पूर्वम्: ३।४।४४
अनन्तरम्: ३।४।४६
 
सूत्रम्
उपमाने कर्मणि च॥ ३।४।४५
काशिका-वृत्तिः
उपमाने कर्मणि च ३।४।४५

उपमीयते ऽनेन इत्युपमानम्। उप्माने कर्मणि उपपदे, चकारात् कर्तरि, धातोः णमुल् प्रत्ययो भवति। घृतनिधायं निहितः। घृतम् इव निहितः इत्यर्थः। सुवर्णनिधायं निहितः। सुवर्णम् इव निहितः इत्यर्थः। कर्तरि खल्वपि अजकनाशं नष्टः। अजक इव नष्टः। चूडकनाशम्। दन्तनाशम्।