महान्यासम्

महान्यासम्

श्री॒ गु॒रु॒भ्यो नमः॒ । ह॒रिः॒ ॐ अथ पंचांगरुद्राणां न्यासपूर्वकं जपहोमार्चनाभिषेकविधिं व्या᳚ख्यास्यामः नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नमः॑ । नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥ या त॒ इषुः॑ शि॒वत॑मा शि॒वम् ब॒भूव॑ ते॒ धनुः॑ । शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय । कं खं गं घं ङम् । यरलवशषसहोम् । ॐ नमो भगवते॑ रुद्रा॒य । पूर्वांग रुद्राय नमः ॥ अ॑पैतु मृ॒त्युर॒मृत॑न्न॒ आग॑न्वैवस्व॒तो नो॒ अभ॑यं कृणोतु । प॒र्णं वन॒स्पते॑रिवा॒भिन॑श्शीयताꣳ र॒यिस्स च॑तान्नः॒ शची॒पतिः॑ चं छं जं झं ञम् । यरलवशषसहोम् । ॐ नमो भगवते॑ रुद्रा॒य । दक्षिणांग रुद्राय नमः ॥ निध॑नपतये॒ नमः । निध॑नपतान्तिकाय॒ नमः । ऊर्ध्वाय॒ नमः । ऊर्ध्वलिंगाय॒ नमः । हिरण्याय॒ नमः । हिरण्यलिंगाय॒ नमः । सुवर्णाय॒ नमः । सुवर्णलिंगाय॒ नमः । दिव्याय॒ नमः । दिव्यलिंगाय॒ नमः । भवाय॒ नमः । भवलिंगाय॒ नमः । शर्वाय॒ नमः । शर्वलिंगाय॒ नमः । शिवाय॒ नमः । शिवलिंगाय॒ नमः । ज्वलाय॒ नमः । ज्वललिंगाय॒ नमः । आत्माय॒ नमः । आत्मलिंगाय॒ नमः । परमाय॒ नमः । परमलिंगाय॒ नमः । एतत्सोमस्य॑ सूर्य॒स्य॒ सर्वलिंगꣳ॑स्थाप॒य॒ति॒ पाणिमन्त्रं॑ पवि॑त्रम् ॥ टं ठं डं ढं णम् । यरलवशषसहोम् । ॐ नमो भगवते॑ रुद्रा॒य । पश्चिमांग रुद्राय नमः ॥ यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑नाऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ तं थं दं धं नम् । यरलवशषसहोम् । ॐ नमो भगवते॑ रुद्रा॒य । उत्तरांग रुद्राय नमः ॥ प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः । तेनान्नेना᳚प्याय॒स्व ॥ ६॥ नमो रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥ पं फं बं भं मम् । यरलवशषसहोम् । ॐ नमो भगवते॑ रुद्रा॒य । ऊर्ध्वांग रुद्राय नमः ॥ ॥ इति पंचांगरुद्रन्यासः ॥
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ संवर्ताग्नितटित्प्रदीप्तकनकप्रस्पर्धि तेजोऽरुणं गम्भीरध्वनिसामवेदजनकं ताम्राधरं सुन्दरम् । अर्धेन्दुद्युतिलोलपिंगल जटा भारप्रबोद्धोदकं वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिनः ॥ ॐ नमो भगवते॑ रुद्रा॒य । पूर्वांग मुखाय नमः ॥ अ॒घो॑रे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोरघोर॑तरेभ्यः । सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररु॑पेभ्यः ॥ कालाभ्रभ्रमरांजनद्युतिनिभं व्यावृत्तपिंगेक्षणं कर्णोद्भासितभोगिमस्तकमणिप्रोद्भिन्नदंष्टांकुरम् । सर्पप्रोतकपालशुक्तिशकलव्याकीर्णताशेखरं वन्दे दक्षिणमीश्वरस्य वदनं चाथर्वनादोदयम् ॥ ॐ नमो भगवते॑ रुद्रा॒य । दक्षिणांग मुखाय नमः ॥ स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नमः॑ । भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नमः॑ ॥ प्रालेयाचलमिन्दुकुन्दधवलं गोक्षीरफेनप्रभं भस्माभ्यंगमनंगदेहदहनज्वालावलीलोचनम् । विष्णुब्रह्ममरुद्गणार्चितपदं ऋग्वेदनादोदयं वन्देऽहं सकलं कलंकरहितं स्थाणोर्मुखं पश्चिमम् ॥ ॐ नमो भगवते॑ रुद्रा॒य । पश्चिमांग मुखाय नमः ॥ वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॒विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒स्सर्व॑भूतदमनाय॒ नमो॑ म॒नो॑न्म॑नाय॒ नमः॑ गौरं कुंकुम पंकितं सुतिलकं व्यापाण्डुमण्डस्थलं भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् । स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालंकृतं वन्दे याजुषवेदघोषजनकं वक्त्रं हरस्योत्तरम् ॥ ॐ नमो भगवते॑ रुद्रा॒य । उत्तरांग मुखाय नमः ॥ ईशानस्सर्व॑विद्या॒ना॒मीश्वरः सर्व॑ भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥ व्यक्ताव्यक्तनिरूपितं च परमं षट्त्रिंशतत्वाधिकं तस्मादुत्तरतत्वमक्षरमिति ध्येयं सदा योगिभिः । ओंकारादिसमस्तमन्त्रजनकं सूक्ष्मातिसूक्ष्मं परं वन्दे पंचममीश्वरस्य वदनं खव्यापि तेजोमयम् ॥ ॐ नमो भगवते॑ रुद्रा॒य । ऊर्ध्वांग मुखाय नमः ॥ ॥ महान्यास मन्त्रपाठ प्रारम्भः ॥ केशादिपादान्तन्यासः या ते॑ रुद्र शि॒वा त॒नूरघो॒रापा॑पकाशिनी । तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि ॥ शिखायै नमः ॥ अ॒स्मिन् म॑ह॒त्य॑र्ण॒वे᳚ऽन्तरि॑क्षे भ॒वा अधि॑ ॥ तेषाꣳ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ शिरसे नमः ॥ स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या᳚म् । तेषाꣳ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ललाटाय नमः ॥ ह॒ꣳ॒सश्शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृहत् ॥ भ्रुवोर्मध्याय नमः ॥ त्र्यं॑बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता᳚त् ॥ नेत्राभ्यां नमः ॥ नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॑ का॒ट्या॑य च नी॒प्या॑य च॒ नमः॒ सूद्या॑य च सर॒स्या॑य च॒ नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च॒ ॥ कर्णाभ्यां नमः ॥ मान॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तोऽव॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥ नासिकाभ्यां नमः ॥ अ॒व॒तत्य॒ धनु॒स्त्वꣳ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ॥ मुखाय नमः ॥ नील॑ग्रीवाः शिति॒कण्ठाः᳚ श॒र्वा अ॒धः क्ष॑माच॒राः ॥ तेषाꣳ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ कण्ठाय नमः ॥ नील॑ग्रीवाः शिति॒कण्ठा॒ दिवꣳ॑ रु॒द्रा उप॑श्रिताः ॥ तेषाꣳ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ उपकण्ठाय नमः ॥ नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे᳚ । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्या॒म् तव॒ धन्व॑ने ॥ बाहुभ्यां नमः ॥ या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ । तया॒ऽस्मान् वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ब्भुज ॥ उपबाहुभ्यां नमः ॥ परि॑णो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः । अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ॥ मणिबन्धाभ्यां नमः ॥ ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑ ॥ तेषाꣳ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ हस्ताभ्यां नमः ॥ स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नमः॑ । भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नमः॑ ॥ अंगुष्ठाभ्यां नमः ॥ वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बला॒विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒स्सर्व॑भूतदमनाय॒ नमो॑ म॒नो॑न्म॑नाय॒ नमः॑ ॥ तर्जनीभ्यां नमः ॥ अ॒घो॑रे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोरघोर॑तरेभ्यः । सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥ मध्यमाभ्यां नमः ॥ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ अनामिकाभ्यां नमः ॥ ईशानस्सर्व॑विद्या॒ना॒मीश्वरः सर्व॑ भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥ कनिष्ठिकाभ्यां नमः ॥ नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये॑ नमो॒ नमः॑ । करतलकरपृष्ठाभ्यां नमः ॥ नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ꣳ॒ हृद॑येभ्यः । हृदयाय नमः ॥ नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमः । पृष्ठाय नमः ॥ नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमः । कक्षाभ्यां नमः ॥ नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमः । पार्श्वाभ्यां नमः ॥ विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाꣳ उ॒त । अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑ । जठराय नमः ॥ हि॒र॒ण्य॒ग॒र्भस्सम॑वर्त॒ताग्रे॑ भूतस्य॑ जा॒तः पति॒रेक॑ आसीत् । सदा॑धार पृथि॒वीन्द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ नाभ्यै नमः ॥ मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव । प॒र॒मे वृ॒क्ष आयु॑धन्नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आच॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि ॥ कठ्यै नमः ॥ ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑ । तेषाꣳ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ गुह्याय नमः ॥ ये अन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान्॑ । तेषाꣳ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ अण्डाभ्यां नमः ॥ स शि॒रा जातवे॑दा अ॒क्षरं॑ पर॒मं प॒दम् । वेदा॑ना॒ꣳ॒शिर॑सि मा॒ता आ॒युष्मन्तं करो॑तु माम् ॥ अपानाय नमः ॥ मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ऽवधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ॥ ऊरूभ्यां नमः ॥ ए॒ष ते॑ रुद्रभा॒गस्तञ्जु॑षस्॒व तेना॑व॒सेन॑ परो मूज॑व॒तोऽती॒ह्यव॑ततधन्वा॒ पिना॑कहस्॒तः कृत्ति॑वासाः ॥ जानुभ्यां नमः ॥ स॒ꣳसृ॒ष्ट॒जिथ्सो॑म॒पा बा॑हुशध्यू᳚र्ध्वध॑न्वा प्रति॑हिताभि॒रस्ता᳚ । बृह॑स्पते॒ परि॑दीया॒ रथे॑न रक्षो॒हामित्राꣳ॑ अप॒बाध॑मानः ॥ जंघाभ्यां नमः ॥ विश्वं॑ भू॒तं भुव॑नं चि॒त्रं ब॑हु॒धा जा॒तं जाय॑मानं च॒ यत् । सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ गुल्फाभ्यां नमः ॥ ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युधः॑ ॥ तेषाꣳ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ पादाभ्यां नमः ॥ अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् । अहीꣳ॑श्च सर्वा᳚ञ्ज॒म्भय॒न्त्सर्वा᳚श्च यातुधा॒न्यः॑ ॥ कवचाय हुम् ॥ नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ॥ उपकवचाय हुम् ॥ नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मीढुषे᳚ । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकर॒न् नमः॑ ॥ नेत्रत्रयाय वौषट् ॥ प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नि॑यो॒र्ज्याम् । याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप ॥ अस्त्राय फट् ॥ य ए॒ताव॑न्तश्च॒ भूयाꣳ॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषाꣳ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ इति दिग्बन्धः ॥ ॥ दशांगन्यासः ॥ ॐ नमो भगवते॑ रुद्रा॒येति नमस्कारान् न्यसेत् ॥ ॐ मूर्ध्नि नमः । नं नासिकाय नमः । मों ललाटाय नमः । भं मुखाय नमः । गं कण्ठाय नमः । वं हृदयाय नमः । तें दक्षिण हस्ताय नमः । रुं वामहस्ताय नमः । द्रां नाभ्यै नमः । यं पादाभ्यां नमः ॥ ॥ पंचांगन्यासः ॥ पादादिमूर्धान्त पंचांगन्यासः स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नमः॑ । भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नमः॑ ॥ पादाभ्यां नमः वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बला॒विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒स्सर्व॑भूतदमनाय॒ नमो॑ म॒नो॑न्म॑नाय॒ नमः॑ ॥ ऊरूभ्यां नमः ॥ अ॒घो॑रे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोरघोर॑तरेभ्यः । सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥ हृदयाय नमः ॥ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ मुखाय नमः ॥ ईशानस्सर्व॑विद्या॒ना॒मीश्वरः सर्व॑ भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥ हंस हंस ॥ मूर्ध्ने नमः ॥ ॥ हंसगायत्री ॥ अस्य श्री हंसगायत्री महामन्त्रस्य अव्यक्त परब्रह्म ऋषिः अव्यक्त गायत्री छन्दः परमहंसो देवता ॥ हंसां बीजम् हंसीं शक्तिः हंसूं कीलकम् ॥ परमहंस प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ हंसां अंगुष्ठाभ्यां नमः ॥ हंसीं तर्जनीभ्यां नमः ॥ हंसूं मध्यमाभ्यां नमः ॥ हंसैं अनामिकाभ्यां नमः ॥ हंसौं कनिष्ठिकाभ्यां नमः ॥ हंसः करतलकरपृष्ठाभ्यां नमः ॥ हंसां हृदयाय नमः ॥ हंसीं शिरसे स्वाहा ॥ हंसूं शिखायै वषट् ॥ हंसैं कवचाय हुम् ॥ हंसौं नेत्रत्रयाय वौषट् । हंसः अस्त्राय फट् ॥ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम् ॥ गमागमस्थं गमनादिशून्यं चिद्रूपदीपं तिमिरापहारम् । पश्यामि तं सर्वजनान्तरस्थं नमामि हंसं परमात्मरूपम् ॥ हंस हंसा॑य विद्महे॑ परमहं॒साय धी॑महि । तन्नो हंसः प्रचोदय᳚त् ॥ हंस हंसेति यो ब्रूयाद्धंसो नाम सदाशिवः । एवं न्यासविधिं कृत्वा ततः संपुटमारभेत् ॥
ॐ ॐ श्री॒ गु॒रु॒भ्यो नमः॒ । ह॒रिः॒ ॐ ॥ दिक् संपुटन्यासः ॥ ॥ ५॥ ॐ भूर्भुव॒स्सुव॒रों लम् । त्रा॒तार॒मिन्द्र॑ मवि॒तार॒मिन्द्र॒ꣳ॒ हवे॑ हवे सु॒हव॒ꣳ॒ शूरमिन्द्र᳚म् । हु॒वे नु श॒क्रं पु॑रुहू॒तमिन्द्रꣳ॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ । लं भूर्भुवस्सुवः इन्द्राय वज्रहस्ताय सुराधिपतये ऐरावतवाहनाय सांगाय सायुधाय सशक्ति परिवाराय सर्वालंकारभूषिताय उमामहेश्वर पार्षदाय नमः । पूर्वदिग्भागे ललाटस्थाने इन्द्रः सुप्रीतो सुप्रसन्नो वरदो भवतु ॥ ५.१॥ ॐ भूर्भुव॒स्सुव॒रों रम् । त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडोऽव॒ यासिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तम॒श्शोशु॑चानो॒ विश्वा॒ द्वेषाꣳ॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ॥ रं भूर्भुवस्सुवः अग्नये शक्तिहस्ताय तेजोऽधिपतये अजवाहनाय सांगाय सायुधाय सशक्ति परिवाराय सर्वालंकारभूषिताय उमामहेश्वर पार्षदाय नमः । आग्नेयदिग्भागे नेत्रस्थाने अग्निः सुप्रीतो सुप्रसन्नो वरदो भवतु ॥ ५.२॥ ॐ भूर्भुव॒स्सुव॒रों हम् । सु॒गन्नः॒ पन्था॒मभ॑यं कृणोतु । यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा᳚ । यस्मि॑न्नेन म॒भ्यषिं॑चन्त दे॒वाः । तद॑स्य चि॒त्रꣳ ह॒विषा॑ यजाम ॥ हं भूर्भुवस्सुवः यमाय दण्डहस्ताय धर्माधिपतये महिषवाहनाय सांगाय सायुधाय सशक्ति परिवाराय सर्वालंकारभूषिताय उमामहेश्वर पार्षदाय नमः । दक्षिणदिग्भागे कर्णस्थाने यमः सुप्रीतो सुप्रसन्नो वरदो भवतु ॥ ५.३॥ ॐ भूर्भुव॒स्सुव॒रों षम् । असु॑न्वन्त॒ मय॑जमानमिच्छस्ते॒नस्ये॒त्यान्तस्क॑र॒स्यान्वे॑षि । अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निरृते॒ तुभ्य॑मस्तु ॥ षं भूर्भुवस्सुवः निरृतये खड्गहस्ताय रक्षोऽधिपतये नरवाहनाय सांगाय सायुधाय सशक्ति परिवाराय सर्वालंकारभूषिताय उमामहेश्वर पार्षदाय नमः । नैरृतदिग्भागे मुखस्थाने निरृतस्सुप्रीतो सुप्रसन्नो वरदो भवतु ॥ ५.४॥ ॐ भूर्भुव॒स्सुव॒रों वम् । तत्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मा॒नस्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरु॒णे॒हबोध्युरु॑शꣳस॒ मा न॒ आयुः प्रमो॑षीः ॥ वं भूर्भुवस्सुवः वरुणाय पाशहस्ताय जलाधिपतये मकरवाहनाय सांगाय सायुधाय सशक्ति परिवाराय सर्वालंकारभूषिताय उमामहेश्वर पार्षदाय नमः । पश्चिमदिग्भागे बाहुस्थाने वरुणः सुप्रीतो सुप्रसन्नो वरदो भवतु ॥ ५.५॥ ॐ भूर्भुव॒स्सुव॒रों यम् । आ नो॑ नि॒युद्भि॑श्श॒तिनी॑भिरध्व॒रम् । स॒ह॒स्रिणीभि॒ रुप॑याहि य॒ज्ञम् । वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व । यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥ यं भूर्भुवस्सुवः वायवे सांकुशध्वजहस्ताय प्राणाधिपतये मृगवाहनाय सांगाय सायुधाय सशक्ति परिवाराय सर्वालंकारभूषिताय उमामहेश्वर पार्षदाय नमः । वायव्यदिग्भागे नासिकस्थाने वायुः सुप्रीतो सुप्रसन्नो वरदो भवतु ॥ ॥ ५.६॥ ॐ भूर्भुव॒स्सुव॒रों सम् । व॒यꣳ सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒बिभ्र॑तः । प्र॒जाव॑न्तो अशीमहि ॥ सं भूर्भुवस्सुवः सोमाय अमृतकलशहस्ताय नक्षत्राधिपतये अश्ववाहनाय सांगाय सायुधाय सशक्ति परिवाराय सर्वालंकारभूषिताय उमामहेश्वर पार्षदाय नमः । उत्तरदिग्भागे हृदयस्थाने सोमः सुप्रीतो सुप्रसन्नो वरदो भवतु ॥ ५.७॥ ॐ भूर्भुव॒स्सुव॒रों शम् । तमीशा᳚नं॒ जग॑त स्त॒स्थुष॒स्पतिम्᳚ । धि॒यं॒ जि॒न्वमव॑से हूमहे व॒यम् । पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृधे । र॒क्षि॒ता पा॒युरद॑ब्धस्स्वस्तये᳚ ॥ शं भूर्भुवस्सुवः ईशानाय त्रिशूलहस्ताय भूताधिपतये वृषभवाहनाय सांगाय सायुधाय सशक्ति परिवाराय सर्वालंकारभूषिताय उमामहेश्वर पार्षदाय नमः । ईशानदिग्भागे नाभिस्थाने ईशानः सुप्रीतो सुप्रसन्नो वरदो भवतु ॥ ५.८॥ ॐ भूर्भुव॒स्सुव॒रों खम् । अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्रहत्ये॒ भर॒ हूतौ स॒जोषाः᳚ । यश्शंसते स्तुव॒ते धायि᳚ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्मां अ॑वन्तु दे॒वाः ॥ खं भूर्भुवस्सुवः ब्रह्मणे पद्महस्ताय विद्याधिपतये हंसवाहनाय सांगाय सायुधाय सशक्ति परिवाराय सर्वालंकारभूषिताय उमामहेश्वर पार्षदाय नमः । ऊर्ध्वदिग्भागे मूर्धस्थाने ब्रह्मा सुप्रीतो सुप्रसन्नो वरदो भवतु ॥ ५.९॥ ॐ भूर्भुव॒स्सुव॒रों ह्रीम् । स्॒योना पृ॑थिवि॒ भवानृक्ष॒रा नि॒वेश॑नी । यच्॑छान॒श्शर्म सप्रथाः᳚ ॥ ह्रीं भूर्भुवस्सुवः विष्णवे चक्रहस्ताय लोकाधिपतये गरुडवाहनाय सांगाय सायुधाय सशक्ति परिवाराय सर्वालंकारभूषिताय उमामहेश्वर पार्षदाय नमः । अधोदिग्भागे पादस्थाने विष्णुस्सुप्रीतो सुप्रसन्नो वरदो भवतु ॥ ५.१०॥
॥ षोडशांग रौद्रीकरणम् ॥ ॥ ६॥ ॐ भूर्भुव॒स्सुवः॑ । ॐ अम् । नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ वि॒भूर॑सि प्र॒वाह॑णो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिꣳसीः ॥ अं ॐ भूर्भुव॒स्सुव॒रों शिखास्थाने रुद्राय नमः ॥ ६.१॥ ॐ भूर्भुव॒स्सुवः॑ । ॐ आम् । नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ वह्नि॑रसि हव्य॒वाह॑नो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिꣳसीः ॥ आं ॐ भूर्भुव॒स्सुव॒रों शिरस्थाने रुद्राय नमः ॥ ६.२॥ ॐ भूर्भुव॒स्सुवः॑ । ॐ इम् । नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ श्वा॒त्रो॑सि॒ प्रचे॑ताः॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिꣳसीः ॥ इं ॐ भूर्भुव॒स्सुव॒रों मूर्धस्थाने रुद्राय नमः ॥ ६.३॥ ॐ भूर्भुव॒स्सुवः॑ । ॐ ईम् । नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ तु॒थो॑सि वि॒श्ववेदा॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिꣳसीः ॥ ईं ॐ भूर्भुव॒स्सुव॒रों ललाटस्थाने रुद्राय नमः ॥ ६.४॥ ॐ भूर्भुव॒स्सुवः॑ । ॐ उम् । नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ उ॒शिग॑सिक॒वी रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिꣳसीः ॥ उं ॐ भूर्भुव॒स्सुव॒रों भ्रूस्थाने रुद्राय नमः ॥ ६.५॥ ॐ भूर्भुव॒स्सुवः॑ । ॐ ऊम् । नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ अंघा॑रिरसि बंभा॑री रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिꣳसीः ॥ ऊं ॐ भूर्भुव॒स्सुव॒रों मुखस्थाने रुद्राय नमः ॥ ६.६॥ ॐ भूर्भुव॒स्सुवः॑ । ॐ ऋम् । नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ अ॒व॒स्युर॑सि॒ दुव॑स्वा॒न् रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिꣳसीः ॥ ऋं ॐ भूर्भुव॒स्सुव॒रों कण्ठस्थाने रुद्राय नमः ॥ ६.७॥ ॐ भूर्भुव॒स्सुवः॑ । ॐ ॠम् । नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ शु॒न्ध्युर॑सि मार्जालीयो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिꣳसीः ॥ ॠं ॐ भूर्भुव॒स्सुव॒रों बाहुस्थाने रुद्राय नमः ॥ ६.८॥ ॐ भूर्भुव॒स्सुवः॑ । ॐ लृम् । नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ स॒भ्राड॒सि कृशानू रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिꣳसीः ॥ लृं ॐ भूर्भुव॒स्सुव॒रों ऊरुस्थाने रुद्राय नमः ॥ ६.९॥ ॐ भूर्भुव॒स्सुवः॑ । ॐ लॄम् । नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ प॒रि॒षद्यो॑सि॒ प॑वमानी॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिꣳसीः ॥ लॄं ॐ भूर्भुव॒स्सुव॒रों हृदयस्थाने रुद्राय नमः ॥ ६.१०॥ ॐ भूर्भुव॒स्सुवः॑ । ॐ एम् । नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ प्र॒तक्वासि॒ नभ॑स्वान् रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिꣳसीः ॥ एं ॐ भूर्भुव॒स्सुव॒रों नाभिस्थाने रुद्राय नमः ॥ ६.११॥ ॐ भूर्भुव॒स्सुवः॑ । ॐ ऐम् । नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ असं॑मृष्टोसि हव्य॒सूदो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिꣳसीः ॥ ऐं ॐ भूर्भुव॒स्सुव॒रों कटिस्थाने रुद्राय नमः ॥ ६.१२॥ ॐ भूर्भुव॒स्सुवः॑ । ॐ ओम् । नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ ऋ॒तधा॑मासि॒ सुव॑ र्ज्योति॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिꣳसीः ॥ ॐ ॐ भूर्भुव॒स्सुव॒रों ऊरुस्थाने रुद्राय नमः ॥ ६.१३॥ ॐ भूर्भुव॒स्सुवः॑ । ॐ औम् । नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ ब्रह्म॑ज्योतिरसि॒ सुव॑ र्धामा रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिꣳसीः ॥ औं ॐ भूर्भुव॒स्सुव॒रों जानुस्थाने रुद्राय नमः ॥ ६.१४॥ ॐ भूर्भुव॒स्सुवः॑ । ॐ अम् । नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ अ॒जो᳚स्येक॑पा॒त् रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिꣳसीः ॥ अं ॐ भूर्भुव॒स्सुव॒रों जंघास्थाने रुद्राय नमः ॥ ६.१५॥ ॐ भूर्भुव॒स्सुवः॑ । ॐ अः । नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ अहि॑रसि बु॒ध्नियो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिꣳसीः ॥ अः ॐ भूर्भुव॒स्सुव॒रों पादस्थाने रुद्राय नमः ॥ ६.१६॥ त्वगस्थिगतैः सर्वपापैः प्रमुच्यते । सर्वभूतेष्वपराजितो भवति । ततो भूतप्रेत पिशाच ब्रह्मराक्षस यक्ष यमदूत शाकिनी डाकिनी सर्प श्वापद वृश्चिक तस्कराद्युपद्रवाद्युपघाताः । सर्वे ज्वलन्तं पश्यन्तु । मां रक्षन्तु । सर्वान् महा जनान् रक्षन्तु ॥ ६.१७॥ The mahanyasam is a part of the methodology of chanting of the rudram on special occasions such as a mahArudram. Typically, during a Shri Rudra pArAyaNam at home, one recites the laghunyAsam. Such a Shri Rudra pArAyaNam in a public place of worship such as a temple is preceeded by the recital of the mahAnyAsam. As the name difference indicates, the laghunyAsam is much shorter. The mahAnyAsam invokes the deity of Shri Rudra in His many forms of Indra, Agni, Yama, Varuna etc in the different limbs (anga's) of the one who chants. Such an invoking is done to seek the blessings of the Lord, and at the same time giving one and all a feeling of immediate presence of the Lord in the vicinity of the chanting. The mahAnyAsam has certain sections of the Shri Rudram, the Purusha suktam etc repeated in it. The Shiva samkalpam is also part of this. Note : guhyAdi mastakanta ShaDanganyasa, AtmarakShA (optional), shivasaMkalpam, purushasuktam, uttaranarayanam apratiratham, pratipUruSha-anuvAka, and tvamagne anuvAka -- all these are part of mahAnyAsaM, which makes the above text about 50% complete. Encoded with Accents and proofread by Vaidya Sundaram Reproofread by KS Ramachandran
% Text title            : Mahanyasam
% File name             : mahAnyAsam.itx
% itxtitle              : mahAnyAsam
% engtitle              : mahAnyAsam
% Category              : veda
% Location              : doc_veda
% Sublocation           : veda
% Author                : Vedic Tradition
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vaidya Sundaram
% Proofread by          : Vaidya Sundaram
% Indexextra            : (Scans 1, 2, 3, 4, Audio, Videos)
% Latest update         : January 28, 2003, March 20, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org