श्रीरामनवावरणस्तोत्रम्

ॐ श्रीरामजयम् ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ नाममन्त्राय विद्महे । भवताराय धीमहि । तन्नो रामः प्रचोदयात् । अथ श्रीरामनवावरणस्तोत्रम् । ध्यानम् - रामो ब्रह्मस्वयंजातो भावनावो भवापहः । नामतारकसत्सारो रामो रक्षतु मां सदा ॥ श्रीरामः सत्यवाक्सत्यः श्रीत्यागराजसन्नुतः । श्रीददाशरथीपुण्यः श्रीसीतावरनाथसः ॥ १॥ श्रीरामं नादसान्निध्यं नादोपासनसुप्रियम् । रागसङ्गीतलोलं कं नादात्मकं प्रणौम्यहम् ॥ २॥ रामेण स्थापितो धर्मो रामेण स्फुरितः स्तवः । रामेण रक्षितं सर्वं रामेण नन्दिता नुतिः ॥ ३॥ रामाय पूजनं स्तोत्रं रामाय नादपूजनम् । रामाय सुस्वरागीतं श्रीरामाय नमो नमः ॥ ४॥ रामात्संजायते सर्वं रामात्सुस्वरसम्भवः । रामाल्लभते सुज्ञानं रामाद्भवति सुस्वरः ॥ ५॥ (१) रामस्य पूजनं श्रेष्ठं रामस्य कीर्तनं वरम् । रामस्य नाम सत्पुण्यं रामस्य करुणा स्थिरा ॥ ६॥ रामे सँल्लीयते सर्वं रामे लीनः सुमानसः । रामे भक्तिः सुरक्षा च रामे भक्तिः सुमोक्षदा ॥ ७॥ राम त्वमसि मज्जीवो रामाहं शरणागता । राम क्षमस्व मच्छिन्द्रं रामप्रभो प्रसीद मे ॥ ८॥ रामः सीतापतिर्विष्णू रामं कीर्तय सर्वदा । रामेण बोधिता गीता रामाय शुभमङ्गलम् ॥ ९॥ रामात्प्रणवनादोत्थं रामस्य सुस्वरं शुभम् । रामे भक्तिस्तुतिः पूर्णा राम त्वय्यर्पिता स्तुतिः ॥ १०॥ कामक्रोधमदाज्ञानलोभमात्सर्यमोहहा । तमोऽहंकारसम्पाटो नवावरणपारकः ॥ ११॥ नवावरणसुस्तोत्रं श्रीरामसुकृपोद्भवम् । गुरुस्वामिकृपापूर्णं शिष्यापुष्पाभिवन्दनम् ॥ १२॥ मङ्गलं रामभद्राय सीतावराय मङ्गलम् । मङ्गलं त्यागराजाय रामभक्ताय मङ्गलम् ॥ १३॥ त्यागराजगुरुस्वामिशिष्यापुष्पासुगीतकम् । गुरुप्रेरणसङ्गीतं रामस्तोत्रं सुमङ्गलम् ॥ १४॥ ॐ श्रीसीतारामपरब्रह्मणे नमो नमः । शुभमस्तु इति सद्गुरुश्रीत्यागराजस्वामिशिष्यया पुष्पया सुभक्त्या गुर्वनुग्रहेण कृतं श्रीरामनवावरणस्तोत्रं श्रीरामभक्तगुरुस्वामिसन्निधौ समर्पितम् । ॐ (1) Footnote, verse 5 First line सुस्वर - Susvara vidyA i.e Sangita; Second line: सुस्वरः - sweet voice Composed and translated by Pushpa Srivatsan (Copyright) Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : Rama Navavarana Stotram
% File name             : rAmanavAvaraNastotram.itx
% itxtitle              : rAmanavAvaraNastotram (puShpA shrIvatsena virachitam)
% engtitle              : rAmanavAvaraNastotram
% Category              : raama, puShpAshrIvatsan
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Translated by         : Pushpa Srivatsan
% Indexextra            : (Text, Video, Collection)
% Latest update         : October 14, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP