पूर्वम्: ३।१।५६
अनन्तरम्: ३।१।५८
 
सूत्रम्
इरितो वा॥ ३।१।५७
काशिका-वृत्तिः
इरितो वा ३।१।५७

इरितो धातोः परस्य च्लेः अङादेशो वा भवति। भिदिर् अभिदत्, अभैत्सीत्। छिदिर् अच्छिदत्, अच्छैत्सीत्। परस्मैपदेषु इत्येव, अभित्त। अच्छित्त।
न्यासः
इरितो वा। , ३।१।५७

इश्च रश्च इरौ, इतौ यस्य त इरित्। तत्रेकारस्य "उरजेषेऽजनुनासिक इत्" १।३।२ इतीत्संज्ञा, रेफस्य "हलन्त्यम्" १।३।३ इति।अथ वा इरित् यस्यैव समुदायस्य तत्येत्संज्ञा, न प्रत्येकमवयवस्य? इरित्ययं समुदाय इत्संज्ञको यस्य स इरित्। समुदायस्येत्संज्ञाऽस्मादेव वचनाद्वेदितव्या। न ह्रन्येन केनचित् तस्येत्संज्ञा विहिता। "अभैत्सीत्" इति। "वदव्रज" ७।२।३ इत्यादिना वृद्धिः, "अस्तिसिचोऽपृक्ते" ७।३।९६ इतीट्। "अरुद्ध, अभित्त" इति। स्वरितेत्त्वादात्मनेपदम्,पूर्ववत् सिचो लोपः॥
बाल-मनोरमा
इरितो वा ११३, ३।१।५७

इरितो वा। "धातोरेकाच" इत्यतो धातोरिति, "च्लेः सि"जित्यतश्च्लेरिति, "अस्यतिवक्तिख्यातिब्य" इत्यतोऽङिति, "पुषादिद्युतादी"त्यतः परस्मैपदेष्विति चानुवर्तते। तदाह--इरितो धातोरित्यादिना। अच्युतदिति। अङि सति ङित्त्वान्न गुणः। अच्युतताम् अच्युतन्। अच्युतः अच्युततम् अच्युतत। अच्युतम् अच्युताव अच्युताम। अङभावे त्वाह--अच्योतीदिति। "इट ईटी"ति सिज्लोपः। अच्योतिष्टामित्यादि। श्च्युतिरिति।च्युतिवद्रूपाणि। चुश्च्योतेति। "शर्पूर्वा" इति चकारः शिष्यते। यकाररहितोऽपीति। "मधुश्चुतं घृतमिव सुपूत"मित्यादौ तथा दर्सनादिति भावः। मन्थेति। विलोडलनम्-- आस्फालनम्। मन्थतीत्यादि। सुगमम्। आशीर्लिङि विशेषमाह-- यासुट इति। कुथीति। चत्वारोऽपि द्वितीयान्ताः। इदित्त्वान्नुमि कुन्थतीत्यादि सुगमम्। आशीर्लिङि यासुटः कित्त्वेऽपि इदित्त्वेन अनिदितामिति पर्युदासन्नलोपो नेत्याह-- इदित्त्वादिति। कुन्थ्यादिति। पुन्थ्यात् लुन्थ्यात् मन्थ्यात्। एतदर्थमेव मन्थदातोः पृथङ् मथीति निर्देशः। षिध गत्यामिति। अच्परकषकारादित्वात्षोपदेशोऽयम्। ततश्च धात्वादेरिति सः। तदाह--सेधतीति। सिषेधेति। आदेशसकारत्वात्षत्वम्। अनिट्सु श्यन्विकरमस्यैव सिधेग्र्रहणात्सेट्कोऽयम्। असेधीदिति। "इट इटी"ति सिज्लोपः। नेटीति निषेधान्न हलन्तलक्षणा वृद्धिः। असेधिष्टामित्यादि। अथ निषेधतीत्यादौ "उपसर्गात्सुनोती"ति षत्वं वक्ष्यति तत्किमर्थम्, आदेशप्रत्ययो"रित्येव सिद्धेरित्याशङ्क्याह-- सात्पदाद्योरिति।

तत्त्व-बोधिनी
इरितो वा ८८, ३।१।५७

चुश्र्योतेति। "शर्पूर्वाः खयःर"। यकाररहितोऽप्ययमिति। तथा च प्रयुज्यते "मधुश्चुतं घृतमिव सुपूत"मिति। मन्थ। अयं त्रयादावपि। "षिध गत्याम्"। अयमुदिदिति केचित्। तत्तु सिध्यतिबुध्यत्योः श्यना निर्देशात् सिधितं बुधितमिति वृत्तिग्रन्थविरुद्धम्। उदित्त्वे हि "उदितो वे"ति क्त्वायामिड्विकल्पान्निष्ठायामिण्न स्यात्, "यस्य विभाषेति"निषेधात्। सिषेधेति। "आदेशप्रत्यययो"रिति षत्वम्।