श्रीसीतामङ्गलमाला

श्रीसीतामङ्गलमाला

हर्यानन्दं गुरुं नत्वा रामं सीतां च मारुतिम् । श्रीसीतामङ्गलानां च सन्मालां विदधाम्यहम् ॥ १॥ मङ्गलवासिनी या च जगन्मङ्गलकारिणी । तस्यै मङ्गलरूपायै श्रीसीतायै सुमङ्गलम् ॥ २॥ अनाघ्रातजगद्द्वन्द्वा याऽऽश्रितद्वन्द्वनाशिनी । तस्यै चाश्रयवर्यायै श्रीसीतायै सुमङ्गलम् ॥ ३॥ शान्तिमद्रामकान्तायै हन्त्र्यै च सकलागसाम् । तस्यै पापविहीनायै श्रीसीतायै सुमङ्गलम् ॥ ४॥ अविनाशि स्वरूपायै नाशिन्यै सकलापदाम् । प्रपन्नानन्ददायिन्यै श्रीसीतायै सुमङ्गलम् ॥ ५॥ भक्तकल्पलतारामलोकाभिराममूर्त्तये । आपद्विरामरूपायै श्रीसीतायै सुमङ्गलम् ॥ ६॥ सर्वविद्याधिराध्यायै रहितायै त्वविद्यया । वेदवेद्यानवद्यायै श्रीसीतायै सुमङ्गलम् ॥ ७॥ चिदचिद्भ्यां विशिष्टायै रक्षित्र्यै शिष्टकर्मणाम् । सच्चिदानन्दरूपायै श्रीसीतायै सुमङ्गलम् ॥ ८॥ ब्रह्माभिन्नस्वरूपाया कार्यकारणरूपिणी । तस्यै च प्राप्तकामायै श्रीसीतायै सुमङ्गलम् ॥ ९॥ भक्त्तितन्त्रस्वतन्त्रायै चार्थदायै श्रितार्थिनाम् । भक्त्यामुक्तिप्रदायै च श्रीसीतायै सुमङ्गलम् ॥ १०॥ सर्वाधिपत्यशीला या सर्वज्ञा सर्वशेषिणी । सुस्वामिन्यै श्रियै तस्यै श्रीसीतायै सुमङ्गलम् ॥ ११॥ परसौन्दर्यशालिन्यै दोषवर्ज्यगुणाब्धये । सर्वचित्तापहारिण्यै श्रीसीतायै सुमङ्गलम् ॥ १२॥ वेदोपबृंहणे श्रीमद्रामायणे महद्यशः । यस्याश्च विद्यते तस्यै श्रीसीतायै सुमङ्गलम् ॥ १३॥ हृद्यायै दिव्यदेहायै भूषितायै विभूषणैः । दिव्यपरिच्छदायै च श्रीसीतायै सुमङ्गलम् ॥ १४॥ अन्तर्बहिश्च व्याप्तायै सर्वस्य जगतः सतः । अन्तर्यामिस्वरूपायै श्रीसीतायै सुमङ्गलम् ॥ १५॥ परित्राणाय साधूनां धर्मसंस्थापनाय च । धृतसीतावतारायै श्रीसीतायै सुमङ्गलम् ॥ १६॥ सर्वावतारमूलायै, विनाशिन्यै च रक्षसाम् । धर्मरक्षाविधायिन्यै श्रीसीतायै सुमङ्गलम् ॥ १७॥ मिथिलेशतनूजायै भूमिजायै तथैव च । प्रियायै राघवेन्द्रस्य श्रीसीतायै सुमङ्गलम् ॥ १८॥ ब्रह्माण्डानामनन्तानां हेतवे चाघकेतवे । सेतवे च भवाम्भोधेः श्रीसीतायै सुमङ्गलम् ॥ १९॥ सुरासुरेश्वरैश्चाथ पूजितायै मुनीश्वरैः । कर्मणां फलदायै च श्रीसीतायै सुमङ्गलम् ॥ २०॥ रामेण परिणीता या वने रामानुगामिनी । तस्यै पत्यनुवर्त्तिन्यै श्रीसीतायै सुमङ्गलम् ॥ २१॥ चित्रकूटं गता या च चित्रकूटस्थ पूजिता । तस्यै चित्रकूटीरायै श्रीसीतायै सुमङ्गलम् ॥ २२॥ अनसूयोपदिष्टायै रक्षितायै च शाङ्गिणा । मन्दाकिनी विहारिण्यै श्रीसीतायै सुमङ्गलम् ॥ २३॥ फलाहारेण तुष्टायै हृष्टायै रामसेवया । गोदावरीविहारिण्यै श्रीसीतायै सुमङ्गलम् ॥ २४॥ सुवर्णवत् सुवर्णायै सुवर्णमृगलिप्सवे । सिन्धवे च सतीत्त्वस्य श्रीसीतायै सुमङ्गलम् ॥ २५॥ रावणेन हृतायै च रक्षितायै जटायुषा । अशोकवनवासिन्यै श्रीसीतायै सुमङ्गलम् ॥ २६॥ या रक्षिता स्वधर्मेण राक्षसीभिश्च तर्जिता । तस्यै महाविपन्नायै श्रीसीतायै सुमङ्गलम् ॥ २७॥ मारुत्याऽऽश्वासितायै च सन्दिष्टायै च शार्ङ्गिणा । मुद्रिकां प्राप्य हृष्टायै श्रीसीतायै सुमङ्गलम् ॥ २८॥ प्राणप्रियस्य रामस्य सद्दर्शनैक हेतवे । प्राणाश्च धारयन्त्यै हि श्रीसीतायै सुमङ्गलम् ॥ २९॥ अन्विष्टायै च मारुत्या वन्दितायै तथैव च । मारुतेर्वरदायै च श्रीसीतायै सुमङ्गलम् ॥ ३०॥ लङ्कायां च प्रदग्धायां मणि दत्त्वा च मारुतिम् । सन्देशप्रेषयित्र्यै च श्रीसीतायै सुमङ्गलम् ॥ ३१॥ ब्रह्मादिभिः सुरैर्या च स्तुता वानरसेनया । तस्यै चाग्निप्रशस्तायै श्रीसीतायै सुमङ्गलम् ॥ ३२॥ भवाब्धितारिणी या च कारिणी सर्वसम्पदाम् । तस्यै विपत्तिहारिण्यै श्रीसीतायै सुमङ्गलम् ॥ ३३॥ सफलपूजना या च सफलस्तुति कीर्तना । तस्यै सफलनत्यै च श्रीसीतायै सुमङ्गलम् ॥ ३४॥ रामेच्छ्या विना या च किञ्चित्कर्तुं हि नेच्छति । तस्यै रामानुकूलायै श्रीसीतायै सुमङ्गलम् ॥ ३५॥ यदिच्छ्या विनारामः कर्तुं किञ्चिन्न वाञ्छति । तस्यै रामानुसारिण्यै श्रीसीतायै सुमङ्गलम् ॥ ३६॥ यस्याश्च नाधिका काचित् काचिन्नास्ति च यादृशी । तस्यै साम्यविहीनायै श्रीसीतायै सुमङ्गलम् ॥ ३७॥ ऐश्वर्ये चाथ माधुर्ये रामब्रह्मसमा हि या । तस्यै रामानुरूपायै श्रीसीतायै सुमङ्गलम् ॥ ३८॥ रामवत् सत्यसङ्कल्पा सत्यकामा च या तथा । तस्यै रामसमानायै श्रीसीतायै सुमङ्गलम् ॥ ३९॥ रामस्य हर्षदा या च यस्या रामोऽपि हर्षदः । तस्यै रामसमानायै श्रीसीतायै सुमङ्गलम् ॥ ४०॥ रामवत् दोषहीना या रामवत् या गुणाम्बुधिः । तस्यै रामसमानायै श्रीसीतायै सुमङ्गलम् ॥ ४१॥ रामवत् सर्वशक्तिर्या जगद्धेतुश्च रामवत् । तस्यै रामसमानायै श्रीसीतायै सुमङ्गलम् ॥ ४२॥ रामवद्भुक्त्तिदा या च रामवन्मुक्त्तिदा च या । तस्यै रामसमानायै श्रीसीतायै सुमङ्गलम् ॥ ४३॥ रामवत् सकलात्मा या सर्वेश्वरी च रामवत् । तस्यै रामसमानायै श्रीसीतायै सुमङ्गलम् ॥ ४४॥ सर्वेभ्योऽभयदात्री या प्रपत्त्या रामवच्च या । तस्यै रामसमानायै श्रीसीतायै सुमङ्गलम् ॥ ४५॥ रामवद्वीक्षते या न श्रिताघांश्चात्मवत्तया । तस्यै रामसमानायै श्रीसीतायै सुमङ्गलम् ॥ ४६॥ विशिष्टा स्थूलसूक्ष्माभ्यां चिदचिद्भ्यां च रामवत् । तस्यै हि चाद्वितीयायै श्रीसीतायै सुमङ्गलम् ॥ ४७॥ यस्य स्मरणमात्रेण बाह्याभ्यन्तश्च शुध्यति । शुचीनां शुचये तस्यै श्रीसीतायै सुमङ्गलम् ॥ ४८॥ नामकीर्तनतो यस्या अपूर्णं पूर्णतामियात् । तस्यै पूर्णस्वरूपायै श्रीसीतायै सुमङ्गलम् ॥ ४९॥ यद्भक्तिर्मुक्तिधाम्नश्चाकण्टका राजपद्धतिः । तस्यै च भजनीयायै श्रीसीतायै सुमङ्गलम् ॥ ५०॥ यस्याः प्रपत्तितश्चैव दैवी माया निवर्त्तते । तस्यै शरण्यवर्यायै श्रीसीतायै सुमङ्गलम् ॥ ५१॥ निराधारा तथा या हि सर्वाधारस्वरूपिणी । तस्यै स्वमहिमस्थायै श्रीसीतायै सुमङ्गलम् ॥ ५२॥ धर्मार्थकाममोक्षाख्यपुरुषार्थप्रदा च या । तस्यै वदान्यवर्यायै श्रीसीतायै सुमङ्गलम् ॥ ५३॥ सच्चारित्रेण युक्ता या सर्वभूतहितैषिणी । तस्यै दोषविहीनायै श्रीसीतायै सुमङ्गलम् ॥ ५४॥ क्षमापुत्री क्षमाकर्ती याऽपकारं करोति न । तस्यै क्षमाब्धिरूपायै श्रीसीतायै सुमङ्गलम् ॥ ५५॥ कोटिसूर्यप्रभाढ्या या शीतला कोटिचन्द्रवत् । तस्यै चाद्भूतरूपायै श्रीसीतायै सुमङ्गलम् ॥ ५६॥ जगदन्तर्बहिष्ठायै सर्वब्रह्माण्डयोनये । अनादिनिधनायै च श्रीसीतायै सुमङ्गलम् ॥ ५७॥ योगदायै सुयोग्यायै योगीड्यायै तथैव च । योगफलप्रदायिन्यै श्रीसीतायै सुमङ्गलम् ॥ ५८॥ शोकहन्त्र्यै विशोकायै सर्वदायै च सर्वदा । रामाभिन्नस्वरूपिण्यै श्रीसीतायै सुमङ्गलम् ॥ ५९॥ गुणातीतस्वरूपायै प्रशास्त्र्यै शास्त्रयोनये । परभक्त्यैवप्राप्यायै श्रीसीतायै सुमङ्गलम् ॥ ६०॥ परानन्दवती या च परानन्दप्रदायिनी । परानन्दात्मने तस्यै श्रीसीतायै सुमङ्गलम् ॥ ६१॥ शक्तिकृच्छक्तिरूपा या महाशक्त्यभिवन्दिता । तस्यै शक्तिविशिष्टायै श्रीसीतायै सुमङ्गलम् ॥ ६२॥ वेदविद् वेदमाता या वेदविद्याप्रकाशिनी । तस्यै च वेदवन्द्यायै श्रीसीतायै सुमङ्गलम् ॥ ६३॥ विश्वकृद् विश्वभृद् या च विश्वहृद् विश्वरूपिणी । विश्वस्य हेतवे तस्यै श्रीसीतायै सुमङ्गलम् ॥ ६४॥ अनुग्रहशरीरा या या चानुग्रहवारिधिः । तस्यै निग्रहशून्यायै श्रीसीतायै सुमङ्गलम् ॥ ६५॥ अचिन्त्या योगिचिन्त्या या चिन्तया रहिता च या । तस्यै चिन्तापहारिण्यै श्रीसीतायै सुमङ्गलम् ॥ ६६॥ या हिरण्यलतातुल्या हिरण्यगर्भसंस्तुता । तस्यै हिरण्यवर्णायै श्रीसीतायै सुमङ्गलम् ॥ ६७॥ पद्मजासंस्तुता या च पद्मतुल्या सुकोमला । तस्यै पद्मासनायै हि श्रीसीतायै सुमङ्गलम् ॥ ६८॥ अमृतवचना या च याऽमृतपददायिनी । तस्यै च मृत्युहारिण्यै श्रीसीतायै सुमङ्गलम् ॥ ६९॥ यस्या भासा विभान्त्यत्र भासका भास्करादयः । तस्यै महाविभासिन्यै श्रीसीतायै सुमङ्गलम् ॥ ७०॥ ब्रह्माण्युमारमादीनां देवीनाञ्चैकहेतवे । ब्रह्माण्यादिसुवन्द्यायै श्रीसीतायै सुमङ्गलम् ॥ ७१॥ संस्तुता या च वाग्देवीसिन्धुजागिरिजादिभिः । करुणासिन्धवे तस्यै श्रीसीतायै सुमङ्गलम् ॥ ७२॥ यज्ज्ञानात् सर्वविज्ञानं याऽखिलज्ञानदायिनी । तस्यै ज्ञानस्वरूपायै श्रीसीतायै सुमङ्गलम् ॥ ७३॥ जगज्जन्मादिहेतुर्या जगन्मूलं जगच्च या । तस्यै जगज्जनन्यै हि श्रीसीतायै सुमङ्गलम् ॥ ७४॥ भयाभयविधातारः सर्वे यद्वशवर्त्तिनः । तस्यै च निखिलेश्वर्यै श्रीसीतायै सुमङ्गलम् ॥ ७५॥ यस्याः सीतेतिनामोक्तिर्यमदूतौघतर्जिनी । तस्यै चाभयदायिन्यै श्रीसीतायै सुमङ्गलम् ॥ ७६॥ शक्तिदा भुक्तिदा या च भक्त्तिदा मुक्तिदा च या । तस्यै हितस्वरूपायै श्रीसीतायै सुमङ्गलम् ॥ ७७॥ अणोरणीयसी या च महतश्च महीयसी । तस्यै च विभुमानायै श्रीसीतायै सुमङ्गलम् ॥ ७८॥ रजसा तमसा शून्या या तमः परवर्त्तिनी । तस्यै परात्परायै च श्रीसीतायै सुमङ्गलम् ॥ ७९॥ आदित्यान्तः स्थिता या च ह्यादित्यस्य प्रकाशदा । तस्यै चादित्यवर्णायै श्रीसीतायै सुमङ्गलम् ॥ ८०॥ विश्वं कर्तुञ्च सक्तायै भर्त्तुं हर्त्तुं तथैव च । षड्विधैश्वर्ययुक्तायै श्रीसीतायै सुमङ्गलम् ॥ ८१॥ सदाचाररता या च सदाचारोपदेशिका । तस्यै धर्मप्रवर्तिन्यै श्रीसीतायै सुमङ्गलम् ॥ ८२॥ बोधिका त्रीरहस्यानामाकारत्रयशिक्षिका । तस्यै महोपकत्र्यै च श्रीसीतायै सुमङ्गलम् ॥ ८३॥ प्राकृतगुणशून्यत्वान्निर्गुणा या प्रकीर्तिता । सद्गुणाम्बुधये तस्यै श्रीसीतायै सुमङ्गलम् ॥ ८४॥ चिदचिद्व्यापिकायै च चिदचित्तनवे तथा । चिदचित्तत्त्वभिन्नायै श्रीसीतायै सुमङ्गलम् ॥ ८५॥ वात्सल्यरससिन्धुर्या करुणावरुणालयः । लावण्यनिधये तस्यै श्रीसीतायै सुमङ्गलम् ॥ ८६॥ सर्वत्र सर्वदा या च श्रीमद्रामपरायणा । तस्यै महासतीश्वर्यै श्रीसीतायै सुमङ्गलम् ॥ ८७॥ लोकाभिरामलोकायै लोकाभिराममूर्तये । लोकाभिरामभावायै श्रीसीतायै सुमङ्गलम् ॥ ८८॥ यस्याश्चानन्दविज्ञानाज्जायते न भयं क्वचित् । तस्यै चानन्ददायिन्यै श्रीसीतायै सुमङ्गलम् ॥ ८९॥ प्राणानां प्राणरूपायै ज्योतिषां ज्योतिषे तथा । सूर्यान्तवासशीलायै श्रीसीतायै सुमङ्गलम् ॥ ९०॥ मूर्तामूर्त्तस्वरूपायै तथैकानेक मूर्तये । दूरेऽदूरे स्थितायै च श्रीसीतायै सुमङ्गलम् ॥ ९१॥ सर्वार्चनार्चनीया या सर्वेभ्यः फलदा च या । तस्यै सर्वशरीरायै श्रीसीतायै सुमङ्गलम् ॥ ९२॥ वेदे रामायणे चैव पुराणे भारते तथा । पाञ्चरात्रे च गीतायै श्रीसीतायै सुमङ्गलम् ॥ ९३॥ मेधया वेदपाठेन तपसालभ्यते न या । तस्यै भक्त्यैकलभ्यायै श्रीसीतायै सुमङ्गलम् ॥ ९४॥ कर्माद्यपरतन्त्रायै पूर्णषाड्गुण्यमूर्त्तये । विकाररहितायै च श्रीसीतायै सुमङ्गलम् ॥ ९५॥ ज्ञानिनां ज्ञेयरूपायै चाराध्यायै च कर्मिणाम् । भक्तानां भजनीयायै श्रीसीतायै सुमङ्गलम् ॥ ९६॥ महापुरुष रामस्य प्रियायै दिव्यमूर्त्तये । प्रधानपुरुषेश्वर्ये श्रीसीतायै सुमङ्गलम् ॥ ९७॥ जगद्वन्द्यपदाब्जायै जगतो गुरवे तथा । विज्ञानाम्बुधिरूपायै श्रीसीतायै सुमङ्गलम् ॥ ९८॥ यस्याः स्मरणतो याति बाह्याभ्यन्तः पवित्रताम् । पवित्रताब्धये तस्यै श्रीसीतायै सुमङ्गलम् ॥ ९९॥ यच्छक्त्या शक्तिमन्तश्च विधिविष्णुशिवादयः । शक्तिवारिधये तस्यै श्रीसीतायै सुमङ्गलम् ॥ १००॥ रक्षति सकलं विश्वं यस्याः पत्युश्चपादुका । तस्यै पतिप्रियायै च श्रीसीतायै सुमङ्गलम् ॥ १०१॥ यस्याः शक्त्या जगत् सर्वं यन्त्रवद् भ्राम्यते सदा । तस्यै जगन्नियन्त्रिण्यै श्रीसीतायै सुमङ्गलम् ॥ १०२॥ रामेण सृज्यते विश्वं यत्कारुण्यदिदृक्षुणा । कारुण्याम्बुधये तस्यै श्रीसीतायै सुमङ्गलम् ॥ १०३॥ उपादानं निमित्तं या जगतश्चोर्णनाभिवत् । हेतवे जगतस्तस्यै श्रीसीतायै सुमङ्गलम् ॥ १०४॥ सेव्यं च यत्परं नास्ति कीर्तनीयं न यत्परम् । तत्त्वं न यत्परं तस्यै श्रीसीतायै सुमङ्गलम् ॥ १०५॥ कारणं कारणानां या मङ्गलानाञ्च मङ्गलम् । तस्यै चाश्रयणीयायै श्रीसीतायै सुमङ्गलम् ॥ १०६॥ दाता न यत्परः कश्चित् त्राता न यत्परः क्वचित् । तस्यै परशरण्यायै श्रीसीतायै सुमङ्गलम् ॥ १०७॥ श्रितानामनुकूला या प्रतिकूला श्रितद्विषाम् । तस्यै प्रपदनीयायै श्रीसीतायै सुमङ्गलम् ॥ १०८॥ या श्रियः श्रीस्वरूपा श्रीसम्प्रदायप्रवर्त्तिका । गुरुणां गुरवे तस्यै श्रीसीतायै सुमङ्गलम् ॥ १०९॥ दुर्वादध्वान्तमार्तण्डराघवानन्दनिर्मिता । श्रीसीतामङ्गलानां च माला स्यान्मङ्गलप्रदा ॥ ११०॥ इति दुर्वादध्वान्तमार्त्तण्ड जगद्गुरु श्रीराघवानन्दाचार्य सिद्धसंराट्प्रणीता श्रीसीतामङ्गलमाला समाप्ता । Proofread by Mrityunjay Pandey
% Text title            : Sita Mangalamala
% File name             : sItAmangalamAlA.itx
% itxtitle              : sItAmaNgalamAlA (rAghavAnandAchAryavirachitA)
% engtitle              : sItAmangalamAlA
% Category              : devii, rAmAnanda, sItA, devI, mangala, shataka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sItA
% Author                : rAghavAnandAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan, Hindi)
% Latest update         : January 22, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org