कुण्डलिनिस्तवः २

कुण्डलिनिस्तवः २

आनन्दभैरव उवाच षट्चक्रभेदनकथां कथयस्व वरानने ॥ २८-७१॥ हिताय सर्वजन्तूनां हिरण्यवर्णमण्डितम् । प्रकाशयस्व वरदे योगानामुदयं वद ॥ २८-७२॥ येन योगेन धीराणां हितार्थं वाञ्छितं मया । कालक्रमेण सिद्धिः स्यात् कालजालविनाशनात् ॥ २८-७३॥ कालक्षालनहेतोश्च पुनरुद्यापनं कृतम् । आनन्दभैरवी उवाच आदौ कुर्यात् परानन्दं रससागरसम्भवम् ॥ २८-७४॥ मान्द्यं मन्दगुणोपेतं श‍ृणु तत्क्रममुत्तमम् । स्तोत्रं कुर्यात् मूलपद्मे कुण्डलिन्याः पुरष्क्रियाम् ॥ २८-७५॥ पुरश्चरणकाले तु जपान्ते नित्यकर्मणि । काम्यकर्मणि धर्मेषु तथैव धर्मकर्मसु ॥ २८-७६॥ गुर्वाद्यगुरुनित्येषु भक्तिमाकृत्य सम्पठेत् । ॐ नमो गुरवे ॐ नमो गुर्वम्बपरदेवतायै ॥ २८-७७॥ सर्वधर्मस्वरूपायै सर्वज्ञानस्वरूपायै । ॐ भवविभवायै ॐ दक्षयज्ञविनाशिन्यै ॥ २८-७८॥ ॐ भद्रकाल्यै ॐ कपालिन्यै ॐ उमायै ॐ माहेश्वर्यै ॐ सर्वसङ्कटतारिण्यै ॐ महादेव्यै नमो नमः ॥ २८-७९॥ ॐ या माया मयदानवक्षयकरी शक्तिः क्षमा कर्त्तृका शुम्भश्रीमहिषासुरासुरबलप्रात्रोलचण्डामहा । भद्रार्द्रा रुधिरप्रिया प्रियकरी क्रोधाङ्गरक्तोत्पला चामुण्डा रणरक्तबीजरजनी ज्योत्स्ना मुखेन्दीवरा ॥ २८-८०॥ या जाया जयदायिनी नृगृहिणी भीत्यापहा भैरवी नित्या सा परिरक्षणं कुरु शिवा सारस्वतोत्पत्तये । सा मे पातु कलेवरस्य विषयाह्लादेन्द्रियाणां बलं वक्षः स्थायिनमुल्वणोज्ज्वलशिखाकारादिजीवाञ्चिता ॥ २८-८१॥ कृत्वा योगकुलान्वितं स्वभवने नित्यं मनोरञ्जनं नित्यं संयमतत्परं परतरे भक्तिक्रियानिर्मलम् । शम्भो रक्षरजोऽपनीशचरणाम्भोजे सदा भावनं विद्यार्थप्रियदर्शनं त्रिजगतां संयम्ययोगी भवेत् ॥ २८-८२॥ आकाङ्क्षापरिवर्जितं निजगुरोः सेवापरं पावनं प्रेमाह्लादकथाच्युतं कुटिलताहिंसापमानप्रियम् । कालक्षेपण दोषजालरहितं शाक्तं सुभक्तं पतिं श्रीशक्तिप्रियवल्लभं सुरुचिरज्ञानान्तरं मानिनम् ॥ २८-८३॥ मालासूक्ष्म सुसूक्ष्मबद्धनिलयं सल्लक्षणं साक्षिणं नानाकारणकारणं ससरणं साकारब्रह्मार्पणम् । नित्या सा जडितं महान्तमखिले योगासनज्ञानिनं तं वन्दे पुरुषोत्तमं त्रिजगतामंशार्कहंसं परम् ॥ २८-८४॥ मायाङ्के प्रतिभाति चारुनयानाह्लादैकबीजं विधिं कल्लोलाविकुलाकुला समतुला कालाग्निवाहानना । हालाहेलन कौलकालकलिका केयूरहारानना । सर्वाङ्गा मम पातु पीतवसना शीघ्रासना वत्सला ॥ २८-८५॥ सा बालाबलवाहना सुगहना सम्मानना धारणा खं खं खं खचराचरा कुलचरा वाचाचरा वङ्खरा । चं चं चं चमरीहरीभगवती गाथागताः सङ्गतिः बाहौ मे परिपातु पङ्कजमुखी या चण्डमुण्डापहा ॥ २८-८६॥ कं कं कं कमलाकला गतिफला फूत्कारफेरूत्करा पं पं पं परमा रमा जयगमा व्यासङ्गमा जङ्गमा । तं तं तं तिमिरारुणा सकरुणा मातावला तारिणी भं भं भं भयहारिणी प्रियकरी सा मे भवत्वन्तरा ॥ २८-८७॥ झं झं झं झरझर्मरीगतिपथस्थाता रमानन्दितं मं मं मं मलिनं हि मां हयगतां हन्त्रीं रिपूणां हि ताम् । भक्तानां भयहारिणी रणमुखे शत्रोः कुलाग्निस्थिता सा सा सा भवतु प्रभावपटला दीप्ताङ्घ्रियुग्मोज्ज्वला ॥ २८-८८॥ गं गं गं गुरुरूपिणी गणपतेरानन्दपुञ्जोदया तारासारसरोरुहारुणकला कोटिप्रभालोचना । नेत्रं पातु(सदा) शिवप्रियपथा कौट्यायुतार्कप्रभा तुण्डं मुण्डविभूषणा नरशिरोमाला विलोला समा ॥ २८-८९॥ योगेशी शशिशेखरोल्वणकथालापोदया मानवी शीर्षं पातु ललाटकर्ण युगलानन्तस्ततः सर्वदा । मूर्त्तं मेरुशिखा स्थिता व्यवतु मे गण्डस्थलं कैवली तुष्टं चाष्टमषष्टिकाधरतलं धात्री धराधारिणी ॥ २८-९०॥ नासाग्रद्वयगह्वरं भृगुतरा नेत्रत्रयं तारिणी केशान् कुन्तलकालिका सुकपिला कैलासशैलासना । कङ्कालामलमालिका सुवसना दन्तावलीं दैत्यहा बाह्यं मन्त्रमनन्तशास्त्रतरणी संज्ञावचःस्तम्भिनी ॥ २८-९१॥ हं हं हं नरहारघोररमणी सञ्चारिणी पातु मे शत्रूणां दलनं करोतु नियतं मे चण्डमुण्डापहा । भीमा सन्दहतु प्रतापतपना संवर्द्धनं वर्द्धिनी मन्दारप्रियगन्धविभ्रममदा वैदग्धमोहान्तरा ॥ २८-९२॥ श्यामा पातु पतङ्गकोटिनिनदा हङ्कारफट्कारिणी आनन्दोत्सवसर्वसारजयदा सर्वत्र सा रक्षिका । क्षौं क्षौं क्षौं कठिनाक्षरा क्षयकरी सर्वाङ्गदोषंहना देहारेः कचहा परा कचकुचाकीलालपूराशिता ॥ २८-९३॥ घं घं घं घटघर्घरा विघटिता जायापतेः पातु मे कल्पे कल्पा कुलानामतिभयकलितं सर्वत्र मे विग्रहम् । निद्रोद्रावितकालिका मम कुलं लङ्कातटाच्छादिनी नं नं नं नयनानना सुकमला सा लाकिनी लक्षणा ॥ २८-९४॥ कुक्षौ पृष्ठतलं सदा मम धनं सा पातु मुद्रामयी मोक्षं पातु करालकालरजकी या रञ्जकी कौतुकी । कृत्या नापितकन्यका शशिमुखी सूक्ष्मा मम प्राणगं मन्दारप्रियमालया मणिमयग्रन्थ्या महन्मण्डिता ॥ २८-९५॥ पूज्या योगिभिरुत्सुकी भगवती मूलस्थिता सत्क्रिया मत्ता पातु पतिव्रता मम गृहं धर्मं यशः श्रेयसम् । धर्माम्भोरुहमध्यदर्शनिकरे काली महायोगिनी मत्तानामतिदर्पहा हरशिरोमाला कला केवला ॥ २८-९६॥ मे गुह्यं जयमेव लिङ्गमपि मे मूलाम्बुजं पातु सा या कन्या हिमपर्वतस्य भयहा पायान्नितम्बस्थलम् । सर्वेषां हृदयोदयानलशिखाशक्तिर्मनोरूपिणी मे भक्तिं परिपातु कामकुशला लक्ष्मीः प्रिया मे प्रभो ॥ २८-९७॥ गौरी गौरवकारिणी भुवि महामाया महामोहहा । वं वं वं वरवारुणी सुमदिरा मे पातु नित्यं कटिम् । कूटा सा रविचन्द्रवह्निरहिता स्वेच्छामयी मे मुखम् ॥ २८-९८॥ एतत्स्तोत्रं पठेद् यस्तु सर्वकाले च सर्वदा । स भवेत् कालयोगेन्द्रो महाविद्यानिधिर्भवेत् ॥ २८-९९॥ मूलपद्मबोधने च मूलप्रकृतिसाधने । निजमन्त्रबोधने च घोरसङ्कटकालके ॥ २८-१००॥ आपदस्तस्य नश्यन्ति अन्धकारं विना रविः । सर्वकाले सर्वदेशे महापातकघातकः ॥ २८-१०१॥ स भवेद् योगिनीपुत्रः कलिकाले न संशयः ॥ २८-१०२॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावासननिर्णये पाशवकल्पे षट्चक्र प्रकाशे भैरवभैरवीसंवादे कन्दवासिनिस्तोत्रं नाम अष्टाविंशः पटलः ॥ २८॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra. Proofread by Aruna Narayanan
% Text title            : Kundalinistavah 2
% File name             : kuNDalinistavaH2.itx
% itxtitle              : kuNDalinistavaH 2 (rudrayAmalAntargatam)
% engtitle              : kuNDalinistavaH 2
% Category              : devii, ShaTchakrashakti, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : ShaTchakrashakti
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : staff of Muktabodha.org Mark S.G. Dyczkowski
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : rudrayAmale uttaratantre 1 bhairava bhairavI sa.nvAde
% Source                : Rudrayamalam part 1 edited by Ram Prasad Tripathi and Sudhakar Malaviya
% Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator muktabodha.org
% Latest update         : February 16, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org