टाचत्वरिंशम्, अष्टाचत्वरिंशत्तमम्
४९ नवचत्वरिंशत् नवचत्वरिंशः, नवचत्वरिंशत्तमः नवचत्वरिंशी, नवचत्वरिंशत्तमी नवचत्वरिंशम्, नवचत्वरिंशत्तमम्
५० पञ्चाशत् पञ्चाशः, पञ्चाशत्तमः पञ्चाशी, पञ्चाशत्तमी पञ्चाशम्, पञ्चाशत्तमम्
५१ एकपञ्चाशत् एकपञ्चाशः, एकपञ्चाशत्तमः एकपञ्चाशी, एकपञ्चाशत्तमी एकपञ्चाशम्, एकपञ्चाशत्तमम्
५२ द्विपञ्चाशत् द्विपञ्चाशः, द्विपञ्चाशत्तमः द्विपञ्चाशी, द्विपञ्चाशत्तमी द्विपञ्चाशम्, द्विपञ्चाशत्तमम्
५२ द्वापञ्चाशत् द्वापञ्चाशः, द्वापञ्चाशत्तमः द्वापञ्चाशी, द्वापञ्चाशत्तमी द्वापञ्चाशम्, द्वापञ्चाशत्तमम्
५३ त्रिपञ्चाशत् त्रिपञ्चाशः, त्रिपञ्चाशत्तमः त्रिपञ्चाशी, त्रिपञ्चाशत्तमी त्रिपञ्चाशम्, त्रिपञ्चाशत्तमम्
५३ त्रयःपञ्चाशत् त्रयःपञ्चाशः, त्रयःपञ्चाशत्तमः त्रयःपञ्चाशी, त्रयःपञ्चाशत्तमी त्रयःपञ्चाशम्, त्रयःपञ्चाशत्तमम्
५४ चतुःपञ्चाशत् चतुःपञ्चाशः, चतुःपञ्चाशत्तमः चतुःपञ्चाशी, चतुःपञ्चाशत्तमी चतुःपञ्चाशम्, चतुःपञ्चाशत्तमम्
५५ पञ्चपञ्चाशत् पञ्चपञ्चाशः, पञ्चपञ्चाशत्तमः पञ्चपञ्चाशी, पञ्चपञ्चाशत्तमी पञ्चपञ्चाशम्, पञ्चपञ्चाशत्तमम्
५६ षट्पञ्चाशत् षट्पञ्चाशः, षट्पञ्चाशत्तमः षट्पञ्चाशी, षट्पञ्चाशत्तमी षट्पञ्चाशम्, षट्पञ्चाशत्तमम्
५७ सप्तपञ्चाशत् सप्तपञ्चाशः, सप्तपञ्चाशत्तमः सप्तपञ्चाशी, सप्तपञ्चाशत्तमी सप्तपञ्चाशम्, सप्तपञ्चाशत्तमम्
५८ अष्टपञ्चाशत् अष्टपञ्चाशः, अष्टपञ्चाशत्तमः अष्टपञ्चाशी, अष्टपञ्चाशत्तमी अष्टपञ्चाशम्, अष्टपञ्चाशत्तमम्
५८ अष्टापञ्चाशत् अष्टापञ्चाशः, अष्टापञ्चाशत्तमः अष्टापञ्चाशी, अष्टापञ्चाशत्तमी अष्टापञ्चाशम्, अष्टापञ्चाशत्तमम्
५९ नवपञ्चाशत् नवपञ्चाशः, नवपञ्चाशत्तमः नवपञ्चाशी, नवपञ्चाशत्तमी नवपञ्चाशम्, नवपञ्चाशत्तमम्
६० षष्टिः षष्टितमः षष्टितमी षष्टितमम्
६१ एकषष्टिः एकषष्टः, एकषष्टितमः एकषष्टी, एकषष्टितमी एकषष्टम्, एकषष्टितमम्
६२ द्विषष्टिः द्विषष्टः, द्विषष्टितमः द्विषष्टी, द्विषष्टितमी द्विषष्टम्, द्विषष्टितमम्
६२ द्वाषष्टिः द्वाषष्टः, द्वाषष्टितमः द्वाषष्टी, द्वाषष्टितमी द्वाषष्टम्, द्वाषष्टितमम्
६३ त्रिषष्टिः त्रिषष्टः, त्रिषष्टितमः त्रिषष्टी, त्रिषष्टितमी त्रिषष्टम्, त्रिषष्टितमम्
६३ त्रयःषष्टिः त्रयःषष्टः, त्रयःषष्टितमः त्रयःषष्टी, त्रयःषष्टितमी त्रयःषष्टम्, त्रयःषष्टितमम्
६४ चतुःषष्टिः चतुःषष्टः, चतुःषष्टितमः चतुःषष्टी, चतुःषष्टितमी चतुःषष्टम्, चतुःषष्टितमम्
६५ पञ्चषष्टिः पञ्चषष्टः, पञ्चषष्टितमः पञ्चषष्टी, पञ्चषष्टितमी पञ्चषष्टम्, पञ्चषष्टितमम्
६६ षट्षष्टिः षट्षष्टः, षट्षष्टितमः षट्षष्टी, षट्षष्टितमी षट्षष्टम्, षट्षष्टितमम्
६७ सप्तषष्टिः सप्तषष्टः, सप्तषष्टितमः सप्तषष्टी, सप्तषष्टितमी सप्तषष्टम्, सप्तषष्टितमम्
६८ अष्टषष्टिः अष्टषष्टः, अष्टषष्टितमः अष्टषष्टी, अष्टषष्टितमी अष्टषष्टम्, अष्टषष्टितमम्
६८ अष्टाषष्टिः अष्टाषष्टः, अष्टाषष्टितमः अष्टाषष्टी, अष्टाषष्टितमी अष्टाषष्टम्, अष्टाषष्टितमम्
६९ नवषष्टिः नवषष्टः, नवषष्टितमः नवषष्टी, नवषष्टितमी नवषष्टम्, नवषष्टितमम्
७० सप्ततिः सप्ततितमः सप्ततितमी सप्ततितमम्
७१ एकसप्ततिः एकसप्ततः, एकसप्ततितमः एकसप्तती, एकसप्ततितमी एकसप्ततम्, एकसप्ततितमम्
७२ द्विसप्ततिः द्विसप्ततः, द्विसप्ततितमः द्विसप्तती, द्विसप्ततितमी द्विसप्ततम्, द्विसप्ततितमम्
७२ द्वासप्ततिः द्वासप्ततः, द्वासप्ततितमः द्वासप्तती, द्वासप्ततितमी द्वासप्ततम्, द्वासप्ततितमम्
७३ त्रिसप्ततिः त्रिसप्ततः, त्रिसप्ततितमः त्रिसप्तती, त्रिसप्ततितमी त्रिसप्ततम्, त्रिसप्ततितमम्
७३ त्रयःसप्ततिः त्रयःसप्ततः, त्रयःसप्ततितमः त्रयःसप्तती, त्रयःसप्ततितमी त्रयःसप्ततम्, त्रयःसप्ततितमम्
७४ चतुःसप्ततिः चतुःसप्ततः, चतुःसप्ततितमः चतुःसप्तती, चतुःसप्ततितमी चतुःसप्ततम्, चतुःसप्ततितमम्
७५ पञ्चसप्ततिः पञ्चसप्ततः, पञ्चसप्ततितमः पञ्चसप्तती, पञ्चसप्ततितमी पञ्चसप्ततम्, पञ्चसप्ततितमम्
७६ षट्सप्ततिः षट्सप्ततः, षट्सप्ततितमः षट्सप्तती, षट्सप्ततितमी षट्सप्ततम्, षट्सप्ततितमम्
७७ सप्तसप्ततिः सप्तसप्ततः, सप्तसप्ततितमः सप्तसप्तती, सप्तसप्ततितमी सप्तसप्ततम्, सप्तसप्ततितमम्
७८ अष्टसप्ततिः अष्टसप्ततः, अष्टसप्ततितमः अष्टसप्तती, अष्टसप्ततितमी अष्टसप्ततम्, अष्टसप्ततितमम्
७८ अष्टासप्ततिः अष्टासप्ततः, अष्टासप्ततितमः अष्टासप्तती, अष्टासप्ततितमी अष्टासप्ततम्, अष्टासप्ततितमम्
७९ नवसप्ततिः नवसप्ततः, नवसप्ततितमः नवसप्तती, नवसप्ततितमी नवसप्ततम्, नवसप्ततितमम्
८० अशीतिः अशीतितमः अशीतितमी अशीतितमम्
८१ एकाशीतिः एकाशीतः, एकाशीतितमः एकाशीती, एकाशीतितमी एकाशीतम्, एकाशीतितमम्
८२ द्व्यशीतिः द्व्यशीतः, द्व्यशीतितमः द्व्यशीती, द्व्यशीतितमी द्व्यशीतम्, द्व्यशीतितमम्
८३ त्र्यशीतिः त्र्यशीतः, त्र्यशीतितमः त्र्यशीती, त्र्यशीतितमी त्र्यशीतम्, त्र्यशीतितमम्
८४ चतुरशीतिः चतुरशीतः, चतुरशीतितमः चतुरशीती, चतुरशीतितमी चतुरशीतम्, चतुरशीतितमम्
८५ पञ्चाशीतिः पञ्चाशीतः, पञ्चाशीतितमः पञ्चाशीती, पञ्चाशीतितमी पञ्चाशीतम्, पञ्चाशीतितमम्
८६ षटशीतिः षटशीतः, षटशीतितमः षटशीती, षटशीतितमी षटशीतम्, षटशीतितमम्
८७ सप्ताशीतिः सप्ताशीतः, सप्ताशीतितमः सप्ताशीती, सप्ताशीतितमी सप्ताशीतम्, सप्ताशीतितमम्
८८ अष्टाशीतिः अष्टाशीतः, अष्टाशीतितमः अष्टाशीती, अष्टाशीतितमी अष्टाशीतम्, अष्टाशीतितमम्
८९ नवाशीतिः नवाशीतः, नवाशीतितमः नवाशीती, नवाशीतितमी नवाशीतम्, नवाशीतितमम्
९० नवतिः नवतितमः नवतितमी नवतितमम्
९१ एकनवतिः एकनवतः, एकनवतितमः एकनवती, एकनवतितमी एकनवतम्, एकनवतितमम्
९२ द्विनवतिः द्विनवतः, द्विनवतितमः द्विनवती, द्विनवतितमी द्विनवतम्, द्विनवतितमम्
९२ द्वानवतिः द्वानवतः, द्वानवतितमः द्वानवती, द्वानवतितमी द्वानवतम्, द्वानवतितमम्
९३ त्रिनवतिः त्रिनवतः, त्रिनवतितमः त्रिनवती, त्रिनवतितमी त्रिनवतम्, त्रिनवतितमम्
९३ त्रयोनवतिः त्रयोनवतः, त्रयोनवतितमः त्रयोनवती, त्रयोनवतितमी त्रयोनवतम्, त्रयोनवतितमम्
९४ चतुर्नवतिः चतुर्नवतः, चतुर्नवतितमः चतुर्नवती, चतुर्नवतितमी चतुर्नवतम्, चतुर्नवतितमम्
९५ पञ्चनवतिः पञ्चनवतः, पञ्चनवतितमः पञ्चनवती, पञ्चनवतितमी पञ्चनवतम्, पञ्चनवतितमम्
९६ षण्नवतिः षण्नवतः, षण्नवतितमः षण्नवती, षण्नवतितमी षण्नवतम्, षण्नवतितमम्
९७ सप्तनवतिः सप्तनवतः, सप्तनवतितमः सप्तनवती, सप्तनवतितमी सप्तनवतम्, सप्तनवतितमम्
९८ अष्टनवतिः अष्टनवतः, अष्टनवतितमः अष्टनवती, अष्टनवतितमी अष्टनवतम्, अष्टनवतितमम्
९८ अष्टानवतिः अष्टानवतः, अष्टानवतितमः अष्टानवती, अष्टानवतितमी अष्टानवतम्, अष्टानवतितमम्
९९ नवनवतिः नवनवतः, नवनवतितमः नवनवती, नवनवतितमी नवनवतम्, नवनवतितमम्
१०० शतम् शततमः शततमी शततमम्
१००० सहस्रम् सहस्रतमः सहस्रतमी सहस्रतमम्
१०००० अयुतम् अयुततमः अयुततमी अयुततमम्
१००००० लक्षा,लक्षम् लक्षतमः लक्षतमी लक्षतमम्
१०००००० प्रयुतम् प्रयुततमः प्रयुततमी प्रयुततमम्
१००००००० कोटिः कोटितमः कोटितमी कोटितमम्

Word Index

In the list below the first 25 words are in the order in which they are listed in the पञ्चविंशति-प्रकार-शब्दानां रूपावलिः book. After that words with regular declension are organised in the Devanagari alphabetical order with respect to their endings; this is followed by pronouns and then words for numbers; finally special words are listed as per the शब्द मञ्जरी book. Remember, in most pdf viewers ``Alt + left-arrow'' takes back after visiting a link. The number to the left of the words is its विभक्ति-table number.

The words and comments in the list below are taken from various sources; mainly from the two books: बृहद्-अनुवाद-चन्द्रिका and शब्द मञ्जरी.

1. नामन् (नपु॰) Name , व्योमन्, धामन्, सामन्, दामन्, प्रेमन् आदि
2. जन्मन् (नपु॰) Birth , शर्मन्, पर्वन्, ब्रह्मन्, वर्मन्, वर्त्मन्, चर्मन् आदि
3. वारि (नपु॰) Water , except the following four, अस्थि, सक्थि, अक्षि, and दधि, all इकारन्तः नपुंसकलिङ् have the same declension as वारि
4. दधि (नपु॰) Curd , अस्थि, सक्थि, and अक्षि
5. मधु (नपु॰) Honey , जानु, दारु, जतु, जत्रु, तालु, वस्तु, सानु, अम्बु, अश्रु आदि
6. जगत् (नपु॰) World
7. मनस् (नपु॰) Mind , नभस्, अम्भस्, आगस्, उरस्, पयस्, रजस्, वयस्, वक्षस्, अयस्, तमस्, वचस्, यशस्, तपस्, सरस्, शिरस् आदि
8. ज्योतिस् (नपु॰) Light , धनुस्, वपुस्, चक्षुस्, आयुस्, यजुस् इत्यादयः उस्-अन्ताः शब्दाः
9. फल (नपु॰) Fruit , वन, अरण्य, मुख, कुसुम, पुष्प, कमल, वर्ण, मित्र, नक्षत्र, पत्र, तृण, बीज, जल, गगन, शरीर, ज्ञान, पुस्तक आदि
10. अभिजित् (पु॰) Victorious
11. धीमत् (पु॰) Intelligent , बुद्धिमत्, भानुमत्, श्रीमत्, सानुमत्, अंशुमत्, विद्यावत्, धनुष्मत्, बलवत्, भगवत्, भाग्यवत्, उक्तवत्, गतवत्, श्रुतवत् आदि; धीमत्, बुद्धिमत्, बलवत् स्त्रीलिङ्गप्रयोगे धीमती, बुद्धिमती, बलवती, इत्यादयः भवन्ति, नदी शब्दवत् रूपाणि च भवन्ति
12. सरित् (स्त्री॰) River , विद्युत्, हरित्, योषित्, त्रिंशत्, चत्वारिंशत् आदि
13. खादत् (पु॰) The Eating One , गच्छत्, धावत्, वदत्, पठत्, पश्यत्, पतत्, गृह्णत्, शोचत्, भवत्, पिबत्, गमिष्यत्, हरिष्यत्, करिष्यत्, कथयिष्यत्
14. ज्ञानिन् (पु॰) Wise , गुणिन्, करिन्, हस्तिन्, मन्त्रिन्, पक्षिन्, शशिन्, धनिन्, वाजिन्, तपस्विन्, बलिन्, सुखिन्, एकाकिन्, सत्यवादिन् आदि; स्त्रीलिङ्गे ज्ञानिनी, गुणिनी, करिणी, हस्तिनी नदीवत्
15. राम (पु॰) Ram , नरः, बालः, जनकः, नृपः, भक्तः, शिष्यः, सूर्यः, चन्द्रः, सुरः, खगः, मयूरः, प्रश्नः, क्रोशः, लोकः, धर्मः, अनलः, प्राज्ञः, सज्जनः, दुर्जनः, खलः, करः, पिकः, वंशः, वानरः, गजः, अनिलः, वृकः, नक्रः, रासभः, उपहारः।
16. लता (स्त्री॰) Creeper , रमा, बाला, ललना, कन्या, निशा, भार्या, बडवा, सुमित्रा, राधा, तारा, कौशल्या, क्षमा, लज्जा, कला आदि
17. रवि (पु॰) Sun , कवि, मुनि, कपि, ऋषि, यति, विरञ्चि, विधि, निधि, गिरि, अग्नि, अरि, वह्नि, सप्ति, रवि, नृपति, उदधि, अतिथि, असि, पाणि, मरीचि, व्याधि, सेनापति, प्रजापति, भूपति, महीपति, नरपति, लोकपति, सुरपति, गजपति, अधिपति, जगत्पति, बृहस्पति, पृथ्वीपति, गृहपति आदि
18. मति (स्त्री॰) Idea , धूलि, बुद्धि, शुद्धि, गति, भक्ति, शक्ति, स्मृति, रुचि, शान्ति, रीति, नीति, रात्रि, पङ्क्ति, जाति, गीति आदि; मति, श्रुति, रुचि, etc., have two forms in the singular of चतुर्थी, पञ्चमी, षष्ठी, and सप्तमी
19. नदी (स्त्री॰) River , राज्ञी, पार्वती, गौरी, जानकी, नटी, पृथ्वी, अरुन्धती, नन्दिनी, द्रौपदी, देवी, कैकेयी, पाञ्चाली, त्रिलोकी, पञ्चवटी, अटवी, गान्धारी, कादम्बरी, कौमुदी, माद्री, कुन्ती, देवकी, सावित्री, गायत्री, कमलिनी, नलिनी, वाणी आदि
20. साधु (पु॰) Saint , भानु, कृशानु, विधु, रिपु, शत्रु, विष्णु, शम्भु, शिशु, गुरु, ऊरु, प्रभु, वेणु, पांशु, वायु, मृत्यु, बाहु, मृदु, पृथु, लघु आदि
21. धेनु (स्त्री॰) Cow , तनु, रेणु, हनु, इषु, रज्जु, चञ्चु आदि
22. वधू (स्त्री॰) Bride , चमू, तनू, रज्जू, श्वश्रू, कर्कन्धू, जम्बू आदि
23. पितृ (पु॰) Father , भ्रातृ, जामातृ, देवृ, सव्येष्टृ आदि
24. कर्तृ (पु॰) Doer , वक्तृ, धातृ, दातृ, गन्तृ, नेतृ, श्रोतृ, नप्तृ, सवितृ, भर्तृ, द्रष्टृ, आदि। विशेष - तृन् और तृच् प्रत्ययान्त शब्दों के एवं स्वसृ, नेष्टृ, नप्तृ, त्वष्टृ, क्षत्तृ, प्रशास्तृ, होतृ और पोतृ के आगे जब प्रथमा और द्वितीया विभक्ति के प्रत्यय आवें तब ऋ के आदिष्ट रूप अ को दीर्घ हो जाता है। स्त्रीलिङ्गे दात्री धात्री कर्त्री नदीवत्
25. आत्मन् (पु॰) Self , अश्मन्, यज्वन्, अध्वन्, ब्रह्मन्, सुशर्मन्, कृतवर्मन् आदि
26. भवादृश (पु॰) Like You , तादृश, मादृश, त्वादृश, यादृश, एतादृश आदि
27. विश्वपा (पु॰) Protector of the Universe , सोमपा, धूम्रपा, गोपा, शंखध्मा, बलदा, आदि
28. पति (पु॰) Husband ; पति and सखि are irregular bases in इकारान्त. The compound words ending with पति however are declined like रवि, e.g., श्रीपति, सीतापति, भूपति, नृपाति
29. सखि (पु॰) Friend
30. अक्षि (नपु॰) Eye
31. शुचि (नपु॰) Clean , for इकारान्त and उकारान्त नपुंसकलिङ्गः adjectives, the corresponding पुँल्लिङ्गः forms are used in चतुर्थी, पञ्चमी, षष्ठी, and सप्तमी एकवचन
32. प्रधी (पु॰) Great Intelligence
33. सुधी (पु॰) Intelligence , शुद्धधी, परमधी, सुश्री, शुष्की, पक्वी आदि
34. श्री (स्त्री॰) Prosperity ; अवधेयम् - प्रथमा एकवचनम् - अवीः, तन्त्रीः, तरीः, लक्ष्मीः, ह्रीः, धीः, श्रीः \twolineshloka*{अवी-तन्त्री-तरी-लक्ष्मी-द्री-धी-श्रीणामुणादिषु}{सप्तानामपि शब्दानां सुलोपो न कदाचन} 35. स्त्री (स्त्री॰) Woman
36. सखी (पु॰) Friend
37. बहु (नपु॰) Many , कटु, मृदु, लघु, पटु आदि
38. स्वयम्भू (पु॰) Brahma , स्वभू, सुभ्रू, प्रतिभू आदि
39. भू (स्त्री॰) Earth
40. नृ (पु॰) Man
41. स्वसृ (स्त्री॰) Sister
42. मातृ (स्त्री॰) Mother , दुहितृ, यातृ आदि
43. दातृ (नपु॰) Giver ; दातृ, कर्तृ, धातृ, नेतृ, रक्षितृ, etc., are used as adjectives and so they take forms in all three genders, here the नपुंसकलिङ्गः forms are given.
44. रै (पु॰) Wealth
45. गो (पु॰) Cow ; ऐकारान्त स्त्रीलिङ्गः and ओकारान्त स्त्रीलिङ्गः words decline like the ऐकारान्त (रै) and ओकारान्त (गो) पुँल्लिङ्ग forms, respectively; नपुंसके एकारान्ताः ऐकारन्ताः ओकारान्ताः औकारान्ताः शब्दाः न विद्यन्ते
46. ग्लौ (पु॰) Moon
47. नौ (स्त्री॰) Boat
48. प्राञ्च् (पु॰) East
49. जलमुच् (पु॰) Cloud , सत्यवाच् आदि but प्राञ्च्, प्रत्यञ्च्, उदञ्च्, and तिर्यञ्च् form differently as they are derived from the अञ्च् धातुः
50. वाच् (स्त्री॰) Speech , त्वच्, शुच्, रुच्, ऋच् आदि; हलन्तेषु केचन शब्दाः स्त्रियाम् ईकारान्ता भवन्ति। तेषां नदीशब्दवत् रूपाणि। ये शब्दा ईकारान्ता न भवन्ति ते तत्तदन्ताः पुँल्लिङ्गशब्दा इव द्रष्टव्याः। तथा हि - वाच् (स्त्री॰) जल्मुच् (पु॰) शब्दवत्, स्रज् (स्त्री॰) वणिज् (पु॰) शब्दवत्, सरित् (स्त्री॰) मरुत् (पु॰) शब्दवत्, शरत् (स्त्री॰) सम्पद् (स्त्री॰) आपद् (स्त्री॰) मृद् (स्त्री॰) प्रभृतयः सुहृद् (पु॰) शब्दवत्
51. सुवाच् (नपु॰) Praiseworthy
52. वणिज् (पु॰) Trader
53. सम्राज् (पु॰) Sovereign , विश्वसृज्, विराज्, परिव्राज् आदि
54. ऋत्विज् (पु॰) Priest , हुतभुज्, भूभुज्, भिषज्, वणिज् आदि
55. स्रज् (स्त्री॰) Garland
56. असृज् (नपु॰) Saffron
57. सरट् (स्त्री॰) Lizard
58. मरुत् (पु॰) Wind , भूभृत्, महीभृत्, शशभृत्, दिनकृत्, परभृत्, विश्वजित् आदि
59. जगत् (नपु॰) World ; मत्वन्ता, वत्वन्ताः, स्वादि-तनादि-रुधादि-क्र्यादि धातुभ्यो निष्पन्नः शत्रन्ताः, अदादौ अकारान्तवर्जितधातुभ्यो निष्पन्नः शन्नन्ताः, बृहत्, पृषत् प्रभृतयः शब्दाश्च एवं ज्ञेयाः
60. ददत् (नपु॰) The Giving One , जुह्वत्, शंसत्, जक्षत्, चकासत्, दरिद्रत्, जाग्रत् प्रभृतयः; अभ्यस्तधातुभ्यः (जुहोत्यादिभ्यः यङ्लुगन्तेभ्यस्च) निष्पन्नाः श्त्रन्ताः शासत् प्रभृतयश्च एवं द्रष्टव्याः
61. तुदत् (नपु॰) The Troubling One , एवं पृच्छत् मुञ्चत् यात् भात् करिष्यत् प्रभृतयः; तुदादिभ्यः अदादौ अकारान्तेभ्यश्च धातुभ्योः निष्पन्नः शत्रन्ताः लृटो निष्पन्ना शत्रन्ताश्च अस्मिन् वर्गेऽन्तर्भवन्ति।
62. पचत् (नपु॰) The Cooking One , गच्छत्, धावत्, वदत्, पठत्, पश्यत्, पतत्, गृह्णत्, शोचत्, भवत्, पिबत्, गमिष्यत्, हरिष्यत्, करिष्यत्, कथयिष्यत्; स्त्रीलिङ्गप्रयोगे गच्छन्ती, धावन्ती इत्यादि नदीवत्; एवं भवत्, दीव्यत्, चोरयत्, चिकीर्षत्, पुत्रीयत्, प्रभृतयः; भ्वादि-दिवादि-चुरादि-सन्नन्त-नामधातुभ्यो निष्पन्नाः शत्रन्ताः एवंविधाः।
63. महत् (नपु॰) Great
64. महत् (पु॰) Great
65. दत् (पु॰) Tooth
66. शरद् (स्त्री॰) Winter
67. पद् (पु॰) Foot
68. हृद् (नपु॰) Heart
69. सुहृद् (पु॰) Kind-hearted , मर्मभिद्, सभासद्, तमोनुद्, धर्मविद्, हृदयच्छिद्, हृदयन्तुद्, दिविषद्, शास्त्रविद्, तमोनुद् आदि
70. समिध् (स्त्री॰) Firewood , क्षुध्, युध्, क्रुध्, विरुध् आदि
71. क्षुध् (स्त्री॰) Hunger
72. राजन् (पु॰) King ; स्त्रीलिङ्गे राज्ञी नदीवत्
73. मघवन् (पु॰) Indra
74. मघवन् (पु॰) Indra
75. युवन् (पु॰) Youth ; युवन् शब्दस्य स्त्रियां युवतिः इति मतिशब्दवत् किन्तु युवती इति अपि रूपमस्ति
76. श्वन् (पु॰) Dog
77. अर्वन् (पु॰) Horse
78. मूर्धन् (पु॰) Head
79. लघिमन् (पु॰) Smaller
80. महिमन् (पु॰) Greatness , सीमन् (स्त्री॰), मूर्धन्, गरिमन्, अणिमन्, लघिमन्, शुक्लिमन्, कालिमन्, अश्वत्थामन्, द्रढिमन् आदि
81. अस्थायिन् (नपु॰) Temporary
82. गुणिन् (नपु॰) With Good Qualities , एवं कुशलिन्, वाग्मिन्, दण्डिन् प्रभृतयः
83. पथिन् (पु॰) Traveller
84. अहन् (नपु॰) Day
85. भाविन् (नपु॰) Imminent
86. अप् (स्त्री॰) Water
87. ककुभ् (स्त्री॰) Splendour
88. वार् (नपु॰) Pond
89. गिर् (स्त्री॰) Voice
90. पुर् (स्त्री॰) City , धुर्
91. दिव् (स्त्री॰) Sky
92. दिश् (स्त्री॰) Direction
93. विश् (पु॰) House
94. भवादृश् (पु॰) Like You , यादृश्, मादृश्, तादृश्, त्वादृश्, एतादृश्, आदि; स्त्रीलिङ्गे भवादृशी, यादृशी, मादृशी नदीवत् किन्तु तेषां तु स्त्रियां तादृशा ईदृशा इत्येवं लताशब्दवत् रूपाणि
95. भवादृश् (नपु॰) Like You
96. निश् (स्त्री॰) Night
97. तादृश् (नपु॰) Like That
98. सुत्विष् (नपु॰) Very Lustrous
99. द्विष् (पु॰) Dislike
100. प्रावृष् (स्त्री॰) Rain
101. विद्वस् (पु॰) Learned ; ऊचिवस्, उपेयिवस्, सेदिवस्, तस्थिवस् स्त्रीलिङ्गे ऊचुषी, उपेयुषी, सेदुषी, तस्थुषी, विदुषी नदीवत्
102. कनीयस् (पु॰) Younger , गरीयस्, लघीयस्, द्रढीयस्, प्रथीयस्, द्राघीयस्, श्रेयस् इत्यादयः ईयस् प्रत्ययान्ताः शब्दाः स्त्रीलिङ्गे कनीयसी, लघीयसी, गरीयसी, द्रढीयसी नदीवत्
103. अप्सरस् (स्त्री॰) Fairy ; अप्सरस् शब्दः प्रायः बहुवचने प्रयुज्यते
104. वेधस् (पु॰) Brahma
105. चन्द्रमस् (पु॰) Moon , महौजस्, दिवौकस्, सुमनस्, महायशस्, वेधस्, महातेजस्, वनौकस्, विशालवक्षस्, दुर्वासस्, प्रचेतस् आदि
106. मास् (पु॰) Month
107. श्रेयस् (पु॰) Better
108. पुंस् (पु॰) Person
109. दोस् (पु॰) Arm
110. भास् (स्त्री॰) Light
111. आशिस् (स्त्री॰) Wish
112. हविस् (नपु॰) Oblation , एवं सर्पिस्, ज्योतिस्, रोचिस्, प्रभृतयः
113. वपुस् (नपु॰) Body
114. तस्थिवस् (नपु॰) Standing
115. लिह् (पु॰) Licking
116. उपानह् (स्त्री॰) Shoe
117. अम्भोरुह् (नपु॰) Lotus
118. अस्मद् ; the optional short forms of युष्मद् and अस्मद् viz., त्वा, वां, वः, ते and मा, नौ, नः, मे are never used at the beginning of a sentence or of a foot (पाद) of a श्लोक, nor can they be used immediately before particles च, ह, हा, अह and एव
119. युष्मद्
120. तद् (पु॰) That \twolineshloka*{इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपम्}{अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात्} 121. तद् (स्त्री॰) That
122. तद् (नपु॰) That
123. इदम् (पु॰) This
124. इदम् (स्त्री॰) This
125. इदम् (नपु॰) This
126. एतद् (पु॰) This ; The optional forms of एतद् and इदम्, viz., एनम्, एनेन, etc., are to be used when there is अन्वादेश, i.e., when their proper forms have already been used in a previous clause; एतेन व्याकरणमधीतम् (he has studied grammar), एनं छन्दोऽध्यापय (teach him छन्दस् (prosody)), etc. अन्वादेश means the subsequent mention of a thing already mentioned.
127. एतद् (स्त्री॰) This
128. एतद् (नपु॰) This
129. अदस् (पु॰) That
130. अदस् (स्त्री॰) This
131. अदस् (नपु॰) This
132. यद् (पु॰) Who
133. यद् (स्त्री॰) Who
134. यद् (नपु॰) Who
135. किम् (पु॰) What ; Indefinite pronouns are formed by the addition of चित्, चन् or अपि to the various cases of this word in all the genders, e.g., कश्चित् कश्चन कोऽपि केनचित् कयाचन कस्यापि कस्मिंश्चित् कयोश्चित्, etc.
136. किम् (स्त्री॰) What
137. किम् (नपु॰) What
138. सर्व (पु॰) All
139. सर्वा (स्त्री॰) All
140. सर्व (नपु॰) All
141. भवत् (पु॰) You
142. भवत् (स्त्री॰) You
143. भवत् (नपु॰) You
144. अन्यत् (पु॰) Another
145. अन्यत् (स्त्री॰) Another
146. अन्यत् (नपु॰) Other
147. पूर्व (पु॰) Before
148. पूर्व (स्त्री॰) Before
149. पूर्व (नपु॰) Before
150. त्वत् (पु॰) Other
151. त्वत् (स्त्री॰) Other
152. त्वत् (नपु॰) Other
153. उभ (द्वि॰) Both
154. उभय (पु॰) Both
155. कति-यति-तति (पु॰, स्त्री॰, नपु॰)
156. एक (एकवचनम्) One
157. द्वि (द्विवचनम्) Two
158. त्रि (बहुवचनम्) Three
159. चतुर् (बहुवचनम्) Four
160. पञ्चन्-षष्-सप्तन् (पु॰, स्त्री॰, नपु॰) 5-6-7
161. अष्टन्-नवन्-दशन् (पु॰, स्त्री॰, नपु॰) 8-9-10
162. विंशति-त्रिंशत्-चात्वारिंशत् (स्त्री॰) 20-30-40 विंशत्यादयः --- Numerals 20 and above --- विंशतिः, त्रिंशत्, चत्वारिंशत्, पञ्चाशत्, षष्टिः, सप्ततिः, अशीतिः, नवतिः एते स्त्रीलिङ्गाः। त्रिंशत्, चत्वारिंशत्, पञ्चाशत् एते त्रयः तकारान्ताः, अन्ये इकारान्ताः इति विशेषः। एतेषाम् द्विधा प्रयोगः संभवति, विशेषणतया विशेष्यतया च। विशेषणतया प्रयोगे एकवचनमेव। यथा `विंशतिः कुमाराः' इत्यादि। विशेष्यतया प्रयोगे तु द्विवचन-बहुवचने अपि स्तः। यथा `रूप्यकाणां द्वे विंशती', गवां तिस्त्रः विंशतयः॑ इत्यादि। अत्र इकारान्तानां `मति' शब्दवत्, तकारान्तानां `सरित्' शब्दवत् च रूपाणि द्रष्टव्यानि। शत सहस्र-अयुत-लक्ष-प्रयुत शब्दाः अकारान्त-नपुंसकलिङ्गाः, कोटिशब्दः इकारान्तस्त्रीलिङ्गः। एतेषामपि विशेषणतया प्रयोगे एकवचनमेव, यथा `शतं जनाः' `सहस्रं स्त्रियः' इत्यादि। विशेष्यतया प्रयोगे तु द्विवचन-बहुवचने अपि भवतः, यथा `गवां द्वे शते,' `रूप्यकाणां त्रीणि सहस्राणि' इत्यादि।
163. पञ्चाशत्-षष्ठि-सप्तति (स्त्री॰) 50-60-70
164. अशीति-नवति (स्त्री॰), शतम् (नपु॰) 80-90-100
165. ऐक्ष्वाक (पु॰) Descendant of Ishvaku
166. हाहा (पु॰) A name
167. औडुलोमि (पु॰) Descendant of Uduloman
168. सेनानी (पु॰) Warrior , ग्रामणी, उन्नी
169. वातप्रमी (पु॰) Swift Antelope
170. क्रोष्टु (पु॰) Jackal
171. वर्षाभू (पु॰) Frog
172. हूहू (पु॰) A Name
173. जरा (स्त्री॰) Old Age
174. अजर (नपु॰) Ageless
175. प्राञ्च् (पु॰) Eastern
176. प्रत्यञ्च् (पु॰) Western
177. उदञ्च् (पु॰) Northern
178. अन्वञ्च् (पु॰) Following
179. तिर्यञ्च् (पु॰) Horizontally
180. विभ्राज् (पु॰) Bright
181. युज् (पु॰) Sage
182. युञ्ज् (पु॰) United
183. सुपाद् (पु॰) Having Good Feet
184. पूषन् (पु॰) Sun
185. वृत्रहन् (पु॰) Indra
186. दीर्घाहन् (पु॰) Summer
187. अर्वन् (पु॰) Horse
188. ऋभुक्षिन् (पु॰) Indra
189. उशनस् (पु॰) Shukaacharya
190. अनेहस् (पु॰) Time
191. विश्ववाह् (पु॰) Sustainer of the Universe
192. तुरासाह् (पु॰) Indra
193. दुह् (पु॰) One who Milks
194. द्रुह् (पु॰) One who bears hatred
195. अनडुह् (पु॰) Ox
196. द्वार् (स्त्री॰) Door
197. अर्चिस् (स्त्री॰) Flame
198. सजुष् (स्त्री॰) Companion
199. उष्णिह् (स्त्री॰) A Metre
200. प्राञ्च् (नपु॰) Eastern
201. प्रत्यञ्च् (नपु॰) Western
202. अन्वञ्च् (नपु॰) Following
203. उदञ्च् (नपु॰) Northern
204. तिर्यञ्च् (नपु॰) Horizontal
205. प्राञ्च् (नपु॰) Eastern
206. प्रत्यञ्च् (नपु॰) Western
207. अन्वञ्च् (नपु॰) Following
208. उदञ्च् (नपु॰) Northern
209. तिर्यञ्च् (नपु॰) Horizontal
210. दुह् (नपु॰) One who Milks
211. द्रुह् (नपु॰) One who bears hatred
212. स्वनडुह् (नपु॰) One with a good Ox
213. निर्जर (पु॰) God
214. सङ्ख्येयशब्दाः (Ordinals) The ordinals from विंशतिः and above have two forms; the first form is by adding तम invariably; e.g., विंशतितम, त्रिंशत्तम, षष्टितम, etc. The second form is: (a) by dropping ति of विंशति, group and forming its compounds, e.g., विंश, एकविंश, etc., (b) by dropping त् of त्रिंशत्, चत्वारिंशत्, and पञ्चाशत् groups; त्रिंशः, चत्वारिंशः, and पञ्चाशः, (c) by changing the final इ to अ of एकषष्टि up to नवनवतिः, e.g., एकषष्ट, एकसप्तत, etc. Note that the following 4 cardinals and have only the first form, e.g., षष्टितम, सप्ततितम, अशीतितम, and नवन्तितम। In the compounds of सङ्ख्याशब्दाः (१२, २२, २३, २४, etc.), द्वि, त्रि and अष्टन्, are changed to द्वा, त्रयः and अष्टा necessarily before दशन्, विंशति and त्रिंशत् and optionally before चत्वारिंशत्, पञ्चाशत्, षष्टि, सप्तति and नवति. Before अशीति they remain unchanged.

Useful Resources

  1. http://www.tinyurl.com/samskritam (``vyakaranam/temolat'' folder) पाणिनीयप्रवेशः - भावबोधकः, २६-मे-२०१०।
  2. सरलसंस्कृतसरणिः, प्रथमो भागः, द्वितियोऽन्तिमश्च भागः, जगन्नाथो वेदालङ्कारः डॉ॰ नरेन्द्रः च, संस्कृतकार्यालयः श्रीअरविन्दाश्रमः पुदुच्चेरी २००३ (http://sabda.sriaurobindoashram.org).
  3. Sabda Manjari , K.L.V. Sastri \& Pandit L. Anantharam Sastri, Sanskrit Made Easy Series, Sanskrit Education Society, 148-150 (98/99), Luz Church Road, Mylapore, Chennai - 600 004, India, 2008.
  4. बृहद्-अनुवाद चन्द्रिका (अनुवाद-व्याकरण-निबन्धादिविषय-सम्वलिता), चक्रधर नौटियाल `हंस' शास्त्री, मोतीलाल बनारसीदास, १९७२।
  5. शब्द-रूपावली (बिना रटे शब्द-रूपों का ज्ञान करानेवाली), पं॰ युधिष्ठिर मीमांसक, रामलाल कपूर ट्रस्ट २०००।
  6. The Tested Easiest Method of Learning and Teaching Sanskrit: the study of Sanskrit by the Ashtadhyayi system in six months without cramming, Brahmadatta Jijñāsu; Rāmalāla Kapūra Ṭrasṭa, Sonepat, Haryana : Ram Lal Kapoor Trust, 1982, (Address: 2596 Nai Sarak, Delhi, Phone 0130 - 3290276, 2100285).
  7. संस्कृत पठन-पाठन की अनुभूत सरलतम विधि (बिना रटे ६ मास में अष्टाध्यायी-पद्धति से संस्कृत का पठन-पाठन) - (प्रथम भाग), श्री पं॰ ब्रह्मदत्त जिज्ञासु, रामलाल कपूर ट्रस्ट ग्राम रवली, पोस्ट शाहपुरतुर्क, जिला सोनीपत - १३१००१ (हरियाणा)।
  8. संस्कृत पठन-पाठन की अनुभूत सरलतम विधि (बिना रटे ६ मास में अष्टाध्यायी-पद्धति से संस्कृत का पठन-पाठन) - (द्वितीय भाग), पं॰ युधिष्ठिर मीमांसक, रामलाल कपूर ट्रस्ट ग्राम रवली, पोस्ट शाहपुरतुर्क, जिला सोनीपत - १३१००१ (हरियाणा)।
  9. http://www.advaita-vedanta.org/archives/advaita-l/2006-February/015904.html --- List of Sanskrit Grammar Books
  10. अष्टाध्यायी-भाष्य (3 Vols) - प्रथमावृत्ति, पं॰ ब्रह्मदत्त जिज्ञासु, रामलाल कपूर ट्रस्ट, २०००।
  11. महर्षिपाणिनिविरचिता अष्टाध्यायी, चन्द्रलेखा - हिन्दीव्याख्यायुताऽनेकोपयोगिविषयैरुपबृंहिता, सूत्रपाठ - सूत्रवार्तिकोदाहरणानां सूच्या चान्विता, व्याख्याकारः पं॰ ईश्वरचन्द्रः, चौखम्बा संस्कृत प्रतिष्ठान, दिल्लि २००४।
  12. The Astadhyayi of Panini (English Commentary in 6 Vols), Rama Nath Sharma, Munshiram Manoharlal, Delhi, 2002
  13. लघु-सिद्धान्त-कौमुदी-भैमीव्याख्या, (प्रथमः - षष्ठः भागाः), भीमसेन शास्त्री, भैमी प्रकाशन, ५३७ लाजपतराय मार्केट, दिल्ली-११०००६, २००५।
  14. These sites can be very useful - http://sanskrit.jnu.ac.in/index.jsp and http://tdil-dc.in/san/skt_gen/generators.html
  15. Dictionaries: (i) http://www.aupasana.com/stardict , (ii) http://www.sanskrit-lexicon.uni-koeln.de/ , and (iii) http://dsal.uchicago.edu/
  16. The AVG-Sanskrit site - http://avg-sanskrit.org/about/
  17. A Most Useful Site - https://sanskritdocuments.org/learning_tools/

Document Home

The latest copy of this document can be downloaded from https://sanskritdocuments.org/learning_tools/SubantaRuupaNi.pdf , the \LaTeX{} file used to create the pdf is at: https://sanskritdocuments.org/learning_tools/SubantaRuupaNi.tex . This document is housed with many other wonderful Sanskrit learning documents at: https://sanskritdocuments.org/learning_tools/ . \n